carañce nādhigaccheyyāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto mahākassapattherassa saddhivihārikaṃ ārabbha kathesi. desanā rājagahe samuṭṭhitā.
theraṃ kira rājagahaṃ nissāya pippaliguhāyaṃ vasantaṃ dve saddhivihārikā upaṭṭhahiṃsu. tesu eko sakkaccaṃ vattaṃ karoti, eko tena kataṃ kataṃ attanā kataṃ viya dassento mukhodakadantakaṭṭhānaṃ paṭiyāditabhāvaṃ ñatvā, “bhante, mukhodakadantakaṭṭhāni me paṭiyāditāni, mukhaṃ dhovathā”ti vadati, pādadhovananhānādikālepi evameva vadati. itaro cintesi — “ayaṃ niccakālaṃ mayā kataṃ kataṃ attanā kataṃ viya katvā dasseti, hotu, kattabbayuttakamassa karissāmī”ti. tassa bhuñjitvā supantasseva nhānodakaṃ tāpetvā ekasmiṃ ghaṭe katvā piṭṭhikoṭṭhake ṭhapesi, udakatāpanabhājane pana nāḷimattaṃ udakaṃ sesetvā usumaṃ muñcantaṃ ṭhapesi. taṃ itaro sāyanhasamaye pabujjhitvā usumaṃ nikkhantaṃ disvā “udakaṃ tāpetvā koṭṭhake ṭhapitaṃ bhavissatī”ti vegena gantvā theraṃ vanditvā, “bhante, koṭṭhake udakaṃ ṭhapitaṃ, nhāyathā”ti vatvā therena saddhiṃyeva koṭṭhakaṃ pāvisi. thero udakaṃ apassanto “kahaṃ udakaṃ, āvuso”ti āha. daharo aggisālaṃ gantvā bhājane uḷuṅkaṃ otāretvā tucchabhāvaṃ ñatvā “passatha duṭṭhassa kammaṃ tucchabhājanaṃ uddhane āropetvā kuhiṃ gato, ahaṃ ‘koṭṭhake udakan’ti saññāya ārocesin”ti ujjhāyanto ghaṭaṃ ādāya titthaṃ agamāsi. itaropi piṭṭhikoṭṭhakato udakaṃ āharitvā koṭṭhake ṭhapesi.
thero cintesi — “ayaṃ daharo ‘udakaṃ me tāpetvā koṭṭhake ṭhapitaṃ, etha, bhante, nhāyathā’ti vatvā idāni ujjhāyanto ghaṭaṃ ādāya titthaṃ gacchati, kiṃ nu kho etan”ti upadhārento “ettakaṃ kālaṃ esa daharo iminā kataṃ vattaṃ attanāva kataṃ viya pakāsetī”ti ñatvā sāyaṃ āgantvā nisinnassa ovādamadāsi, “āvuso, bhikkhunā nāma ‘attanā katameva katan’ti vattuṃ vaṭṭati, no akataṃ, tvaṃ idāneva ‘koṭṭhake udakaṃ ṭhapitaṃ, nhāyatha, bhante’ti vatvā mayi pavisitvā ṭhite ghaṭaṃ ādāya ujjhāyanto gacchasi, pabbajitassa nāma evaṃ kātuṃ na vaṭṭatī”ti. so “passatha therassa kammaṃ, udakamattakaṃ nāma nissāya maṃ evaṃ vadesī”ti kujjhitvā punadivase therena saddhiṃ piṇḍāya na pāvisi. thero itarena saddhiṃ ekaṃ padesaṃ agamāsi. so tasmiṃ gate therassa upaṭṭhākakulaṃ gantvā “thero kahaṃ, bhante”ti puṭṭho “therassa aphāsukaṃ jātaṃ, vihāreyeva nisinno”ti āha. “kiṃ pana, bhante, laddhuṃ vaṭṭatī”ti? “evarūpaṃ kira nāma āhāraṃ dethā”ti vutte tena vuttaniyāmeneva sampādetvā adaṃsu. so antarāmaggeva taṃ bhattaṃ bhuñjitvā vihāraṃ gato. theropi gataṭṭhāne mahantaṃ sukhumavatthaṃ labhitvā attanā saddhiṃ gatadaharassa adāsi. so taṃ rajitvā attano nivāsanapārupanaṃ akāsi.
thero punadivase taṃ upaṭṭhākakulaṃ gantvā, “bhante, ‘tumhākaṃ kira aphāsukaṃ jātan’ti amhehi daharena vuttaniyāmeneva paṭiyādetvā āhāro pesito, paribhuñjitvā vo phāsukaṃ jātan”ti vutte tuṇhī ahosi. vihāraṃ pana gantvā taṃ daharaṃ vanditvā nisinnaṃ evamāha — “āvuso, tayā kira hiyyo, idaṃ nāma kataṃ, idaṃ pabbajitānaṃ na anucchavikaṃ, viññattiṃ katvā bhuñjituṃ na vaṭṭatī”ti. so kujjhitvā there āghātaṃ bandhitvā “purimadivase udakamattaṃ nissāya maṃ musāvādiṃ katvā ajja attano upaṭṭhākakule bhattamuṭṭhiyā bhuttakāraṇā maṃ ‘viññattiṃ katvā bhuñjituṃ na vaṭṭatī’ti vadati, vatthampi tena attano upaṭṭhākasseva dinnaṃ, aho therassa bhāriyaṃ kammaṃ, jānissāmissa kattabbayuttakan”ti punadivase there gāmaṃ pavisante sayaṃ vihāre ohīyitvā daṇḍaṃ gahetvā paribhogabhājanāni bhinditvā therassa paṇṇasālāya aggiṃ datvā yaṃ na jhāyati, taṃ muggarena paharanto bhinditvā nikkhamitvā palāto. so kālaṃ katvā avīcimahāniraye nibbatti.
