idaṃ pureti imaṃ dhammadesanaṃ satthā jetavane viharanto sānuṃ nāma sāmaṇeraṃ ārabbha kathesi.
so kira ekissā upāsikāya ekaputtako ahosi. atha naṃ sā daharakāleyeva pabbājesi. so pabbajitakālato paṭṭhāya sīlavā ahosi vattasampanno, ācariyupajjhāyāagantukānaṃ vattaṃ katameva hoti. māsassa aṭṭhame divase pātova uṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā dhammassavanaggaṃ sammajjitvā āsanaṃ paññāpetvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. bhikkhū tassa thāmaṃ ñatvā “sarabhaññaṃ bhaṇa sāmaṇerā”ti ajjhesanti. so “mayhaṃ hadayavāto rujati, kāyo vā bādhatī”ti kiñci paccāhāraṃ akatvā dhammāsanaṃ abhirūhitvā ākāsagaṅgaṃ otārento viya sarabhaññaṃ vatvā otaranto “mayhaṃ mātāpitūnaṃ imasmiṃ sarabhaññe pattiṃ dammī”ti vadati. tassa manussā mātāpitaro pattiyā dinnabhāvaṃ na jānanti. anantarattabhāve panassa mātā yakkhinī hutvā nibbattā, sā devatāhi saddhiṃ āgantvā dhammaṃ sutvā “sāmaṇerena dinnapattiṃ anumodāmi, tātā”ti vadati. “sīlasampanno ca nāma bhikkhu sadevakassa lokassa piyo hotī”ti tasmiṃ sāmaṇere devatā salajjā sagāravā mahābrahmānaṃ viya aggikkhandhaṃ viya ca naṃ maññanti. sāmaṇere gāravena tañca yakkhiniṃ garukaṃ katvā passanti. tā dhammassavanayakkhasamāgamādīsu “sānumātā sānumātā”ti yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti.
atha kho sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratiyā pīḷito anabhiratiṃ vinodetuṃ asakkonto paruḷhakesanakho kiliṭṭhanivāsanapārupano kassaci anārocetvā pattacīvaramādāya ekakova mātugharaṃ agamāsi. upāsikā puttaṃ disvā vanditvā āha — “kiṃ, tāta, tvaṃ pubbe ācariyupajjhāyehi vā daharasāmaṇerehi vā saddhiṃ idhāgacchasi, kasmā ekakova ajja āgatosī”ti? so ukkaṇṭhitabhāvaṃ ārocesi. sā upāsikā nānappakārena gharāvāse ādīnavaṃ dassetvā puttaṃ ovadamānāpi saññāpetuṃ asakkontī “appeva nāma attano dhammatāyapi sallakkheyyā”ti anuyyojetvā “tiṭṭha, tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmī”ti vatvā āsanaṃ paññāpetvā adāsi. nisīdi sāmaṇero. upāsikā muhutteneva yāgukhajjakaṃ sampādetvā adāsi. atha “bhattaṃ sampādessāmī”ti avidūre nisinnā taṇḍule dhovati. tasmiṃ samaye sā yakkhinī “kahaṃ nu kho sāmaṇero, kacci bhikkhāhāraṃ labhati, no”ti āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā “sāmaṇero me mahesakkhānaṃ devatānaṃ antare lajjaṃ uppādeyya, gacchāmissa vibbhamane antarāyaṃ karissāmī”ti āgantvā tassa sarīre adhimuccitvā gīvaṃ parivattetvā kheḷena paggharantena bhūmiyaṃ nipati. upāsikā puttassa taṃ vippakāraṃ disvā vegena gantvā puttaṃ āliṅgetvā ūrūsu nipajjāpesi. sakalagāmavāsino āgantvā balikammādīni kariṃsu. upāsikā pana paridevamānā imā gāthā abhāsi —
“cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī.
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
“uposathaṃ upavasanti, brahmacariyaṃ caranti ye.
na tehi yakkhā kīḷanti, iti me arahataṃ sutaṃ.
sā dāni ajja passāmi, yakkhā kīḷanti sānunā”ti. (saṃ. ni. 1.239).
upāsikāya vacanaṃ sutvā —
“cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī.
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
“uposathaṃ upavasanti, brahmacariyaṃ caranti ye.
na tehi yakkhā kīḷanti, sāhu te arahataṃ sutan”ti. (saṃ. ni. 1.239) —
vatvā āha —
“sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ.
mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.
