dhammapada-aṭṭhakathā

(dutiyo bhāgo)

24. taṇhāvaggo

2. sūkarapotikāvatthu

yathāpi mūleti imaṃ dhammadesanaṃ satthā veḷuvane viharanto gūthasūkarapotikaṃ ārabbha kathesi.

ekasmiṃ kira samaye satthā rājagahaṃ piṇḍāya pavisanto ekaṃ sūkarapotikaṃ disvā sitaṃ pātvākāsi. tassa sitaṃ karontassa mukhavivaraniggataṃ dantobhāsamaṇḍalaṃ disvā ānandatthero “ko nu kho, bhante, hetu sitassa pātukammāyā”ti sitakāraṇaṃ pucchi. atha naṃ satthā āha — “passasetaṃ, ānanda, sūkarapotikan”ti? “āma, bhante”ti. esā kakusandhassa bhagavato sāsane ekāya āsanasālāya sāmantā kukkuṭī ahosi. sā ekassa yogāvacarassa vipassanākammaṭṭhānaṃ sajjhāyantassa dhammaghosaṃ sutvā tato cutā rājakule nibbattitvā ubbarī nāma rājadhītā ahosi. sā aparabhāge sarīravalañjaṭṭhānaṃ paviṭṭhā puḷavakarāsiṃ disvā tattha puḷavakasaññaṃ uppādetvā paṭhamaṃ jhānaṃ paṭilabhi. sā tattha yāvatāyukaṃ ṭhatvā tato cutā brahmaloke nibbatti. tato cavitvā puna gativasena ālulamānā idāni sūkarayoniyaṃ nibbatti, idaṃ kāraṇaṃ disvā mayā sitaṃ pātukatanti. taṃ sutvā ānandattherappamukhā bhikkhū mahantaṃ saṃvegaṃ paṭilabhiṃsu. satthā tesaṃ saṃvegaṃ uppādetvā bhavataṇhāya ādīnavaṃ pakāsento antaravīthiyaṃ ṭhitakova imā gāthā abhāsi —

338.

“yathāpi mūle anupaddave daḷhe,

chinnopi rukkho punareva rūhati.

evampi taṇhānusaye anūhate,

nibbattatī dukkhamidaṃ punappunaṃ.

339.

“yassa chattiṃsati sotā, manāpasavanā bhusā.

mahāvahanti duddiṭṭhiṃ, saṅkappā rāganissitā.

340.

“savanti sabbadhi sotā, latā uppajja tiṭṭhati.

tañca disvā lataṃ jātaṃ, mūlaṃ paññāya chindatha.

341.

“saritāni sinehitāni ca,

somanassāni honti jantuno.

te sātasitā sukhesino,

te ve jātijarūpagā narā.

342.

“tasiṇāya purakkhatā pajā,

parisappanti sasova bandhito.

saṃyojanasaṅgasattakā,

dukkhamupenti punappunaṃ cirāya.

343.

“tasiṇāya purakkhatā pajā,

parisappanti sasova bandhito.

tasmā tasiṇaṃ vinodaye,

ākaṅkhanta virāgamattano”ti.

tattha mūleti yassa rukkhassa catūsu disāsu catudhā heṭṭhā ca ujukameva gate pañcavidhamūle chedanaphālanapācanavijjhanādīnaṃ kenaci upaddavena anupaddave thirapattatāya daḷhe so rukkho uparicchinnopi sākhānaṃ vasena punadeva rūhati, evameva chadvārikāya taṇhāya anusaye arahattamaggañāṇena anuhate asamucchinne tasmiṃ tasmiṃ bhave jātiādibhedaṃ idaṃ dukkhaṃ punappunaṃ nibbattatiyevāti attho.

yassāti yassa puggalassa “iti ajjhattikassūpādāya aṭṭhārasa taṇhāvicaritāni bāhirassūpādāya aṭṭhārasa taṇhāvicaritānī”ti imesaṃ taṇhāvicaritānaṃ vasena chattiṃsatiyā sotehi samannāgatā manāpesu rūpādīsu āsavati pavattatīti manāpasavanā taṇhā bhusā balavatī hoti, taṃ puggalaṃ vipannañāṇatāya duddiṭṭhiṃ punappunaṃ uppajjanato mahantabhāvena mahā hutvā jhānaṃ vā vipassanaṃ vā anissāya rāganissitā saṅkappā vahantīti attho.

savanti sabbadhi sotāti ime taṇhāsotā cakkhudvārādīnaṃ vasena sabbesu rūpādīsu ārammaṇesu savanato, sabbāpi rūpataṇhā ... pe ... dhammataṇhāti sabbabhavesu vā savanato sabbadhi savanti nāma. latāti paliveṭhanaṭṭhena saṃsibbanaṭṭhena ca latā viyāti latā. uppajja tiṭṭhatīti chahi dvārehi uppajjitvā rūpādīsu ārammaṇesu tiṭṭhati. tañca disvāti taṃ pana taṇhālataṃ “etthesā taṇhā uppajjamānā uppajjatī”ti jātaṭṭhānavasena disvā. paññāyāti satthena vane jātaṃ lataṃ viya maggapaññāya mūle chindathāti attho.

