dhammapada-aṭṭhakathā

(dutiyo bhāgo)

20. maggavaggo

8. pañcamahallakattheravatthu

vanaṃ chindathāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule mahallake bhikkhū ārabbha kathesi.

te kira gihikāle sāvatthiyaṃ kuṭumbikā mahaddhanā aññamaññasahāyakā ekato puññāni karontā satthu dhammadesanaṃ sutvā “mayaṃ mahallakā, kiṃ no gharāvāsenā”ti satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu, mahallakabhāvena pana dhammaṃ pariyāpuṇituṃ asakkontā vihārapariyante paṇṇasālaṃ kāretvā ekatova vasiṃsu. piṇḍāya carantāpi yebhuyyena puttadārasseva gehaṃ gantvā bhuñjiṃsu. tesu ekassa purāṇadutiyikā madhurapācikā nāma, sā tesaṃ sabbesampi upakārikā ahosi. kasmā sabbepi attanā laddhāhāraṃ gahetvā tassā eva gehe nisīditvā bhuñjanti? sāpi nesaṃ yathāsannihitaṃ sūpabyañjanaṃ deti. sā aññatarābādhena phuṭṭhā kālamakāsi. atha te mahallakattherā sahāyakassa therassa paṇṇasālāya sannipatitvā aññamaññaṃ gīvāsu gahetvā “madhurapācikā upāsikā kālakatā”ti vilapantā rodiṃsu . bhikkhūhi ca samantato upadhāvitvā “kiṃ idaṃ, āvuso”ti puṭṭhā, “bhante, sahāyakassa no purāṇadutiyikā kālakatā, sā amhākaṃ ativiya upakārikā. idāni kuto tathārūpiṃ labhissāmāti iminā kāraṇena rodāmā”ti āhaṃsu.

bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, idāneva, pubbepi te kākayoniyaṃ nibbattitvā samuddatīre caramānā samuddaūmiyā samuddaṃ pavesetvā māritāya kākiyā roditvā paridevitvā taṃ nīharissāmāti mukhatuṇḍakehi mahāsamuddaṃ ussiñcantā kilamiṃsū”ti atītaṃ āharitvā —

“api nu hanukā santā, mukhañca parisussati.

oramāma na pārema, pūrateva mahodadhī”ti. (jā. 1.1.146).

imaṃ kākajātakaṃ vitthāretvā te bhikkhū āmantetvā, “bhikkhave, rāgadosamohavanaṃ nissāya tumhehi idaṃ dukkhaṃ pattaṃ, taṃ vanaṃ chindituṃ vaṭṭati, evaṃ niddukkhā bhavissathā”ti vatvā imā gāthā abhāsi —

283.

“vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ.

chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.

284.

“yāva hi vanatho na chijjati,

aṇumattopi narassa nārisu.

paṭibaddhamanova tāva so,

vaccho khīrapakova mātarī”ti.

tattha mā rukkhanti satthārā hi “vanaṃ chindathā”ti vutte tesaṃ acirapabbajitānaṃ “satthā amhe vāsiādīni gahetvā vanaṃ chindāpetī”ti rukkhaṃ chinditukāmatā uppajji. atha ne “mayā rāgādikilesavanaṃ sandhāyetaṃ vuttaṃ, na rukkhe”ti paṭisedhento “mā rukkhan”ti āha. vanatoti yathā pākatikavanato sīhādibhayaṃ jāyati, evaṃ jātiādibhayampi kilesavanato jāyatīti attho. vanañca vanathañcāti ettha mahantā rukkhā vanaṃ nāma, khuddakā tasmiṃ vane ṭhitattā vanathā nāma. pubbuppattikarukkhā vā vanaṃ nāma, aparāparuppattikā vanathā nāma. evameva mahantamahantā bhavākaḍḍhanakā kilesā vanaṃ nāma, pavattiyaṃ vipākadāyakā vanathā nāma. pubbappattikā vanaṃ nāma, aparāparuppattikā vanathā nāma. taṃ ubhayaṃ catutthamaggañāṇena chinditabbaṃ. tenāha — “chetvā vanañca vanathañca, nibbanā hotha bhikkhavo”ti. nibbanā hothāti nikkilesā hotha. yāva hi vanathoti yāva esa aṇumattopi kilesavanatho narassa nārīsu na chijjati, tāva so khīrapako vaccho mātari viya paṭibaddhamano laggacittova hotīti attho.

desanāvasāne pañcapi te mahallakattherā sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

pañcamahallakattheravatthu aṭṭhamaṃ.