na tāvatāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekudānattheraṃ nāma khīṇāsavaṃ ārabbha kathesi.
so kira ekakova ekasmiṃ vanasaṇḍe viharati, ekamevassa udānaṃ paguṇaṃ —
“adhicetaso appamajjato,
munino monapathesu sikkhato.
sokā na bhavanti tādino,
upasantassa sadā satīmato”ti. (pāci. 153; udā. 37).
so kira uposathadivasesu sayameva dhammassavanaṃ ghosetvā imaṃ gāthaṃ vadati. pathaviundriyanasaddo viya devatānaṃ sādhukārasaddo hoti. athekasmiṃ uposathadivase pañcapañcasataparivārā dve tipiṭakadharā bhikkhū tassa vasanaṭṭhānaṃ agamaṃsu. so te disvāva tuṭṭhamānaso “sādhu vo kataṃ idha āgacchantehi, ajja mayaṃ tumhākaṃ dhammaṃ suṇissāmā”ti āha. atthi pana, āvuso, idha dhammaṃ sotukāmāti. atthi, bhante, ayaṃ vanasaṇḍo dhammassavanadivase devatānaṃ sādhukārasaddena ekaninnādo hotīti. tesu eko tipiṭakadharo dhammaṃ osāresi, eko kathesi. ekadevatāpi sādhukāraṃ nādāsi. te āhaṃsu — “tvaṃ, āvuso, dhammassavanadivase imasmiṃ vanasaṇḍe devatā mahantena saddena sādhukāraṃ dentīti vadesi, kiṃ nāmetan”ti. bhante, aññesu divasesu sādhukārasaddena ekaninnādo eva hoti, na ajja pana jānāmi “kimetan”ti. “tena hi, āvuso, tvaṃ tāva dhammaṃ kathehī”ti. so bījaniṃ gahetvā āsane nisinno tameva gāthaṃ vadesi. devatā mahantena saddena sādhukāramadaṃsu. atha nesaṃ parivārā bhikkhū ujjhāyiṃsu “imasmiṃ vanasaṇḍe devatā mukholokanena sādhukāraṃ dadanti, tipiṭakadharabhikkhūsu ettakaṃ bhaṇantesupi kiñci pasaṃsanamattampi avatvā ekena mahallakattherena ekagāthāya kathitāya mahāsaddena sādhukāraṃ dadantī”ti. tepi vihāraṃ gantvā satthu tamatthaṃ ārocesuṃ.
satthā “nāhaṃ, bhikkhave, yo bahumpi uggaṇhati vā bhāsati vā, taṃ dhammadharoti vadāmi. yo pana ekampi gāthaṃ uggaṇhitvā saccāni paṭivijjhati, ayaṃ dhammadharo nāmā”ti vatvā dhammaṃ desento imaṃ gāthamāha —
259.
“na tāvatā dhammadharo, yāvatā bahu bhāsati.
yo ca appampi sutvāna, dhammaṃ kāyena passati.
sa ve dhammadharo hoti, yo dhammaṃ nappamajjatī”ti.
tattha yāvatāti yattakena uggahaṇadhāraṇavācanādinā kāraṇena bahuṃ bhāsati, tāvattakena dhammadharo na hoti, vaṃsānurakkhako pana paveṇipālako nāma hoti. yo ca appampīti yo pana appamattakampi sutvā dhammamanvāya atthamanvāya dhammānudhammappaṭipanno hutvā nāmakāyena dukkhādīni parijānanto catusaccadhammaṃ passati, sa ve dhammadharo hoti. yo dhammaṃ nappamajjatīti yopi āraddhavīriyo hutvā ajja ajjevāti paṭivedhaṃ ākaṅkhanto dhammaṃ nappamajjati, ayampi dhammadharoyevāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
ekudānakhīṇāsavattheravatthu tatiyaṃ.