dhammapada-aṭṭhakathā

(dutiyo bhāgo)

9. pāpavaggo

3. lājadevadhītāvatthu

puññañceti imaṃ dhammadesanaṃ satthā jetavane viharanto lājadevadhītaraṃ ārabbha kathesi. vatthu rājagahe samuṭṭhitaṃ.

āyasmā hi mahākassapo pippaliguhāyaṃ viharanto jhānaṃ samāpajjitvā sattame divase vuṭṭhāya dibbena cakkhunā bhikkhācāraṭṭhānaṃ olokento ekaṃ sālikhettapālikaṃ itthiṃ sālisīsāni gahetvā lāje kurumānaṃ disvā “saddhā nu kho, assaddhā”ti vīmaṃsitvā “saddhā”ti ñatvā “sakkhissati nu kho me saṅgahaṃ kātuṃ, no”ti upadhārento “visāradā kuladhītā mama saṅgahaṃ karissati, katvā ca pana mahāsampattiṃ labhissatī”ti ñatvā cīvaraṃ pārupitvā pattamādāya sālikhettasamīpeyeva aṭṭhāsi. kuladhītā theraṃ disvāva pasannacittā pañcavaṇṇāya pītiyā phuṭṭhasarīrā “tiṭṭhatha, bhante”ti vatvā lāje ādāya vegena gantvā therassa patte ākiritvā pañcapatiṭṭhitena vanditvā, “bhante, tumhehi diṭṭhadhammassa bhāginī assan”ti patthanaṃ akāsi. thero “evaṃ hotū”ti anumodanamakāsi. sāpi theraṃ vanditvā attanā dinnadānaṃ āvajjamānā nivatti. tāya ca pana kedāramariyādāya gamanamagge ekasmiṃ bile ghoraviso sappo nipajji. so therassa kāsāyapaṭicchannaṃ jaṅghaṃ ḍaṃsituṃ nāsakkhi. itarā dānaṃ āvajjamānā nivattantī taṃ padesaṃ pāpuṇi. sappo bilā nikkhamitvā taṃ ḍaṃsitvā tattheva pātesi. sā pasannacittena kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddhā viya sabbālaṅkārapaṭimaṇḍitena tigāvutena attabhāvena nibbatti. sā dvādasayojanikaṃ ekaṃ dibbavatthaṃ nivāsetvā ekaṃ pārupitvā accharāsahassaparivutā pubbakammapakāsanatthāya suvaṇṇalājabharitena olambakena suvaṇṇasarakena paṭimaṇḍite vimānadvāre ṭhitā attano sampattiṃ oloketvā “kiṃ nu kho me katvā ayaṃ sampatti laddhā”ti dibbena cakkhunā upadhārentī “ayyassa me mahākassapattherassa dinnalājanissandena sā laddhā”ti aññāsi.

sā evaṃ parittakena kammena evarūpaṃ sampattiṃ labhitvā “na dāni mayā pamajjituṃ vaṭṭati, ayyassa vattapaṭivattaṃ katvā imaṃ sampattiṃ thāvaraṃ karissāmī”ti cintetvā pātova kanakamayaṃ sammajjaniñceva kacavarachaḍḍanakañca pacchiṃ ādāya gantvā therassa pariveṇaṃ sammajjitvā pānīyaparibhojanīyaṃ upaṭṭhāpesi. thero taṃ disvā “kenaci daharena vā sāmaṇerena vā vattaṃ kataṃ bhavissatī”ti sallakkhesi. sā dutiyadivasepi tatheva akāsi, theropi tatheva sallakkhesi. tatiyadivase pana thero tassā sammajjanisaddaṃ sutvā tālacchiddādīhi ca paviṭṭhaṃ sarīrobhāsaṃ disvā dvāraṃ vivaritvā “ko esa sammajjatī”ti pucchi. “ahaṃ, bhante, tumhākaṃ upaṭṭhāyikā lājadevadhītā”ti. “nanu mayhaṃ evaṃnāmikā upaṭṭhāyikā nāma natthī”ti. “ahaṃ, bhante, sālikhettaṃ rakkhamānā lāje datvā pasannacittā nivattantī sappena daṭṭhā kālaṃ katvā tāvatiṃsadevaloke uppannā, mayā ayyaṃ nissāya ayaṃ sampatti laddhā, idānipi tumhākaṃ vattapaṭivattaṃ katvā ‘sampattiṃ thāvaraṃ karissāmī’ti āgatāmhi, bhante”ti. “hiyyopi parepi tayāvetaṃ ṭhānaṃ sammajjitaṃ, tayāva pānīyabhojanīyaṃ upaṭṭhāpitan”ti. “āma, bhante”ti. “apehi devadhīte, tayā kataṃ vattaṃ kataṃva hotu, ito paṭṭhāya imaṃ ṭhānaṃ mā āgamī”ti. “bhante, mā maṃ nāsetha, tumhākaṃ vattaṃ katvā sampattiṃ me thiraṃ kātuṃ dethā”ti. “apehi devadhīte, mā maṃ anāgate cittabījaniṃ gahetvā nisinnehi dhammakathikehi ‘mahākassapattherassa kira ekā devadhītā āgantvā vattapaṭivattaṃ katvā pānīyaparibhojanīyaṃ upaṭṭhāpesī’ti vattabbataṃ kari, ito paṭṭhāya idha mā āgami, paṭikkamā”ti. sā “mā maṃ, bhante, nāsethā”ti punappunaṃ yāciyeva. thero “nāyaṃ mama vacanaṃ suṇātī”ti cintetvā “tuvaṃ pamāṇaṃ na jānāsī”ti accharaṃ pahari. sā tattha saṇṭhātuṃ asakkontī ākāse uppatitvā añjaliṃ paggayha, “bhante, mayā laddhasampattiṃ mā nāsetha, thāvaraṃ kātuṃ dethā”ti rodantī ākāse aṭṭhāsi.

satthā jetavane gandhakuṭiyaṃ nisinnova tassā roditasaddaṃ sutvā obhāsaṃ pharitvā devadhītāya sammukhe nisīditvā kathento viya “devadhīte mama puttassa kassapassa saṃvarakaraṇameva bhāro, puññatthikānaṃ pana ‘ayaṃ no attho’ti sallakkhetvā puññakaraṇameva bhāro. puññakaraṇañhi idha ceva samparāye ca sukhamevā”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

118.

“puññañce puriso kayirā, kayirā naṃ punappunaṃ.

tamhi chandaṃ kayirātha, sukho puññassa uccayo”ti.

tassattho — sace puriso puññaṃ kareyya, “ekavāraṃ me puññaṃ kataṃ, alaṃ ettāvatā”ti anoramitvā punappunaṃ karotheva. tassa akaraṇakkhaṇepi tamhi puññe chandaṃ ruciṃ ussāhaṃ karotheva. kiṃ kāraṇā? sukho puññassa uccayo. puññassa hi uccayo vuḍḍhi idhalokaparalokasukhāvahanato sukhoti.

desanāvasāne devadhītā pañcacattālīsayojanamatthake ṭhitāva sotāpattiphalaṃ pāpuṇīti.

lājadevadhītāvatthu tatiyaṃ.