appamatto ayaṃ gandhoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahākassapattherassa piṇḍapātadānaṃ ārabbha kathesi.
ekasmiñhi divase thero sattāhaccayena nirodhā vuṭṭhāya “rājagahe sapadānaṃ piṇḍāya carissāmī”ti nikkhami. tasmiṃ pana samaye sakkassa devarañño paricārikā kakuṭapādiniyo pañcasatā accharāyo “therassa piṇḍapātaṃ dassāmā”ti ussāhajātā pañca piṇḍapātasatāni sajjetvā ādāya antarāmagge ṭhatvā, “bhante, imaṃ piṇḍapātaṃ gaṇhatha, saṅgahaṃ no karothā”ti vadiṃsu. “gacchatha tumhe, ahaṃ duggatānaṃ saṅgahaṃ karissāmī”ti. “bhante, mā no nāsetha, saṅgahaṃ no karothā”ti. thero ñatvā puna paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo “attano pamāṇaṃ na jānātha, apagacchathā”ti accharaṃ pahari. tā therassa accharasaddaṃ sutvā santhambhitvā sammukhā ṭhātuṃ asakkontiyo palāyitvā devalokameva gantvā, sakkena “kahaṃ gatātthā”ti puṭṭhā, “‘samāpattito vuṭṭhitassa therassa piṇḍapātaṃ dassāmā’ti gatāmhā, devā”ti. “dinno pana vā”ti? “gaṇhituṃ na icchatī”ti. “kiṃ kathesī”ti? “‘duggatānaṃ saṅgahaṃ karissāmī’ti āha, devā”ti. “tumhe kenākārena gatā”ti. “imināva, devā”ti. sakko “tumhādisiyo therassa piṇḍapātaṃ kiṃ dassantī”ti sayaṃ dātukāmo hutvā, jarājiṇṇo mahallako khaṇḍadanto palitakeso otaggasarīro mahallakatanta vāyo hutvā sujampi devadhītaraṃ tathārūpameva mahallikaṃ katvā ekaṃ pesakāravīthiṃ māpetvā tantaṃ pasārento acchi.
theropi “duggatānaṃ saṅgahaṃ karissāmī”ti nagarābhimukho gacchanto bahinagare eva taṃ vīthiṃ disvā olokento dve jane addasa. tasmiṃ khaṇe sakko tantaṃ pasāreti, sujā tasaraṃ vaṭṭeti. thero cintesi — “ime mahallakakālepi kammaṃ karontiyeva imasmiṃ nagare imehi duggatatarā natthi maññe, imehi dinnaṃ uḷuṅkamattampi sākamattampi gahetvā imesaṃ saṅgahaṃ karissāmī”ti. so tesaṃ gehābhimukho ahosi. sakko taṃ āgacchantaṃ disvā sujaṃ āha — “bhadde, mayhaṃ ayyo ito āgacchati, tvaṃ apassantī viya tuṇhī hutvā nisīda, khaṇena theraṃ vañcetvā piṇḍapātaṃ dassāmā”ti. thero āgantvā gehadvāre aṭṭhāsi. tepi apassantā viya attano kammameva karontā thokaṃ āgamiṃsu.
atha sakko “gehadvāre eko thero viya ṭhito, upadhārehi tāvā”ti āha. “gantvā upadhāretha, sāmī”ti. so gehā nikkhamitvā theraṃ pañcapatiṭṭhitena vanditvā ubhohi hatthehi jaṇṇukāni olambitvā nitthunanto uṭṭhāya “kataro thero nu kho ayyo”ti thokaṃ osakkitvā “akkhīni me dhūmāyantī”ti vatvā nalāṭe hatthaṃ ṭhapetvā uddhaṃ oloketvā “aho dukkhaṃ, ayyo no mahākassapatthero cirassaṃ me kuṭidvāraṃ āgato, atthi nu kho kiñci gehe”ti āha. sujā thokaṃ ākulaṃ viya hutvā “atthi, sāmī”ti paṭivacanaṃ adāsi. sakko, “bhante, lūkhaṃ vā paṇītaṃ vāti acintetvā saṅgahaṃ no karothā”ti pattaṃ gaṇhi. thero “etehi dinnaṃ sākaṃ vā hotu kuṇḍakamuṭṭhi vā, saṅgahaṃ nesaṃ karissāmī”ti pattaṃ adāsi. so antogharaṃ pavisitvā ghaṭiodanaṃ nāma ghaṭiyā uddharitvā pattaṃ pūretvā therassa hatthe ṭhapesi. so ahosi piṇḍapāto anekasūpabyañjano, sakalaṃ rājagahanagaraṃ gandhena ajjhotthari.
