pathavisamoti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.
ekasmiñhi samaye āyasmā sāriputto vuṭṭhavasso cārikaṃ pakkamitukāmo bhagavantaṃ āpucchitvā vanditvā attano parivārena saddhiṃ nikkhami. aññepi bahū bhikkhū theraṃ anugacchiṃsu. thero ca nāmagottavasena paññāyamāne bhikkhū nāmagottavasena kathetvā nivattāpesi. aññataro nāmagottavasena apākaṭo bhikkhu cintesi — “aho vata mampi nāmagottavasena paggaṇhanto kathetvā nivattāpeyyā”ti thero mahābhikkhusaṅghassa antare taṃ na sallakkhesi. so “aññe viya bhikkhū na maṃ paggaṇhātī”ti there āghātaṃ bandhi. therassapi saṅghāṭikaṇṇo tassa bhikkhuno sarīraṃ phusi, tenāpi āghātaṃ bandhiyeva. so “dāni thero vihārūpacāraṃ atikkanto bhavissatī”ti ñatvā satthāraṃ upasaṅkamitvā “āyasmā maṃ, bhante, sāriputto tumhākaṃ aggasāvakomhīti kaṇṇasakkhaliṃ bhindanto viya paharitvā akhamāpetvāva cārikaṃ pakkanto”ti āha. satthā theraṃ pakkosāpesi.
tasmiṃ khaṇe mahāmoggallānatthero ca ānandatthero ca cintesuṃ — “amhākaṃ aggajeṭṭhabhātarā imassa bhikkhuno apahaṭabhāvaṃ satthā no na jānāti, sīhanādaṃ pana nadāpetukāmo bhavissatīti parisaṃ sannipātāpessāmā”ti. te kuñcikahatthā pariveṇadvārāni vivaritvā “abhikkamathāyasmanto, abhikkamathāyasmanto, idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatī”ti (a. ni. 9.11) mahābhikkhusaṅghaṃ sannipātesuṃ. theropi āgantvā satthāraṃ vanditvā nisīdi. atha naṃ satthā tamatthaṃ pucchi. thero “nāyaṃ bhikkhu mayā pahaṭo”ti avatvāva attano guṇakathaṃ kathento “yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyā”ti vatvā “seyyathāpi, bhante, pathaviyaṃ sucimpi nikkhipanti, asucimpi nikkhipantī”tiādinā nayena attano pathavīsamacittatañca āpotejovāyo rajoharaṇacaṇḍālakumārakausabhachinnavisāṇasamacittatañca ahikuṇapādīhi viya attano kāyena aṭṭiyanañca medakathālikā viya attano kāyapariharaṇañca pakāsesi. imāhi ca pana navahi upamāhi there attano guṇe kathente navasupi ṭhānesu udakapariyantaṃ katvā mahāpathavī kampi. rajoharaṇacaṇḍālakumārakamedakathāliko pamānaṃ pana āharaṇakāle puthujjanā bhikkhū assūni sandhāretuṃ nāsakkhiṃsu, khīṇāsavānaṃ dhammasaṃvego udapādi.
there attano guṇaṃ kathenteyeva abbhācikkhanakassa bhikkhuno sakalasarīre ḍāho uppajji, so tāvadeva bhagavato pādesu patitvā attano abbhācikkhanadosaṃ pakāsetvā accayaṃ desesi. satthā theraṃ āmantetvā, “sāriputta, khama imassa moghapurisassa, yāvassa sattadhā muddhā na phalatī”ti āha. thero ukkuṭikaṃ nisīditvā añjaliṃ paggayha “khamāmahaṃ, bhante, tassa āyasmato, khamatu ca me so āyasmā, sace mayhaṃ doso atthī”ti āha. bhikkhū kathayiṃsu “passatha dānāvuso, therassa anopamaguṇaṃ, evarūpassa nāma musāvādena abbhācikkhanakassa bhikkhuno upari appamattakampi kopaṃ vā dosaṃ vā akatvā sayameva ukkuṭikaṃ nisīditvā añjaliṃ paggayha khamāpetī”ti. “satthā taṃ kathaṃ sutvā, bhikkhave, kiṃ kathethā”ti pucchitvā “idaṃ nāma, bhante”ti vutte, “na bhikkhave, sakkā sāriputtasadisānaṃ kopaṃ vā dosaṃ vā uppādetuṃ, mahāpathavīsadisaṃ, bhikkhave, indakhīlasadisaṃ pasannaudakarahadasadisañca sāriputtassa cittan”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
95.
“pathavisamo no virujjhati,
indakhilupamo tādi subbato.
rahadova apetakaddamo,
saṃsārā na bhavanti tādino”ti.
tassattho — bhikkhave, yathā nāma pathaviyaṃ sucīni gandhamālādīnipi nikkhipanti, asucīni muttakarīsādīnipi nikkhipanti, yathā nāma nagaradvāre nikhātaṃ indakhīlaṃ dārakādayo omuttentipi ūhadantipi, apare pana taṃ gandhamālādīhi sakkaronti. tattha pathaviyā indakhīlassa ca neva anurodho uppajjati, na virodho; evameva yvāyaṃ khīṇāsavo bhikkhu aṭṭhahi lokadhammehi akampiyabhāvena tādi, vatānaṃ sundaratāya subbato. so “ime maṃ catūhi paccayehi sakkaronti, ime pana na sakkarontī”ti sakkārañca asakkārañca karontesu neva anurujjhati, no virujjhati, atha kho pathavisamo ca indakhilupamo eva ca hoti. yathā ca apagatakaddamo rahado pasannodako hoti, evaṃ apagatakilesatāya rāgakaddamādīhi akaddamo vippasannova hoti. tādinoti tassa pana evarūpassa sugatiduggatīsu saṃsaraṇavasena saṃsārā nāma na hontīti.
desanāvasāne nava bhikkhusahassāni saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.
sāriputtattheravatthu chaṭṭhaṃ.