dhammapada-aṭṭhakathā

(dutiyo bhāgo)

10. daṇḍavaggo

11. sukhasāmaṇeravatthu

udakañhi nayantīti imaṃ dhammadesanaṃ satthā jetavane viharanto sukhasāmaṇeraṃ ārabbha kathesi.

atītasmiñhi bārāṇasiseṭṭhino gandhakumāro nāma putto ahosi. rājā tassa pitari kālakate taṃ pakkosāpetvā samassāsetvā mahantena sakkārena tasseva seṭṭhiṭṭhānaṃ adāsi. so tato paṭṭhāya gandhaseṭṭhīti paññāyi. athassa bhaṇḍāgāriko dhanagabbhadvāraṃ vivaritvā, “sāmi, idaṃ te ettakaṃ pitu dhanaṃ, ettakaṃ pitāmahādīnan”ti nīharitvā dassesi. so taṃ dhanarāsiṃ oloketvā āha — “kiṃ pana te imaṃ dhanaṃ gahetvā na gamiṃsū”ti. “sāmi, dhanaṃ gahetvā gatā nāma natthi. attanā kataṃ kusalākusalameva hi ādāya sattā gacchantī”ti. so cintesi — “te bālatāya dhanaṃ saṇṭhāpetvā pahāya gatā, ahaṃ panetaṃ gahetvāva gamissāmī”ti. evaṃ pana cintento “dānaṃ vā dassāmi, pūjaṃ vā karissāmī”ti acintetvā “idaṃ sabbaṃ khāditvāva gamissāmī”ti cintesi. so satasahassaṃ vissajjetvā phalikamayaṃ nhānakoṭṭhakaṃ kāresi, satasahassaṃ datvā phalikamayameva nhānaphalakaṃ, satasahassaṃ datvā nisīdanapallaṅkaṃ, satasahassaṃ datvā bhojanapātiṃ, satasahassameva datvā bhojanaṭṭhāne maṇḍapaṃ kārāpesi, satasahassaṃ datvā bhojanapātiyā āsittakūpadhānaṃ kāresi, satasahasseneva gehe sīhapañjaraṃ saṇṭhāpesi, attano pātarāsatthāya sahassaṃ adāsi, sāyamāsatthāyapi sahassameva. puṇṇamadivase pana bhojanatthāya satasahassaṃ dāpesi, taṃ bhattaṃ bhuñjanadivase satasahassaṃ vissajjetvā nagaraṃ alaṅkaritvā bheriṃ carāpesi — “gandhaseṭṭhissa kira bhattabhuñjanākāraṃ olokentū”ti.

