dhammapadapāḷi

26. brāhmaṇavaggo

383.

chinda sotaṃ parakkamma, kāme panuda brāhmaṇa.

saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇa.

384.

yadā dvayesu dhammesu, pāragū hoti brāhmaṇo.

athassa sabbe saṃyogā, atthaṃ gacchanti jānato.

385.

yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati.

vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

386.

jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ.

uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

387.

divā tapati ādicco, rattimābhāti candimā.

sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo.

atha sabbamahorattiṃ VAR, buddho tapati tejasā.

388.

bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati.

pabbājayamattano malaṃ, tasmā “pabbajito”ti vuccati.

389.

na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo.

dhī dhi (syā. byākaraṇesu)VAR brāhmaṇassa hantāraṃ, tato dhī yassa yo + assa = yassaVAR muñcati.

390.

na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi.

yato yato hiṃsamano nivattati, tato tato sammatimeva dukkhaṃ.

391.

yassa kāyena vācāya, manasā natthi dukkaṭaṃ.

saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇaṃ.

392.

yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ.

sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo.

393.

na jaṭāhi na gottena, na jaccā hoti brāhmaṇo.

yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo.

394.

kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā.

abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasi.

395.

paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ.

ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

396.

na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ.

bhovādi nāma so hoti, sace hoti sakiñcano.

akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

397.

sabbasaṃyojanaṃ chetvā, yo ve na paritassati.

saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

398.

chetvā naddhiṃ VAR varattañca, sandānaṃ VAR sahanukkamaṃ.

ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

399.

akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati.

khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.

400.

akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ.

dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

401.

vāri pokkharapatteva, āraggeriva sāsapo.

yo na limpati lippati (sī. pī.)VAR kāmesu, tamahaṃ brūmi brāhmaṇaṃ.

402.

yo dukkhassa pajānāti, idheva khayamattano.

pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

403.

gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ.

uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

404.

asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ.

anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.

405.

nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca.

yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.

406.

aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ.

sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

407.

yassa rāgo ca doso ca, māno makkho ca pātito.

sāsaporiva āraggā āragge (ka.)VAR, tamahaṃ brūmi brāhmaṇaṃ.

408.

akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye.

yāya nābhisaje kañci kiñci (ka.)VAR, tamahaṃ brūmi brāhmaṇaṃ.

409.

yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ.

loke adinnaṃ nādiyati VAR, tamahaṃ brūmi brāhmaṇaṃ.

410.

āsā yassa na vijjanti, asmiṃ loke paramhi ca.

nirāsāsaṃ VAR visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

411.

yassālayā na vijjanti, aññāya akathaṃkathī.

amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

412.

yodha puññañca pāpañca, ubho saṅgamupaccagā.

asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

413.

candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ.

nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

414.

yomaṃ yo imaṃ (sī. syā. kaṃ. pī.)VAR palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā.

tiṇṇo pāragato pāragato (sī. syā. kaṃ. pī.)VAR jhāyī, anejo akathaṃkathī.

anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.

415.

yodha kāme pahantvāna pahatvāna (sī. pī.)VAR, anāgāro paribbaje.

kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ idaṃ gāthādvayaṃ videsapotthakesu sakideva dassitaṃVAR .

416.

yodha taṇhaṃ pahantvāna, anāgāro paribbaje.

taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

417.

hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā.

sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

418.

hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ.

sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

419.

cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso.

asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

420.

yassa gatiṃ na jānanti, devā gandhabbamānusā.

khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

421.

yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ.

akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

422.

usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ.

anejaṃ nhātakaṃ VAR buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

423.

pubbenivāsaṃ yo vedi, saggāpāyañca passati,

atho jātikkhayaṃ patto, abhiññāvosito muni.

sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

brāhmaṇavaggo chabbīsatimo niṭṭhito.

