dhammapīti sukhaṃ setīti imaṃ dhammadesanaṃ satthā jetavane viharanto mahākappinattheraṃ ārabbha kathesi.
tatrāyaṃ anupubbī kathā — atīte kira āyasmā mahākappino padumuttarabuddhassa pādamūle katābhinīhāro saṃsāre saṃsaranto bārāṇasito avidūre ekasmiṃ pesakāragāme jeṭṭhakapesakāro hutvā nibbatti. tadā sahassamattā paccekabuddhā aṭṭha māse himavante vasitvā vassike cattāro māse janapade vasanti. te ekavāraṃ bārāṇasiyā avidūre otaritvā “senāsanakaraṇatthāya hatthakammaṃ yācathā”ti rañño santikaṃ aṭṭha paccekabuddhe pahiṇiṃsu. tadā pana rañño vappamaṅgalakālo hoti. so “paccekabuddhā kira āgatā”ti sutvā tasmiṃ khaṇe nikkhamitvā āgatakāraṇaṃ pucchitvā “ajja, bhante, okāso natthi, sve amhākaṃ vappamaṅgalaṃ, tatiyadivase karissāmī”ti vatvā paccekabuddhe animantetvāva pāvisi. paccekabuddhā “aññattha gamissāmā”ti pakkamiṃsu. tasmiṃ khaṇe jeṭṭhapesakārassa bhariyā kenacideva karaṇīyena bārāṇasiṃ gacchantī te paccekabuddhe disvā vanditvā “kiṃ, bhante, avelāya, ayyā, āgatā”ti pucchitvā ādito paṭṭhāya kathesuṃ. taṃ pavattiṃ sutvā saddhāsampannā ñāṇasampannā itthī “sve, bhante, amhākaṃ bhikkhaṃ gaṇhathā”ti nimantesi. “bahukā mayaṃ bhaginī”ti. “kittakā, bhante”ti? “sahassamattā”ti. “bhante, imasmiṃ gāme sahassapesakārā vasimha. ekeko ekekassa bhikkhaṃ dassati, bhikkhaṃ adhivāsetha, ahameva vo vasanaṭṭhānampi kāressāmī”ti āha. paccekabuddhā adhivāsayiṃsu.
sā gāmaṃ pavisitvā ugghosesi — “ahaṃ sahassamatte paccekabuddhe disvā nimantayiṃ, ayyānaṃ nisīdanaṭṭhānaṃ saṃvidahatha, yāgubhattādīni sampādethā”ti . gāmamajjhe maṇḍapaṃ kāretvā āsanāni paññāpetvā punadivase paccekabuddhe nisīdāpetvā paṇītena khādanīyena bhojanīyena parivisitvā bhattakiccāvasāne tasmiṃ gāme sabbā itthiyo ādāya tāhi saddhiṃ paccekabuddhe vanditvā, “bhante, temāsaṃ vasanatthāya paṭiññaṃ dethā”ti tesaṃ paṭiññaṃ gahetvā puna gāme ugghosesi — “ammatātā, ekekakulato ekeko puriso pharasuvāsiādīni gahetvā araññaṃ pavisitvā dabbasambhāre āharitvā ayyānaṃ vasanaṭṭhānaṃ karotū”ti. gāmavāsino tassāyeva vacanaṃ sutvā ekeko ekekaṃ katvā saddhiṃ rattiṭṭhānadivāṭṭhānehi paṇṇasālasahassaṃ kāretvā attano attano paṇṇasālāyaṃ vassūpagate paccekabuddhe “ahaṃ sakkaccaṃ upaṭṭhahissāmi, ahaṃ sakkaccaṃ upaṭṭhahissāmī”ti upaṭṭhahiṃsu. vassaṃvuṭṭhakāle “attano attano paṇṇasālāya vassaṃvuṭṭhānaṃ paccekabuddhānaṃ cīvarasāṭake sajjethā”ti samādapetvā ekekassa sahassasahassamūlaṃ cīvaraṃ dāpesi. paccekabuddhā vuṭṭhavassā anumodanaṃ katvā pakkamiṃsu.