mahājano mañcātimañce bandhitvā sannipati. sopi satasahassagghanake nhānakoṭṭhake satasahassagghanake phalake nisīditvā soḷasahi gandhodakaghaṭehi nhatvā taṃ sīhapañjaraṃ vivaritvā tasmiṃ pallaṅke nisīdi. athassa tasmiṃ āsittakūpadhāne taṃ pātiṃ ṭhapetvā satasahassagghanakaṃ bhojanaṃ vaḍḍhesuṃ. so nāṭakaparivuto evarūpāya sampattiyā taṃ bhojanaṃ bhuñjati. aparena samayena eko gāmikamanusso attano paribbayāharaṇatthaṃ dāruādīni yānake pakkhipitvā nagaraṃ gantvā sahāyakassa gehe nivāsaṃ gaṇhi. tadā pana puṇṇamadivaso hoti. “gandhaseṭṭhino bhuñjanalīḷaṃ olokentū”ti nagare bheriṃ carāpesi. atha naṃ sahāyako āha — “samma, gandhaseṭṭhino te bhuñjanalīḷaṃ diṭṭhapubban”ti. “na diṭṭhapubbaṃ, sammā”ti. “tena hi ehi, gacchāma, ayaṃ nagare bherī carati, etassa mahāsampattiṃ passāmā”ti nagaravāsī janapadavāsiṃ gahetvā agamāsi. mahājanopi mañcātimañce abhiruhitvā passati. gāmavāsī bhattagandhaṃ ghāyitvāva nagaravāsiṃ āha — “mayhaṃ etāya pātiyā bhattapiṇḍe pipāsā jātā”ti. samma, mā etaṃ patthayi, na sakkā laddhunti. samma, alabhanto na jīvissāmīti. so taṃ paṭibāhituṃ asakkonto parisapariyante ṭhatvā “paṇamāmi te, sāmī”ti tikkhattuṃ mahāsaddaṃ nicchāretvā “ko eso”ti vutte ahaṃ, sāmīti. “kimetan”ti. “ayaṃ eko gāmavāsī tumhākaṃ pātiyaṃ bhattapiṇḍe pipāsaṃ upādesi, ekaṃ bhattapiṇḍaṃ dāpethā”ti. “na sakkā laddhun”ti. “kiṃ, samma, sutaṃ te”ti? “sutaṃ me, apica labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatī”ti. so punapi viravi — “ayaṃ kira, sāmi, alabhanto marissati, jīvitamassa dethā”ti. ambho bhattapiṇḍo nāma satampi agghati, satadvayampi agghati. yo yo yācati, tassa tassa dadamāno ahaṃ kiṃ bhuñjissāmīti? sāmi, ayaṃ alabhanto marissati, jīvitamassa dethāti. na sakkāva mudhā laddhuṃ, yadi pana alabhanto na jīvati, tīṇi saṃvaccharāni mama gehe bhatiṃ karotu, evamassa bhattapātiṃ dāpessāmīti. gāmavāsī taṃ sutvā “evaṃ hotu, sammā”ti sahāyakaṃ vatvā puttadāraṃ pahāya “bhattapātiatthāya tīṇi saṃvaccharāni bhatiṃ karissāmī”ti seṭṭhissa gehaṃ pāvisi. so bhatiṃ karonto sabbakiccāni sakkaccaṃ akāsi. gehe vā araññe vā rattiṃ vā divā vā sabbāni kattabbakammāni katāneva paññāyiṃsu. “bhattabhatiko”ti ca vutte sakalanagarepi paññāyi. athassa divase paripuṇṇe bhattaveyyāvaṭiko “bhattabhatikassa, sāmi, divaso puṇṇo, dukkaraṃ tena kataṃ tīṇi saṃvaccharāni bhatiṃ karontena, ekampi kammaṃ na kopitapubban”ti āha.

athassa seṭṭhi attano sāyapātarāsatthāya dve sahassāni, tassa pātarāsatthāya sahassanti tīṇi sahassāni dāpetvā āha — “ajja mayhaṃ kattabbaṃ parihāraṃ tasseva karothā”ti. vatvā ca pana ṭhapetvā ekaṃ cintāmaṇiṃ nāma piyabhariyaṃ avasesajanampi “ajja tameva parivārethā”ti vatvā sabbasampattiṃ tassa niyyādesi. so seṭṭhino nhānodakena tasseva koṭṭhake tasmiṃ phalake nisinno nhatvā tasseva nivāsanasāṭake nivāsetvā tasseva pallaṅke nisīdi. seṭṭhipi nagare bheriṃ carāpesi — “bhattabhatiko gandhaseṭṭhissa gehe tīṇi saṃvaccharāni bhatiṃ katvā pātiṃ labhi, tassa bhuñjanasampattiṃ olokentū”ti. mahājano mañcātimañce abhiruhitvā passati, gāmavāsissa olokitolokitaṭṭhānaṃ kampanākārappattaṃ ahosi. nāṭakā parivāretvā aṭṭhasuṃ, tassa purato bhattapātiṃ vaḍḍhetvā ṭhapayiṃsu. athassa hatthadhovanavelāya gandhamādane eko paccekabuddho sattame divase samāpattito vuṭṭhāya “kattha nu kho ajja bhikkhācāratthāya gacchāmī”ti upadhārento bhattabhatikaṃ addasa. atha so “ayaṃ tīṇi saṃvaccharāni bhatiṃ katvā bhattapātiṃ labhi, atthi nu kho etassa saddhā, natthī”ti upadhārento “atthī”ti ñatvā “saddhāpi ekacce saṅgahaṃ kātuṃ na sakkonti, sakkhissati nu kho me saṅgahaṃ kātun”ti cintetvā “sakkhissati ceva mama ca saṅgahakaraṇaṃ nissāya mahāsampattiṃ labhissatī”ti ñatvā cīvaraṃ pārupitvā pattamādāya vehāsaṃ abbhuggantvā parisantarena gantvā tassa purato ṭhitameva attānaṃ dassesi.

