dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

4. pupphavaggo

3. viṭaṭūbhavatthu

pupphāniheva pacinantanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto saparisaṃ mahoghena ajjhottharitvā māritaṃ viṭaṭūbhaṃ ārabbha kathesi.

tatrāyaṃ anupubbikathā — sāvatthiyañhi mahākosalarañño putto pasenadikumāro nāma. vesāliyaṃ licchavirañño putto licchavikumāro mahāli nāma, kusinārāyaṃ mallarājaputto bandhulo nāmāti ime tayo disāpāmokkhassācariyassa santike sippuggahaṇatthaṃ takkasilaṃ gantvā bahinagare sālāya samāgatā aññamaññassa āgatakāraṇañca kulañca nāmañca pucchitvā sahāyakā hutvā ekatova ācariyaṃ upasaṅkamitvā sippaṃ sikkhantā na cirasseva uggahitasippā ācariyaṃ āpucchitvā ekatova nikkhamitvā sakasakaṭṭhānāni agamaṃsu. tesu pasenadikumāro pitu sippaṃ dassetvā pasannena pitarā rajje abhisitto. mahālikumāro licchavīnaṃ sippaṃ dassento mahantena ussāhena dassesi, tassa akkhīni bhijjitvā agamaṃsu. licchavirājāno “aho vata amhākaṃ ācariyo akkhivināsaṃ patto, na naṃ pariccajissāma, upaṭṭhahissāma nan”ti tassa satasahassuṭṭhānakaṃ ekaṃ dvāraṃ adaṃsu. so taṃ nissāya pañcasate licchavirājaputte sippaṃ sikkhāpento vasi. bandhulakumāro saṭṭhiṃ saṭṭhiṃ veḷū gahetvā majjhe ayasalākaṃ pakkhipitvā saṭṭhikalāpe ussāpetvā ṭhapite mallarājakulehi “ime kappetū”ti vutto asītihatthaṃ ākāsaṃ ullaṅghitvā asinā kappento agamāsi. so osānakalāpe ayasalākāya “kirī”ti saddaṃ sutvā, “kiṃ etan”ti pucchitvā sabbakalāpesu ayasalākānaṃ ṭhapitabhāvaṃ ñatvā asiṃ chaḍḍetvā rodamāno “mayhaṃ ettakesu ñātisuhajjesu ekopi sasineho hutvā imaṃ kāraṇaṃ nācikkhi. sace hi ahaṃ jāneyyaṃ, ayasalākāya saddaṃ anuṭṭhāpentova chindeyyan”ti vatvā, “sabbepime māretvā rajjaṃ kareyyan”ti mātāpitūnaṃ kathesi. tehi “paveṇirajjaṃ nāma, tāta, idaṃ na labbhā evaṃ kātun”ti nānappakārena vārito “tena hi mama sahāyakassa santikaṃ gamissāmī”ti sāvatthiṃ agamāsi.

pasenadi kosalo rājā tassāgamanaṃ sutvā paccuggantvā mahantena sakkārena taṃ nagaraṃ pavesetvā senāpatiṭṭhāne ṭhapesi. so mātāpitaro pakkosāpetvā tattheva vāsaṃ kappesi. athekadivasaṃ rājā uparipāsāde ṭhito antaravīthiṃ olokayamāno “anāthapiṇḍikassa cūḷānāthapiṇḍikassa visākhāya suppavāsāyā”ti etesaṃ gehe niccaṃ bhattakiccatthāya gacchante anekasahasse bhikkhū disvā, “kahaṃ, ayyā, gacchantī”ti pucchitvā, “deva, anāthapiṇḍikassa gehe niccabhattasalākabhattagilānabhattādīnaṃ atthāya devasikaṃ dve bhikkhusahassāni gacchanti, cūḷānāthapiṇḍikassa gehe pañcasatāni, tathā visākhāya tathā suppavāsāyā”ti vutte sayampi bhikkhusaṅghaṃ upaṭṭhahitukāmo vihāraṃ gantvā bhikkhusahassena saddhiṃ satthāraṃ nimantetvā sattāhaṃ sahatthā dānaṃ datvā sattame divase satthāraṃ vanditvā, “bhante, pañcahi me bhikkhusatehi saddhiṃ nibaddhaṃ bhikkhaṃ gaṇhathā”ti āha. “mahārāja buddhā nāma ekaṭṭhāne nibaddhaṃ bhikkhaṃ na gaṇhanti, bahū janā buddhānaṃ āgamanaṃ paccāsīsantī”ti. “tena hi ekaṃ bhikkhuṃ nibaddhaṃ pesethā”ti āha. satthā ānandattherassa bhāraṃ akāsi. rājā bhikkhusaṅghe āgate pattaṃ gahetvā, “ime nāma parivisantū”ti avicāretvāva sattāhaṃ sayameva parivisitvā aṭṭhame divase vikkhittacitto pamajjamakāsi. rājakule nāma anāṇattā āsanāni paññāpetvā bhikkhū nisīdāpetvā parivisituṃ na labhanti “na mayaṃ idha ṭhātuṃ sakkhissāmā”ti bahū bhikkhū pakkamiṃsu. rājā dutiyadivasepi pamajji, dutiyadivasepi bahū bhikkhū pakkamiṃsu. tatiyadivasepi pamajji, tadā ānandattheraṃ ekakameva ṭhapetvā avasesā pakkamiṃsu. puññavantā nāma kāraṇavasikā honti, kulānaṃ pasādaṃ rakkhanti. tathāgatassa ca sāriputtatthero mahāmoggallānattheroti dve aggasāvakā, khemā uppalavaṇṇāti dve aggasāvikā, upāsakesu citto, gahapati, hatthako āḷavakoti dve aggaupāsakā, upāsikāsu veḷukaṇṭhakī nandamātā, khujjuttarāti dve aggaupāsikā, iti ime aṭṭha jane ādiṃ katvā ṭhānantarapattā sabbepi sāvakā ekadesena dasannaṃ pāramīnaṃ pūritattā mahāpuññā abhinīhārasampannā. ānandattheropi kappasatasahassaṃ pūritapāramī abhinīhārasampanno mahāpuñño attano kāraṇavasikatāya kulassa pasādaṃ rakkhanto aṭṭhāsi. taṃ ekakameva nisīdāpetvā parivisiṃsu.

