dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

5. bālavaggo

1. aññatarapurisavatthu

dīghā jāgarato rattīti imaṃ dhammadesanaṃ satthā jetavane viharanto pasenadikosalañceva aññatarañca purisaṃ ārabbha kathesi.

rājā kira pasenadi kosalo ekasmiṃ chaṇadivase alaṅkatapaṭiyattaṃ sabbasetaṃ ekaṃ puṇḍarīkaṃ nāma hatthiṃ abhiruyha mahantena rājānubhāvena nagaraṃ padakkhiṇaṃ karoti. ussāraṇāya vattamānāya leḍḍudaṇḍādīhi pothiyamāno mahājano palāyanto gīvaṃ parivaṭṭetvāpi oloketiyeva. rājūnaṃ kira sudinnadānassetaṃ phalaṃ. aññatarassāpi duggatapurisassa bhariyā sattabhūmikassa pāsādassa uparitale ṭhitā ekaṃ vātapānakavāṭaṃ vivaritvā rājānaṃ oloketvāva apagacchi. rañño puṇṇacando valāhakantaraṃ paviṭṭho viya upaṭṭhāsi. so tassā paṭibaddhacitto hatthikkhandhato patanākārappatto viya hutvā khippaṃ nagaraṃ padakkhiṇaṃ katvā antepuraṃ pavisitvā ekaṃ vissāsakaṃ amaccaṃ āha — “asukaṭṭhāne te mayā olokitapāsādo diṭṭho”ti? “āma, devā”ti. “tatthekaṃ itthiṃ addasā”ti? “addasaṃ, devā”ti. “gaccha, tassā sasāmikāsāmikabhāvaṃ jānāhī”ti. so gantvā tassā sasāmikabhāvaṃ ñatvā āgantvā rañño “sasāmikā”ti ārocesi. atha raññā “tena hi tassā sāmikaṃ pakkosāhī”ti vutte so gantvā, “ehi, bho, rājā taṃ pakkosatī”ti āha. so “bhariyaṃ me nissāya bhayena uppannena bhavitabban”ti cintetvā rañño āṇaṃ paṭibāhituṃ asakkonto gantvā rājānaṃ vanditvā aṭṭhāsi. atha naṃ rājā “maṃ ito paṭṭhāya upaṭṭhāhī”ti āha. “alaṃ, deva, ahaṃ attano kammaṃ katvā tumhākaṃ suṅkaṃ dadāmi, ghareyeva me jīvikā hotū”ti. “tava suṅkena mayhaṃ attho natthi, ajjato paṭṭhāya maṃ upaṭṭhāhī”ti tassa phalakañca āvudhañca dāpesi. evaṃ kirassa ahosi — “kañcidevassa dosaṃ āropetvā ghātetvā bhariyaṃ gaṇhissāmī”ti. atha naṃ so maraṇabhayabhīto appamatto hutvā upaṭṭhāsi.

