kuso yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi.
eko kira bhikkhu asañcicca ekaṃ tiṇaṃ chinditvā kukkucce uppanne ekaṃ bhikkhuṃ upasaṅkamitvā, “āvuso, yo tiṇaṃ chindati, tassa kiṃ hotī”ti taṃ attanā katabhāvaṃ ārocetvā pucchi. atha naṃ itaro “tvaṃ tiṇassa chinnakāraṇā kiñci hotīti saññaṃ karosi, na ettha kiñci hoti, desetvā pana muccatī”ti vatvā sayampi ubhohi hatthehi tiṇaṃ luñcitvā aggahesi. bhikkhū taṃ pavattiṃ satthu ārocesuṃ. satthā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dhammaṃ desento imā gāthā abhāsi —
311.
“kuso yathā duggahito, hatthamevānukantati.
sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.
312.
“yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ.
saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.
313.
“kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame.
sithilo hi paribbājo, bhiyyo ākirate rajan”ti.
tattha kusoti yaṃ kiñci tikhiṇadhāraṃ tiṇaṃ antamaso tālapaṇṇampi, yathā so kuso yena duggahito, tassa hatthaṃ anukantati phāleti, evameva samaṇadhammasaṅkhātaṃ sāmaññampi khaṇḍasīlāditāya dupparāmaṭṭhaṃ nirayāyupakaḍḍhati, niraye nibbattāpetīti attho. sithilanti olīyitvā karaṇena sithilagāhaṃ katvā kataṃ yaṃkiñci kammaṃ. saṃkiliṭṭhanti vesiyādikesu agocaresu caraṇena saṃkiliṭṭhaṃ. saṅkassaranti saṅkāhi saritabbaṃ, uposathakiccādīsu aññatarakiccena sannipatitampi saṅghaṃ disvā “addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmāva sannipatitā”ti evaṃ attano āsaṅkāhi saritaṃ ussaṅkitaṃ parisaṅkitaṃ. na taṃ hotīti taṃ evarūpaṃ samaṇadhammasaṅkhātaṃ brahmacariyaṃ tassa puggalassa mahapphalaṃ na hoti, tassa mahapphalābhāveneva bhikkhadāyakānampissa na mahapphalaṃ hotīti attho. kayirā ceti tasmā yaṃ kammaṃ kareyya, taṃ kareyyātheva. daḷhamenaṃ parakkameti thirakatameva katvā avattasamādāno hutvā enaṃ kayirā. paribbājoti sithilabhāvena kato khaṇḍādibhāvappatto samaṇadhammo. bhiyyo ākirate rajanti abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ na sakkoti, atha kho tassa upari aparampi rāgarajādiṃ ākiratīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, sopi bhikkhu saṃvare ṭhatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti.
dubbacabhikkhuvatthu pañcamaṃ.