gāmavāsinopi idaṃ puññakammaṃ katvā ito cutā tāvatiṃsabhavane nibbattitvā gaṇadevaputtā nāma ahesuṃ. te tattha dibbasampattiṃ anubhavitvā kassapasammāsambuddhakāle bārāṇasiyaṃ kuṭumbikagehesu nibbattiṃsu. jeṭṭhakapesakāro jeṭṭhakakuṭumbikassa putto ahosi. bhariyāpissa jeṭṭhakakuṭumbikasseva dhītā ahosi. tā sabbāpi vayappattā parakulaṃ gacchantiyo tesaṃ tesaṃyeva gehāni agamiṃsu. athekadivasaṃ vihāre dhammassavanaṃ saṅghuṭṭhaṃ. “satthā dhammaṃ desessatī”ti sutvā sabbepi te kuṭumbikā “dhammaṃ sossāmā”ti bhariyāhi saddhiṃ vihāraṃ agamiṃsu. tesaṃ vihāramajjhaṃ paviṭṭhakkhaṇe vassaṃ uṭṭhahi. yesaṃ kulūpakā vā ñātisāmaṇerādayo vā atthi, te tesaṃ pariveṇāni pavisiṃsu. te pana tathārūpānaṃ natthitāya katthaci, pavisituṃ avisahantā vihāramajjheyeva aṭṭhaṃsu. atha ne jeṭṭhakakuṭumbiko āha — “passatha amhākaṃ vippakāraṃ, kulaputtehi nāma ettakena lajjituṃ yuttan”ti. “ayya, kiṃ pana karomā”ti? “mayaṃ vissāsikaṭṭhānassa abhāvena imaṃ vippakāraṃ pattā, sabbe dhanaṃ saṃharitvā pariveṇaṃ karomā”ti. “sādhu, ayyā”ti jeṭṭhako sahassaṃ adāsi, sesā pañca pañca satāni. itthiyo aḍḍhateyyāni aḍḍhateyyāni satāni. te taṃ dhanaṃ saṃharitvā sahassakūṭāgāraparivāraṃ satthu vasanatthāya mahāpariveṇaṃ nāma ārabhiṃsu. navakammassa mahantatāya dhane appahonte pubbe dinnadhanato puna upaḍḍhūpaḍḍhaṃ adaṃsu. niṭṭhite pariveṇe vihāramahaṃ karontā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā vīsatiyā bhikkhusahassānaṃ cīvarāni sajjiṃsu.
jeṭṭhakakuṭumbikassa pana bhariyā sabbehi samānaṃ akatvā attano paññāya ṭhitā “atirekataraṃ katvā satthāraṃ pūjessāmī”ti anojapupphavaṇṇena sahassamūlena sāṭakena saddhiṃ anojapupphacaṅkoṭakaṃ gahetvā anumodanakāle satthāraṃ anojapupphehi pūjetvā taṃ sāṭakaṃ satthu pādamūle ṭhapetvā, “bhante, nibbattanibbattaṭṭhāne anojapupphavaṇṇaṃyeva me sarīraṃ hotu, anojā eva ca me nāmaṃ hotū”ti patthanaṃ paṭṭhapesi. satthā “evaṃ hotū”ti anumodanaṃ akāsi. te sabbepi yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattitvā imasmiṃ buddhuppāde devalokā cavitvā jeṭṭhakakuṭumbiko kukkuṭavatīnagare rājakule nibbattitvā vayappatto mahākappinarājā nāma ahosi, sesā amaccakule nibbattiṃsu. jeṭṭhakakuṭumbikassa bhariyā maddaraṭṭhe sāgalanagare rājakule nibbatti, anojapupphavaṇṇamevassā sarīraṃ ahosi, anojātvevassā nāmaṃ kariṃsu. sā vayappattā mahākappinarañño gehaṃ gantvā anojādevī nāma ahosi. sesitthiyopi amaccakulesu nibbattitvā vayappattā tesaṃyeva amaccaputtānaṃ gehāni agamaṃsu. te sabbe rañño sampattisadisaṃ sampattiṃ anubhaviṃsu. yadā rājā sabbālaṅkārapaṭimaṇḍito hatthiṃ abhiruhitvā vicari, tadā tepi tatheva vicaranti. tasmiṃ assena vā rathena vā vicarante tepi tatheva vicaranti? evaṃ te ekato hutvā katānaṃ puññānaṃ ānubhāvena ekatova sampattiṃ anubhaviṃsu. rañño pana balo, balavāhano, puppho, pupphavāhano, supattoti pañca assā honti. rājā tesu supattaṃ assaṃ sayaṃ ārohati, itare cattāro assārohānaṃ sāsanāharaṇatthāya adāsi. rājā te pātova bhojetvā “gacchatha dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṅghassa vā uppannabhāvaṃ ñatvā mayhaṃ sukhasāsanaṃ āharathā”ti pesesi. te catūhi dvārehi nikkhamitvā tīṇi yojanāni āhiṇḍitvā sāsanaṃ alabhitvā paccāgacchanti.
