dhammapada-aṭṭhakathā

(dutiyo bhāgo)

9. pāpavaggo

9. kokasunakhaluddakavatthu

yo appaduṭṭhassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kokaṃ nāma sunakhaluddakaṃ ārabbha kathesi.

so kira ekadivasaṃ pubbaṇhasamaye dhanuṃ ādāya sunakhaparivuto araññaṃ gacchanto antarāmagge ekaṃ piṇḍāya pavisantaṃ bhikkhuṃ disvā kujjhitvā “kāḷakaṇṇi me diṭṭho, ajja kiñci na labhissāmī”ti cintetvā pakkāmi. theropi gāme piṇḍāya caritvā katabhattakicco puna vihāraṃ pāyāsi. itaropi araññe vicaritvā kiñci alabhitvā paccāgacchanto puna theraṃ disvā “ajjāhaṃ imaṃ kāḷakaṇṇiṃ disvā araññaṃ gato kiñci na labhiṃ, idāni me punapi abhimukho jāto, sunakhehi naṃ khādāpessāmī”ti saññaṃ datvā sunakhe vissajjesi. theropi “mā evaṃ kari upāsakā”ti yāci. so “ajjāhaṃ tava sammukhībhūtattā kiñci nālatthaṃ, punapi me sammukhībhāvamāgatosi, khādāpessāmeva tan”ti vatvā sunakhe uyyojesi. thero vegena ekaṃ rukkhaṃ abhiruhitvā purisappamāṇe ṭhāne nisīdi. sunakhā rukkhaṃ parivāresuṃ. luddako gantvā “rukkhaṃ abhiruhatopi te mokkho natthī”ti taṃ saratuṇḍena pādatale vijjhi. thero “mā evaṃ karohī”ti taṃ yāciyeva. itaro tassa yācanaṃ anādiyitvā punappunaṃ vijjhiyeva. thero ekasmiṃ pādatale vijjhiyamāne taṃ ukkhipitvā dutiyaṃ pādaṃ olambitvā tasmiṃ vijjhiyamāne tampi ukkhipati, evamassa so yācanaṃ anādiyitvāva dvepi pādatalāni vijjhiyeva. therassa sarīraṃ ukkāhi ādittaṃ viya ahosi. so vedanānuvattiko hutvā satiṃ paccupaṭṭhāpetuṃ nāsakkhi, pārutacīvaraṃ bhassantampi na sallakkhesi. taṃ patamānaṃ kokaṃ sīsato paṭṭhāya parikkhipantameva pati. sunakhā “thero patito”ti saññāya cīvarantaraṃ pavisitvā attano sāmikaṃ luñjitvā khādantā aṭṭhimattāvasesaṃ kariṃsu. sunakhā cīvarantarato nikkhamitvā bahi aṭṭhaṃsu.

atha nesaṃ thero ekaṃ sukkhadaṇḍakaṃ bhañjitvā khipi. sunakhā theraṃ disvā “sāmikova amhehi khādito”ti ñatvā araññaṃ pavisiṃsu. thero kukkuccaṃ uppādesi “mama cīvarantaraṃ pavisitvā esa naṭṭho, arogaṃ nu kho me sīlan”ti. so rukkhā otaritvā satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocetvā — “bhante, mama cīvaraṃ nissāya so upāsako naṭṭho, kacci me arogaṃ sīlaṃ, atthi me samaṇabhāvo”ti pucchi. satthā tassa vacanaṃ sutvā “bhikkhu arogaṃ te sīlaṃ, atthi te samaṇabhāvo, so appaduṭṭhassa padussitvā vināsaṃ patto, na kevalañca idāneva, atītepi appaduṭṭhānaṃ padussitvā vināsaṃ pattoyevā”ti vatvā tamatthaṃ pakāsento atītaṃ āhari --

atīte kireko vejjo vejjakammatthāya gāmaṃ vicaritvā kiñci kammaṃ alabhitvā chātajjhatto nikkhamitvā gāmadvāre sambahule kumārake kīḷante disvā “ime sappena ḍaṃsāpetvā tikicchitvā āhāraṃ labhissāmī”ti ekasmiṃ rukkhabile sīsaṃ niharitvā nipannaṃ sappaṃ dassetvā, “ambho, kumārakā eso sāḷikapotako, gaṇhatha nan”ti āha. atheko kumārako sappaṃ gīvāyaṃ daḷhaṃ gahetvā nīharitvā tassa sappabhāvaṃ ñatvā viravanto avidūre ṭhitassa vejjassa matthake khipi. sappo vejjassa khandhaṭṭhikaṃ parikkhipitvā daḷhaṃ ḍaṃsitvā tattheva jīvitakkhayaṃ pāpesi, evamesa koko sunakhaluddako pubbepi appaduṭṭhassa padussitvā vināsaṃ pattoyevāti.

satthā imaṃ atītaṃ āharitvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

125.

“yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa.

tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto”ti.

tattha appaduṭṭhassāti attano vā sabbasattānaṃ vā aduṭṭhassa. narassāti sattassa. dussatīti aparajjhati. suddhassāti niraparādhasseva. posassāti idampi aparenākārena sattādhivacanameva. anaṅgaṇassāti nikkilesassa. paccetīti patieti. paṭivātanti yathā ekena purisena paṭivāte ṭhitaṃ paharitukāmatāya khitto sukhumo rajoti tameva purisaṃ pacceti, tasseva upari patati, evameva yo puggalo apaduṭṭhassa purisassa pāṇippaharādīni dadanto padussati, tameva bālaṃ diṭṭheva dhamme, samparāye vā nirayādīsu vipaccamānaṃ taṃ pāpaṃ vipākadukkhavasena paccetīti attho.

desanāvasāne so bhikkhu arahatte patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

kokasunakhaluddakavatthu navamaṃ.