na muṇḍakena samaṇoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto hatthakaṃ ārabbha kathesi.
so kira vādakkhitto “tumhe asukavelāya asukaṭṭhānaṃ nāma āgaccheyyātha, vādaṃ karissāmā”ti vatvā puretarameva tattha gantvā “passatha, titthiyā mama bhayena nāgatā, esova pana nesaṃ parājayo”tiādīni vatvā vādakkhitto aññenaññaṃ paṭicaranto vicarati. satthā “hatthako kira evaṃ karotī”ti sutvā taṃ pakkosāpetvā “saccaṃ kira tvaṃ, hatthaka, evaṃ karosī”ti pucchitvā “saccan”ti vutte, “kasmā evaṃ karosi? evarūpañhi musāvādaṃ karonto sīsamuṇḍanādimatteneva samaṇo nāma na hoti. yo pana aṇūni vā thūlāni vā pāpāni sametvā ṭhito, ayameva samaṇo”ti vatvā imā gāthā abhāsi —
264.
“na muṇḍakena samaṇo, abbato alikaṃ bhaṇaṃ.
icchālobhasamāpanno, samaṇo kiṃ bhavissati.
265.
“yo ca sameti pāpāni, aṇuṃ thūlāni sabbaso.
samitattā hi pāpānaṃ, samaṇoti pavuccatī”ti.
tattha muṇḍakenāti sīsamuṇḍanamattena. abbatoti sīlavatena ca dhutaṅgavatena ca virahito. alikaṃ bhaṇanti musāvādaṃ bhaṇanto asampattesu ārammaṇesu icchāya pattesu ca lobhena samannāgato samaṇo nāma kiṃ bhavissati? sametīti yo ca parittāni vā mahantāni vā pāpāni vūpasameti, so tesaṃ samitattā samaṇoti pavuccatīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
hatthakavatthu chaṭṭhaṃ.