yo ve uppatitanti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
satthārā hi bhikkhusaṅghassa senāsane anuññāte rājagahaseṭṭhiādīhi senāsanesu kariyamānesu eko āḷaviko bhikkhu attano senāsanaṃ karonto ekaṃ manāparukkhaṃ disvā chindituṃ ārabhi. tattha pana nibbattā ekā taruṇaputtā devatā puttaṃ aṅkenādāya ṭhitā yāci “mā me, sāmi, vimānaṃ chindi, na sakkhissāmi puttaṃ ādāya anāvāsā vicaritun”ti. so “ahaṃ aññatra īdisaṃ rukkhaṃ na labhissāmī”ti tassā vacanaṃ nādiyi. sā “imampi tāva dārakaṃ oloketvā oramissatī”ti puttaṃ rukkhasākhāya ṭhapesi. sopi bhikkhu ukkhipitaṃ pharasuṃ sandhāretuṃ asakkonto dārakassa bāhuṃ chindi, devatā uppannabalavakodhā “paharitvā naṃ māressāmī”ti ubho hatthe ukkhipitvā evaṃ tāva cintesi — “ayaṃ bhikkhu sīlavā. sacāhaṃ imaṃ māressāmi, nirayagāminī bhavissāmi. sesadevatāpi attano rukkhaṃ chindante bhikkhū disvā ‘asukadevatāya evaṃ nāma mārito bhikkhū’ti maṃ pamāṇaṃ katvā bhikkhū māressanti. ayañca sasāmiko bhikkhu, sāmikasseva naṃ kathessāmī”ti ukkhittahatthe apanetvā rodamānā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. atha naṃ satthā “kiṃ devate”ti āha. sā, “bhante, tumhākaṃ me sāvakena idaṃ nāma kataṃ, ahampi naṃ māretukāmā hutvā idaṃ nāma cintetvā amāretvāva idhāgatā”ti sabbaṃ taṃ pavattiṃ vitthārato ārocesi.
satthā taṃ sutvā “sādhu, sādhu devate, sādhu te kataṃ evaṃ uggataṃ kopaṃ bhantaṃ rathaṃ viya niggaṇhamānāyā”ti vatvā imaṃ gāthamāha —
222.
“yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye.
tamahaṃ sārathiṃ brūmi, rasmiggāho itaro jano”ti.
tattha uppatitanti uppannaṃ. rathaṃ bhantaṃ vāti yathā nāma cheko sārathi ativegena dhāvantaṃ rathaṃ niggaṇhitvā yathicchakaṃ ṭhapeti, evaṃ yo puggalo uppannaṃ kodhaṃ vāraye niggaṇhituṃ sakkoti. tamahanti taṃ ahaṃ sārathiṃ brūmi. itaro janoti itaro pana rājauparājādīnaṃ rathasārathijano rasmiggāho nāma hoti, na uttamasārathīti.
desanāvasāne devatā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
devatā pana sotāpannā hutvāpi rodamānā aṭṭhāsi. atha naṃ satthā “kiṃ devate”ti pucchitvā, “bhante, vimānaṃ me naṭṭhaṃ, idāni kiṃ karissāmī”ti vutte, “alaṃ devate, mā cintayi, ahaṃ te vimānaṃ dassāmī”ti jetavane gandhakuṭisamīpe purimadivase cutadevataṃ ekaṃ rukkhaṃ apadisanto “amukasmiṃ okāse rukkho vivitto, tattha upagacchā”ti āha. sā tattha upagañchi. tato paṭṭhāya “buddhadattiyaṃ imissā vimānan”ti mahesakkhadevatāpi āgantvā taṃ cāletuṃ nāsakkhiṃsu. satthā taṃ atthuppattiṃ katvā bhikkhūnaṃ bhūtagāmasikkhāpadaṃ paññāpesīti.
aññatarabhikkhuvatthu dutiyaṃ.