dhammapada-aṭṭhakathā

(dutiyo bhāgo)

18. malavaggo

5. aññatarakulaputtavatthu

malitthiyā duccaritanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ kulaputtaṃ ārabbha kathesi.

tassa kira samānajātikaṃ kulakumārikaṃ ānesuṃ. sā ānītadivasato paṭṭhāya aticārinī ahosi. so kulaputto tassā aticārena lajjito kassaci sammukhībhāvaṃ upagantuṃ asakkonto buddhupaṭṭhānādīni pacchinditvā katipāhaccayena satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno “kiṃ, upāsaka, na dissasī”ti vutte tamatthaṃ ārocesi. atha naṃ satthā, “upāsaka, pubbepi mayā ‘itthiyo nāma nadīādisadisā, tāsu paṇḍitena kodho na kātabbo’ti vuttaṃ, tvaṃ pana bhavapaṭicchannattā na sallakkhesī”ti vatvā tena yācito —

“yathā nadī ca pantho ca, pānāgāraṃ sabhā papā.

evaṃ lokitthiyo nāma, velā tāsaṃ na vijjatī”ti. (jā. 1.1.65; 1.12.9) —

jātakaṃ vitthāretvā, “upāsaka, itthiyā hi aticārinibhāvo malaṃ, dānaṃ dentassa maccheraṃ malaṃ, idhalokaparalokesu sattānaṃ akusalakammaṃ vināsanatthena malaṃ, avijjā pana sabbamalānaṃ uttamamalan”ti vatvā imā gāthā abhāsi —

242.

“malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ.

malā ve pāpakā dhammā, asmiṃ loke paramhi ca.

243.

“tato malā malataraṃ, avijjā paramaṃ malaṃ.

etaṃ malaṃ pahantvāna, nimmalā hotha bhikkhavo”ti.

tattha duccaritanti aticāro. aticāriniñhi itthiṃ sāmikopi gehā nīharati, mātāpitūnaṃ santikaṃ gatampi “tvaṃ kulassa agāravabhūtā, akkhīhipi na daṭṭhabbā”ti taṃ nīharanti. sā anāthā vicarantī mahādukkhaṃ pāpuṇāti. tenassā duccaritaṃ “malan”ti vuttaṃ. dadatoti dāyakassa. yassa hi khettakasanakāle “imasmiṃ khette sampanne salākabhattādīni dassāmī”ti cintetvā nipphanne sassepi maccheraṃ uppajjitvā cāgacittaṃ nivāreti, so maccheravasena cāgacitte avirūhante manussasampattiṃ dibbasampattiṃ nibbānasampattinti tisso sampattiyo na labhati. tena vuttaṃ — “maccheraṃ dadato mala”nti. sesesupi eseva nayo. pāpakā dhammāti akusaladhammā pana idhaloke ca paraloke ca malameva.

tatoti heṭṭhā vuttamalato. malataranti atirekamalaṃ vo kathemīti attho. avijjāti aṭṭhavatthukaṃ aññāṇameva paramaṃ malaṃ. pahantvānāti etaṃ malaṃ jahitvā, bhikkhave, tumhe nimmalā hothāti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

aññatarakulaputtavatthu pañcamaṃ.