māvoca pharusaṃ kañcīti imaṃ dhammadesanaṃ satthā jetavane viharanto koṇḍadhānattheraṃ ārabbha kathesi.
tassa kira pabbajitadivasato paṭṭhāya ekaṃ itthirūpaṃ therena saddhiṃyeva vicarati. taṃ thero na passati, mahājano pana passati. antogāmaṃ piṇḍāya caratopissa manussā ekaṃ bhikkhaṃ datvā, “bhante, ayaṃ tumhākaṃ hotu, ayaṃ pana tumhākaṃ sahāyikāyā”ti vatvā dutiyampi dadanti.
kiṃ tassa pubbakammanti? kassapasammāsambuddhakāle kira dve sahāyakā bhikkhū ekamātukucchito nikkhantasadisā ativiya samaggā ahesuṃ. dīghāyukabuddhakāle ca anusaṃvaccharaṃ vā anuchamāsaṃ vā bhikkhū uposathatthāya sannipatanti. tasmā tepi “uposathaggaṃ gamissāmā”ti vasanaṭṭhānā nikkhamiṃsu. te ekā tāvatiṃsabhavane nibbattadevatā disvā “ime bhikkhū ativiya samaggā, sakkā nu kho ime bhinditun”ti cintetvā attano bālatāya cintitasamanantarameva āgantvā tesu ekena, “āvuso, muhuttaṃ āgamehi, sarīrakiccenamhi atthiko”ti vutte sā devatā ekaṃ manussitthivaṇṇaṃ māpetvā therassa gacchantaraṃ pavisitvā nikkhamanakāle ekena hatthena kesakalāpaṃ, ekena nivāsanaṃ saṇṭhāpayamānā tassa piṭṭhito nikkhami. so taṃ na passati, tamāgamayamāno pana purato ṭhitabhikkhu nivattitvā olokayamāno taṃ tathā katvā nikkhamantaṃ passi. sā tena diṭṭhabhāvaṃ ñatvā antaradhāyi. itaro taṃ bhikkhuṃ attano santikaṃ āgatakāle āha — “āvuso, sīlaṃ te bhinnan”ti. “natthāvuso, mayhaṃ evarūpan”ti. idāneva te mayā pacchato nikkhamamānā taruṇaitthī idaṃ nāma karontī diṭṭhā, tvaṃ “natthi mayhaṃ evarūpan”ti kiṃ vadesīti. so asaniyā matthake avatthaṭo viya mā maṃ, āvuso, nāsehi, natthi mayhaṃ evarūpanti. itaro “mayā sāmaṃ akkhīhi diṭṭhaṃ, kiṃ tava saddahissāmī”ti daṇḍako viya bhijjitvā pakkāmi, uposathaggepi “nāhaṃ iminā saddhiṃ uposathaṃ karissāmī”ti nisīdi. itaro “mayhaṃ, bhante, sīle aṇumattampi kāḷaṃ natthī”ti bhikkhūnaṃ kathesi. sopi “mayā sāmaṃ diṭṭhan”ti āha. devatā taṃ tena saddhiṃ uposathaṃ kātuṃ anicchantaṃ disvā “bhāriyaṃ mayā kammaṃ katan”ti cintetvā — “bhante, mayhaṃ ayyassa sīlabhedo natthi, mayā pana vīmaṃsanavasenetaṃ kataṃ, karotha tena saddhiṃ uposathan”ti āha. so tassā ākāse ṭhatvā kathentiyā saddahitvā uposathaṃ akāsi, na pana there pubbe viya muducitto ahosi. ettakaṃ devatāya pubbakammaṃ.
