60.
dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ.
dīgho bālānaṃ saṃsāro, saddhammaṃ avijānataṃ.
61.
carañce nādhigaccheyya, seyyaṃ sadisamattano.
ekacariyaṃ ekacariyaṃ (ka.)VAR daḷhaṃ kayirā, natthi bāle sahāyatā.
62.
puttā matthi dhanammatthi puttamatthi dhanamatthi (ka.)VAR, iti bālo vihaññati.
attā hi attāpi (?)VAR attano natthi, kuto puttā kuto dhanaṃ.
63.
yo bālo maññati bālyaṃ, paṇḍito vāpi tena so.
bālo ca paṇḍitamānī, sa ve “bālo”ti vuccati.
64.
yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati.
na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā.
65.
muhuttamapi ce viññū, paṇḍitaṃ payirupāsati.
khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā.
66.
caranti bālā dummedhā, amitteneva attanā.
karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.
67.
na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati.
yassa assumukho rodaṃ, vipākaṃ paṭisevati.
68.
tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati.
yassa patīto sumano, vipākaṃ paṭisevati.
69.
madhuvā madhuṃ vā (dī. ni. ṭīkā 1)VAR maññati bālo, yāva pāpaṃ na paccati.
yadā ca paccati pāpaṃ, bālo atha bālo (sī. syā.) atha (?)VAR dukkhaṃ nigacchati.
70.
māse māse kusaggena, bālo bhuñjeyya bhojanaṃ.
na so saṅkhātadhammānaṃ VAR, kalaṃ agghati soḷasiṃ.
71.
na hi pāpaṃ kataṃ kammaṃ, sajju khīraṃva muccati.
ḍahantaṃ bālamanveti, bhasmacchannova bhasmāchannova (sī. pī. ka.)VAR pāvako.
72.
yāvadeva anatthāya, ñattaṃ ñātaṃ (?)VAR bālassa jāyati.
hanti bālassa sukkaṃsaṃ, muddhamassa vipātayaṃ.
73.
asantaṃ bhāvanamiccheyya asantaṃ bhāvamiccheyya (syā.), asantabhāvanamiccheyya (ka.)VAR, purekkhārañca bhikkhusu.
āvāsesu ca issariyaṃ, pūjā parakulesu ca.
74.
mameva kata maññantu, gihīpabbajitā ubho.
mamevātivasā assu, kiccākiccesu kismici.
iti bālassa saṅkappo, icchā māno ca vaḍḍhati.
75.
aññā hi lābhūpanisā, aññā nibbānagāminī.
evametaṃ abhiññāya, bhikkhu buddhassa sāvako.
sakkāraṃ nābhinandeyya, vivekamanubrūhaye.
bālavaggo pañcamo niṭṭhito.