rājā tassa dosaṃ apassanto kāmapariḷāhe vaḍḍhante “ekamassa dosaṃ āropetvā rājāṇaṃ karissāmī”ti pakkosāpetvā evamāha — “ambho ito yojanamatthake nadiyā asukaṭṭhānaṃ nāma gantvā sāyaṃ mama nhānavelāya kumuduppalāni ceva aruṇavatīmattikañca āhara. sace tasmiṃ khaṇe nāgacchasi, āṇaṃ te karissāmī”ti. sevako kira catūhipi dāsehi patikiṭṭhataro. dhanakkītādayo hi dāsā “sīsaṃ me rujjati, piṭṭhi me rujjatī”ti vatvā acchituṃ labhantiyeva. sevakassetaṃ natthi, āṇattakammaṃ kātumeva vaṭṭati. tasmā so “avassaṃ mayā gantabbaṃ, kumuduppalehi saddhiṃ aruṇavatīmattikā nāma nāgabhavane uppajjati, ahaṃ kuhiṃ labhissāmī”ti cintento maraṇabhayabhīto vegena gehaṃ gantvā, “bhadde, niṭṭhitaṃ me bhattan”ti āha. “uddhanamatthake, sāmī”ti. so yāva bhattaṃ otarati, tāva sandhāretuṃ asakkonto uḷuṅkena kañjikaṃ harāpetvā yathāladdhena byañjanena saddhiṃ allameva bhattaṃ pacchiyaṃ opīḷetvā ādāya yojanikaṃ maggaṃ pakkhando, tassa gacchantasseva bhattaṃ pakkaṃ ahosi. so anucchiṭṭhaṃ katvāva thokaṃ bhattaṃ apanetvā bhuñjanto ekaṃ addhikaṃ disvā mayā apanetvā ṭhapitaṃ thokaṃ anucchiṭṭhaṃ bhattameva atthi gahetvā bhuñja sāmīti. so gaṇhitvā bhuñji. itaropi bhuñjitvā ekaṃ bhattamuṭṭhiṃ udake khipitvā mukhaṃ vikkhāletvā mahantena saddena “imasmiṃ nadīpadese adhivatthā nāgā supaṇṇā devatā ca vacanaṃ me suṇantu, rājā mayhaṃ āṇaṃ kātukāmo ‘kumuduppalehi saddhiṃ aruṇavatīmattikaṃ āharā’ti maṃ āṇāpesi, addhikamanussassa ca me bhattaṃ dinnaṃ, taṃ sahassānisaṃsaṃ, udake macchānaṃ dinnaṃ, taṃ satānisaṃsaṃ. ettakaṃ puññaphalaṃ tumhākaṃ pattiṃ katvā dammi, mayhaṃ kumuduppalehi saddhiṃ aruṇavatīmattikaṃ āharathā”ti tikkhattuṃ anussāvesi. tattha adhivattho nāgarājā taṃ saddaṃ sutvā mahallakavesena tassa santikaṃ gantvā “kiṃ vadesī”ti āha. so punapi tatheva vatvā “mayhaṃ taṃ pattiṃ dehī”ti vutte, “demī”ti āha. punapi “dehī”ti vutte, “demi, sāmī”ti āha. evaṃ so dve tayo vāre pattiṃ āharāpetvā kumuduppalehi saddhiṃ aruṇavatīmattikaṃ adāsi.

rājā pana cintesi — “manussā nāma bahumāyā, sace so kenaci upāyena labheyya, kiccaṃ me na nipphajjeyyā”ti. so kālasseva dvāraṃ pidahāpetvā muddikaṃ attano santikaṃ āharāpesi. itaropi puriso rañño nhānavelāyamevāgantvā dvāraṃ alabhanto dvārapālaṃ pakkosetvā “dvāraṃ vivarā”ti āha. “na sakkā vivarituṃ, rājā kālasseva muddikaṃ datvā rājagehaṃ āharāpesī”ti. so “rājadūto ahaṃ, dvāraṃ vivarā”ti vatvāpi “dvāraṃ alabhanto natthi me idāni jīvitaṃ. kiṃ nu kho karissāmī”ti cintetvā dvārassa upariummāre mattikāpiṇḍaṃ khipitvā tassūpari pupphāni laggetvā mahāsaddaṃ karonto, “ambho, nagaravāsino rañño mayā āṇattiyā gatabhāvaṃ jānātha, rājā maṃ akāraṇena vināsetukāmo”ti tikkhattuṃ viravitvā “kattha nu kho gacchissāmī”ti cintetvā “bhikkhū nāma muduhadayā, vihāraṃ gantvā nipajjissāmī”ti sanniṭṭhānamakāsi. ime hi nāma sattā sukhitakāle bhikkhūnaṃ atthibhāvampi ajānitvā dukkhābhibhūtakāle vihāraṃ gantukāmā honti, tasmā sopi “me aññaṃ tāṇaṃ natthī”ti vihāraṃ gantvā ekasmiṃ phāsukaṭṭhāne nipajji. atha raññopi taṃ rattiṃ niddaṃ alabhantassa taṃ itthiṃ anussarantassa kāmapariḷāho uppajji. so cintesi — “vibhātakkhaṇeyeva taṃ purisaṃ ghātāpetvā taṃ itthiṃ ānessāmī”ti.