so paccekabuddhaṃ disvā cintesi — “ahaṃ pubbe adinnabhāvena ekissā bhattapātiyā atthāya tīṇi saṃvaccharāni paragehe bhatiṃ akāsiṃ, idāni me idaṃ bhattaṃ ekaṃ rattindivaṃ rakkheyya, sace pana naṃ ayyassa dassāmi, anekānipi kappakoṭisahassāni rakkhissati, ayyasseva naṃ dassāmī”ti. so tīṇi saṃvaccharāni bhatiṃ katvā laddhabhattapātito ekapiṇḍampi mukhe aṭṭhapetvā taṇhaṃ vinodetvā sayameva pātiṃ ukkhipitvā paccekabuddhassa santikaṃ gantvā pātiṃ aññassa hatthe datvā pañcapatiṭṭhitena vanditvā pātiṃ vāmahatthena gahetvā dakkhiṇahatthena tassa patte bhattaṃ ākiri. paccekabuddho bhattassa upaḍḍhasesakāle pattaṃ hatthena pidahi. atha naṃ so āha — “bhante, ekova paṭiviso na sakkā dvidhā kātuṃ, mā maṃ idhalokena saṅgaṇhatha, paralokena saṅgahameva karotha, sāvasesaṃ akatvā niravasesameva dassāmī”ti. attano hi thokampi anavasesetvā dinnaṃ niravasesadānaṃ nāma, taṃ mahapphalaṃ hoti. so tathā karonto sabbaṃ datvā puna vanditvā āha — “bhante, ekaṃ bhattapātiṃ nissāya tīṇi saṃvaccharāni me paragehe bhatiṃ karontena dukkhaṃ anubhūtaṃ, idāni me nibbattanibbattaṭṭhāne sukhameva hotu, tumhehi diṭṭhadhammasseva bhāgī assan”ti. paccekabuddho “evaṃ hotu, cintāmaṇi viya te sabbakāmadado manosaṅkappā puṇṇacando viya pūrentū”ti anumodanaṃ karonto —

“icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu.

sabbe pūrentu saṅkappā, cando pannaraso yathā.

“icchitaṃ patthikaṃ tuyhaṃ, khippameva samijjhatu.

sabbe pūrentu saṅkappā, maṇi jotiraso yathā”ti. —

vatvā “ayaṃ mahājano yāva gandhamādanapabbatagamanā maṃ passanto tiṭṭhatū”ti adhiṭṭhāya ākāsena gandhamādanaṃ agamāsi.