rājā bhikkhūnaṃ gatakāle āgantvā khādanīyabhojanīyāni tatheva ṭhitāni disvā, “kiṃ, ayyā, nāgamiṃsū”ti pucchitvā, “ānandatthero ekakova āgato devā”ti sutvā, “addhā ettakaṃ me bhattacchedanamakaṃsū”ti bhikkhūnaṃ kuddho satthu santikaṃ gantvā, “bhante, mayā pañcannaṃ bhikkhusatānaṃ bhikkhā paṭiyattā, ānandatthero kira ekakovāgato, paṭiyattā bhikkhā tatheva ṭhitā, pañcasatā bhikkhū mama gehe saññaṃ na kariṃsu, kiṃ nu kho kāraṇan”ti āha. satthā bhikkhūnaṃ dosaṃ avatvā, “mahārāja, mama sāvakānaṃ tumhehi saddhiṃ vissāso natthi, tena na gatā bhavissantī”ti vatvā kulānaṃ anupagamanakāraṇañca upagamanakāraṇañca pakāsento bhikkhū āmantetvā imaṃ suttamāha —

“navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. katamehi navahi? na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa pariguhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ, na upanisīdanti dhammassavanāya, bhāsitamassa na sussūsanti . imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.

“navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. katamehi navahi? manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ, upanisīdanti dhammassavanāya, bhāsitamassa sussūsanti. imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditun”ti (a. ni. 9.17).

iti kho, mahārāja, mama sāvakā tumhākaṃ santikā vissāsaṃ alabhantā na gatā bhavissantīti. porāṇakapaṇḍitāpi hi avissāsikaṭṭhāne sakkaccaṃ upaṭṭhiyamānāpi māraṇantikaṃ vedanaṃ patvā vissāsikaṭṭhānameva agamiṃsūti. “kadā, bhante”ti raññā puṭṭho atītaṃ āhari --

atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kesavo nāma rājā rajjaṃ pahāya isipabbajjaṃ pabbaji. taṃ pañca purisasatāni anupabbajiṃsu. so kesavatāpaso nāma ahosi. pasādhanakappako panassa anupabbajitvā kappako nāma antevāsiko ahosi. kesavatāpaso parisāya saddhiṃ aṭṭha māse himavante vasitvā vassārattasamaye loṇambilasevanatthāya bārāṇasiṃ patvā bhikkhāya pāvisi. atha naṃ rājā disvā pasīditvā catumāsaṃ attano santike vasanatthāya paṭiññaṃ gahetvā uyyāneva vasāpento sayaṃ sāyaṃpātaṃ assa upaṭṭhānaṃ gacchati. avasesā tāpasā katipāhaṃ vasitvā hatthisaddādīhi ubbāḷhā hutvā ukkaṇṭhitvā, “ācariya, ukkaṇṭhitamhā, gacchāmā”ti āhaṃsu. “kahaṃ, tātā”ti? “himavantaṃ, ācariyā”ti. rājā amhākaṃ āgatadivaseyeva catumāsaṃ idha vasanatthāya paṭiññaṃ gaṇhi. “kathaṃ gamissatha, tātā”ti? “tumhehi amhākaṃ anācikkhitvāva paṭiññā dinnā, mayaṃ idha na sakkoma vasituṃ, ito avidūre tumhākaṃ pavattissavanaṭṭhāne vasissāmā”ti vanditvā pakkamiṃsu. kappantevāsikena saddhiṃ ācariyo ohīyi.

rājā upaṭṭhānaṃ āgato, “kahaṃ, ayyā”ti pucchi. “sabbe ukkaṇṭhitamhāti vatvā himavantaṃ gatā, mahārājā”ti āha. kappakopi na cirasseva ukkaṇṭhitvā ācariyena punappunaṃ vāriyamānopi “na sakkomī”ti vatvā pakkāmi. itaresaṃ pana santikaṃ agantvā ācariyassa pavattiṃ suṇanto avidūre ṭhāne vasi. aparabhāge ācariyassa antevāsike anussarantassa kucchirogo uppajji. rājā vejjehi tikicchāpesi, rogo na vūpasammati. tāpaso āha — “kiṃ, mahārāja, icchasi me rogavūpasaman”ti? “bhante, sacāhaṃ sakkuṇeyyaṃ, idāneva vo phāsukaṃ kareyyan”ti. “mahārāja, sace me phāsukaṃ icchasi, maṃ antevāsikānaṃ santikaṃ pesehī”ti. rājā “sādhu, bhante”ti taṃ mañcake nipajjāpetvā nāradāmaccappamukhe cattāro amacce “mama ayyassa pavattiṃ ñatvā, mayhaṃ sāsanaṃ pahiṇeyyāthā”ti uyyojesi. kappantevāsiko ācariyassa āgamanaṃ sutvā paccuggamanaṃ katvā itare “kahan”ti vutte, “asukaṭṭhāne kira vasantī”ti āha. tepi ācariyassāgamanabhāvaṃ sutvā tattheva samosaritvā ācariyassa uṇhodakaṃ datvā phalāphalaṃ adaṃsu. taṃ khaṇaññeva rogo vūpasammati. so katipāheneva suvaṇṇavaṇṇo ahosi. atha naṃ nārado pucchi —

“manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ.

kathaṃ nu bhagavā kesī, kappassa ramati assame.

