dhammapada-aṭṭhakathā

(dutiyo bhāgo)

9. pāpavaggo

2. seyyasakattheravatthu

pāpañca purisoti imaṃ dhammadesanaṃ satthā jetavane viharanto seyyasakattheraṃ ārabbha kathesi.

so hi lāḷudāyittherassa saddhivihāriko, attano anabhiratiṃ tassa ārocetvā tena paṭhamasaṅghādisesakamme samādapito uppannuppannāya anabhiratiyā taṃ kammamakāsi (pārā. 234). satthā tassa kiriyaṃ sutvā taṃ pakkosāpetvā “evaṃ kira tvaṃ karosī”ti pucchitvā “āma, bhante”ti vutte “kasmā bhāriyaṃ kammaṃ akāsi, ananucchavikaṃ moghapurisā”ti nānappakārato garahitvā sikkhāpadaṃ paññāpetvā “evarūpañhi kammaṃ diṭṭhadhammepi samparāyepi dukkhasaṃvattanikameva hotī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

117.

“pāpañce puriso kayirā, na naṃ kayirā punappunaṃ.

na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo”ti.

tassattho — sace puriso sakiṃ pāpakammaṃ kareyya, taṅkhaṇeyeva paccavekkhitvā “idaṃ appatirūpaṃ oḷārikan”ti na naṃ kayirā punappunaṃ. yopi tamhi chando vā ruci vā uppajjeyya, tampi vinodetvā na kayirātheva. kiṃ kāraṇā? dukkho pāpassa uccayo. pāpassa hi uccayo vuḍḍhi idhalokepi samparāyepi dukkhameva āvahatīti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

seyyasakattheravatthu dutiyaṃ.