uṭṭhānakālamhīti imaṃ dhammadesanaṃ satthā jetavane viharanto padhānakammikatissattheraṃ ārabbha kathesi.
sāvatthivāsino kira pañcasatā kulaputtā satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā araññaṃ agamaṃsu. tesu eko tattheva ohīyi. avasesā araññe samaṇadhammaṃ karontā arahattaṃ patvā “paṭiladdhaguṇaṃ satthu ārocessāmā”ti puna sāvatthiṃ agamaṃsu. te sāvatthito yojanamatte ekasmiṃ gāmake piṇḍāya carante disvā eko upāsako yāgubhattādīhi patimānetvā anumodanaṃ sutvā punadivasatthāyapi nimantesi. te tadaheva sāvatthiṃ gantvā pattacīvaraṃ paṭisāmetvā sāyanhasamaye satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. satthā tehi saddhiṃ ativiya tuṭṭhiṃ pavedayamāno paṭisanthāraṃ akāsi.
atha nesaṃ tattha ohīno sahāyakabhikkhu cintesi — “satthu imehi saddhiṃ paṭisanthāraṃ karontassa mukhaṃ nappahoti, mayhaṃ pana maggaphalābhāvena mayā saddhiṃ na katheti, ajjeva arahattaṃ patvā satthāraṃ upasaṅkamitvā mayā saddhiṃ kathāpessāmī”ti. tepi bhikkhū, “bhante, mayaṃ āgamanamagge ekena upāsakena svātanāya nimantitā, tattha pātova gamissāmā”ti satthāraṃ apalokesuṃ. atha nesaṃ sahāyako bhikkhu sabbarattiṃ caṅkamanto niddāvasena caṅkamakoṭiyaṃ ekasmiṃ pāsāṇaphalake pati, ūruṭṭhi bhijji. so mahāsaddena viravi. tassa te sahāyakā bhikkhū saddaṃ sañjānitvā ito cito ca upadhāviṃsu. tesaṃ dīpaṃ jāletvā tassa kattabbakiccaṃ karontānaṃyeva aruṇo uṭṭhahi, te taṃ gāmaṃ gantuṃ okāsaṃ na labhiṃsu. atha ne satthā āha — “kiṃ, bhikkhave, bhikkhācāragāmaṃ na gamitthā”ti. te “āma, bhante”ti taṃ pavattiṃ ārocesuṃ. satthā “na, bhikkhave, esa idāneva tumhākaṃ lābhantarāyaṃ karoti, pubbepi akāsiyevā”ti vatvā tehi yācito atītaṃ āharitvā —
“yo pubbe karaṇīyāni, pacchā so kātumicchati.
varuṇakaṭṭhabhañjova, sa pacchā manutappatī”ti. (jā. 1.1.71) —
jātakaṃ vitthāresi. tadā kira te bhikkhū pañcasatā māṇavakā ahesuṃ, kusītamāṇavako ayaṃ bhikkhu ahosi, ācariyo pana tathāgatova ahosīti.
satthā imaṃ dhammadesanaṃ āharitvā, “bhikkhave, yo hi uṭṭhānakāle uṭṭhānaṃ na karoti, saṃsannasaṅkappo hoti, kusīto so jhānādibhedaṃ visesaṃ nādhigacchatī”ti vatvā imaṃ gāthamāha —
280.
“uṭṭhānakālamhi anuṭṭhahāno,
yuvā balī ālasiyaṃ upeto.
saṃsannasaṅkappamano kusīto,
paññāya maggaṃ alaso na vindatī”ti.
tattha anuṭṭhahānoti anuṭṭhahanto avāyamanto. yuvā balīti paṭhamayobbane ṭhito balasampannopi hutvā alasabhāvena upeto hoti, bhutvā sayati. saṃsannasaṅkappamanoti tīhi micchāvitakkehi suṭṭhu avasannasammāsaṅkappacitto. kusītoti nibbīriyo. alasoti mahāalaso paññāya daṭṭhabbaṃ ariyamaggaṃ apassanto na vindati, na paṭilabhatīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
padhānakammikatissattheravatthu pañcamaṃ.