dhammapada-aṭṭhakathā

(dutiyo bhāgo)

11. jarāvaggo

4. sambahulādhimānikabhikkhuvatthu

yānimānīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule adhimānike bhikkhū ārabbha kathesi.

pañcasatā kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭentā vāyamantā jhānaṃ nibbattetvā “kilesānaṃ asamudācārena pabbajitakiccaṃ no nipphannaṃ, attanā paṭiladdhaguṇaṃ satthu ārocessāmā”ti āgamiṃsu. satthā tesaṃ bahidvārakoṭṭhakaṃ pattakāleyeva ānandattheraṃ āha — “ānanda, etesaṃ bhikkhūnaṃ pavisitvā mayā diṭṭhena kammaṃ natthi, āmakasusānaṃ gantvā tato āgantvā maṃ passantū”ti. thero gantvā tesaṃ tamatthaṃ ārocesi. te “kiṃ amhākaṃ āmakasusānenā”ti avatvāva “dīghadassinā buddhena kāraṇaṃ diṭṭhaṃ bhavissatī”ti āmakasusānaṃ gantvā tattha kuṇapāni passantā ekāhadvīhapatitesu kuṇapesu āghātaṃ paṭilabhitvā taṃ khaṇaṃ patitesu allasarīresu rāgaṃ uppādayiṃsu, tasmiṃ khaṇe attano sakilesabhāvaṃ jāniṃsu. satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tesaṃ bhikkhūnaṃ sammukhe kathento viya “nappatirūpaṃ nu kho, bhikkhave, tumhākaṃ evarūpaṃ aṭṭhisaṅghātaṃ disvā rāgaratiṃ uppādetun”ti vatvā imaṃ gāthamāha —

149.

“yānimāni apatthāni, alābūneva sārade.

kāpotakāni aṭṭhīni, tāni disvāna kā ratī”ti.

tattha apatthānīti chaḍḍitāni. sāradeti saradakāle vātātapapahatāni tattha tattha vippakiṇṇālābūni viya. kāpotakānīti kapotakavaṇṇāni. tāni disvānāti tāni evarūpāni aṭṭhīni disvā tumhākaṃ kā rati, nanu appamattakampi kāmaratiṃ kātuṃ na vaṭṭatiyevāti attho.

desanāvasāne te bhikkhū yathāṭhitāva arahattaṃ patvā bhagavantaṃ abhitthavamānā āgantvā vandiṃsūti.

sambahulādhimānikabhikkhuvatthu catutthaṃ.