athekadivasaṃ rājā supattaṃ assaṃ āruyha amaccasahassaparivuto uyyānaṃ gacchanto kilantarūpe pañcasatavāṇijake nagaraṃ pavisante disvā “ime addhānakilantā, addhā imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmī”ti te pakkosāpetvā “kuto āgacchathā”ti pucchi. “atthi, deva, ito vīsatiyojanasatamatthake sāvatthi nāma nagaraṃ, tato āgacchāmā”ti. “atthi pana vo padese kiñci sāsanaṃ uppannan”ti. “deva, aññaṃ kiñci natthi, sammāsambuddho pana uppanno”ti. rājā tāvadeva pañcavaṇṇāya pītiyā phuṭṭhasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā, “tātā, kiṃ vadethā”ti pucchi. “buddho, deva, uppanno”ti. rājā dutiyampi tatiyampi tatheva vītināmetvā catutthe vāre “kiṃ vadetha, tātā”ti pucchitvā “buddho, deva, uppanno”ti vutte, “tātā, vo satasahassaṃ dadāmī”ti vatvā “aññampi kiñci sāsanaṃ atthī”ti pucchi. “atthi, deva, dhammo uppanno”ti. rājā tampi sutvā purimanayeneva tayo vāre vītināmetvā catutthe vāre “dhammo uppanno”ti vutte “idhāpi vo satasahassaṃ dammī”ti vatvā “aparampi sāsanaṃ atthi, tātā”ti pucchi. “atthi, deva, saṅgharatanaṃ uppannan”ti. rājā tampi sutvā tayo vāre vītināmetvā catutthe vāre “saṅgho”ti pade vutte “idhāpi vo satasahassaṃ dammī”ti vatvā amaccasahassaṃ oloketvā, “tātā, kiṃ karissathā”ti pucchi. “deva, tumhe kiṃ karissathā”ti? “ahaṃ, tātā, ‘buddho uppanno, dhammo uppanno, saṅgho uppanno’ti sutvā na puna nivattissāmi, satthāraṃ uddissa gantvā tassa santike pabbajissāmī”ti. “mayampi, deva, tumhehi saddhiṃ pabbajissāmā”ti. rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijake āha — “anojā nāma devī tumhākaṃ tīṇi satasahassāni dassati, evañca pana naṃ vadeyyātha ‘rañño kira te issariyaṃ vissaṭṭhaṃ, yathāsukhaṃ sampattiṃ paribhuñjāhī’ti, sace pana vo ‘rājā kahan’ti pucchati, ‘satthāraṃ uddissa pabbajissāmīti vatvā gato’ti āroceyyāthā”ti. amaccāpi attano attano bhariyānaṃ tatheva sāsanaṃ pahiṇiṃsu . rājā vāṇijake uyyojetvā assaṃ abhiruyha amaccasahassaparivuto taṃ khaṇaṃyeva nikkhami.
