sabbe tasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi.
teyeva ekasmiñhi samaye teneva kāraṇena purimasikkhāpade sattarasavaggiye pahariṃsu. teneva kāraṇena tesaṃ talasattikaṃ uggiriṃsu. idhāpi satthā tesaṃ saddaṃ sutvā “kiṃ idan”ti pucchitvā “idaṃ nāmā”ti ārocite “na, bhikkhave, ito paṭṭhāya bhikkhunā nāma evaṃ kattabbaṃ, yo karoti, so imaṃ nāma āpattiṃ āpajjatī”ti talasattikasikkhāpadaṃ (pāci. 454 ādayo) paññāpetvā, “bhikkhave, bhikkhunā nāma ‘yathā ahaṃ, tatheva aññepi daṇḍassa tasanti, yathā ca mayhaṃ, tatheva nesaṃ jīvitaṃ piyan’ti ñatvā paro na paharitabbo na ghāṭetabbo”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
130.
“sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ.
attānaṃ upamaṃ katvā, na haneyya na ghātaye”ti.
tattha sabbesaṃ jīvitaṃ piyanti khīṇāsavaṃ ṭhapetvā sesasattānaṃ jīvitaṃ piyaṃ madhuraṃ, khīṇāsavo pana jīvite vā maraṇe vā upekkhakova hoti. sesaṃ purimasadisamevāti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
chabbaggiyabhikkhuvatthu dutiyaṃ.