na monenāti imaṃ dhammadesanaṃ satthā jetavane viharanto titthiye ārabbha kathesi.
te kira bhuttaṭṭhānesu manussānaṃ “khemaṃ hotu, sukhaṃ hotu, āyu vaḍḍhatu, asukaṭṭhāne nāma kalalaṃ atthi, asukaṭṭhāne nāma kaṇṭako atthi, evarūpaṃ ṭhānaṃ gantuṃ na vaṭṭatī”tiādinā nayena maṅgalaṃ vatvā pakkamanti. bhikkhū pana paṭhamabodhiyaṃ anumodanādīnaṃ ananuññātakāle bhattagge manussānaṃ anumodanaṃ akatvā pakkamanti. manussā “titthiyānaṃ santikā maṅgalaṃ suṇāma, bhaddantā pana tuṇhībhūtā pakkamantī”ti ujjhāyiṃsu. bhikkhū tamatthaṃ satthu ārocesuṃ. satthā, “bhikkhave, ito paṭṭhāya bhattaggādīsu yathāsukhaṃ anumodanaṃ karotha, upanisinnakathaṃ karotha, dhammaṃ kathethā”ti anujāni. te tathā kariṃsu. manussā anumodanādīni suṇantā ussāhappattā bhikkhū nimantetvā sakkāraṃ karontā vicaranti. titthiyā pana “mayaṃ munino monaṃ karoma, samaṇassa gotamassa sāvakā bhattaggādīsu mahākathaṃ kathentā vicarantī”ti ujjhāyiṃsu.
satthā tamatthaṃ sutvā “nāhaṃ, bhikkhave, tuṇhībhāvamattena ‘munī’ti vadāmi. ekacce hi ajānantā na kathenti, ekacce avisāradatāya, ekacce ‘mā no imaṃ atisayatthaṃ aññe jāniṃsū’ti maccherena. tasmā monamattena muni na hoti, pāpavūpasamena pana muni nāma hotī”ti vatvā imā gāthā abhāsi —
268.
“na monena munī hoti, mūḷharūpo aviddasu.
yo ca tulaṃva paggayha, varamādāya paṇḍito.
269.
“pāpāni parivajjeti, sa munī tena so muni.
yo munāti ubho loke, muni tena pavuccatī”ti.
tattha na monenāti kāmañhi moneyyapaṭipadāsaṅkhātena maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya “monenā”ti vuttaṃ. mūḷharūpoti tuccharūpo. aviddasūti aviññū. evarūpo hi tuṇhībhūtopi muni nāma na hoti. atha vā monena muni nāma na hoti, tucchasabhāvo pana aviññū ca hotīti attho. yo ca tulaṃva pagayhāti yathā hi tulaṃ gahetvā ṭhito atirekaṃ ce hoti, harati. ūnaṃ ce hoti, pakkhipati. evameva yo atirekaṃ haranto viya pāpaṃ harati parivajjeti, ūnake pakkhipanto viya kusalaṃ paripūreti. evañca pana karonto sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni parivajjeti. sa munīti so muni nāmāti attho. tena so munīti kasmā pana so munīti ce? yaṃ heṭṭhā vuttakāraṇaṃ, tena so munīti attho. so munāti ubho loketi yo puggalo imasmiṃ khandhādiloke tulaṃ āropetvā minanto viya “ime ajjhattikā khandhā, ime bāhirā”tiādinā nayena ime ubho atthe munāti. muni tena pavuccatīti tena kāraṇena munīti vuccatiyevāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
titthiyavatthu aṭṭhamaṃ.