mahājanopi naṃ passantova aṭṭhāsi. so tattha gantvā taṃ piṇḍapātaṃ pañcasatānaṃ paccekabuddhānaṃ vibhajitvā adāsi. sabbe attano pahonakaṃ gaṇhiṃsu. “appo piṇḍapāto kathaṃ pahosī”ti na cintetabbaṃ. cattāri hi acinteyyāni (a. ni. 4.77) vuttāni, tatrāyaṃ paccekabuddhavisayoti. mahājano paccekabuddhānaṃ piṇḍapātaṃ vibhajitvā diyyamānaṃ disvā sādhukārasahassāni pavattesi, asanisatanipākasaddo viya ahosi. taṃ sutvā gandhaseṭṭhi cintesi — “bhattabhatiko mayā dinnasampattiṃ dhāretuṃ nāsakkhi maññe, tenāyaṃ mahājano parihāsaṃ karonto sannipatito nadatī”ti. so tappavattijānanatthaṃ manusse pesesi. te āgantvā “sampattidhārakā nāma, sāmi, evaṃ hontū”ti vatvā taṃ pavattiṃ ārocesuṃ. seṭṭhi taṃ sutvāva pañcavaṇṇāya pītiyā phuṭṭhasarīro hutvā “aho dukkaraṃ tena kataṃ, ahaṃ ettakaṃ kālaṃ evarūpāya sampattiyā ṭhito kiñci dātuṃ nāsakkhin”ti taṃ pakkosāpetvā “saccaṃ kira tayā idaṃ nāma katan”ti pucchitvā “āma, sāmī”ti vutte, “handa, sahassaṃ gahetvā tava dāne mayhampi pattiṃ dehī”ti āha. so tathā akāsi. seṭṭhipissa sabbaṃ attano santakaṃ majjhe bhinditvā adāsi.

catasso hi sampadā nāma — vatthusampadā, paccayasampadā, cetanāsampadā, guṇātirekasampadāti. tattha nirodhasamāpattiraho arahā vā anāgāmī vā dakkhiṇeyyo vatthusampadā nāma. paccayānaṃ dhammena samena uppatti paccayasampadā nāma. dānato pubbe dānakāle pacchā bhāgeti tīsu kālesu cetanāya somanassasahagatañāṇasampayuttabhāvo cetanāsampadā nāma. dakkhiṇeyyassa samāpattito vuṭṭhitabhāvo guṇātirekasampadā nāmāti. imassa ca khīṇāsavo paccekabuddho dakkhiṇeyyā, bhatiṃ katvā laddhabhāvena paccayo dhammato uppanno, tīsu kālesu parisuddhā cetanā, samāpattito vuṭṭhitamatto paccekabuddho guṇātirekoti catassopi sampadā nipphannā. etāsaṃ ānubhāvena diṭṭheva dhamme mahāsampattiṃ pāpuṇanti. tasmā so seṭṭhino santikā sampattiṃ labhi. aparabhāge ca rājāpi iminā katakammaṃ sutvā taṃ pakkosāpetvā sahassaṃ datvā pattiṃ gahetvā tuṭṭhamānaso mahantaṃ bhogakkhandhaṃ datvā seṭṭhiṭṭhānaṃ adāsi. bhattabhatikaseṭṭhītissa nāmaṃ akāsi. so gandhaseṭṭhinā saddhiṃ sahāyo hutvā ekato khādanto pivanto yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ sāriputtattherassūpaṭṭhākakule paṭisandhiṃ gaṇhi. athassa mātā laddhagabbhaparihārā katipāhaccayena “aho vatāhaṃ pañcasatehi bhikkhūhi saddhiṃ sāriputtattherassa satarasabhojanaṃ datvā kāsāyavatthanivatthā suvaṇṇasarakaṃ ādāya āsanapariyante nisinnā tesaṃ bhikkhūnaṃ ucchiṭṭhāvasesakaṃ paribhuñjeyyan”ti dohaḷinī hutvā tatheva katvā dohaḷaṃ paṭivinodesi. sā sesamaṅgalesupi tathārūpameva dānaṃ datvā puttaṃ vijāyitvā nāmaggahaṇadivase “puttassa me, bhante, sikkhāpadāni dethā”ti theraṃ āha. thero “kimassa nāman”ti pucchi. “bhante, puttassa me paṭisandhiggahaṇato paṭṭhāya imasmiṃ gehe kassaci dukkhaṃ nāma na bhūtapubbaṃ, tenevassa sukhakumāroti nāmaṃ bhavissatī”ti vutte tadevassa nāmaṃ gahetvā sikkhāpadāni adāsi.