satthāpi taṃ divasaṃ paccūsakāle lokaṃ volokento mahākappinarājānaṃ saparivāraṃ disvā “ayaṃ mahākappino vāṇijakānaṃ santikā tiṇṇaṃ ratanānaṃ uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya amaccasahassehi parivuto maṃ uddissa pabbajitukāmo sve nikkhamissati. so saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇissati, paccuggamanamassa karissāmī”ti punadivase cakkavattī viya khuddakagāmabhojakaṃ paccuggacchanto sayameva pattacīvaraṃ gahetvā vīsayojanasataṃ maggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle chabbaṇṇarasmiyo vissajjento nisīdi. “rājāpi āgacchanto ekaṃ nadiṃ patvā “kā nāmesā”ti pucchi. “aparacchā nāma, devā”ti. “kimassā parimāṇaṃ, tātā”ti? “gambhīrato gāvutaṃ, puthulato dve gāvutāni, devā”ti. “atthi panettha nāvā vā uḷumpo vā”ti? “natthi, devā”ti. “nāvādīni olokente amhe jāti jaraṃ upaneti, jarā maraṇaṃ. ahaṃ nibbematiko hutvā tīṇi ratanāni uddissa nikkhanto, tesaṃ me ānubhāvena imaṃ udakaṃ udakaṃ viya mā ahosī”ti tiṇṇaṃ ratanānaṃ guṇaṃ āvajjetvā “itipi so bhagavā arahaṃ sammāsambuddho”ti buddhānussatiṃ anussaranto saparivāro assasahassena udakapiṭṭhiṃ pakkhandi. sindhavā piṭṭhipāsāṇe viya pakkhandiṃsu. khurānaṃ aggā neva temiṃsu.
so taṃ uttaritvā purato gacchanto aparampi nadiṃ disvā “ayaṃ kā nāmā”ti pucchi. “nīlavāhinī nāma, devā”ti. “kimassā parimāṇan”ti? “gambhīratopi puthulatopi aḍḍhayojanaṃ, devā”ti. sesaṃ purimasadisameva. taṃ pana nadiṃ disvā “svākkhāto bhagavatā dhammo”ti dhammānussatiṃ anussaranto pakkhandi. tampi atikkamitvā gacchanto aparampi nadiṃ disvā “ayaṃ kā nāmā”ti pucchi. “candabhāgā nāma, devā”ti. “kimassā parimāṇan”ti? “gambhīratopi puthulatopi yojanaṃ, devā”ti. sesaṃ purimasadisameva. imaṃ pana nadiṃ disvā “suppaṭipanno bhagavato sāvakasaṅgho”ti saṅghānussatiṃ anussaranto pakkhandi. taṃ pana nadiṃ atikkamitvā gacchanto satthu sarīrato nikkhantā chabbaṇṇarasmiyo addasa. nigrodharukkhassa sākhāviṭapapalāsāni sovaṇṇamayāni viya ahesuṃ. rājā cintesi — “ayaṃ pana obhāso neva candassa, na sūriyassa, na devamārabrahmanāgasupaṇṇādīnaṃ aññatarassa, addhā ahaṃ satthāraṃ uddissa āgacchanto mahāgotamabuddhena diṭṭho bhavissāmī”ti. so tāvadeva assapiṭṭhito otaritvā onatasarīro rasmianusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena, satthā tassa anupubbiṃ kathaṃ kathesi. desanāvasāne rājā saparivāro sotāpattiphale patiṭṭhahi. atha sabbeva uṭṭhahitvā pabbajjaṃ yāciṃsu. satthā “āgamissati nu kho imesaṃ kulaputtānaṃ iddhimayapattacīvaran”ti upadhārento “ime kulaputtā paccekabuddhasahassassa cīvarasahassaṃ adaṃsu, kassapasammāsambuddhakāle vīsatiyā bhikkhusahassānampi vīsaticīvarasahassānipi adaṃsu. anacchariyaṃ imesaṃ iddhimayapattacīvarāgamanan”ti ñatvā dakkhiṇahatthaṃ pasāretvā “etha, bhikkhavo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā”ti āha. te tāvadeva aṭṭhaparikkhāradharā vassasaṭṭhikattherā viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ vanditvā nisīdiṃsu.