tasmiṃ khaṇeyeva saṭṭhiyojanikāya lohakumbhiyā nibbattā cattāro purisā pakkuthitāya ukkhaliyā taṇḍulā viya samparivattakaṃ paccamānā tiṃsāya vassasahassehi heṭṭhimatalaṃ patvā aparehi tiṃsāya vassasahassehi puna mukhavaṭṭiyaṃ pāpuṇiṃsu. te sīsaṃ ukkhipitvā aññamaññaṃ oloketvā ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā parivattitvā lohakumbhimeva paviṭṭhā. rājā niddaṃ alabhanto majjhimayāmasamanantare taṃ saddaṃ sutvā bhīto utrastamānaso “kiṃ nu kho mayhaṃ jīvitantarāyo bhavissati, udāhu me aggamahesiyā, udāhu me rajjaṃ vinassissatī”ti cintento sakalarattiṃ akkhīni nimīletuṃ nāsakkhi. so aruṇuggamanavelāya eva purohitaṃ pakkosāpetvā, “ācariya, mayā majjhimayāmasamanantare mahantā bheravasaddā sutā, ‘rajjassa vā aggamahesiyā vā mayhaṃ vā kassa antarāyo bhavissatī’ti na jānāmi, tena me tvaṃ pakkosāpito”ti āha. mahārāja, kiṃ te saddā sutāti? “ācariya, du-iti sa-iti na-iti so-itīti ime sadde assosiṃ, imesaṃ nipphattiṃ upadhārehī”ti. brāhmaṇassa mahāandhakāraṃ paviṭṭhassa viya na kiñci paññāyati, “na jānāmī”ti vutte “pana lābhasakkāro me parihāyissatī”ti bhāyitvā “bhāriyaṃ, mahārājā”ti āha. “kiṃ, ācariyā”ti? “jīvitantarāyo te paññāyatī”ti. so dviguṇaṃ bhīto, “ācariya, atthi kiñci pana paṭighātakāraṇan”ti āha. “atthi, mahārāja, mā bhāyi, ahaṃ tayo vede jānāmī”ti. “kiṃ pana laddhuṃ vaṭṭatī”ti? “sabbasatayaññaṃ yajitvā jīvitaṃ labhissasi, devā”ti. “kiṃ laddhuṃ vaṭṭatī”ti? hatthisataṃ assasataṃ usabhasataṃ dhenusataṃ ajasataṃ urabbhasataṃ kukkuṭasataṃ sūkarasataṃ dārakasataṃ dārikāsatanti evaṃ ekekaṃ pāṇajātiṃ sataṃ sataṃ katvā gaṇhāpento “sace migajātimeva gaṇhāpessāmi, ‘attano khādanīyameva gaṇhāpetī’ti vakkhantī”ti hatthiassamanussepi gaṇhāpeti. rājā “mama jīvitameva mayhaṃ lābho”ti cintetvā “sabbapāṇe sīghaṃ gaṇhathā”ti āha. āṇattamanussā adhikataraṃ gaṇhiṃsu. vuttampi cetaṃ kosalasaṃyutte —

“tena kho pana samayena rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī”ti (saṃ. ni. 1.120).