“sādūni ramaṇīyāni, santi vakkhā manoramā.

subhāsitāni kappassa, nārada ramayanti maṃ.

“sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ.

kathaṃ sāmākanīvāraṃ, aloṇaṃ chādayanti taṃ.

“sāduṃ vā yadi vāsāduṃ, appaṃ vā yadi vā bahuṃ.

vissattho yattha bhuñjeyya, vissāsaparamā rasā”ti. (jā. 1.4.181-184).

satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānento “tadā rājā moggallāno ahosi, nārado sāriputto, kappantevāsiko ānando, kesavatāpaso ahamevā”ti vatvā, “evaṃ, mahārāja, pubbepi paṇḍitā māraṇantikaṃ vedanaṃ patvā vissāsikaṭṭhānaṃ gamiṃsu, mama sāvakā tumhākaṃ santike vissāsaṃ na labhanti maññe”ti āha. rājā “bhikkhusaṅghena saddhiṃ mayā vissāsaṃ kātuṃ vaṭṭati, kathaṃ nu kho karissāmīti sammāsambuddhassa ñātidhītaraṃ mama gehe kātuṃ vaṭṭati, evaṃ sante ‘daharā ca sāmaṇerā ca sammāsambuddhassa ñātirājā’ti mama santikaṃ vissatthā nibaddhaṃ āgamissantī”ti cintetvā — “ekaṃ me dhītaraṃ dentū”ti sākiyānaṃ santikaṃ sāsanaṃ pesesi. “katarassa sakyassa dhītā”ti ca pucchitvā, “ñatvā āgaccheyyāthā”ti vatvā dūte āṇāpesi. dūtā gantvā sākiye dārikaṃ yāciṃsu. te sannipatitvā, “pakkhantariko rājā, sace na dassāma, vināsessati no, na kho pana amhehi kulena sadiso, kiṃ nu kho kātabban”ti mantayiṃsu. mahānāmo “mama dāsiyā kucchimhi jātā vāsabhakhattiyā nāma dhītā rūpasobhaggappattā atthi, taṃ dassāmā”ti vatvā dūte āha — “sādhu, rañño dārikaṃ dassāmā”ti. “sā kassa, dhītā”ti? “sammāsambuddhassa cūḷapituputtassa mahānāmassa sakkassa dhītā vāsabhakhattiyā nāmā”ti.

te gantvā rañño ārocayiṃsu. rājā “yadi evaṃ, sādhu, sīghaṃ ānetha, khattiyā ca nāma bahumāyā, dāsidhītarampi pahiṇeyyuṃ, pitarā saddhiṃ ekabhājane bhuñjantiṃ āneyyāthā”ti pesesi. te gantvā, “deva, tumhehi saddhiṃ ekato bhuñjantiṃ rājā icchatī”ti āhaṃsu. mahānāmo “sādhu, tātā”ti taṃ alaṅkārāpetvā attano bhojanakāle pakkosāpetvā tāya saddhiṃ ekato bhuñjanākāraṃ dassetvā dūtānaṃ niyyādesi. te taṃ ādāya sāvatthiṃ gantvā taṃ pavattiṃ rañño ārocesuṃ. rājā tuṭṭhamānaso taṃ pañcannaṃ itthisatānaṃ jeṭṭhikaṃ katvā aggamahesiṭṭhāne abhisiñci. sā na cirasseva suvaṇṇavaṇṇaṃ puttaṃ vijāyi.

athassa nāmaggahaṇadivase rājā dārakassa ayyakassa santikaṃ pesesi “sakyarājadhītā vāsabhakhattiyā puttaṃ vijātā, kimassa nāmaṃ karomā”ti? taṃ pana sāsanaṃ gahetvā gato amacco thokaṃ badhiradhātuko, so gantvā rañño ayyakassa ārocesi, so taṃ sutvā “vāsabhakhattiyā puttaṃ avijāyitvāpi sabbajanaṃ abhibhavi, idāni pana rañño ativiya vallabhā bhavissatī”ti āha. badhiro amacco “vallabhā”ti vacanaṃ dussutaṃ sutvā “viṭaṭūbho”ti sallakkhetvā rājānaṃ upagantvā, “deva, kumārassa kira ‘viṭaṭūbho’ti nāmaṃ karothā”ti āha. rājā “porāṇakaṃ no kulasantakaṃ nāmaṃ bhavissatī”ti cintetvā taṃ nāmaṃ akāsi. athassa daharakāleyeva rājā “satthu piyaṃ karomī”ti senāpatiṭṭhānaṃ adāsi.

so kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṃ kumārānaṃ mātāmahakulato hatthirūpakāssarūpakādīni āhariyamānāni disvā mātaraṃ pucchi — “amma, aññesaṃ mātāmahakulato paṇṇākāro āharīyati, mayhaṃ koci kiñci na pesesi, kiṃ tvaṃ nimātā nipitā”ti? atha naṃ sā, “tāta, tava sakyarājāno mātāmahā dūre pana vasanti, tena te kiñci na pesentī”ti vañcesi. soḷasavassikakāle, “amma, tava mātāmahakulaṃ passitukāmomhī”ti vatvā, “alaṃ, tāta, kiṃ tattha gantvā karissatī”ti vāriyamānopi punappunaṃ yāci. athassa mātā “tena hi gacchā”ti sampaṭicchi. so pitu ārocetvā mahantena parivārena nikkhami. vāsabhakhattiyā puretaraṃ paṇṇaṃ pesesi — “ahaṃ idha sukhaṃ vasāmi, māssa kiñci sāmino antaraṃ dassayiṃsū”ti. sākiyā viṭaṭūbhassa āgamanaṃ ñatvā, “vandituṃ na sakkomā”ti tassa daharadahare kumāre janapadaṃ pahiṇitvā tasmiṃ kapilapuraṃ sampatte santhāgāre sannipatiṃsu. kumāro tattha gantvā aṭṭhāsi.

atha naṃ “ayaṃ te, tāta, mātāmaho, ayaṃ mātulo”ti vatvā vandāpesuṃ. so sabbe vandamāno vicaritvā ekampi attānaṃ vandantaṃ adisvā “kiṃ nu kho maṃ vandantā natthī”ti pucchi. sākiyā, “tāta, te kaniṭṭhakumārā janapadaṃ gatā”ti vatvā tassa mahantaṃ sakkāraṃ kariṃsu. so katipāhaṃ vasitvā mahantena parivārena nikkhami. athekā dāsī santhāgāre tena nisinnaphalakaṃ “idaṃ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalakan”ti akkositvā paribhāsitvā khīrodakena dhovi. eko puriso attano āvudhaṃ pamussitvā nivatto taṃ gaṇhanto viṭaṭūbhakumārassa akkosanasaddaṃ sutvā taṃ kāraṇaṃ pucchitvā, “vāsabhakhattiyā dāsiyā kucchimhi mahānāmasakkaṃ paṭicca jātā”ti ñatvā balakāyassa kathesi. “vāsabhakhattiyā kira dāsidhītā”ti mahākolāhalaṃ ahosi. taṃ sutvā viṭaṭūbho “ete tāva mama nisinnaphalakaṃ khīrodakena dhovantu, ahaṃ pana rajje patiṭṭhitakāle etesaṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmī”ti cittaṃ paṭṭhapesi. tasmiṃ sāvatthiṃ gate amaccā taṃ pavattiṃ rañño ārocayiṃsu. rājā “mayhaṃ dāsidhītaraṃ adaṃsū”ti sākiyānaṃ kujjhitvā vāsabhakhattiyāya ca puttassa ca dinnaparihāraṃ acchinditvā dāsadāsīhi laddhabbamattameva dāpesi.

tato katipāhaccayena satthā rājanivesanaṃ gantvā paññattāsane nisīdi. rājā āgantvā vanditvā, “bhante, tumhākaṃ kira ñātakehi dāsidhītā mayhaṃ dinnā, tenassā ahaṃ saputtāya parihāraṃ acchinditvā dāsadāsīhi laddhabbamattameva dāpesin”ti āha. satthā “ayuttaṃ, mahārāja, sākiyehi kataṃ, dadantehi nāma samānajātikā dātabbā assa, taṃ pana, mahārāja, vadāmi, vāsabhakhattiyā khattiyarājadhītā khattiyarañño gehe abhisekaṃ labhi. viṭaṭūbhopi khattiyarājānameva paṭicca jāto, mātugottaṃ nāma kiṃ karissati, pitugottameva pamāṇanti. porāṇakapaṇḍitā dalidditthiyā kaṭṭhahārikāya aggamahesiṭṭhānaṃ adaṃsu, tassā ca kucchimhi jātakumāro dvādasayojanikāya bārāṇasiyā rajjaṃ patvā kaṭṭhavāhanarājā nāma jāto”ti kaṭṭhahārijātakaṃ (jā. 1.1.7) kathesi. rājā dhammakathaṃ sutvā “pitugottameva kira pamāṇan”ti tussitvā vāsabhakhattiyāya ca puttassa ca pakatiparihārameva dāpesi.

bandhulasenāpatissapi kho kusinārāyaṃ mallarājadhītā mallikā nāma bhariyā dīgharattaṃ puttaṃ na vijāyi. atha naṃ bandhulo “attano kulagharameva gacchā”ti uyyojesi. sā “satthāraṃ disvāva gamissāmī”ti jetavanaṃ pavisitvā tathāgataṃ vanditvā ṭhitā, “kahaṃ gacchasī”ti vuttā “sāmiko maṃ bhante, kulagharaṃ pesetī” āha. “kiṃ kāraṇā”ti? “vañjhā kirasmi aputtikā”ti. “yadi evaṃ, gamanakiccaṃ natthi, nivattassū”ti. sā tuṭṭhamānasā satthāraṃ vanditvā nivesanaṃ gantvā “kasmā nivattāsī”ti vuttā “dasabalena nivattitāmhī”ti āha bandhulo “diṭṭhaṃ bhavissati dīghadassinā kāraṇan”ti sampaṭicchi. sā na cirasseva gabbhaṃ paṭilabhitvā uppannadāhaḷā “dohaḷo me uppanno”ti ārocesi. “kiṃ dohaḷo”ti? “vesālinagare gaṇarājakulānaṃ abhisekamaṅgalapokkharaṇiyaṃ otaritvā nhatvā pānīyaṃ pātukāmāmhi, sāmī”ti. bandhulo “sādhū”ti vatvā sahassathāmadhanuṃ gahetvā taṃ rathaṃ āropetvā sāvatthito nikkhamitvā rathaṃ pājento mahālilicchavino dinnadvārena vesāliṃ pāvisi. mahālilicchavino ca dvārasamīpe eva nivesanaṃ hoti. so rathassa ummāre panighātasaddaṃ sutvāva “bandhulassa rathasaddo eso, ajja licchavīnaṃ bhayaṃ uppajjissatī”ti āha.

