acaritvāti imaṃ dhammadesanaṃ satthā isipatane migadāye viharanto mahādhanaseṭṭhiputtaṃ ārabbha kathesi.
so kira bārāṇasiyaṃ asītikoṭivibhave kule nibbatti. athassa mātāpitaro cintesuṃ — “amhākaṃ kule mahābhogakkhandho, puttassa no hatthe ṭhapetvā yathāsukhaṃ paribhogaṃ karissāma, aññena kammena kiccaṃ natthī”ti. taṃ naccagītavāditamattameva sikkhāpesuṃ. tasmiṃyeva nagare aññasmiṃ asītikoṭivibhave kule ekā dhītāpi nibbatti. tassāpi mātāpitaro tatheva cintetvā taṃ naccagītavāditamattameva sikkhāpesuṃ. tesaṃ vayappattānaṃ āvāhavivāho ahosi. atha nesaṃ aparabhāge mātāpitaro kālamakaṃsu. dveasītikoṭidhanaṃ ekasmiṃyeva gehe ahosi. seṭṭhiputto divasassa tikkhattuṃ rañño upaṭṭhānaṃ gacchati. atha tasmiṃ nagare dhuttā cintesuṃ — “sacāyaṃ seṭṭhiputto surāsoṇḍo bhavissati, amhākaṃ phāsukaṃ bhavissati, uggaṇhāpema naṃ surāsoṇḍabhāvan”ti. te suraṃ ādāya khajjakamaṃse ceva loṇasakkharā ca dussante bandhitvā mūlakande gahetvā tassa rājakulato āgacchantassa maggaṃ olokayamānā nisīditvā taṃ āgacchantaṃ disvā suraṃ pivitvā loṇasakkharaṃ mukhe khipitvā mūlakandaṃ ḍaṃsitvā “vassasataṃ jīva sāmi, seṭṭhiputta, taṃ nissāya mayaṃ khādanapivanasamatthā bhaveyyāmā”ti āhaṃsu. so tesaṃ vacanaṃ sutvā pacchato āgacchantaṃ cūḷūpaṭṭhākaṃ pucchi — “kiṃ ete pivantī”ti. ekaṃ pānakaṃ, sāmīti. manāpajātikaṃ etanti. sāmi, imasmiṃ jīvaloke iminā sadisaṃ pātabbayuttakaṃ nāma natthīti. so “evaṃ sante mayāpi pātuṃ vaṭṭatī”ti thokaṃ thokaṃ āharāpetvā pivati. athassa nacirasseva te dhuttā pivanabhāvaṃ ñatvā taṃ parivārayiṃsu. gacchante kāle parivāro mahā ahosi. so satenapi satadvayenapi suraṃ āharāpetvā pivanto iminā anukkameneva nisinnaṭṭhānādīsu kahāpaṇarāsiṃ ṭhapetvā suraṃ pivanto “iminā mālā āharatha, iminā gandhe, ayaṃ jano jute cheko, ayaṃ nacce, ayaṃ gīte, ayaṃ vādite. imassa sahassaṃ detha, imassa dve sahassānī”ti evaṃ vikiranto nacirasseva attano santakaṃ asītikoṭidhanaṃ khepetvā “khīṇaṃ te, sāmi, dhanan”ti vutte kiṃ bhariyāya me santakaṃ natthīti. atthi, sāmīti . tena hi taṃ āharathāti. tampi tatheva khepetvā anupubbena khettāarāmuyyānayoggādikampi antamaso bhājanabhaṇḍakampi attharaṇapāvuraṇanisīdanampi sabbaṃ attano santakaṃ vikkiṇitvā khādi. atha naṃ mahallakakāle yehissa kulasantakaṃ gehaṃ vikkiṇitvā gahitaṃ, te taṃ gehā nīhariṃsu. so bhariyaṃ ādāya parajanassa gehabhittiṃ nissāya vasanto kapālakhaṇḍaṃ ādāya bhikkhāya caritvā janassa ucchiṭṭhakaṃ bhuñjituṃ ārabhi.
atha naṃ ekadivasaṃ āsanasālāya dvāre ṭhatvā daharasāmaṇerehi diyyamānaṃ ucchiṭṭhakabhojanaṃ paṭiggaṇhantaṃ disvā satthā sitaṃ pātvākāsi. atha naṃ ānandatthero sitakāraṇaṃ pucchi. satthā sitakāraṇaṃ kathento “passānanda, imaṃ mahādhanaseṭṭhiputtaṃ imasmiṃ nagare dveasītikoṭidhanaṃ khepetvā bhariyaṃ ādāya bhikkhāya carantaṃ. sace hi ayaṃ paṭhamavaye bhoge akhepetvā kammante payojayissa, imasmiṃyeva nagare aggaseṭṭhi abhavissa. sace pana nikkhamitvā pabbajissa, arahattaṃ pāpuṇissa, bhariyāpissa anāgāmiphale patiṭṭhahissa. sace majjhimavaye bhoge akhepetvā kammante payojayissa, dutiyaseṭṭhi abhavissa, nikkhamitvā pabbajanto anāgāmī abhavissa. bhariyāpissa sakadāgāmiphale patiṭṭhahissa. sace pacchimavaye bhoge akhepetvā kammante payojayissa, tatiyaseṭṭhi abhavissa, nikkhamitvā pabbajantopi sakadāgāmī abhavissa, bhariyāpissa sotāpattiphale patiṭṭhahissa. idāni panesa gihibhogatopi parihīno sāmaññatopi. parihāyitvā ca pana sukkhapallale koñcasakuṇo viya jāto”ti vatvā imā gāthā abhāsi —
155.
“acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ.
jiṇṇakoñcāva jhāyanti, khīṇamaccheva pallale.
156.
“acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ.
senti cāpātikhīṇāva, purāṇāni anutthunan”ti.
tattha acaritvāti brahmacariyavāsaṃ avasitvā. yobbaneti anuppanne vā bhoge uppādetuṃ uppanne vā bhoge rakkhituṃ samatthakāle dhanampi alabhitvā. khīṇamaccheti te evarūpā bālā udakassa abhāvā khīṇamacche pallale parikkhīṇapattā jiṇṇakoñcā viya avajhāyanti. idaṃ vuttaṃ hoti — pallale udakassa abhāvo viya hi imesaṃ vasanaṭṭhānassa abhāvo, macchānaṃ khīṇabhāvo viya imesaṃ bhogānaṃ abhāvo, khīṇapattānaṃ koñcānaṃ uppatitvā gamanābhāvo viya imesaṃ idāni jalathalapathādīhi bhoge saṇṭhāpetuṃ asamatthabhāvo. tasmā te khīṇapattā koñcā viya ettheva bajjhitvā avajhāyantīti. cāpātikhīṇāvāti cāpato atikhīṇā, cāpā vinimuttāti attho. idaṃ vuttaṃ hoti — yathā cāpā vinimuttā sarā yathāvegaṃ gantvā patitā, taṃ gahetvā ukkhipante asati tattheva upacikānaṃ bhattaṃ honti, evaṃ imepi tayo vaye atikkantā idāni attānaṃ uddharituṃ asamatthatāya maraṇaṃ upagamissanti. tena vuttaṃ — “senti cāpātikhīṇāvā”ti. purāṇāni anutthunanti “iti amhehi khāditaṃ iti pītan”ti pubbe katāni khāditapivitanaccagītavāditādīni anutthunantā socantā anusocantā sentīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
mahādhanaseṭṭhiputtavatthu navamaṃ.
jarāvaggavaṇṇanā niṭṭhitā.
ekādasamo vaggo.