āyupariyosāne pana te therā yathāsukhaṃ devaloke nibbattiṃsu. devatā apīcimhi nibbattitvā ekaṃ buddhantaraṃ tattha paccitvā imasmiṃ buddhuppāde sāvatthiyaṃ nibbattitvā vuddhimanvāya sāsane pabbajitvā upasampadaṃ labhi. tassa pabbajitadivasato paṭṭhāya taṃ itthirūpaṃ tatheva paññāyi. tenevassa koṇḍadhānattheroti nāmaṃ kariṃsu. taṃ tathāvicarantaṃ disvā bhikkhū anāthapiṇḍikaṃ āhaṃsu — “mahāseṭṭhi, imaṃ dussīlaṃ tava vihārā nīhara. imañhi nissāya sesabhikkhūnaṃ ayaso uppajjissatī”ti. kiṃ pana, bhante, satthā vihāre natthīti? atthi upāsakāti. tena hi, bhante, satthāva jānissatīti. bhikkhū gantvā visākhāyapi tatheva kathesuṃ. sāpi nesaṃ tatheva paṭivacanaṃ adāsi.
bhikkhūpi tehi asampaṭicchitavacanā rañño ārocesuṃ — “mahārāja, koṇḍadhānatthero ekaṃ itthiṃ gahetvā vicaranto sabbesaṃ ayasaṃ uppādesi, taṃ tumhākaṃ vijitā nīharathā”ti. “kahaṃ pana so, bhante”ti? “vihāre, mahārājā”ti. “katarasmiṃ senāsane viharatī”ti? “asukasmiṃ nāmā”ti. “tena hi gacchatha, ahaṃ taṃ gaṇhissāmī”ti so sāyanhasamaye vihāraṃ gantvā taṃ senāsanaṃ purisehi parikkhipāpetvā therassa vasanaṭṭhānābhimukho agamāsi. thero mahāsaddaṃ sutvā vihārā nikkhamitvā pamukhe aṭṭhāsi. tampissa itthirūpaṃ piṭṭhipasse ṭhitaṃ rājā addasa. thero rañño āgamanaṃ ñatvā vihāraṃ abhiruhitvā nisīdi. rājā theraṃ na vandi, tampi itthiṃ nāddasa. so dvārantarepi heṭṭhāmañcepi olokento adisvāva theraṃ āha — “bhante, imasmiṃ ṭhāne ekaṃ itthiṃ addasaṃ, kahaṃ sā”ti? “na passāmi, mahārājā”ti. “idāni mayā tumhākaṃ piṭṭhipasse ṭhitā diṭṭhā”ti vuttepi “ahaṃ na passāmi”ccevāha. rājā “kiṃ nu kho etan”ti cintetvā, “bhante, ito tāva nikkhamathā”ti āha. there nikkhamitvā pamukhe ṭhite puna sā therassa piṭṭhipasse aṭṭhāsi. rājā taṃ disvā puna uparitalaṃ abhiruhi, tassa āgatabhāvaṃ ñatvā thero nisīdi. puna rājā taṃ sabbaṭṭhānesu olokentopi adisvā, “bhante, kahaṃ sā itthī”ti puna theraṃ pucchi. nāhaṃ passāmi mahārājāti. “kiṃ kathetha, bhante, mayā idāneva tumhākaṃ piṭṭhipasse ṭhitā diṭṭhā”ti āha. āma, mahārāja, mahājanopi “me pacchato pacchato itthī vicaratī”ti vadati, ahaṃ pana na passāmīti . rājā “paṭirūpakena bhavitabban”ti sallakkhetvā puna theraṃ, “bhante, ito tāva otarathā”ti vatvā there otaritvā pamukhe ṭhite puna taṃ tassa piṭṭhipasse ṭhitaṃ disvā uparitalaṃ abhiruhi. puna nāddasa. so puna theraṃ pucchitvā tena “na passāmi”cceva vutte “paṭirūpakamevetan”ti niṭṭhaṃ gantvā theraṃ āha — “bhante, evarūpe saṃkilese tumhākaṃ piṭṭhito vicarante añño koci tumhākaṃ bhikkhaṃ na dassati, nibaddhaṃ mama gehaṃ pavisatha, ahameva catūhi paccayehi upaṭṭhahissāmī”ti theraṃ nimantetvā pakkāmi.