saritānīti anusaṭāni payātāni. sinehitānīti cīvarādīsu pavattasinehavasena sinehitāni ca, taṇhāsinehamakkhitānīti attho. somanassānīti taṇhāvasikassa jantuno evarūpāni somanassāni bhavanti. te sātasitāti te taṇhāvasikā puggalā sātanissitā sukhanissitā ca hutvā sukhesino sukhapariyesino bhavanti. te veti ye evarūpā narā, te jātijarābyādhimaraṇāni upagacchantiyevāti jātijarūpagā nāma honti. pajāti ime sattā tāsakaraṇena tasiṇāti saṅkhyaṃ gatāya taṇhāya purakkhatā parivāritā hutvā.

bandhitoti luddena araññe baddho saso viya parisappanti bhāyanti. saṃyojanasaṅgasattakāti dasavidhena saṃyojanasaṅgena ceva sattavidhena rāgasaṅgādinā ca sattā baddhā tasmiṃ vā laggā hutvā. cirāyāti ciraṃ dīghamaddhānaṃ punappunaṃ jātiādikaṃ dukkhaṃ upagacchantīti attho. tasmāti yasmā tasiṇāya purakkhatā paliveṭhitā sattā, tasmā attano virāgaṃ rāgādivigamaṃ nibbānaṃ patthento ākaṅkamāno bhikkhu arahattamaggenetaṃ tasiṇaṃ vinodaye panuditvā nīharitvā chaḍḍeyyāti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.

sāpi kho sūkarapotikā tato cavitvā suvaṇṇabhūmiyaṃ rājakule nibbatti, tato cutā bārāṇasiyaṃ, tato cutā suppārakapaṭṭane assavāṇijagehe nibbatti, tato cutā kāvīrapaṭṭane nāvikassa gehe nibbatti, tato cutā anurādhapure issarakulagehe nibbatti, tato cutā tasseva dakkhiṇadisāya bhokkantagāme sumanassa nāma kuṭumbikassa dhītā nāmena sumanā eva hutvā nibbatti. athassā pitā tasmiṃ gāme chaḍḍite dīghavāpiraṭṭhaṃ gantvā mahāmunigāme nāma vasi. tattha naṃ duṭṭhagāmaṇirañño amacco lakuṇḍakātimbaro nāma kenacideva karaṇīyena gato disvā mahantaṃ maṅgalaṃ katvā ādāya mahāpuṇṇagāmaṃ gato. atha naṃ koṭipabbatamahāvihāravāsī mahāanuruddhatthero nāma tattha piṇḍāya caritvā tassā gehadvāre ṭhito disvā bhikkhūhi saddhiṃ kathesi, “āvuso, sūkarapotikā nāma lakuṇḍakātimbaramahāmattassa bhariyabhāvaṃ pattā, aho acchariyan”ti. sā taṃ kathaṃ sutvā atītabhave ugghāṭetvā jātissarañāṇaṃ paṭilabhi. taṅkhaṇaññeva uppannasaṃvegā sāmikaṃ yācitvā mahantena issariyena pañcabalakattherīnaṃ santike pabbajitvā tissamahāvihāre mahāsatipaṭṭhānasuttakathaṃ sutvā sotāpattiphale patiṭṭhahi. pacchā damiḷamaddane kate ñātīnaṃ vasanaṭṭhānaṃ bhokkantagāmameva gantvā tattha vasantī kallamahāvihāre āsīvisopamasuttantaṃ sutvā arahattaṃ pāpuṇi.

sā parinibbānadivase bhikkhubhikkhunīhi pucchitā bhikkhunisaṅghassa sabbaṃ imaṃ pavattiṃ nirantaraṃ kathetvā sannipatitassa bhikkhusaṅghassa majjhe maṇḍalārāmavāsinā dhammapadabhāṇakamahātissattherena saddhiṃ saṃsanditvā “ahaṃ pubbe manussayoniyaṃ nibbattitvā tato cutā kukkuṭī hutvā tattha senassa santikā sīsacchedaṃ patvā rājagahe nibbattā, paribbājikāsu pabbajitvā paṭhamajjhānabhūmiyaṃ nibbattitvā tato cutā seṭṭhikule nibbattā nacirasseva cavitvā sūkarayoniṃ gantvā tato cutā suvaṇṇabhūmiṃ, tato cutā bārāṇasiṃ, tato cutā suppārakapaṭṭanaṃ, tato cutā kāvīrapaṭṭanaṃ, tato cutā anurādhapuraṃ, tato cutā bhokkantagāman”ti evaṃ samavisame terasa attabhāve patvā “idāni ukkaṇṭhitvā pabbajitvā arahattaṃ pattā, sabbepi appamādena sampādethā”ti vatvā catasso parisā saṃvejetvā parinibbāyīti.

sūkarapotikāvatthu dutiyaṃ.