mahājano attano attano puttadhītuñātīnaṃ atthāya paridevamāno mahāsaddamakāsi, mahāpathavīundriyanasaddo viya ahosi. atha mallikā devī taṃ saddaṃ sutvā rañño santikaṃ gantvā “kiṃ nu kho te, mahārāja, indriyāni apākatikāni, kilantarūpāni viya paññāyantī”ti pucchi. “kiṃ tuyhaṃ, mallike, tvaṃ mama kaṇṇamūlena āsivisampi gacchantaṃ na jānāsī”ti? “kiṃ panetaṃ, devā”ti? “rattibhāge me evarūpo nāma saddo suto, svāhaṃ purohitaṃ pucchitvā jīvitantarāyo te paññāyati, sabbasatayaññaṃ yajitvā jīvitaṃ labhissasī”ti sutvā “mama jīvitameva mayhaṃ lābho”ti ime pāṇe gaṇhāpesinti. mallikā devī, “andhabālosi, mahārāja, kiñcāpi mahābhakkhosi, anekasūpabyañjanavikatikaṃ doṇapākaṃ bhojanaṃ bhuñjasi, dvīsu raṭṭhesu rajjaṃ kāresi, paññā pana te mandā”ti āha. “kasmā evaṃ vadesi, devī”ti? “kahaṃ tayā aññassa maraṇena aññassa jīvitalābho diṭṭhapubbo, andhabālassa brāhmaṇassa kathaṃ gahetvā kasmā mahājanassa upari dukkhaṃ khipasi, dhuravihāre sadevakassa lokassa aggapuggalo atītādīsu appaṭihatañāṇo satthā vasati, taṃ pucchitvā tassovādaṃ karohī”ti vutte rājā sallahukehi yānehi mallikāya saddhiṃ vihāraṃ gantvā maraṇabhayatajjito kiñci vattuṃ asakkonto satthāraṃ vanditvā ekamantaṃ nisīdi.

atha naṃ satthā “handa kuto nu tvaṃ, mahārāja, āgacchasi divā divassā”ti paṭhamataraṃ ālapi. so tuṇhīyeva nisīdi. tato mallikā bhagavato ārocesi — “bhante, raññā kira majjhimayāmasamanantare saddo suto. atha naṃ purohitassa ārocesi. purohito ‘jīvitantarāyo te bhavissati, tassa paṭighātatthāya sabbasate pāṇe gahetvā tesaṃ galalohitena yaññe yajite jīvitaṃ labhissasī’ti āha. rājā pāṇe gaṇhāpesi, tenāyaṃ mayā idhānīto”ti. “evaṃ kira, mahārājā”ti? “evaṃ, bhante”ti. “kinti te saddo suto”ti? so attanā sutaniyāmeneva ācikkhi. tathāgatassa taṃ sutvāva ekobhāso ahosi. atha naṃ sattā āha — “mā bhāyi, mahārāja, tava antarāyo natthi, pāpakammino satthā attano dukkhaṃ āvīkarontā evamāhaṃsū”ti. “kiṃ pana, bhante, tehi katan”ti? atha kho bhagavā tesaṃ kammaṃ ācikkhituṃ “tena hi, mahārāja, suṇāhī”ti vatvā atītaṃ āhari --

atīte vīsativassasahassāyukesu manussesu kassapo bhagavā loke uppajjitvā vīsatiyā khīṇāsavasahassehi saddhiṃ cārikaṃ caramāno bārāṇasimagamāsi. bārāṇasivāsino dvepi tayopi bahutarāpi ekato hutvā āgantukadānaṃ pavattayiṃsu. tadā bārāṇasiyaṃ cattālīsakoṭivibhavā cattāro seṭṭhiputtā sahāyakā ahesuṃ. te mantayiṃsu — “amhākaṃ gehe bahudhanaṃ, tena kiṃ karomā”ti? “evarūpe buddhe cārikaṃ caramāne dānaṃ dassāma, sīlaṃ rakkhissāma, pūjaṃ karissāmā”ti ekopi avatvā tesu eko tāva evamāha — “tikhiṇasuraṃ pivantā madhuramaṃsaṃ khādantā vicarissāma, idaṃ amhākaṃ jīvitaphalan”ti. aparopi evamāha — “devasikaṃ tivassikagandhasālibhattaṃ nānaggarasehi bhuñjantā vicarissāmā”ti. aparopi evamāha — “nānappakāraṃ pūvakhajjakavikatiṃ pacāpetvā khādantā vicarissāmā”ti. aparopi evamāha — “sammā mayaṃ aññaṃ kiñci na karissāma, ‘dhanaṃ dassāmā’ti vutte anicchamānā itthī nāma natthi, tasmā dhanena palobhetvā pāradārikakammaṃ karissāmā”ti. “sādhu, sādhū”ti sabbeva tassa kathāya aṭṭhaṃsu.