tadā thero cintesi — “ayaṃ puriso appesakkho, piṇḍapāto mahesakkho, sakkassa bhojanasadiso, ko nu kho eso”ti. atha naṃ “sakko”ti ñatvā āha — “bhāriyaṃ te kammaṃ kataṃ duggatānaṃ sampattiṃ vilumpantena, ajja mayhaṃ dānaṃ datvā kocideva duggato senāpatiṭṭhānaṃ vā seṭṭhiṭṭhānaṃ vā labheyyā”ti. “mayā duggatataro natthi, bhante”ti. “kiṃ kāraṇā tvaṃ duggato devaloke rajjasiriṃ anubhavanto”ti? “bhante, evaṃ nāmetaṃ, mayā pana anuppanne buddhe kalyāṇakammaṃ kataṃ, buddhuppāde vattamāne kalyāṇakammaṃ katvā cūḷarathadevaputto mahārathadevaputto anekavaṇṇadevaputtoti ime tayo samānadevaputtā mama āsannaṭṭhāne nibbattā, mayā tejavantatarā. ahañhi tesu devaputtesu ‘nakkhattaṃ kīḷissāmā’ti paricārikāyo gahetvā antaravīthiṃ otiṇṇesu palāyitvā gehaṃ pavisāmi. tesañhi sarīrato tejo mama sarīraṃ ottharati, mama sarīrato tejo tesaṃ sarīraṃ na ottharati, ‘ko mayā duggatataro, bhante’ti. ‘evaṃ santepi ito paṭṭhāya mayhaṃ mā evaṃ vañcetvā dānamadāsī’”ti. “vañcetvā tumhākaṃ dāne dinne mayhaṃ kusalaṃ atthi, na atthī”ti? “atthāvuso”ti. “evaṃ sante kusalakammakaraṇaṃ nāma mayhaṃ bhāro, bhante”ti. so evaṃ vatvā theraṃ vanditvā sujaṃ gahetvā theraṃ padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā “aho dānaṃ paramadānaṃ kassape suppatiṭṭhitan”ti udānaṃ udānesi. tena vuttaṃ —
“ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati, sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvā. atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi — “yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyyan”ti.
“tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
“tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti. pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti, sujā asurakaññā tasaraṃ pūreti. atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami, addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ, disvā gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi. so ahosi piṇḍapāto anekasūpo anekabyañjano anekarasabyañjano. atha kho āyasmato mahākassapassa etadahosi — ‘ko nu kho ayaṃ satto, yassāyaṃ evarūpo iddhānubhāvo’ti. atha kho āyasmato mahākassapassa etadahosi — ‘sakko kho ayaṃ devānamindo’ti viditvā sakkaṃ devānamindaṃ etadavoca — ‘kataṃ kho te idaṃ, kosiya, mā punapi evarūpamakāsī’”ti. “amhākampi, bhante kassapa, puññena attho, amhākampi puññena karaṇīyan”ti.
“atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi — ‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitan’”ti (udā. 27).
atha kho bhagavā vihāre ṭhito eva tassa taṃ saddaṃ sutvā bhikkhū āmantetvā — “passatha, bhikkhave, sakkaṃ devānamindaṃ udānaṃ udānetvā ākāsena gacchantan”ti āha. “kiṃ pana tena kataṃ, bhante”ti? “vañcetvā tena mayhaṃ puttassa kassapassa piṇḍapāto dinno, taṃ datvā tuṭṭhamānaso udānaṃ udānento gacchatī”ti. “therassa piṇḍapātaṃ dātuṃ vaṭṭatī”ti kathaṃ, bhante, tena ñātanti. “bhikkhave, mama puttena sadisaṃ nāma piṇḍapātikaṃ devāpi manussāpi pihayantīti vatvā sayampi udānaṃ udāne”si. sutte pana etthakameva āgataṃ —
“assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa “aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitan”ti (udā. 27).
atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi —
“piṇḍapātikassa bhikkhuno,
attabharassa anaññaposino.
devā pihayanti tādino,
upasantassa sadā satīmato”ti. (udā. 27).
imañca pana udānaṃ udānetvā, “bhikkhave, sakko devānamindo mama puttassa sīlagandhena āgantvā piṇḍapātaṃ adāsī”ti vatvā imaṃ gāthamāha —
56.
“appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ.
yo ca sīlavataṃ gandho, vāti devesu uttamo”ti.
tattha appamattoti parittappamāṇo. yo ca sīlavatanti yo pana sīlavantānaṃ sīlagandho, so tagaraṃ viya lohitacandanaṃ viya ca parittako na hoti, ativiya uḷāro vipphārito. teneva kāraṇena vāti devesu uttamoti pavaro seṭṭho hutvā devesu ca manussesu ca sabbatthameva vāyati, ottharanto gacchatīti.
desanāvasāne bahū sotāpattiphalādīni pattā. desanā mahājanassa sātthikā jātāti.
mahākassapattherapiṇḍapātadinnavatthu dasamaṃ.