dhammapada-aṭṭhakathā

(dutiyo bhāgo)

10. daṇḍavaggo

5. uposathikaitthīnaṃ vatthu

yathā daṇḍenāti imaṃ dhammadesanaṃ satthā pubbārāme viharanto visākhādīnaṃ upāsikānaṃ uposathakammaṃ ārabbha kathesi.

sāvatthiyaṃ kira ekasmiṃ mahāuposathadivase pañcasatamattā itthiyo uposathikā hutvā vihāraṃ agamiṃsu. visākhā tāsu mahallakitthiyo upasaṅkamitvā pucchi, “ammā, kimatthaṃ uposathikā jātatthā”ti. tāhi “dibbasampattiṃ patthetvā”ti vutte majjhimitthiyo pucchi, tāhi “sapattivāsā muccanatthāyā”ti vutte taruṇitthiyo pucchi, tāhi “paṭhamagabbhe puttapaṭilābhatthāyā”ti vutte kumārikāyo pucchi, tāhi “taruṇabhāveyeva patikulagamanatthāyā”ti vutte taṃ sabbampi tāsaṃ kathaṃ sutvā tā ādāya satthu santikaṃ gantvā paṭipāṭiyā ārocesi. taṃ sutvā satthā “visākhe imesaṃ sattānaṃ jātiādayo nāma daṇḍahatthakagopālakasadisā, jāti jarāya santikaṃ, jarā byādhino santikaṃ, byādhi maraṇassa santikaṃ pesetvā maraṇaṃ kuṭhāriyā chindantā viya jīvitaṃ chindati, evaṃ santepi vivaṭṭaṃ patthentā nāma natthi, vaṭṭameva pana patthentī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

135.

“yathā daṇḍena gopālo, gāvo pājeti gocaraṃ.

evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇinan”ti.

tattha pājetīti cheko gopālo kedārantaraṃ pavisantiyo gāvo daṇḍena nivāretvā teneva pothento sulabhatiṇodakaṃ gocaraṃ neti. āyuṃ pājentīti jīvitindriyaṃ chindanti khepenti. gopālako viya hi jarā ca maccu ca, gogaṇo viya jīvitindriyaṃ, gocarabhūmi viya maraṇaṃ. tattha jāti tāva sattānaṃ jīvitindriyaṃ jarāya santikaṃ pesesi, jarā byādhino santikaṃ, byādhi maraṇassa santikaṃ. tameva maraṇaṃ kuṭhāriyā chedaṃ viya chinditvā gacchatīti idamettha opammasampaṭipādanaṃ.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

uposathikaitthīnaṃ vatthu pañcamaṃ.