mahājano kathaṃ samuṭṭhāpesi — “therassa kira saddhivihāriko ovādamattaṃ asahanto kujjhitvā paṇṇasālaṃ jhāpetvā palāto”ti. atheko bhikkhu aparabhāge rājagahā nikkhamitvā satthāraṃ daṭṭhukāmo jetavanaṃ gantvā satthāraṃ vanditvā satthārā paṭisanthāraṃ katvā “kuto āgatosī”ti puṭṭho “rājagahato, bhante”ti āha. “mama puttassa mahākassapassa khamanīyan”ti? “khamanīyaṃ, bhante, eko pana saddhivihāriko ovādamattena kujjhitvā paṇṇasālaṃ jhāpetvā palāto”ti. satthā “na so idāneva ovādaṃ sutvā kujjhati, pubbepi kujjhiyeva. na idāneva kuṭiṃ dūseti, pubbepi dūsesiyevā”ti vatvā atītaṃ āhari --
atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantapadese eko siṅgilasakuṇo kulāvakaṃ katvā vasi. athekadivasaṃ deve vassante eko makkaṭo sītena kampamāno taṃ padesaṃ agamāsi. siṅgilo taṃ disvā gāthamāha —
“manussasseva te sīsaṃ, hatthapādā ca vānara.
atha kena nu vaṇṇena, agāraṃ te na vijjatī”ti. (jā. 1.4.81).
makkaṭo “kiñcāpi me hatthapādā atthi, yāya pana paññāya vicāretvā agāraṃ kareyyaṃ, sā me paññā natthī”ti cintetvā tamatthaṃ viññāpetukāmo imaṃ gāthamāha —
“manussasseva me sīsaṃ, hatthapādā ca siṅgila.
yāhu seṭṭhā manussesu, sā me paññā na vijjatī”ti. (jā. 1.4.82).
atha naṃ “evarūpassa tava kathaṃ gharāvāso ijjhissatī”ti garahanto siṅgilo imaṃ gāthādvayamāha —
“anavaṭṭhitacittassa, lahucittassa dubbhino.
niccaṃ addhuvasīlassa, sukhabhāvo na vijjati.
“so karassu ānubhāvaṃ, vītivattassu sīliyaṃ.
sītavātaparittāṇaṃ, karassu kuṭavaṃ kapī”ti. (jā. 1.4.83-84).
makkaṭo “ayaṃ maṃ anavaṭṭhitacittaṃ lahucittaṃ mittadubbhiṃ addhuvasīlaṃ karoti, idānissa mittadubbhibhāvaṃ dassessāmī”ti kulāvakaṃ viddhaṃsetvā vippakiri. sakuṇo tasmiṃ kulāvakaṃ gaṇhante eva ekena passena nikkhamitvā palāyi.
satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi — “tadā makkaṭo kuṭidūsakabhikkhu ahosi, siṅgilasakuṇo kassapo ahosī”ti . jātakaṃ samodhānetvā “evaṃ, bhikkhave, na idāneva, pubbepi so ovādakkhaṇe kujjhitvā kuṭiṃ dūsesi, mama puttassa kassapassa evarūpena bālena saddhiṃ vasanato ekakasseva nivāso seyyo”ti vatvā imaṃ gāthamāha —
61.
“carañce nādhigaccheyya, seyyaṃ sadisamattano.
ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā”ti.
tattha caranti iriyāpathacāraṃ aggahetvā manasācāro veditabbo, kalyāṇamittaṃ pariyesantoti attho. seyyaṃ sadisamattanoti attano sīlasamādhipaññāguṇehi adhikataraṃ vā sadisaṃ vā na labheyya ce. ekacariyanti etesu hi seyyaṃ labhamāno sīlādīhi vaḍḍhati, sadisaṃ labhamāno na parihāyati, hīnena pana saddhiṃ ekato vasanto ekato saṃbhogaparibhogaṃ karonto sīlādīhi parihāyati. tena vuttaṃ — “evarūpo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayā aññatra anukampā”ti (pu. pa. 121; a. ni. 3.26). tasmā sace kāruññaṃ paṭicca “ayaṃ maṃ nissāya sīlādīhi vaḍḍhissatī”ti tamhā puggalā kiñci apaccāsīsanto taṃ saṅgaṇhituṃ sakkoti, iccetaṃ kusalaṃ . no ce sakkoti, ekacariyaṃ daḷhaṃ kayirā ekībhāvameva thiraṃ katvā sabbairiyāpathesu ekakova vihareyya. kiṃ kāraṇā? natthi bāle sahāyatāti sahāyatā nāma cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇā vipassanāguṇā cattāro maggā cattāri phalāni tisso vijjā cha abhiññā. ayaṃ sahāyatāguṇo bālaṃ nissāya natthīti.
desanāvasāne āgantuko bhikkhu sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsu, desanā mahājanassa sātthikā ahosīti.
mahākassapattherasaddhivihārikavatthu dutiyaṃ.