muñca pureti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uggasenaṃ ārabbha kathesi.
pañcasatā kira naṭā saṃvacchare vā chamāse vā patte rājagahaṃ gantvā rañño sattāhaṃ samajjaṃ katvā bahuṃ hiraññasuvaṇṇaṃ labhanti, antarantare ukkhepadāyānaṃ pariyanto natthi. mahājano mañcātimañcādīsu ṭhatvā samajjaṃ olokesi. athekā laṅghikadhītā vaṃsaṃ abhiruyha tassa upari parivattitvā tassa pariyante ākāse caṅkamamānā naccati ceva gāyati ca. tasmiṃ samaye uggaseno nāma seṭṭhiputto sahāyakena saddhiṃ mañcātimañce ṭhito taṃ oloketvā tassā hatthapādavikkhepādīsu uppannasineho gehaṃ gantvā “taṃ labhanto jīvissāmi, alabhantassa me idheva maraṇan”ti āhārūpacchedaṃ katvā mañcake nipajji. mātāpitūhi, “tāta, kiṃ te rujjatī”ti pucchitopi “taṃ me naṭadhītaraṃ labhantassa jīvitaṃ atthi, alabhantassa me idheva maraṇan”ti vatvā, “tāta, mā evaṃ kari, aññaṃ te amhākaṃ kulassa ca bhogānañca anurūpaṃ kumārikaṃ ānessāmā”ti vuttepi tatheva vatvā nipajji. athassa pitā bahuṃ yācitvāpi taṃ saññāpetuṃ asakkonto tassa sahāyaṃ pakkosāpetvā kahāpaṇasahassaṃ datvā “ime kahāpaṇe gahetvā attano dhītaraṃ mayhaṃ puttassa detū”ti pahiṇi. so “nāhaṃ kahāpaṇe gahetvā demi, sace pana so imaṃ alabhitvā jīvituṃ na sakkoti, tena hi amhehi saddhiṃyeva vicaratu, dassāmissa dhītaran”ti āha. mātāpitaro puttassa tamatthaṃ ārocesuṃ. so “ahaṃ tehi saddhiṃ vicarissāmī”ti vatvā yācantānampi tesaṃ kathaṃ anādiyitvā nikkhamitvā nāṭakassa santikaṃ agamāsi. so tassa dhītaraṃ datvā tena saddhiṃyeva gāmanigamarājadhānīsu sippaṃ dassento vicari.
sāpi tena saddhiṃ saṃvāsamanvāya nacirasseva puttaṃ labhitvā kīḷāpayamānā “sakaṭagopakassa putta, bhaṇḍahārakassa putta, kiñci ajānakassa puttā”ti vadati. sopi nesaṃ sakaṭaparivattakaṃ katvā ṭhitaṭṭhāne goṇānaṃ tiṇaṃ āharati, sippadassanaṭṭhāne laddhabhaṇḍakaṃ ukkhipitvā harati . tadeva kira sandhāya sā itthī puttaṃ kīḷāpayamānā tathā vadati. so attānaṃ ārabbha tassā gāyanabhāvaṃ ñatvā taṃ pucchi — “maṃ sandhāya kathesī”ti? “āma, taṃ sandhāyā”ti. “evaṃ sante ahaṃ palāyissāmī”ti . sā “kiṃ pana mayhaṃ tayā palāyitena vā āgatena vā”ti punappunaṃ tadeva gītaṃ gāyati. sā kira attano rūpasampattiñceva dhanalābhañca nissāya taṃ kismiñci na maññati. so “kiṃ nu kho nissāya imissā ayaṃ māno”ti cintento “sippaṃ nissāyā”ti ñatvā “hotu, sippaṃ uggaṇhissāmī”ti sasuraṃ upasaṅkamitvā tassa jānanakasippaṃ uggaṇhitvā gāmanigamādīsu sippaṃ dassento anupubbena rājagahaṃ āgantvā “ito sattame divase uggaseno seṭṭhiputto nagaravāsīnaṃ sippaṃ dassessatī”ti ārocāpesi.