tadā evañcassa mātu “nāhaṃ mama puttassa ajjhāsayaṃ bhindissāmī”ti cittaṃ uppajji. sā tassa kaṇṇavijjhanamaṅgalādīsupi tatheva dānaṃ adāsi. kumāropi sattavassikakāle “icchāmahaṃ, amma, therassa santike pabbajitun”ti āha. sā “sādhu, tāta, nāhaṃ tava ajjhāsayaṃ bhindissāmī”ti theraṃ nimantetvā bhojetvā, “bhante, putto me pabbajituṃ icchati, imāhaṃ sāyanhasamaye vihāraṃ ānessāmī”ti theraṃ uyyojetvā ñātake sannipātetvā “puttassa me gihikāle kattabbaṃ kiccaṃ ajjeva karissāmā”ti vatvā puttaṃ alaṅkaritvā mahantena sirisobhaggena vihāraṃ netvā therassa niyyādesi. theropi taṃ, “tāta, pabbajjā nāma dukkarā, sakkhissasi abhiramitun”ti vatvā “karissāmi vo, bhante, ovādan”ti vutte kammaṭṭhānaṃ datvā pabbājesi. mātāpitaropissa pabbajjāya sakkāraṃ karontā antovihāreyeva sattāhaṃ buddhappamukhassa bhikkhusaṅghassa satarasabhojanaṃ datvā sāyaṃ attano gehaṃ agamaṃsu. aṭṭhame divase sāriputtatthero bhikkhusaṅghe gāmaṃ paviṭṭhe vihāre kattabbakiccaṃ katvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā gāmaṃ piṇḍāya pāvisi. sāmaṇero antarāmagge mātikādīni disvā paṇḍitasāmaṇero viya pucchi. theropi tassa tatheva byākāsi. sāmaṇero tāni kāraṇāni sutvā “sace tumhe attano pattacīvaraṃ gaṇheyyātha, ahaṃ nivatteyyan”ti vatvā therena tassa ajjhāsayaṃ abhinditvā, “sāmaṇera, dehi mama pattacīvaran”ti pattacīvare gahite theraṃ vanditvā nivattamāno, “bhante, mayhaṃ āhāraṃ āharamāno satarasabhojanaṃ āhareyyāthā”ti āha. kuto taṃ labhissāmīti? attano puññena alabhanto mama puññena labhissatha, bhanteti. athassa thero kuñcikaṃ datvā gāmaṃ piṇḍāya pāvisi. sopi vihāraṃ āgantvā therassa gabbhaṃ vivaritvā pavisitvā dvāraṃ pidhāya attano kāye ñāṇaṃ otāretvā nisīdi.

tassa guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. sakko “kiṃ nu kho etan”ti olokento sāmaṇeraṃ disvā “sukhasāmaṇero attano upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, mayā tattha gantuṃ vaṭṭatī”ti cintetvā cattāro mahārāje pakkosāpetvā “gacchatha, tātā, vihārassūpavane dussaddake sakuṇe palāpethā”ti uyyojesi. te tathā katvā sāmantā ārakkhaṃ gaṇhiṃsu. candimasūriye “attano vimānāni gahetvā tiṭṭhathā”ti āṇāpesi. tepi tathā kariṃsu. sayampi āviñchanaṭṭhāne ārakkhaṃ gaṇhi. vihāro sannisinno niravo ahosi. sāmaṇero ekaggacittena vipassanaṃ vaḍḍhetvā tīṇi maggaphalāni pāpuṇi. thero “sāmaṇerena ‘satarasabhojanaṃ āhareyyāthā’ti vuttaṃ, kassa nu kho ghare sakkā laddhun”ti olokento ekaṃ ajjhāsayasampannaṃ upaṭṭhākatulaṃ disvā tattha gantvā, “bhante, sādhu vo kataṃ ajja idhāgacchantehī”ti tehi tuṭṭhamānasehi pattaṃ gahetvā nisīdāpetvā yāgukhajjakaṃ datvā yāva bhattakālaṃ dhammakathaṃ yācito tesaṃ sāraṇīyadhammakathaṃ kathetvā kālaṃ sallakkhetvā desanaṃ niṭṭhāpesi. athassa satarasabhojanaṃ datvā taṃ ādāya gantukāmaṃ theraṃ disvā “bhuñjatha, bhante, aparampi te dassāmā”ti theraṃ bhojetvā puna pattapūraṃ adaṃsu. thero taṃ ādāya “sāmaṇero me chāto”ti turitaturito vihāraṃ pāyāsi. taṃ divasaṃ satthā pātova nikkhamitvā gandhakuṭiyaṃ nisinnova āvajjesi — “ajja sukhasāmaṇero upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, nipphannaṃ nu kho tassa kiccan”ti. so tiṇṇaṃyeva maggaphalānaṃ pattabhāvaṃ disvā uttaripi upadhārento “sakkhissatāyaṃ ajja arahattaṃ pāpuṇituṃ, sāriputto pana ‘sāmaṇero me chāto’ti vegena bhattaṃ ādāya nikkhamati, sace imasmiṃ arahattaṃ appatte bhattaṃ āharissati, imassa antarāyo bhavissati, mayā gantvā dvārakoṭṭhake ārakkhaṃ gaṇhituṃ vaṭṭatī”ti cintetvā gandhakuṭito nikkhamitvā dvārakoṭṭhake ṭhatvā ārakkhaṃ gaṇhi.