(ettāvatā sabbapaṭhame yamakavagge cuddasa vatthūni, appamādavagge nava, cittavagge nava, pupphavagge dvādasa, bālavagge pannarasa, paṇḍitavagge ekādasa, arahantavagge dasa, sahassavagge cuddasa, pāpavagge dvādasa, daṇḍavagge ekādasa, jarāvagge nava, attavagge dasa, lokavagge ekādasa, buddhavagge nava aṭṭha (ka.)VAR, sukhavagge aṭṭha, piyavagge nava, kodhavagge aṭṭha, malavagge dvādasa, dhammaṭṭhavagge dasa, maggavagge dvādasa, pakiṇṇakavagge nava, nirayavagge nava, nāgavagge aṭṭha, taṇhāvagge dvādasa, bhikkhuvagge dvādasa, brāhmaṇavagge cattālīsāti pañcādhikāni tīṇi vatthusatāni.

satevīsacatussatā, catusaccavibhāvinā.

satattayañca vatthūnaṃ, pañcādhikaṃ samuṭṭhitāti) ( ) etthantare pāṭho videsapotthakesu natthi, aṭṭhakathāsuyeva dissatiVAR .

dhammapadassa vaggassuddānaṃVAR

yamakaṃ pamādaṃ cittaṃ, pupphaṃ bālañca paṇḍitaṃ.VAR

rahantaṃ sahassaṃ pāpaṃ, daṇḍaṃ jarā attalokaṃ.VAR

buddhaṃ sukhaṃ piyaṃ kodhaṃ, malaṃ dhammaṭṭhamaggañca.VAR

pakiṇṇakaṃ nirayaṃ nāgaṃ, taṇhā bhikkhū ca brāhmaṇo.VAR

gāthāyuddānaṃ VAR

yamake vīsagāthāyo, appamādalokamhi ca.VAR

piye dvādasagāthāyo, citte jarattekādasa.VAR

pupphabālasahassamhi, buddha magga pakiṇṇake.VAR

VAR

arahante dasaggāthā, pāpasukhamhi terasa.VAR

VAR

taṇhāvagge sattabbīsa, tevīsa bhikkhuvaggamhi.VAR

brāhmaṇe ekatālīsa, catussatā satevīsa. (ka.)VAR

dhammapade vaggānamuddānaṃ —

yamakappamādo cittaṃ, pupphaṃ bālena paṇḍito.

arahanto sahassañca, pāpaṃ daṇḍena te dasa.

jarā attā ca loko ca, buddho sukhaṃ piyena ca.

kodho malañca dhammaṭṭho, maggavaggena vīsati.

pakiṇṇaṃ nirayo nāgo, taṇhā bhikkhu ca brāhmaṇo.

ete chabbīsati vaggā, desitādiccabandhunā.

gāthānamuddānaṃ —

yamake vīsati gāthā, appamādamhi dvādasa.

ekādasa cittavagge, pupphavaggamhi soḷasa.

bāle ca soḷasa gāthā, paṇḍitamhi catuddasa.

arahante dasa gāthā, sahasse honti soḷasa.

terasa pāpavaggamhi, daṇḍamhi dasa satta ca.

ekādasa jarā vagge, attavaggamhi tā dasa.

dvādasa lokavaggamhi, buddhavaggamhi ṭhārasa VAR .

sukhe ca piyavagge ca, gāthāyo honti dvādasa.

cuddasa kodhavaggamhi, malavaggekavīsati.

sattarasa ca dhammaṭṭhe, maggavagge sattarasa.

pakiṇṇe soḷasa gāthā, niraye nāge ca cuddasa.

chabbīsa taṇhāvaggamhi, tevīsa bhikkhuvaggikā.

ekatālīsagāthāyo, brāhmaṇe vaggamuttame.

gāthāsatāni cattāri, tevīsa ca punāpare.

dhammapade nipātamhi, desitādiccabandhunāti.

dhammapadapāḷi niṭṭhitā.