pokkharaṇiyā anto ca bahi ca ārakkhā balavatī, upari lohajālaṃ patthaṭaṃ, sakuṇānampi okāso natthi. bandhulasenāpati pana rathā otaritvā ārakkhake manusse vettena paharanto palāpetvā lohajālaṃ chinditvā antopokkharaṇīyaṃ bhariyaṃ nhāpetvā sayampi nhatvā puna taṃ rathaṃ āropetvā nagarā nikkhamitvā āgatamaggeneva pāyāsi. te ārakkhamanussā licchavirājūnaṃ ārocesuṃ. licchavirājāno kujjhitvā pañca rathasatāni āruyha “bandhulamallaṃ gaṇhissāmā”ti nikkhamiṃsu. taṃ pavattiṃ mahālissa ārocesuṃ. mahāli, “mā gamittha, so hi vo sabbe ghotessatī”ti āha. tepi “mayaṃ gamissāma evā”ti vadiṃsu. “tena hi tassa rathacakkassa yāva nābhito pathaviṃ paviṭṭhaṭṭhānaṃ disvā nivatteyyātha, tato anivattantā purato asanisaddaṃ viya suṇissatha, tamhā ṭhānā nivatteyyātha. tato anivattantā tumhākaṃ rathadhuresu chiddaṃ passissatha, tamhā ṭhānā nivatteyyātha, purato mā gamitthā”ti. te tassa vacanena anivattitvā taṃ anubandhiṃsu eva. mallikā disvā, “rathā, sāmi, paññāyantī”ti āha. “tena hi ekasseva rathassa paññāyanakāle maṃ āroceyyāsī”ti. sā yadā sabbe rathā eko viya hutvā paññāyiṃsu, tadā “ekameva, sāmi, rathasīsaṃ paññāyatī”ti āha. bandhulo “tena hi imā rasmiyo gaṇhāhī”ti tassā rasmiyo datvā rathe ṭhitova dhanuṃ āropesi, rathacakkaṃ yāva nābhito pathaviṃ pāvisi.

licchavino taṃ ṭhānaṃ disvāpi na nivattiṃsu. itaro thokaṃ gantvā jiyaṃ pothesi, asanisaddo viya ahosi. te tatopi na nivattiṃsu, anubandhantā gacchanteva. bandhulo rathe ṭhitakova ekasaraṃ khipi, so pañcannaṃ rathasatānaṃ rathasīse chiddaṃ katvā pañca rājasatāni parikarabandhanaṭṭhāne vinivijjhitvā pathaviṃ pāvisi. te attano paviddhabhāvaṃ ajānitvā, “tiṭṭha, re, tiṭṭha, re”ti vadantā anubandhiṃsu eva. bandhulo rathaṃ ṭhapetvā “tumhe matakā, matakehi saddhiṃ mayhaṃ yuddhaṃ nāma natthī”ti āha. “matakā nāma amhādisā na hontī”ti. “tena hi sabbapacchimassa parikaraṃ mocethā”ti. te mocayiṃsu. so muttamatte eva maritvā patito. atha te sabbepi “tumhe evarūpā, attano gharāni gantvā saṃvidhātabbaṃ saṃvidahitvā puttadāraṃ anusāsitvā sannāhaṃ mocethā”ti āha. te tathā katvā sabbepi jīvitakkhayaṃ pattā. bandhulopi mallikaṃ sāvatthiṃ ānesi. sā soḷasakkhattuṃ yamake yamake putte vijāyi. sabbepi sūrā thāmasampannā ahesuṃ, sabbasippānaṃ nipphattiṃ pāpuṇiṃsu. ekekassa purisasahassaṃ parivāro ahosi. pitarā saddhiṃ rājanivesanaṃ gacchantehi teheva rājaṅgaṇaṃ paripūri.