te tato paṭṭhāya abhirūpānaṃ itthīnaṃ dhanaṃ pesetvā vīsativassasahassāni pāradārikakammaṃ katvā kālaṃ katvā avīciniraye nibbattā. te ekaṃ buddhantaraṃ niraye paccitvā tattha kālaṃ katvā pakkāvasesena saṭṭhiyojanikāya lohakumbhiyā nibbattitvā tiṃsāya vassasahassehi heṭṭhimatalaṃ patvā punapi tiṃsāya vassasahassehi lohakumbhimukhaṃ patvā ekekaṃ gāthaṃ vattukāmā hutvā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā puna parivattitvā, lohakumbhimeva paviṭṭhā. “vadehi, mahārāja, paṭhamaṃ te kiṃ saddo nāma suto”ti? “du-iti, bhante”ti. satthā tena aparipuṇṇaṃ katvā vuttaṃ gāthaṃ paripuṇṇaṃ katvā dassento evamāha —

“dujjīvitamajīvimha, ye sante na dadamhase.

vijjamānesu bhogesu, dīpaṃ nākamha attano”ti. (jā. 1.4.53; pe. va. 804).

atha rañño imissā gāthāya atthaṃ pakāsetvā, “kiṃ te, mahārāja, dutiyasaddo tatiyasaddo catutthasaddo suto”ti pucchitvā “evaṃ nāmā”ti vutte avasesaṃ paripūrento —

“saṭṭhivassasahassāni, paripuṇṇāni sabbaso.

niraye paccamānānaṃ, kadā anto bhavissati.

“natthi anto kuto anto, na anto paṭidissati.

tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā.

“sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ.

vadaññū sīlasampanno, kāhāmi kusalaṃ bahun”ti. (jā. 1.4.54-56; pe. va. 802, 803, 805) —

paṭipāṭiyā imā gāthā vatvā tāsaṃ atthaṃ pakāsetvā “iti kho, mahārāja, te cattāro janā ekekaṃ gāthaṃ vattukāmāpi vattuṃ asakkontā ekakameva akkharaṃ vatvā puna lohakumbhimeva paviṭṭhā”ti āha.

raññā kira pasenadikosalena tassa saddassa sutakālato paṭṭhāya te heṭṭhā bhassanti eva, ajjāpi ekaṃ vassasahassaṃ nātikkamanti. rañño taṃ desanaṃ sutvā mahāsaṃvego uppajji. so “bhāriyaṃ vatidaṃ pāradārikakammaṃ nāma, ekaṃ kira buddhantaraṃ niraye paccitvā tato cutā saṭṭhiyojanikāya lohakumbhiyā nibbattitvā tattha saṭṭhivassasahassāni paccitvā evampi nesaṃ dukkhā muccanakālo na paññāyati, ahampi paradāre sinehaṃ katvā sabbarattiṃ niddaṃ na labhiṃ, idāni ito paṭṭhāya paradāre mānasaṃ na bandhissāmī”ti cintetvā tathāgataṃ āha — “bhante, ajja me rattiyā dīghabhāvo ñāto”ti. sopi puriso tattheva nisinno taṃ kathaṃ sutvā “laddho me balavappaccayo”ti satthāraṃ āha — “bhante, raññā tāva ajja rattiyā dīghabhāvo ñāto, ahaṃ pana hiyyo sayameva yojanassa dīghabhāvaṃ aññāsin”ti. satthā dvinnampi kathaṃ saṃsanditvā “ekaccassa ratti dīghā hoti, ekaccassa yojanaṃ dīghaṃ hoti, bālassa pana saṃsāro dīgho hotī”ti vatvā dhammaṃ desento imaṃ gāthamāha —

60.

“dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ.

dīgho bālāna saṃsāro, saddhammaṃ avijānatan”ti.

tattha dīghāti ratti nāmesā tiyāmamattāva, jāgarantassa pana dīghā hoti, dviguṇatiguṇā viya hutvā khāyati. tassā dīghabhāvaṃ attānaṃ maṅkuṇasaṅghassa bhattaṃ katvā yāva sūriyuggamanā samparivattakaṃ semāno mahākusītopi, subhojanaṃ bhuñjitvā sirisayane sayamāno kāmabhogīpi na jānāti, sabbarattiṃ pana padhānaṃ padahanto yogāvacaro ca, dhammakathaṃ kathento dhammakathiko ca, āsanasamīpe ṭhatvā dhammaṃ suṇanto ca, sīsarogādiphuṭṭho vā hatthapādacchedanādiṃ patto vā vedanābhibhūto ca, rattiṃ maggapaṭipanno addhiko ca jānāti. yojananti yojanampi catugāvutamattameva, santassa pana kilantassa dīghaṃ hoti, dviguṇatiguṇaṃ viya khāyati. sakaladivasañhi maggaṃ gantvā kilanto paṭipathaṃ āgacchantaṃ disvā “purato gāmo kīvadūro”ti pucchitvā “yojanan”ti vutte thokaṃ gantvā aparampi pucchitvā tenāpi “yojanan”ti vutte puna thokaṃ gantvā aparampi pucchati. sopi “yojanan”ti vadati. so pucchitapucchitā yojananteva vadanti, dīghaṃ vatidaṃ yojanaṃ, ekayojanaṃ dve tīṇi yojanāni viya maññeti. bālānanti idhalokaparalokatthaṃ pana ajānantānaṃ bālānaṃ saṃsāravaṭṭassa pariyantaṃ kātuṃ asakkontānaṃ yaṃ sattatiṃsabodhipakkhiyabhedaṃ saddhammaṃ ñatvā saṃsārassa antaṃ karonti, taṃ saddhammaṃ avijānataṃ saṃsāro dīgho nāma hoti. so hi attano dhammatāya eva dīgho nāma. vuttampi cetaṃ — “anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyatī”ti (saṃ. ni. 2.124). bālānaṃ pana pariyantaṃ kātuṃ asakkontānaṃ atidīghoyevāti.

desanāvasāne so puriso sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pattā. mahājanassa sātthikā dhammadesanā jātāti.

rājā satthāraṃ vanditvā gacchantoyeva te satte bandhanā mocesi. tattha itthipurisā bandhanā muttā sīsaṃ nhatvā sakāni gehāni gacchantā “ciraṃ jīvatu no, ayyā, mallikā devī, taṃ nissāya jīvitaṃ labhimhā”ti mallikāya guṇakathaṃ kathayiṃsu. sāyanhasamaye bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ — “aho paṇḍitā vatāyaṃ, mallikā, attano paññaṃ nissāya ettakassa janassa jīvitadānaṃ adāsī”ti. satthā gandhakuṭiyaṃ nisinnova tesaṃ bhikkhūnaṃ kathaṃ sutvā gandhakuṭito nikkhamitvā dhammasabhaṃ pavisitvā paññatte āsane nisīditvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “na, bhikkhave, mallikā, idāneva attano paññaṃ nissāya mahājanassa jīvitadānaṃ deti, pubbepi adāsiyevā”ti vatvā tamatthaṃ pakāsanto atītaṃ āhari --

