na tena ariyo hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ ariyaṃ nāma bālisikaṃ ārabbha kathesi.
ekadivasañhi satthā tassa sotāpattimaggassūpanissayaṃ disvā sāvatthiyā uttaradvāragāme piṇḍāya caritvā bhikkhusaṅghaparivuto tato āgacchati. tasmiṃ khaṇe so bālisiko balisena macche gaṇhanto buddhappamukhaṃ bhikkhusaṅghaṃ disvā balisayaṭṭhiṃ chaḍḍetvā aṭṭhāsi. satthā tassa avidūre ṭhāne nivattitvā ṭhito “tvaṃ kiṃ nāmosī”ti sāriputtattherādīnaṃ nāmāni pucchi. tepi “ahaṃ sāriputto ahaṃ moggallāno”ti attano attano nāmāni kathayiṃsu. bālisiko cintesi — “satthā sabbesaṃ nāmāni pucchati, mamampi nāmaṃ pucchissati maññe”ti. satthā tassa icchaṃ ñatvā, “upāsaka, tvaṃ ko nāmosī”ti pucchitvā “ahaṃ, bhante, ariyo nāmā”ti vutte “na, upāsaka, tādisā pāṇātipātino ariyā nāma honti, ariyā pana mahājanassa ahiṃsanabhāve ṭhitā”ti vatvā imaṃ gāthamāha —
270.
“na tena ariyo hoti, yena pāṇāni hiṃsati.
ahiṃsā sabbapāṇānaṃ, ariyoti pavuccatī”ti.
tattha ahiṃsāti ahiṃsanena. idaṃ vuttaṃ hoti — yena hi pāṇāni hiṃsati, na tena kāraṇena ariyo hoti. yo pana sabbapāṇānaṃ pāṇiādīhi ahiṃsanena mettādibhāvanāya patiṭṭhitattā hiṃsato ārāva ṭhito, ayaṃ ariyoti vuccatīti attho.
desanāvasāne bālisiko sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
bālisikavatthu navamaṃ.