athekadivasaṃ vinicchaye kūṭaṭṭaparājitā manussā bandhulaṃ āgacchantaṃ disvā mahāviravaṃ viravantā vinicchayāmaccānaṃ kūṭaṭṭakaraṇaṃ tassa ārocesuṃ. so vinicchayaṃ gantvā taṃ aṭṭaṃ vicāretvā sāmikameva sāmikaṃ akāsi. mahājano mahāsaddena sādhukāraṃ pavatteti. rājā “kiṃ idan”ti pucchitvā tamatthaṃ sutvā tussitvā sabbepi te amacce hāretvā bandhulasseva vinicchayaṃ niyyādesi. so tato paṭṭhāya sammā vinicchayi. tato te porāṇakavinicchayikā amaccā kiñci lañjaṃ alabhantā appalābhā hutvā “bandhulo rajjaṃ patthetī”ti rājakule paribhindiṃsu. rājā tesaṃ kathaṃ saddahitvā cittaṃ niggahetuṃ nāsakkhi. “imasmiṃ idheva ghātiyamāne garahā me uppajjissatī”ti puna cintetvā payuttapurisehi paccantaṃ pahārāpetvā bandhulaṃ pakkosāpetvā, “paccanto kira kupito, tava puttehi saddhiṃ gantvā, core gaṇhāhī”ti pahiṇitvā, “etthevassa dvattiṃsāya puttehi saddhiṃ sīsaṃ chinditvā āharathā”ti tehi saddhiṃ aññepi samatthe mahāyodhe pesesi. tasmiṃ paccantaṃ gacchanteyeva “senāpati kira āgacchatī”ti payuttacorā palāyiṃsu. so taṃ padesaṃ āvāsāpetvā saṇṭhāpetvā nivatti.

athassa nagarato avidūre ṭhāne te yodhā puttehi saddhiṃ sīsaṃ chindiṃsu. taṃ divasaṃ mallikāya pañcahi bhikkhusatehi saddhiṃ dve aggasāvakā nimantitā honti. athassā pubbaṇhe eva “sāmikassa te saddhiṃ puttehi sīsaṃ chinnan”ti paṇṇaṃ āharitvā adaṃsu. sā taṃ pavattiṃ ñatvā kassaci kiñci avatvā paṇṇaṃ ucchaṅge ṭhapetvā bhikkhusaṅghameva parivisi. athassā paricārikāyo bhikkhūnaṃ bhattaṃ datvā sappicāṭiṃ āharantiyo therānaṃ purato sappicāṭiṃ bhindiṃsu. dhammasenāpati “bhedanadhammaṃ bhinnaṃ, na cintitabban”ti āha. sā ucchaṅgato paṇṇaṃ nīharitvā “dvattiṃsāya puttehi saddhiṃ pitusīsaṃ chinnanti me imaṃ paṇṇaṃ āhariṃsu, ahaṃ idaṃ sutvāpi na cintemi, sappicāṭiyā bhinnāya kiṃ cintayissāmi, bhante”ti āha. dhammasenāpati “animittamanaññātaṃ, maccānaṃ idha jīvitan”tiādīni (su. ni. 579) vatvā dhammaṃ desetvā uṭṭhāyāsanā vihāraṃ agamāsi. sāpi dvattiṃsa suṇisāyo pakkosāpetvā, “tumhākaṃ sāmikā niraparādhā attano purimakammaphalaṃ labhiṃsu, tumhe mā socayittha, mā paridevittha, rañño upari manopadosaṃ mā karitthā”ti ovadi.

rañño carapurisā taṃ kathaṃ sutvā gantvā tesaṃ niddosabhāvaṃ rañño kathayiṃsu. rājā saṃvegappatto tassā nivesanaṃ gantvā mallikañca suṇisāyo cassā khamāpetvā mallikāya varaṃ adāsi. sā “varo gahito me hotū”ti vatvā tasmiṃ gate matakabhattaṃ datvā nhatvā rājānaṃ upasaṅkamitvā vanditvā, “deva, tumhehi mayhaṃ varo dinno, mayhañca aññena attho natthi, dvattiṃsāya me suṇisānaṃ mamañca kulagharagamanaṃ anujānāthā”ti āha. rājā sampaṭicchi. sā dvattiṃsa suṇisāyo yathāsakāni kulāni pesesi, sayampi kusinārānagare attano kulagharaṃ agamāsi.

rājāpi bandhulasenāpatino bhāgineyyassa dīghakārāyanassa nāma senāpatiṭṭhānaṃ adāsi. so pana “mātulo me iminā mārito”ti rañño otāraṃ gavesanto vicarati. rājāpi niraparādhassa bandhulassa māritakālato paṭṭhāya vippaṭisārī hutvā cittassādaṃ na labhati, rajjasukhaṃ nānubhoti. tadā satthā sakyānaṃ medāḷupaṃ nāma nigamaṃ upanissāya viharati. rājā tattha gantvā ārāmato avidūre khandhāvāraṃ nivāsetvā, “mandena parivārena satthāraṃ vandissāmī”ti vihāraṃ gantvā pañcarājākakudhabhaṇḍāni dīghakārāyanassa datvā ekakova gandhakuṭiṃ pāvisi. sabbaṃ dhammacetiyasuttaniyāmena (ma. ni. 2.364 ādayo) dīpetabbaṃ. tasmiṃ gandhakuṭiṃ paviṭṭhe dīghakārāyano tāni pañca rājakakudhabhaṇḍāni gahetvā viṭaṭūbhaṃ rājānaṃ katvā rañño ekaṃ assaṃ ekañca upaṭṭhānakārikaṃ mātugāmaṃ ṭhapetvā nivattetvā sāvatthiṃ agamāsi.

rājā satthārā saddhiṃ piyakathaṃ kathetvā satthāraṃ vanditvā nikkhanto senaṃ adisvā taṃ mātugāmaṃ pucchitvā taṃ pavattiṃ sutvā, “ahaṃ bhāgineyyaṃ ādāya gantvā, viṭaṭūbhaṃ gahessāmī”ti rājagahanagaraṃ gacchanto vikāle dvāresu pidahitesu nagaraṃ patvā ekissā sālāya nipajjitvā vātātapehi kilanto rattibhāge tattheva kālamakāsi. vibhātāya rattiyā, “deva, kosalanarinda anātho jātosī”ti vippalapantiyā tassā itthiyā saddaṃ sutvā rañño ārocesuṃ. so mātulassa mahantena sakkārena sarīrakiccaṃ kāresi.