atīte bārāṇasiyaṃ rañño putto ekaṃ nigrodharukkhaṃ upasaṅkamitvā tattha nibbattāya devatāya āyāci — “sāmi devarāja, imasmiṃ jambudīpe ekasatarājāno ekasatāggamahesiyo, sacāhaṃ pitu accayena rajjaṃ labhissāmī, etesaṃ galalohitena baliṃ karissāmī”ti. so pitari kālakate rajjaṃ patvā “devatāya me ānubhāvena rajjaṃ pattaṃ, balimassā karissāmī”ti mahatiyā senāya nikkhamitvā ekaṃ rājānaṃ attano vase vattetvā tena saddhiṃ aparampi aparampīti sabbe rājāno attano vase katvā saddhiṃ aggamahesīhi ādāya gacchanto uggasenassa nāma sabbakaniṭṭhassa rañño dhammadinnā nāma aggamahesī garugabbhā, taṃ ohāya āgantvā “ettakajanaṃ visapānakaṃ pāyetvā māressāmī”ti rukkhamūlaṃ sodhāpesi. devatā cintesi — “ayaṃ rājā ettake rājāno gaṇhanto ‘maṃ nissāya gahitā ime’ti cintetvā tesaṃ galalohitena mayhaṃ baliṃ kātukāmo, sace panāyaṃ ete ghātessati, jambudīpe rājavaṃso upacchijjissati, rukkhamūlepi, me asuci bhavissati, sakkhissāmi nu kho etaṃ nivāretun”ti. sā upadhārentī “nāhaṃ sakkhissāmī”ti ñatvā aññampi devataṃ upasaṅkamitvā etamatthaṃ ārocetvā “tvaṃ sakkhissasī”ti āha. tāyapi paṭikkhittā aññampi aññampīti evaṃ sakalacakkavāḷadevatāyo upasaṅkamitvā tāhipi paṭikkhittā catunnaṃ mahārājūnaṃ santikaṃ gantvā “mayaṃ na sakkoma, amhākaṃ pana rājā amhehi puññena ca paññāya ca visiṭṭho, taṃ pucchā”ti tehipi paṭikkhittakāle sakkaṃ upasaṅkamitvā tamatthaṃ ārocetvā, “deva, tumhesu appossukkataṃ āpannesu khattiyavaṃso upacchijjissati, tassa paṭisaraṇaṃ hothā”ti āha. sakko “ahampi naṃ paṭibāhituṃ na sakkhissāmi, upāyaṃ pana te vakkhāmī”ti vatvā upāyaṃ ācikkhi — “gaccha, tvaṃ rañño passantasseva rattavatthaṃ nivāsetvā attano rukkhato nikkhamitvā gamanākāraṃ dassehi. atha taṃ rājā ‘devatā gacchati, nivattāpessāmi nan’ti nānappakārena yācissati. atha naṃ vadeyyāsi ‘tvaṃ ekasatarājāno saddhiṃ aggamahesīhi ānetvā tesaṃ galalohitena baliṃ karissāmī’ti mayhaṃ āyācitvā uggasenassa rañño deviṃ ohāya āgato, nāhaṃ tādisassa musāvādassa baliṃ sampaṭicchāmī”ti, “evaṃ kira vutte rājā taṃ āṇāpessati, sā rañño dhammaṃ desetvā ettakassa janassa jīvitadānaṃ dassatī”ti. iminā kāraṇena sakko devatāya imaṃ upāyaṃ ācikkhi. devatā tathā akāsi.

rājāpi taṃ āṇāpesi. sā āgantvā tesaṃ rājūnaṃ pariyante nisinnampi attano rājānameva vandi. rājā “mayi sabbarājajeṭṭhake ṭhite sabbakaniṭṭhaṃ attano sāmikaṃ vandatī”ti tassā kujjhi. atha naṃ sā āha — “kiṃ mayhaṃ tayi paṭibaddhaṃ, ayaṃ pana me sāmiko issariyassa dāyako, imaṃ avanditvā kasmā taṃ vandissāmī”ti? rukkhadevatā passantasseva mahājanassa “evaṃ, bhadde, evaṃ, bhadde”ti vatvā taṃ pupphamuṭṭhinā pūjesi . puna rājā āha — “sace maṃ na vandasi, mayhaṃ rajjasiridāyikaṃ evaṃ mahānubhāvaṃ devataṃ kasmā na vandasī”ti? “mahārāja, tayā attano puññe ṭhatvā rājāno gahitā, na devatāya gahetvā dinnā”ti. punapi taṃ devatā “evaṃ, bhadde, evaṃ, bhadde”ti vatvā tatheva pūjesi. puna sā rājānaṃ āha — “tvaṃ ‘devatāya me ettakā rājāno gahetvā dinnā’ti vadesi, idāni te devatāya upari vāmapasse rukkho agginā daḍḍho, sā taṃ aggiṃ nibbāpetuṃ kasmā nāsakkhi, yadi evaṃ mahānubhāvā”ti. punapi taṃ devatā “evaṃ, bhadde, evaṃ, bhadde”ti vatvā tatheva pūjesi.

