niṭṭhaṅgatoti imaṃ dhammadesanaṃ satthā jetavane viharanto māraṃ ārabbha kathesi.
ekadivasañhi vikāle sambahulā therā jetavanavihāraṃ pavisitvā rāhulattherassa vasanaṭṭhānaṃ gantvā taṃ uṭṭhāpesuṃ. so aññattha vasanaṭṭhānaṃ apassanto tathāgatassa gandhakuṭiyā pamukhe nipajji. tadā so āyasmā arahattaṃ patto avassikova hoti. māro vasavattibhavane ṭhitoyeva taṃ āyasmantaṃ gandhakuṭipamukhe nipannaṃ disvā cintesi — “samaṇassa gotamassa rujanakāṅgulī bahi nipanno, sayaṃ antogandhakuṭiyaṃ nipanno, aṅguliyā pīḷiyamānāya sayampi pīḷito bhavissatī”ti. so mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā āgamma soṇḍāya therassa matthakaṃ parikkhipitvā mahantena saddena koñcanādaṃ ravi. satthā gandhakuṭiyaṃ nisinnova tassa mārabhāvaṃ ñatvā, “māra, tādisānaṃ satasahassenāpi mama puttassa bhayaṃ uppādetuṃ na sakkā. putto hi me asantāsī vītataṇho mahāvīriyo mahāpañño”ti vatvā imā gāthā abhāsi —
351.
“niṭṭhaṅgato asantāsī, vītataṇho anaṅgaṇo.
acchindi bhavasallāni, antimoyaṃ samussayo.
352.
“vītataṇho anādāno, niruttipadakovido.
akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca.
sa ve antimasārīro,
mahāpañño mahāpurisoti vuccatī”ti.
tattha niṭṭhaṅgatoti imasmiṃ sāsane pabbajitānaṃ arahattaṃ niṭṭhaṃ nāma, taṃ gato pattoti attho. asantāsīti abbhantare rāgasantāsādīnaṃ abhāvena asantasanako. acchindi bhavasallānīti sabbānipi bhavagāmīni sallāni acchindi. samussayoti ayaṃ etassa antimo deho.
anādānoti khandhādīsu niggahaṇo. niruttipadakovidoti niruttiyañca sesapadesu cāti catūsupi paṭisambhidāsu chekoti attho. akkharānaṃ sannipātaṃ, jaññā pubbāparāni cāti akkharānaṃ sannipātasaṅkhātaṃ akkharapiṇḍañca jānāti, pubbakkharena aparakkharaṃ, aparakkharena pubbakkharañca jānāti. pubbakkharena aparakkharaṃ jānāti nāma — ādimhi paññāyamāne majjhapariyosānesu apaññāyamānesupi “imesaṃ akkharānaṃ idaṃ majjhaṃ, idaṃ pariyosānan”ti jānāti. aparakkharena pubbakkharaṃ jānāti nāma — ante paññāyamāne ādimajjhesu apaññāyamānesu “imesaṃ akkharānaṃ idaṃ majjhaṃ, ayaṃ ādī”ti jānāti. majjhe paññāyamānepi “imesaṃ akkharānaṃ ayaṃ ādi, ayaṃ anto”ti jānāti. evaṃ mahāpañño. sa ve antimasārīroti esa koṭiyaṃ ṭhitasarīro, mahantānaṃ atthadhammaniruttipaṭibhānānaṃ sīlakkhandhādīnañca pariggāhikāya paññāya samannāgatattā mahāpañño, “vimuttacittattā khvāhaṃ, sāriputta, mahāpurisoti vadāmī”ti (saṃ. ni. 5.377) vacanato vimuttacittatāya ca mahāpurisoti vuccatīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. māropi pāpimā “jānāti maṃ samaṇo gotamo”ti tatthevantaradhāyīti.
māravatthu aṭṭhamaṃ.