bhikkhū “passathāvuso, rañño pāpakiriyaṃ, ‘etaṃ vihārato nīharā’ti vutte āgantvā catūhi paccayehi nimantetvā gato”ti ujjhāyiṃsu. tampi theraṃ āhaṃsu — “ambho, dussīla, idānisi rājakoṇḍo jāto”ti. sopi pubbe bhikkhū kiñci vattuṃ asakkonto “tumhe dussīlā, tumhe koṇḍā, tumhe itthiṃ gahetvā vicarathā”ti āha. te gantvā satthu ārocesuṃ — “bhante, koṇḍadhānatthero amhehi vutto amhe ‘dussīlā’tiādīni vatvā akkosatī”ti. satthā taṃ pakkosāpetvā pucchi — “saccaṃ kira tvaṃ, bhikkhu, evaṃ vadesī”ti? “saccaṃ, bhante”ti. “kiṃ kāraṇā”ti? “mayā saddhiṃ kathitakāraṇā”ti. “tumhe, bhikkhave, iminā saddhiṃ kasmā kathethā”ti. “imassa pacchato itthiṃ vicarantiṃ disvā, bhante”ti. “ime kira tayā saddhiṃ itthiṃ vicarantiṃ disvā vadanti, tvaṃ kasmā kathesi, ete tāva disvā kathenti. tvaṃ adisvāva imehi saddhiṃ kasmā kathesi, nanu pubbe taveva pāpikaṃ diṭṭhiṃ nissāya idaṃ jātaṃ, idāni kasmā puna pāpikaṃ diṭṭhiṃ gaṇhāsī”ti. bhikkhū “kiṃ pana, bhante, iminā pubbe katan”ti pucchiṃsu. atha nesaṃ satthā tassa pubbakammaṃ kathetvā “bhikkhu idaṃ pāpakammaṃ nissāya tvaṃ imaṃ vippakāraṃ patto, idāni te puna tathārūpaṃ pāpikaṃ diṭṭhiṃ gahetuṃ na yuttaṃ, mā puna bhikkhūhi saddhiṃ kiñci kathehi, nissaddo mukhavaṭṭiyaṃ chinnakaṃsathālasadiso hohi, evaṃ karonto nibbānappatto nāma bhavissatī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi —
133.
“māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ.
dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.
134.
“sace neresi attānaṃ, kaṃso upahato yathā.
esa pattosi nibbānaṃ, sārambho te na vijjatī”ti.
tattha māvoca pharusaṃ kañcīti kañci ekapuggalampi pharusaṃ mā avaca. vuttāti tayā pare “dussīlā”ti vuttā, tampi tatheva paṭivadeyyuṃ. sārambhakathāti esā karaṇuttarā yugaggāhakathā nāma dukkhā. paṭidaṇḍāti kāyadaṇḍādīhi paraṃ paharantassa tādisā paṭidaṇḍā ca tava matthake pateyyuṃ. sace neresīti sace attānaṃ niccalaṃ kātuṃ sakkhissasi. kaṃso upahato yathāti mukhavaṭṭiyaṃ chinditvā talamattaṃ katvā ṭhapitakaṃsathālaṃ viya. tañhi hatthapādehi vā daṇḍakena vā pahaṭampi saddaṃ na karoti, esa pattosīti sace evarūpo bhavituṃ sakkhissasi, imaṃ paṭipadaṃ pūrayamāno idāni appattopi eso nibbānappatto nāma. sārambho te na vijjatīti evaṃ sante ca pana “tvaṃ dussīlo, tumhe dussīlā”tievamādiko uttarakaraṇavācālakkhaṇo sārambhopi te na vijjati, na bhavissatiyevāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, koṇḍadhānattheropi satthārā dinnaovāde ṭhatvā arahattaṃ pāpuṇi, na cirasseva ākāse uppatitvā paṭhamaṃ salākaṃ gaṇhīti.
koṇḍadhānattheravatthu catutthaṃ.