320.
ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ.
ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.
321.
dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati.
danto seṭṭho manussesu, yotivākyaṃ titikkhati.
322.
varamassatarā dantā, ājānīyā ca ājānīyāva (syā.)VAR sindhavā.
kuñjarā ca kuñjarāva (syā.)VAR mahānāgā, attadanto tato varaṃ.
323.
na hi etehi yānehi, gaccheyya agataṃ disaṃ.
yathāttanā sudantena, danto dantena gacchati.
324.
dhanapālo dhanapālako (sī. syā. kaṃ. pī.)VAR nāma kuñjaro, kaṭukabhedano kaṭukappabhedano (sī. syā. pī.)VAR dunnivārayo.
baddho kabaḷaṃ na bhuñjati, sumarati VAR nāgavanassa kuñjaro.
325.
middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī.
mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando.
326.
idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ.
tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
327.
appamādaratā hotha, sacittamanurakkhatha.
duggā uddharathattānaṃ, paṅke sannova VAR kuñjaro.
328.
sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ.
abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
329.
no ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ.
rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.
330.
ekassa caritaṃ seyyo, natthi bāle sahāyatā.
eko care na ca pāpāni kayirā, appossukko mātaṅgaraññeva nāgo.
331.
atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena.
puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ.
332.
sukhā matteyyatā loke, atho petteyyatā sukhā.
sukhā sāmaññatā loke, atho brahmaññatā sukhā.
333.
sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā.
sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhaṃ.
nāgavaggo tevīsatimo niṭṭhito.