“sace ca pāpakaṃ kammaṃ, karissasi karosi vā.
na te dukkhā pamutyatthi, uppaccāpi palāyato”ti. (saṃ. ni. 1.239).
evaṃ pāpakaṃ kammaṃ katvā sakuṇassa viya uppatitvā palāyatopi te mokkho natthīti vatvā sā yakkhinī sāmaṇeraṃ muñci. so akkhīni ummīletvā mātaraṃ kese vikiriya assasantiṃ passasantiṃ rodamānaṃ sakalagāmavāsino ca sannipatite disvā attano yakkhena gahitabhāvaṃ ajānanto “ahaṃ pubbe pīṭhe nisinno, mātā me avidūre nisīditvā taṇḍule dhovi, idāni panamhi bhūmiyaṃ nipanno, kiṃ nu kho etan”ti nipannakova mātaraṃ āha —
“mataṃ vā amma rodanti, yo vā jīvaṃ na dissati.
jīvantaṃ amma passantī, kasmā maṃ amma rodasī”ti. (theragā. 44; saṃ. ni. 1.239).
athassa mātā vatthukāmakilesakāme pahāya pabbajitassa puna vibbhamanatthaṃ āgamane ādīnavaṃ dassentī āha —
“mataṃ vā putta rodanti, yo vā jīvaṃ na dissati.
yo ca kāme cajitvāna, punarāgacchate idha.
taṃ vāpi putta rodanti, puna jīvaṃ mato hi so”ti. (saṃ. ni. 1.239).
evañca pana vatvā gharāvāsaṃ kukkuḷasadisañceva narakasadisañca katvā gharāvāse ādīnavaṃ dassentī puna āha —
“kukkuḷā ubbhato tāta, kukkuḷaṃ patitumicchasi.
narakā ubbhato tāta, narakaṃ patitumicchasī”ti. (saṃ. ni. 1.239).
atha naṃ, “putta, bhaddaṃ tava hotu, mayā pana ‘ayaṃ no puttako ḍayhamāno’ti gehā bhaṇḍaṃ viya nīharitvā buddhasāsane pabbājito, gharāvāse puna ḍayhituṃ icchasi. abhidhāvatha parittāyatha noti imamatthaṃ kassa ujjhāpayāma kaṃ nijjhāpayāmā”ti dīpetuṃ imaṃ gāthamāha —
“abhidhāvatha bhaddante, kassa ujjhāpayāmase.
ādittā nīhataṃ bhaṇḍaṃ, puna ḍayhitumicchasī”ti. (saṃ. ni. 1.239).
so mātari kathentiyā kathentiyā sallakkhetvā “natthi mayhaṃ gihibhāvena attho”ti āha. athassa mātā “sādhu, tātā”ti tuṭṭhā paṇītabhojanaṃ bhojetvā “kativassosi, tātā”ti pucchitvā paripuṇṇavassabhāvaṃ ñatvā ticīvaraṃ paṭiyādesi. so paripuṇṇapattacīvaro upasampadaṃ labhi. athassa acirūpasampannassa satthā cittaniggahe ussāhaṃ janento “cittaṃ nāmetaṃ nānārammaṇesu dīgharattaṃ cārikaṃ carantaṃ aniggaṇhantassa sotthibhāvo nāma natthi, tasmā aṅkusena mattahatthino viya cittassa niggaṇhane yogo karaṇīyo”ti vatvā imaṃ gāthamāha —
326.
“idaṃ pure cittamacāri cārikaṃ,
yenicchakaṃ yatthakāmaṃ yathāsukhaṃ.
tadajjahaṃ niggahessāmi yoniso,
hatthippabhinnaṃ viya aṅkusaggaho”ti.
tassattho — idaṃ cittaṃ nāma ito pubbe rūpādīsu ca ārammaṇesu rāgādīnaṃ yena kāraṇena icchati, yatthevassa kāmo uppajjati, tassa vasena yattha kāmaṃ yathāruci carantassa sukhaṃ hoti, tatheva vicaraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ cari, taṃ ajja ahaṃ pabhinnaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena niggahessāmi, nāssa vītikkamituṃ dassāmīti.
desanāvasāne sānunā saddhiṃ dhammassavanāya upasaṅkamantānaṃ bahūnaṃ devatānaṃ dhammābhisamayo ahosi. sopāyasmā tepiṭakaṃ buddhavacanaṃ uggaṇhitvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambudīpaṃ saṅkhobhetvā parinibbāyīti.
sānusāmaṇeravatthu pañcamaṃ.