dhammapada-aṭṭhakathā

(dutiyo bhāgo)

14. buddhavaggo

9. kassapadasabalassa suvaṇṇacetiyavatthu

pūjāraheti imaṃ dhammadesanaṃ satthā cārikaṃ caramāno kassapadasabalassa suvaṇṇacetiyaṃ ārabbha kathesi.

tathāgato sāvatthito nikkhamitvā anupubbena bārāṇasiṃ gacchanto antarāmagge todeyyagāmassa samīpe mahābhikkhusaṅghaparivāro aññataraṃ devaṭṭhānaṃ sampāpuṇi. tatra nisinno sugato dhammabhaṇḍāgārikaṃ pesetvā avidūre kasikammaṃ karontaṃ brāhmaṇaṃ pakkosāpesi . so brāhmaṇo āgantvā tathāgataṃ anabhivanditvā tameva devaṭṭhānaṃ vanditvā aṭṭhāsi. sugatopi “imaṃ padesaṃ kinti maññasi brāhmaṇā”ti āha. amhākaṃ paveṇiyā āgatacetiyaṭṭhānanti vandāmi, bho gotamāti. “imaṃ ṭhānaṃ vandantena tayā sādhu kataṃ brāhmaṇā”ti sugato taṃ sampahaṃsesi. taṃ sutvā bhikkhū “kena nu kho kāraṇena bhagavā evaṃ sampahaṃsesī”ti saṃsayaṃ sañjanesuṃ. tato tathāgato tesaṃ saṃsayamapanetuṃ majjhimanikāye ghaṭikārasuttantaṃ (ma. ni. 2.282 ādayo) vatvā iddhānubhāvena kassapadasabalassa yojanubbedhaṃ kanakacetiyaṃ aparañca kanakacetiyaṃ ākāse nimminitvā mahājanaṃ dassetvā, “brāhmaṇa, evaṃvidhānaṃ pūjārahānaṃ pūjā yuttatarāvā”ti vatvā mahāparinibbānasutte (dī. ni. 2.206) dassitanayeneva buddhādike cattāro thūpārahe pakāsetvā sarīracetiyaṃ uddissacetiyaṃ paribhogacetiyanti tīṇi cetiyāni visesato paridīpetvā imā gāthā abhāsi —

195.

“pūjārahe pūjayato, buddhe yadi ca sāvake.

papañcasamatikkante, tiṇṇasokapariddave.

196.

“te tādise pūjayato, nibbute akutobhaye.

na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī”ti. (apa. thera 1.10.1-2).

tattha pūjituṃ arahā pūjārahā, pūjituṃ yuttāti attho. pūjārahe pūjayatoti abhivādanādīhi ca catūhi ca paccayehi pūjentassa. pūjārahe dasseti buddhetiādinā. buddheti sammāsambuddhe. yadīti yadi vā, atha vāti attho. tattha paccekabuddheti kathitaṃ hoti, sāvake ca. papañcasamatikkanteti samatikkantataṇhādiṭṭhimānapapañce. tiṇṇasokapariddaveti atikkantasokapariddave, ime dve atikkanteti attho. etehi pūjārahattaṃ dassitaṃ.

teti buddhādayo. tādiseti vuttagahaṇavasena. nibbuteti rāgādinibbutiyā. natthi kutoci bhavato vā ārammaṇato vā etesaṃ bhayanti akutobhayā, te akutobhaye. na sakkā puññaṃ saṅkhātunti puññaṃ gaṇetuṃ na sakkā. kathanti ce? imettamapi kenacīti imaṃ ettakaṃ, imaṃ ettakanti kenacīti apisaddo idha sambandhitabbo, kenaci puggalena mānena vā. tattha puggalenāti tena brahmādinā. mānenāti tividhena mānena tīraṇena dhāraṇena pūraṇena vā. tīraṇaṃ nāma idaṃ ettakanti nayato tīraṇaṃ. dhāraṇanti tulāya dhāraṇaṃ. pūraṇaṃ nāma aḍḍhapasatapatthanāḷikādivasena pūraṇaṃ. kenaci puggalena imehi tīhi mānehi buddhādike pūjayato puññaṃ vipākavasena gaṇetuṃ na sakkā pariyantarahitatoti dvīsu ṭhānesu pūjayato kiṃ dānaṃ paṭhamaṃ dharamāne buddhādī pūjayato na sakkā puññaṃ saṅkhātuṃ, puna te tādise kilesaparinibbānanimittena khandhaparinibbānena nibbutepi pūjayato na sakkā saṅkhātunti bhedā yujjanti. tena hi vimānavatthumhi —

“tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ.

cetopaṇidhihetu hi, sattā gacchanti suggatin”ti. (vi. va. 806).

desanāvasāne so brāhmaṇo sotāpanno ahosīti. yojanikaṃ kanakacetiyaṃ sattāhamākāseva aṭṭhāsi, mahantena samāgamo cāhosi, sattāhaṃ cetiyaṃ nānappakārena pūjesuṃ. tato bhinnaladdhikānaṃ laddhibhedo jāto, buddhānubhāvena taṃ cetiyaṃ sakaṭṭhānameva gataṃ, tattheva taṃkhaṇe mahantaṃ pāsāṇacetiyaṃ ahosi. tasmiṃ samāgame caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

kassapadasabalassa suvaṇṇacetiyavatthu navamaṃ.

buddhavaggavaṇṇanā niṭṭhitā.

cuddasamo vaggo.

paṭhamabhāṇavāraṃ niṭṭhitaṃ.