viṭaṭūbhopi rajjaṃ labhitvā taṃ veraṃ saritvā “sabbepi sākiye māressāmī”ti mahatiyā senāya nikkhami. taṃ divasaṃ satthā paccūsakāle lokaṃ volokento ñātisaṅghassa vināsaṃ disvā, “ñātisaṅgahaṃ kātuṃ vaṭṭatī”ti cintetvā pubbaṇhasamaye piṇḍāya caritvā, piṇḍapātapaṭikkanto gandhakuṭiyaṃ sīhaseyyaṃ kappetvā, sāyanhasamaye ākāsena gantvā, kapilavatthusāmante ekasmiṃ kabaracchāye rukkhamūle nisīdi. tato viṭaṭūbhassa rajjasīmāya mahanto sandacchāyo nigrodho atthi. viṭaṭūbho satthāraṃ disvā upasaṅkamitvā vanditvā, “bhante, kiṃ kāraṇā evarūpāya uṇhavelāya imasmiṃ kabaracchāye rukkhamūle nisīdatha, etasmiṃ sandacchāye nigrodhamūle nisīdatha, bhante”ti vatvā, “hotu, mahārāja, ñātakānaṃ chāyā nāma sītalā”ti vutte, “ñātakānurakkhanatthāya satthā āgato bhavissatī”ti cintetvā satthāraṃ vanditvā nivattitvā sāvatthiṃyeva paccāgami. satthāpi uppatitvā jetavanameva gato.

rājā sākiyānaṃ dosaṃ saritvā dutiyampi nikkhamitvā tatheva satthāraṃ passitvā puna nivatti. tatiyavārepi nikkhamitvā tatheva satthāraṃ passitvā puna nivatti. catutthavāre pana tasmiṃ nikkhante satthā sākiyānaṃ pubbakammaṃ oloketvā tesaṃ ekadivasaṃ nadiyaṃ visapakkhipanapāpakammassa appaṭibāhiyabhāvaṃ ñatvā catutthavāre nāgamāsi. viṭaṭūbho “sākiye ghātessāmī”ti mahantena balakāyena nikkhami. sammāsambuddhassa pana ñātakā asattaghātakā nāma, attanā marantāpi paresaṃ jīvitaṃ na voropenti. te cintayiṃsu — “mayaṃ susikkhitā katahatthā katūpāsanā mahissāsā, na kho pana sakkā amhehi paraṃ jīvitā voropetuṃ, attano kammaṃ dassetvā palāpessāmā”ti te katasannāhā nikkhamitvā yuddhaṃ ārabhiṃsu. tehi khittā sarā viṭaṭūbhassa purisānaṃ antarantarena gacchanti, phalakantarakaṇṇachiddantarādīhi nikkhamanti. viṭaṭūbho disvā nanu bhaṇe “sākiyā asattaghātakāmhā”ti vadanti, atha ca pana me purise nāsentīti.

atha naṃ eko puriso āha — “kiṃ sāmi, nivattitvā olokesī”ti? “sākiyā me purise nāsentī”ti. “tumhākaṃ koci puriso mato nāma natthi. iṅgha te gaṇāpethā”ti. gaṇāpento ekassapi khayaṃ na passi. so tato nivattitvā “ye ye pana bhaṇe ‘sākiyamhā’ti bhaṇanti, sabbe māretha, mātāmahassa pana mahānāmasakkassa santike ṭhitānaṃ jīvitaṃ dethā”ti āha. sākiyā gahetabbagahaṇaṃ apassantā ekacce tiṇaṃ ḍaṃsitvā, ekacce naḷaṃ gahetvā aṭṭhaṃsu. “tumhe sākiyā, no”ti pucchitā yasmā te marantāpi musāvādaṃ na bhaṇanti, tasmā tiṇaṃ ḍaṃsitvā ṭhitā “no sāko, tiṇan”ti vadanti. naḷaṃ gahetvā ṭhitā “no sāko, naḷo”ti vadanti. ye ca mahānāmassa santike ṭhitā, te ca jīvitaṃ labhiṃsu. tesu tiṇaṃ ḍaṃsitvā ṭhitā tiṇasākiyā nāma, naḷaṃ gahetvā ṭhitā naḷasākiyā nāma jātāti, viṭaṭūbho avasese khīrapakepi dārake avissajjetvā ghātāpento lohitanadiṃ pavattetvā tesaṃ galalohitena phalakaṃ dhovāpesi. evaṃ sākiyavaṃso viṭaṭūbhena upacchinno.