tepi vāṇijakā rājakulaṃ gantvā raññā pahitabhāvaṃ ārocāpetvā deviyā “āgacchantū”ti vutte pavisitvā vanditvā ekamantaṃ aṭṭhaṃsu. atha ne devī pucchi — “tātā, kiṃ kāraṇā āgatātthā”ti? “mayaṃ raññā tumhākaṃ santikaṃ pahitā, tīṇi kira no satasahassāni dethā”ti. “tātā, atibahuṃ bhaṇatha, kiṃ tumhehi rañño kataṃ, kismiṃ vo rājā pasanno ettakaṃ dhanaṃ dāpesī”ti? “devi, na aññaṃ kiñci kataṃ, rañño pana ekaṃ sāsanaṃ ārocayimhā”ti? “sakkā pana, tātā, mayhaṃ ārocetun”ti. “sakkā, devī”ti. “tena hi, tātā, vadethā”ti. “devi buddho loke uppanno”ti. sāpi “taṃ sutvā purimanayeneva pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthe vāre ‘buddho’ti padaṃ sutvā, tātā, imasmiṃ pade raññā kiṃ dinnan”ti? “satasahassaṃ, devī”ti. “tātā, ananucchavikaṃ raññā kataṃ evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassaṃ dadamānena. ahañhi vo mama duggatapaṇṇākāre tīṇi satasahassāni dammi, aparampi tumhehi rañño kiṃ ārocitan”ti? te idañcidañcāti itarānipi dve sāsanāni ārocayiṃsu. devī purimanayeneva pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthe vāre tatheva sutvā tīṇi tīṇi satasahassāni dāpesi, evaṃ te sabbānipi dvādasa satasahassāni labhiṃsu.
atha ne devī pucchi — “rājā kahaṃ, tātā”ti? devi, “satthāraṃ uddissa ‘pabbajissāmī’ti gato”ti. “mayhaṃ tena kiṃ sāsanaṃ dinnan”ti? “sabbaṃ kira tena tumhākaṃ issariyaṃ vissaṭṭhaṃ, tumhe kira yathāruciyā sampattiṃ anubhavathā”ti. “amaccā pana kahaṃ, tātā”ti? tepi “‘raññā saddhiṃyeva pabbajissāmā’ti gatā, devī”ti. sā tesaṃ bhariyāyo pakkosāpetvā, ammā, tumhākaṃ sāmikā “raññā saddhiṃ pabbajissāmā”ti gatā, “tumhe kiṃ karissathā”ti? “kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ, devī”ti? “tehi kira attano sampatti tumhākaṃ vissaṭṭhā, tumhe kira taṃ sampattiṃ yathāruci paribhuñjathā”ti. “tumhe pana, devi, kiṃ karissathā”ti? “ammā, so tāva rājā sāsanaṃ sutvā magge ṭhitakova tīhi satasahassehi tīṇi ratanāni pūjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya ‘pabbajissāmī’ti nikkhanto, mayā pana tiṇṇaṃ ratanānaṃ sāsanaṃ sutvā tīṇi ratanāni navahi satasahassehi pūjitāni, na kho panesā sampatti nāma raññoyeva dukkhā, mayhampi dukkhāyeva. ko raññā chaḍḍitakheḷapiṇḍaṃ jāṇukehi patiṭṭhahitvā mukhena gaṇhissati, na mayhaṃ sampattiyā attho, ahampi satthāraṃ uddissa gantvā pabbajissāmī”ti. “devi, mayampi tumheheva saddhiṃ pabbajissāmā”ti. “sace sakkotha, sādhu, ammā”ti? “sakkoma, devī”ti. “sādhu, ammā, tena hi ethā”ti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā puṭṭhaṃ, tatheva pucchitvā sabbapavattiṃ sutvā “rañño gatamaggaṃ olokethā”ti vatvā “sindhavānaṃ padavalañjaṃ na passāma, devī”ti vutte “rājā tīṇi ratanāni uddissa nikkhanto saccakiriyaṃ katvā gato bhavissati. ahampi tīṇi ratanāni uddissa nikkhantā, tesameva anubhāvena idaṃ udakaṃ viya mā ahosī”ti tiṇṇaṃ ratanānaṃ guṇaṃ anussaritvā rathasahassaṃ pesesi. udakaṃ piṭṭhipāsāṇasadisaṃ ahosi. cakkānaṃ aggagganemivaṭṭiyo neva temiṃsu. eteneva upāyena itarā dve nadiyo uttari.
