dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

6. paṇḍitavaggo

3. channattheravatthu

na bhaje pāpake mitteti imaṃ dhammadesanaṃ satthā jetavane viharanto channattheraṃ ārabbha kathesi.

so kira āyasmā “ahaṃ amhākaṃ ayyaputtena saddhiṃ mahābhinikkhamanaṃ nikkhanto tadā aññaṃ ekampi na passāmi, idāni pana ‘ahaṃ sāriputto nāma, ahaṃ moggallāno nāma, mayaṃ aggasāvakamhā’ti vatvā ime vicarantī”ti dve aggasāvake akkosati. satthā bhikkhūnaṃ santikā taṃ pavattiṃ sutvā channattheraṃ pakkosāpetvā ovadati. so taṅkhaṇeyeva tuṇhī hutvā puna gantvā there akkosatiyeva. evaṃ yāvatatiyaṃ akkosantaṃ pakkosāpetvā satthā ovaditvā “channa, dve aggasāvakā nāma tuyhaṃ kalyāṇamittā uttamapurisā, evarūpe kalyāṇamitte sevassu bhajassū”ti vatvā dhammaṃ desento imaṃ gāthamāha —

78.

“na bhaje pāpake mitte, na bhaje purisādhame.

bhajetha mitte kalyāṇe, bhajetha purisuttame”ti.

tassattho — kāyaduccaritādiakusalakammābhiratā pāpamittā nāma. sandhicchedanādike vā ekavīsatianesanādibhede vā aṭṭhāne niyojakā purisādhamā nāma. ubhopi vā ete pāpamittā ceva purisādhamā ca, te na bhajeyya na payirupāseyya, viparītā pana kalyāṇamittā ceva sappurisā ca, te bhajetha payirupāsethāti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

channatthero pana taṃ ovādaṃ sutvāpi purimanayeneva bhikkhū akkosati paribhāsati. punapi satthu ārocesuṃ . satthā, “bhikkhave, mayi dharante channaṃ sikkhāpetuṃ na sakkhissatha, mayi pana parinibbute sakkhissathā”ti vatvā parinibbānakāle āyasmatā ānandena, “bhante, kathaṃ channatthere amhehi paṭipajjitabban”ti vutte, “ānanda, channassa bhikkhuno brahmadaṇḍo dātabbo”ti āṇāpesi. so satthari parinibbute ānandattherena ārocitaṃ brahmadaṇḍaṃ sutvā dukkhī dummano tikkhattuṃ mucchito patitvā “mā maṃ, bhante, nāsayitthā”ti yācitvā sammā vattaṃ pūrento na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇīti.

channattheravatthu tatiyaṃ.