so mahānāmasakkaṃ gāhāpetvā nivatto “pātarāsavelāya pātarāsaṃ karissāmī”ti ekasmiṃ ṭhāne otaritvā bhojane upanīte “ekatova bhuñjissāmā”ti ayyakaṃ pakkosāpesi. khattiyā pana jīvitaṃ cajantāpi dāsiputtehi saddhiṃ na bhuñjanti. tasmā mahānāmo ekaṃ saraṃ oloketvā “kiliṭṭhagattomhi, nhāyissāmi, tātā”ti āha. “sādhu, ayyaka, nhāyathā”ti. so “ayaṃ maṃ ekato abhuñjantaṃ ghātessati, sayameva me mataṃ seyyo”ti kese muñcitvā agge gaṇṭhiṃ katvā kesesu pādaṅguṭṭhake pavesetvā udake nimujji. tassa guṇatejena nāgabhavanaṃ uṇhākāraṃ dassesi. nāgarājā “kiṃ nu kho”ti upadhārento taṃ ñatvā tassa santikaṃ āgantvā taṃ attano phaṇe nisīdāpetvā nāgabhavanaṃ pavesesi. so dvādassa vassāni tattheva vasi. viṭaṭūbhopi “mayhaṃ ayyako idāni āgamissati, idāni āgamissatī”ti āgamayamānova nisīdi. tasmiṃ aticirāyante saraṃ vicināpetvā dīpālokena purisabbhantarānipi oloketvā adisvā “gato bhavissatī”ti pakkāmi. so rattibhāge aciravatiṃ patvā khandhāvāraṃ nivāsesi. ekacce antonadiyaṃ vālukāpuline nipajjiṃsu, ekacce bahithale, antonipannesupi pubbe akatapāpakammā atthi, bahinipannesupi pubbe katapāpakammā atthi, tesaṃ nipannaṭṭhānesu kipillikā uṭṭhahiṃsu. te “mayhaṃ nipannaṭṭhāne kipillikā, mayhaṃ nipannaṭṭhāne kipillikā”ti uṭṭhahitvā akatapāpakammā uttaritvā thale nipajjiṃsu, katapāpakammā otaritvā vālukāpuline nipajjiṃsu. tasmiṃ khaṇe mahāmegho uṭṭhahitvā ghanavassaṃ vassi. nadiyā ogho āgantvā viṭaṭūbhaṃ saddhiṃ parisāya samuddameva pāpesi. sabbe tattha macchakacchapabhakkhā ahesuṃ.

mahājano kathaṃ samuṭṭhāpesi “sākiyānaṃ maraṇaṃ ayuttaṃ, ‘evaṃ nāma koṭṭetvā koṭṭetvā sākiyā māretabbā’ti ananucchavikametan”ti. satthā taṃ kathaṃ sutvā, “bhikkhave, imasmiṃ attabhāve kiñcāpi sākiyānaṃ evaṃ maraṇaṃ ayuttaṃ, pubbe katapāpakammavasena pana yuttamevetehi laddhan”ti āha. “kiṃ pana, bhante, ete pubbe akaṃsū”ti? sabbe ekato hutvā nadiyaṃ visaṃ pakkhipiṃsūti. punekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ — “viṭaṭūbho ettake sākiye māretvā āgacchanto attano manorathe matthakaṃ appatteyeva ettakaṃ janaṃ ādāya mahāsamudde macchakacchapabhakkho jāto”ti . satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “imesaṃ sattānaṃ manorathe matthakaṃ appatteyeva maccurājā suttaṃ gāmaṃ ajjhottharanto mahogho viya jīvitindriyaṃ chinditvā catūsu apāyasamuddesu nimujjāpetī”ti vatvā imaṃ gāthamāha —

47.

“pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ.

suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī”ti.

tattha byāsattamanasaṃ naranti sampatte vā asampatte vā laggamānasaṃ. idaṃ vuttaṃ hoti — yathā mālākāro pupphārāmaṃ pavisitvā “pupphāni pacinissāmī”ti tato pupphāni gahetvā aññamaññaṃ vā gacchaṃ patthento sakale pupphārāme manaṃ peseti, “ito cito ca pupphāni pacinissāmī”ti tato pupphāni aggahetvā aññattha manaṃ pesesi, tameva gacchaṃ pacinanto pamādamāpajjati, evameva ekacco pupphārāmasadisaṃ pañcakāmaguṇamajjhaṃ otaritvā manoramaṃ rūpaṃ labhitvā manoramānaṃ saddagandharasaphoṭṭhabbānaṃ aññataraṃ pattheti. añño tesu vā aññataraṃ labhitvā aññataraṃ pattheti, rūpameva vā labhitvā aññaṃ apatthento tameva assādeti, saddādīsu vā aññataraṃ. eseva nayo gomahiṃsadāsidāsakhettavatthugāmanigamajanapadādīsu, pabbajitānampi pariveṇavihārapattacīvarādīsūti evaṃ pañcakāmaguṇasaṅkhātāni pupphāni eva pacinantaṃ sampatte vā asampatte vā kāmaguṇe byāsattamanasaṃ naraṃ. suttaṃ gāmanti gāmassa gehabhittiādīnaṃ pana supanavasena supanaṃ nāma natthi, sattānaṃ pana suttapamattataṃ upādāya sutto nāma hoti. evaṃ suttaṃ gāmaṃ dve tīṇi yojanāni āyatagambhīro mahoghova maccu ādāya gacchati. yathā so mahogho itthipurisagomahiṃsakukkuṭādīsu kiñci anavasesetvā sabbaṃ taṃ gāmaṃ samuddaṃ pāpetvā macchakacchapabhakkhaṃ karoti, evameva byāsattamanasaṃ naraṃ maccu ādāya jīvitindriyamassa chinditvā catūsu apāyasamuddesu nimujjāpetīti.

desanāvasāne bahū sotāpattiphalādīni pattā. mahājanassa sātthikā desanā jātāti.

viṭaṭūbhavatthu tatiyaṃ.