atha satthā tassāgamanabhāvaṃ ñatvā yathā attano santike nisinnā bhikkhū na paññāyanti, evamakāsi. sāpi gacchantī gacchantī satthu sarīrato nikkhantā chabbaṇṇarasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi — “bhante, mahākappino tumhākaṃ uddissa nikkhanto āgatettha maññe, kahaṃ so, amhākampi naṃ dassethā”ti? “nisīdatha tāva, idheva naṃ passissathā”ti . tā sabbāpi tuṭṭhacittā “idheva kira nisinnā sāmike passissāmā”ti nisīdiṃsu. satthā tāsaṃ anupubbiṃ kathaṃ kathesi, anojādevī desanāvasāne saparivārā sotāpattiphalaṃ pāpuṇi. mahākappinatthero tāsaṃ vaḍḍhitadhammadesanaṃ suṇanto saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇi. tasmiṃ khaṇe satthā tāsaṃ te bhikkhū arahattappatte dassesi. tāsaṃ kira āgatakkhaṇeyeva attano sāmike kāsāvadhare muṇḍakasīse disvā cittaṃ ekaggaṃ na bhaveyya, tena maggaphalāni pattuṃ na sakkuṇeyyuṃ. tasmā acalasaddhāya patiṭṭhitakāle tāsaṃ te bhikkhū arahattappatteyeva dassesi.
tāpi te disvā pañcapatiṭṭhitena vanditvā, “bhante, tumhākaṃ tāva pabbajitakiccaṃ matthakaṃ pattan”ti vatvā satthāraṃ vanditvā ekamantaṃ ṭhitā pabbajjaṃ yāciṃsu. evaṃ kira vutte “satthā uppalavaṇṇāya āgamanaṃ cintesī”ti ekacce vadanti. satthā pana tā upāsikāyo āha — “sāvatthiṃ gantvā bhikkhunīupassaye pabbajethā”ti. tā anupubbena janapadacārikaṃ caramānā antarāmagge mahājanena abhihaṭasakkārasammānā padasāva vīsayojanasatikaṃ gantvā bhikkhunīupassaye pabbajitvā arahattaṃ pāpuṇiṃsu. satthāpi bhikkhusahassaṃ ādāya ākāseneva jetavanaṃ agamāsi. tatra sudaṃ āyasmā mahākappino rattiṭṭhānadivāṭṭhānādīsu “aho sukhaṃ, aho sukhan”ti udānaṃ udānento vicarati. bhikkhū bhagavato ārocesuṃ — “bhante, mahākappino ‘aho sukhaṃ, aho sukhan’ti udānaṃ udānento vicarati, attano kāmasukhaṃ rajjasukhaṃ ārabbha kathesi maññe”ti. satthā taṃ pakkosāpetvā “saccaṃ kira tvaṃ, kappina, kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udānesī”ti. “bhagavā me, bhante, taṃ ārabbha udānabhāvaṃ vā anudānabhāvaṃ vā jānātī”ti? satthā “na, bhikkhave, mama putto kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udāneti, puttassa pana me dhammapīti nāma dhammarati nāma uppajjati, so amatamahānibbānaṃ ārabbha eva udānaṃ udānesī”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
79.
“dhammapīti sukhaṃ seti, vippasannena cetasā.
ariyappavedite dhamme, sadā ramati paṇḍito”ti.
tattha dhammapītīti dhammapāyako, dhammaṃ pivantoti attho. dhammo ca nāmesa na sakkā bhājanena yāguādīni viya pātuṃ? navavidhaṃ pana lokuttaradhammaṃ nāmakāyena phusanto ārammaṇato sacchikaronto pariññābhisamayādīhi dukkhādīni ariyasaccāni paṭivijjhanto dhammaṃ pivati nāma. sukhaṃ setīti desanāmattamevetaṃ, catūhipi iriyāpathehi sukhaṃ viharatīti attho. vippasannenāti anāvilena nirupakkilesena. ariyappavediteti buddhādīhi ariyehi pavedite satipaṭṭhānādibhede bodhipakkhiyadhamme. sadā ramatīti evarūpo dhammapīti vippasannena cetasā viharanto paṇḍiccena samannāgato sadā ramati abhiramatīti.
desanāvasāne bahū sotāpannādayo ahesunti.
mahākappinattheravatthu catutthaṃ.