idha vassanti imaṃ dhammadesanaṃ satthā jetavane viharanto mahādhanavāṇijaṃ nāma ārabbha kathesi.
so kira bārāṇasito kusumbharattānaṃ vatthānaṃ pañca sakaṭasatāni pūretvā vaṇijjāya sāvatthiṃ āgato nadītīraṃ patvā “sve nadiṃ uttarissāmī”ti tattheva sakaṭāni mocetvā vasi. rattiṃ mahāmegho uṭṭhahitvā vassi. nadī sattāhaṃ udakassa pūrā aṭṭhāsi. nāgarāpi sattāhaṃ nakkhattaṃ kīḷiṃsu. kusumbharattehi vatthehi kiccaṃ na niṭṭhitaṃ. vāṇijo cintesi — “ahaṃ dūraṃ āgato. sace puna gamissāmi, papañco bhavissati. idheva vassañca hemantañca gimhañca mama kammaṃ karonto vasitvā imāni vikkiṇissāmī”ti. satthā nagare piṇḍāya caranto tassa cittaṃ ñatvā sitaṃ pātukaritvā ānandattherena sitakāraṇaṃ puṭṭho āha — “diṭṭho te, ānanda, mahādhanavāṇijo”ti? “āma, bhante”ti. so attano jīvitantarāyaṃ ajānitvā imaṃ saṃvaccharaṃ idheva vasitvā bhaṇḍaṃ vikkiṇituṃ cittamakāsīti. “kiṃ pana tassa, bhante, antarāyo bhavissatī”ti? satthā “āmānanda, sattāhameva jīvitvā so maccumukhe patissatī”ti vatvā imā gāthā abhāsi —
“ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve.
na hi no saṅgaraṃ tena, mahāsenena maccunā.
“evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ.
taṃ ve bhaddekarattoti, santo ācikkhate munī”ti. (ma. ni. 3.272).
gacchāmissa, bhante, ārocessāmīti. vissattho gacchānandāti. thero sakaṭaṭṭhānaṃ gantvā bhikkhāya cari. vāṇijo theraṃ āhārena patimānesi. atha naṃ thero āha — “kittakaṃ kālaṃ idha vasissasī”ti? “bhante, ahaṃ dūrato āgato”. sace puna gamissāmi, papañco bhavissati, imaṃ saṃvaccharaṃ idha vasitvā bhaṇḍaṃ vikkiṇitvā gamissāmīti. upāsaka, dujjāno jīvitantarāyo, appamādaṃ kātuṃ vaṭṭatīti. “kiṃ pana, bhante, antarāyo bhavissatī”ti. “āma, upāsaka, sattāhameva te jīvitaṃ pavattissatīti” . so saṃviggamānaso hutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ datvā anumodanatthāya pattaṃ gaṇhi. athassa satthā anumodanaṃ karonto, “upāsaka, paṇḍitena nāma ‘idheva vassādīni vasissāmi, idañcidañca kammaṃ payojessāmī’ti cintetuṃ na vaṭṭati, attano pana jīvitantarāyameva cintetuṃ vaṭṭatī”ti vatvā imaṃ gāthamāha —
286.
“idha vassaṃ vasissāmi, idha hemantagimhisu.
iti bālo vicinteti, antarāyaṃ na bujjhatī”ti.
tattha idha vassanti imasmiṃ ṭhāne idañcidañca karonto catumāsaṃ vassaṃ vasissāmi. hemantagimhisūti hemantagimhesupi “cattāro māse idañcidañca karonto idheva vasissāmī”ti evaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ ajānanto bālo vicinteti. antarāyanti “asukasmiṃ nāma kāle vā dese vā vaye vā marissāmī”ti attano jīvitantarāyaṃ na bujjhatīti.
desanāvasāne so vāṇijo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosi . vāṇijopi satthāraṃ anugantvā nivattitvā “sīsarogo viya me uppanno”ti sayane nipajji, tathānipannova kālaṃ katvā tusitavimāne nibbatti.
mahādhanavāṇijavatthu dasamaṃ.