abhittharetha kalyāṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷekasāṭakabrāhmaṇaṃ ārabbha kathesi.
vipassidasabalassa kālasmiñhi mahāekasāṭakabrāhmaṇo nāma ahosi, ayaṃ pana etarahi sāvatthiyaṃ cūḷekasāṭako nāma. tassa hi eko nivāsanasāṭako ahosi, brāhmaṇiyāpi eko. ubhinnampi ekameva pārupanaṃ, bahi gamanakāle brāhmaṇo vā brāhmaṇī vā taṃ pārupati. athekadivasaṃ vihāre dhammassavane ghosite brāhmaṇo āha — “bhoti dhammassavanaṃ ghositaṃ, kiṃ divā dhammassavanaṃ gamissasi, udāhu rattiṃ. pārupanassa hi abhāvena na sakkā amhehi ekato gantun”ti. brāhmaṇī, “sāmi, ahaṃ divā gamissāmī”ti sāṭakaṃ pārupitvā agamāsi. brāhmaṇo divasabhāgaṃ gehe vītināmetvā rattiṃ gantvā satthu purato nisinnova dhammaṃ assosi. athassa sarīraṃ pharamānā pañcavaṇṇā pīti uppajji. so satthāraṃ pūjitukāmo hutvā “sace imaṃ sāṭakaṃ dassāmi, neva brāhmaṇiyā, na mayhaṃ pārupanaṃ bhavissatī”ti cintesi. athassa maccheracittānaṃ sahassaṃ uppajji, punekaṃ saddhācittaṃ uppajji. taṃ abhibhavitvā puna maccherasahassaṃ uppajji. itissa balavamaccheraṃ bandhitvā gaṇhantaṃ viya saddhācittaṃ paṭibāhatiyeva. tassa “dassāmi, na dassāmī”ti cintentasseva paṭhamayāmo apagato, majjhimayāmo sampatto. tasmimpi dātuṃ nāsakkhi. pacchimayāme sampatte so cintesi — “mama saddhācittena maccheracittena ca saddhiṃ yujjhantasseva dve yāmā vītivattā, idaṃ mama ettakaṃ maccheracittaṃ vaḍḍhamānaṃ catūhi apāyehi sīsaṃ ukkhipituṃ na dassati, dassāmi nan”ti. so maccherasahassaṃ abhibhavitvā saddhācittaṃ purecārikaṃ katvā sāṭakaṃ ādāya satthu pādamūle ṭhapetvā “jitaṃ me, jitaṃ me”ti tikkhattuṃ mahāsaddamakāsi.
rājā pasenadi kosalo dhammaṃ suṇanto taṃ saddaṃ sutvā “pucchatha naṃ, kiṃ kira tena jitan”ti āha. so rājapurisehi pucchito tamatthaṃ ārocesi. taṃ sutvā rājā “dukkaraṃ kataṃ brāhmaṇena, saṅgahamassa karissāmī”ti ekaṃ sāṭakayugaṃ dāpesi. so tampi tathāgatasseva adāsi. puna rājā dve cattāri aṭṭha soḷasāti dviguṇaṃ katvā dāpesi. so tānipi tathāgatasseva adāsi. athassa rājā dvattiṃsa yugāni dāpesi. brāhmaṇo “attano aggahetvā laddhaṃ laddhaṃ vissajjesiyevā”ti vādamocanatthaṃ tato ekaṃ yugaṃ attano, ekaṃ brāhmaṇiyāti dve yugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. rājā pana tasmiṃ sattakkhattumpi dadante puna dātukāmoyeva ahosi. pubbe mahāekasāṭako catusaṭṭhiyā sāṭakayugesu dve aggahesi, ayaṃ pana dvattiṃsāya laddhakāle dve aggahesi. rājā purise āṇāpesi — “dukkaraṃ bhaṇe brāhmaṇena kataṃ, antepure mama dve kambalāni āharāpeyyāthā”ti. te tathā kariṃsu. rājā satasahassagghanake dve kambale dāpesi. brāhmaṇo “na ime mama sarīre upayogaṃ arahanti, buddhasāsanasseva ete anucchavikā”ti ekaṃ kambalaṃ antogandhakuṭiyaṃ satthu sayanassa upari vitānaṃ katvā bandhi, ekaṃ attano ghare nibaddhaṃ bhuñjantassa bhikkhuno bhattakiccaṭṭhāne vitānaṃ katvā bandhi. rājā sāyanhasamaye satthu santikaṃ gantvā taṃ kambalaṃ sañjānitvā, “bhante, kena pūjā katā”ti pucchitvā “ekasāṭakenā”ti vutte “brāhmaṇo mama pasādaṭṭhāneyeva pasīdatī”ti vatvā “cattāro hatthī cattāro asse cattāri kahāpaṇasahassāni catasso itthiyo catasso dāsiyo cattāro purise caturo gāmavare”ti evaṃ yāva sabbasatā cattāri cattāri katvā sabbacatukkaṃ nāma assa dāpesi.
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ — “aho acchariyaṃ cūḷekasāṭakassa kammaṃ, taṃmuhuttameva sabbacatukkaṃ labhi, idāni katena kalyāṇakammena ajjameva vipāko dinno”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, sacāyaṃ ekasāṭako paṭhamayāme mayhaṃ dātuṃ asakkhissa, sabbasoḷasakaṃ alabhissa. sace majjhimayāme asakkhissa, sabbaṭṭhakaṃ alabhissa . balavapacchimayāme dinnattā panesa sabbacatukkaṃ labhi. kalyāṇakammaṃ karontena hi uppannaṃ cittaṃ ahāpetvā taṅkhaṇaññeva kātabbaṃ. dandhaṃ kataṃ kusalañhi sampattiṃ dadamānaṃ dandhameva dadāti, tasmā cittuppādasamanantarameva kalyāṇakammaṃ kātabban”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
116.
“abhittharetha kalyāṇe, pāpā cittaṃ nivāraye.
dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano”ti.
tattha abhittharethāti turitaturitaṃ sīghasīghaṃ kareyyāti attho. gihinā vā hi “salākabhattadānādīsu kiñcideva kusalaṃ karissāmī”ti citte uppanne yathā aññe okāsaṃ na labhanti, evaṃ “ahaṃ pure, ahaṃ pure”ti turitaturitameva kātabbaṃ. pabbajitena vā upajjhāyavattādīni karontena aññassa okāsaṃ adatvā “ahaṃ pure, ahaṃ pure”ti turitaturitameva kātabbaṃ. pāpā cittanti kāyaduccaritādipāpakammato vā akusalacittuppādato vā sabbathāmena cittaṃ nivāraye. dandhañhi karototi yo pana “dassāmi, na dassāmi sampajjissati nu kho me, no”ti evaṃ cikkhallamaggena gacchanto viya dandhaṃ puññaṃ karoti, tassa ekasāṭakassa viya maccherasahassaṃ pāpaṃ okāsaṃ labhati. athassa pāpasmiṃ ramatī mano, kusalakammakaraṇakāleyeva hi cittaṃ kusale ramati, tato muccitvā pāpaninnameva hotīti.
gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
cūḷekasāṭakabrāhmaṇavatthu paṭhamaṃ.