dhammapada-aṭṭhakathā

(dutiyo bhāgo)

13. lokavaggo

11. anāthapiṇḍakaputtakālavatthu

pathabyā ekarajjenāti imaṃ dhammadesanaṃ satthā jetavane viharanto kālaṃ nāma anāthapiṇḍikassa puttaṃ ārabbha kathesi.

so kira tathāvidhassa saddhāsampannassa seṭṭhino putto hutvā neva satthu santikaṃ gantuṃ, na gehaṃ āgatakāle daṭṭhuṃ, na dhammaṃ sotuṃ, na saṅghassa veyyāvaccaṃ kātuṃ icchati. pitarā “mā evaṃ, tāta, karī”ti vuttopi tassa vacanaṃ na suṇāti. athassa pitā cintesi — “ayaṃ evarūpaṃ diṭṭhiṃ gahetvā vicaranto avīciparāyaṇo bhavissati, na kho panetaṃ patirūpaṃ, yaṃ mayi passante mama putto nirayaṃ gaccheyya. imasmiṃ kho pana loke dhanadānena abhijjanakasatto nāma natthi, dhanena naṃ bhindissāmī”ti. atha naṃ āha — “tāta, uposathiko hutvā vihāraṃ gantvā dhammaṃ sutvā ehi, kahāpaṇasataṃ te dassāmī”ti. dassatha, tātāti. dassāmi, puttāti. so yāvatatiyaṃ paṭiññaṃ gahetvā uposathiko hutvā vihāraṃ agamāsi. dhammassavanena panassa kiccaṃ natthi, yathāphāsukaṭṭhāne sayitvā pātova gehaṃ agamāsi. athassa pitā “putto me uposathiko ahosi, sīghamassa yāguādīni āharathā”ti vatvā dāpesi. so “kahāpaṇe aggahetvā na bhuñjissāmī”ti āhaṭāhaṭaṃ paṭikkhipi. athassa pitā pīḷaṃ asahanto kahāpaṇabhaṇḍaṃ dāpesi. so taṃ hatthena gahetvāva āhāraṃ paribhuñji.

atha naṃ punadivase seṭṭhi, “tāta, kahāpaṇasahassaṃ te dassāmi, satthu purato ṭhatvā ekaṃ dhammapadaṃ uggaṇhitvā āgaccheyyāsī”ti pesesi. sopi vihāraṃ gantvā satthu purato ṭhatvāva ekameva padaṃ uggaṇhitvā palāyitukāmo ahosi. athassa satthā asallakkhaṇākāraṃ akāsi. so taṃ padaṃ asallakkhetvā uparipadaṃ uggaṇhissāmīti ṭhatvā assosiyeva . uggaṇhissāmīti suṇantova kira sakkaccaṃ suṇāti nāma. evañca kira suṇantānaṃ dhammo sotāpattimaggādayo deti. sopi uggaṇhissāmīti suṇāti, satthāpissa asallakkhaṇākāraṃ karoti. so “uparipadaṃ uggaṇhissāmī”ti ṭhatvā suṇantova sotāpattiphale patiṭṭhāsi.

so punadivase buddhappamukhena bhikkhusaṅghena saddhiṃyeva sāvatthiṃ pāvisi. mahāseṭṭhi taṃ disvā “ajja mama puttassa ākāro ruccatī”ti cintesi. tassapi etadahosi — “aho vata me pitā ajja satthu santike kahāpaṇe na dadeyya, kahāpaṇakāraṇā mayhaṃ uposathikabhāvaṃ paṭicchādeyyā”ti. satthā panassa hiyyova kahāpaṇassa kāraṇā uposathikabhāvaṃ aññāsi. mahāseṭṭhi, buddhappamukhassa bhikkhusaṅghassa yāguṃ dāpetvā puttassapi dāpesi. so nisīditvā tuṇhībhūtova yāguṃ pivi, khādanīyaṃ khādi, bhattaṃ bhuñji. mahāseṭṭhi satthu bhattakiccāvasāne puttassa purato sahassabhaṇḍikaṃ ṭhapāpetvā, “tāta, mayā te ‘sahassaṃ dassāmī’ti vatvā uposathaṃ samādāpetvā vihāraṃ pahito. idaṃ te sahassan”ti āha. so satthu purato kahāpaṇe diyyamāne disvā lajjanto “alaṃ me kahāpaṇehī”ti vatvā, “gaṇha, tātā”ti vuccamānopi na gaṇhi. athassa pitā satthāraṃ vanditvā, “bhante, ajja me puttassa ākāro ruccatī”ti vatvā “kiṃ, mahāseṭṭhī”ti vutte “mayā esa purimadivase ‘kahāpaṇasataṃ te dassāmī’ti vatvā vihāraṃ pesito. punadivase kahāpaṇe aggahetvā bhuñjituṃ na icchi, ajja pana diyyamānepi kahāpaṇe na icchatī”ti āha. satthā “āma, mahāseṭṭhi, ajja tava puttassa cakkavattisampattitopi devalokabrahmalokasampattīhipi sotāpattiphalameva varan”ti vatvā imaṃ gāthamāha —

178.

“pathabyā ekarajjena, saggassa gamanena vā.

sabbalokādhipaccena, sotāpattiphalaṃ varan”ti.

tattha pathabyā ekarajjenāti cakkavattirajjena. saggassa gamanena vāti chabbīsatividhassa saggassa adhigamanena. sabbalokādhipaccenāti na ekasmiṃ ettake loke nāgasupaṇṇavemānikapetehi saddhiṃ, sabbasmiṃ loke ādhipaccena. sotāpattiphalaṃ varanti yasmā ettake ṭhāne rajjaṃ kāretvāpi nirayādīhi amuttova hoti, sotāpanno pana pihitāpāyadvāro hutvā sabbadubbalopi aṭṭhame bhave na nibbattati, tasmā sotāpattiphalameva varaṃ uttamanti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

anāthapiṇḍakaputtakālavatthu ekādasamaṃ.

lokavaggavaṇṇanā niṭṭhitā.

terasamo vaggo.