dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

24. mahāpanthakattheravatthu

yassa rāgo cāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahāpanthakaṃ ārabbha kathesi.

so hāyasmā cūḷapanthakaṃ catūhi māsehi ekaṃ gāthaṃ paguṇaṃ kātuṃ asakkontaṃ “tvaṃ sāsane abhabbo, gihibhogāpi parihīno, kiṃ te idha vāsena, ito nikkhamā”ti vihārā nikkaḍḍhitvā dvāraṃ thakesi. bhikkhū kathaṃ samuṭṭhāpesuṃ, “āvuso, mahāpanthakattherena idaṃ nāma kataṃ, khīṇāsavānampi maññe kodho uppajjatī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, khīṇāsavānaṃ rāgādayo kilesā atthi, mama puttena atthapurekkhāratāya ceva dhammapurekkhāratāya ca katan”ti vatvā imaṃ gāthamāha —

407.

“yassa rāgo ca doso ca, māno makkho ca pātito.

sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇan”ti.

tattha āraggāti yassete rāgādayo kilesā, ayañca paraguṇamakkhanalakkhaṇo makkho āraggā sāsapo viya pātito, yathā sāsapo āragge na santiṭṭhati, evaṃ citte na santiṭṭhati, tamahaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

mahāpanthakattheravatthu catuvīsatimaṃ.