theropi bhattaṃ āhari. atha naṃ heṭṭhā vuttanayeneva cattāro pañhe pucchi. pañhavissajjanāvasāne sāmaṇero arahattaṃ pāpuṇi. satthā theraṃ āmantetvā “gaccha, sāriputta, sāmaṇerassa te bhattaṃ dehī”ti āha. thero gantvā dvāraṃ ākoṭesi. sāmaṇeropi nikkhamitvā upajjhāyassa vattaṃ katvā “bhattakiccaṃ karohī”ti vutte therassa bhattena anatthikabhāvaṃ ñatvā sattavassikakumāro taṅkhaṇaññeva arahattaṃ patto nīcāsanaṭṭhānaṃ paccavekkhanto bhattakiccaṃ katvā pattaṃ dhovi. tasmiṃ kāle cattāro mahārājāno ārakkhaṃ vissajjesuṃ. candimasūriyāpi vimānāni muñciṃsu. sakkopi āviñchanaṭṭhāne ārakkhaṃ vissajjesi. sūriyo nabhamajjhaṃ atikkantoyeva paññāyi. bhikkhū “sāyanho paññāyati, sāmaṇerena ca idāneva bhattakiccaṃ kataṃ, kiṃ nu kho ajja pubbaṇho balavā jāto, sāyanho mando”ti vadiṃsu. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā, “bhante, ajja pubbaṇho balavā jāto, sāyanho mando, sāmaṇerena ca idāneva bhattakiccaṃ kataṃ, atha ca pana sūriyo nabhamajjhaṃ atikkantoyeva paññāyatī”ti vutte, “bhikkhave, evamevaṃ hoti puññavantānaṃ samaṇadhammakaraṇakāle. ajja hi cattāro mahārājāno sāmantā ārakkhaṃ gaṇhiṃsu, candimasūriyā vimānāni gahetvā aṭṭhaṃsu, sakko āviñchanake ārakkhaṃ gaṇhi, ahampi dvārakoṭṭhake ārakkhaṃ gaṇhiṃ, ajja sukhasāmaṇero mātikāya udakaṃ harante, usukāre usuṃ ujuṃ karonte, tacchake cakkādīni karonte disvā attānaṃ dametvā arahattaṃ patto”ti vatvā imaṃ gāthamāha —

145.

“udakañhi nayanti nettikā, usukārā namayanti tejanaṃ.

dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā”ti.

tattha subbatāti suvadā, sukhena ovaditabbā anusāsitabbāti attho. sesaṃ heṭṭhā vuttanayameva.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

sukhasāmaṇeravatthu ekādasamaṃ.

daṇḍavaggavaṇṇanā niṭṭhitā.

dasamo vaggo.