dhammapada-aṭṭhakathā

(dutiyo bhāgo)

16. piyavaggo

4. licchavīvatthu

ratiyā jāyatīti imaṃ dhammadesanaṃ satthā vesāliṃ nissāya kūṭāgārasālāyaṃ viharanto licchavī ārabbha kathesi.

te kira ekasmiṃ chaṇadivase aññamaññaṃ asadisehi alaṅkārehi alaṅkaritvā uyyānagamanatthāya nagarā nikkhamiṃsu. satthā piṇḍāya pavisanto te disvā bhikkhū āmantesi — “passatha, bhikkhave, licchavayo, yehi devā tāvatiṃsā na diṭṭhapubbā, te ime olokentū”ti vatvā nagaraṃ pāvisi. tepi uyyānaṃ gacchantā ekaṃ nagarasobhiniṃ itthiṃ ādāya gantvā taṃ nissāya issābhibhūtā aññamaññaṃ paharitvā lohitaṃ nadiṃ viya pavattayiṃsu. atha ne mañcenādāya ukkhipitvā āgamaṃsu. satthāpi katabhattakicco nagarā nikkhami. bhikkhūpi licchavayo tathā nīyamāne disvā satthāraṃ āhaṃsu — “bhante, licchavirājāno pātova alaṅkatapaṭiyattā devā viya nagarā nikkhamitvā idāni ekaṃ itthiṃ nissāya imaṃ byasanaṃ pattā”ti. satthā, “bhikkhave, soko vā bhayaṃ vā uppajjamānaṃ ratiṃ nissāya uppajjatiyevā”ti vatvā imaṃ gāthamāha —

214.

“ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ.

ratiyā vippamuttassa, natthi soko kuto bhayan”ti.

tattha ratiyāti pañcakāmaguṇaratito, taṃ nissāyāti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

licchavīvatthu catutthaṃ.