sā kathayamānā ṭhitā rodi ceva hasi ca. atha naṃ rājā “kiṃ ummattikāsī”ti āha. “kasmā deva evaṃ vadesi”? “na mādisiyo ummattikā hontī”ti. atha “naṃ kiṃ kāraṇā rodasi ceva hasasi cā”ti? “suṇāhi, mahārāja, ahañhi atīte kuladhītā hutvā patikule vasantī sāmikassa sahāyakaṃ pāhunakaṃ āgataṃ disvā tassa bhattaṃ pacitukāmā ‘maṃsaṃ āharā’ti dāsiyā kahāpaṇaṃ datvā tāya maṃsaṃ alabhitvā āgatāya ‘natthi maṃsan’ti vutte gehassa pacchimabhāge sayitāya eḷikāya sīsaṃ chinditvā bhattaṃ sampādesiṃ. sāhaṃ ekissāya eḷikāya sīsaṃ chinditvā niraye paccitvā pakkāvasesena tassā lomagaṇanāya sīsacchedaṃ pāpuṇiṃ, ‘tvaṃ ettakaṃ janaṃ vadhitvā kadā dukkhā muccissasī’ti evamahaṃ tava dukkhaṃ anussarantī rodin”ti vatvā imaṃ gāthamāha —

“ekissā kaṇṭhaṃ chetvāna, lomagaṇanāya paccisaṃ.

bahūnaṃ kaṇṭhe chetvāna, kathaṃ kāhasi khattiyā”ti.

atha “kasmā tvaṃ hasasī”ti? “‘etasmā dukkhā muttāmhī’ti tussitvā, mahārājā”ti . punapi taṃ devatā “evaṃ, bhadde, evaṃ, bhadde”ti vatvā pupphamuṭṭhinā pūjesi. rājā “aho me bhāriyaṃ kataṃ kammaṃ, ayaṃ kira ekaṃ eḷikaṃ vadhitvā niraye pakkāvasesena tassā lomagaṇanāya sīsacchedaṃ pāpuṇi, ahaṃ ettakaṃ janaṃ vadhitvā kadā sotthiṃ pāpuṇissāmī”ti sabbe rājāno mocetvā attano mahallakatare vanditvā daharadaharānaṃ añjaliṃ paggayha sabbe khamāpetvā sakasakaṭṭhānameva pahiṇi.

satthā imaṃ dhammadesanaṃ āharitvā “evaṃ, bhikkhave, na idāneva, mallikā devī, attano paññaṃ nissāya mahājanassa jīvitadānaṃ deti, pubbepi adāsiyevā”ti vatvā atītaṃ samodhānesi — “tadā bārāṇasirājā pasenadi kosalo ahosi, dhammadinnā, devī mallikā, rukkhadevatā ahamevā”ti. evaṃ atītaṃ samodhānetvā puna dhammaṃ desento, “bhikkhave, pāṇātipāto nāma na kattabbayuttako. pāṇātipātino hi dīgharattaṃ socantī”ti vatvā imā gāthā āha —

“idha socati pecca socati,

pāpakārī ubhayattha socati.

so socati so vihaññati,

disvā kammakiliṭṭhamattano”ti. (dha. pa. 15).

“evaṃ ce sattā jāneyyuṃ, dukkhāyaṃ jātisambhavo.

na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatī”ti. (jā. 1.1.18).

aññatarapurisavatthu paṭhamaṃ.