nagaravāsino mañcātimañcādayo bandhāpetvā sattame divase sannipatiṃsu. sopi saṭṭhihatthaṃ vaṃsaṃ abhiruyha tassa matthake aṭṭhāsi. taṃ divasaṃ satthā paccūsakāle lokaṃ volokento taṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā “kiṃ nu kho bhavissatī”ti āvajjento “sve seṭṭhiputto sippaṃ dassessāmīti vaṃsamatthake ṭhassati, tassa dassanatthaṃ mahājano sannipatissati. tatra ahaṃ catuppadikaṃ gāthaṃ desessāmi, taṃ sutvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, uggasenopi arahatte patiṭṭhahissatī”ti aññāsi. satthā punadivase kālaṃ sallakkhetvā bhikkhusaṅghaparivuto rājagahaṃ piṇḍāya pāvisi. uggasenopi satthari antonagaraṃ apaviṭṭheyeva unnādanatthāya mahājanassa aṅgulisaññaṃ datvā vaṃsamatthake patiṭṭhāya ākāseyeva satta vāre parivattitvā oruyha vaṃsamatthake aṭṭhāsi. tasmiṃ khaṇe satthā nagaraṃ pavisanto yathā taṃ parisā na oloketi, evaṃ katvā attānameva olokāpesi. uggaseno parisaṃ oloketvā “na maṃ parisā oloketī”ti domanassappatto “idaṃ mayā saṃvacchare kattabbaṃ sippaṃ, satthari nagaraṃ pavisante parisā maṃ anoloketvā satthārameva oloketi, moghaṃ vata me sippadassanaṃ jātan”ti cintesi.
satthā tassa cittaṃ ñatvā mahāmoggallānaṃ āmantetvā “gaccha, moggallāna, seṭṭhiputtaṃ vadehi ‘sippaṃ kira dassetū’”ti āha. thero gantvā vaṃsassa heṭṭhā ṭhito seṭṭhiputtaṃ āmantetvā imaṃ gāthamāha —
“iṅgha passa naṭaputta, uggasena mahabbala.
karohi raṅgaṃ parisāya, hāsayassu mahājanan”ti.
so therassa kathaṃ sutvā tuṭṭhamānaso hutvā “satthā maññe mama sippaṃ passitukāmo”ti vaṃsamatthake ṭhitakova imaṃ gāthamāha —
“iṅgha passa mahāpañña, moggallāna mahiddhika.
karomi raṅgaṃ parisāya, hāsayāmi mahājanan”ti.
evañca pana vatvā vaṃsamatthakato vehāsaṃ abbhuggantvā ākāseva cuddasakkhattuṃ parivattitvā oruyha vaṃsamatthakeva aṭṭhāsi. atha naṃ satthā, “uggasena, paṇḍitena nāma atītānāgatapaccuppannesu khandhesu ālayaṃ pahāya jātiādīhi muccituṃ vaṭṭatī”ti vatvā imaṃ gāthamāha —
348.
“muñca pure muñca pacchato,
majjhe muñca bhavassa pāragū.
sabbattha vimuttamānaso,
na punaṃ jātijaraṃ upehisī”ti.
tattha muñca pureti atītesu khandhesu ālayaṃ nikantiṃ ajjhosānaṃ patthanaṃ pariyuṭṭhānaṃ gāhaṃ parāmāsaṃ taṇhaṃ muñca. pacchatoti anāgatesupi khandhesu ālayādīni muñca. majjheti paccuppannesupi tāni muñca. bhavassa pāragūti evaṃ sante tividhassāpi bhavassa abhiññāpariññāpahānabhāvanāsacchikiriyavasena pāragū pāraṅgato hutvā khandhadhātuāyatanādibhede sabbasaṅkhate vimuttamānaso viharanto puna jātijarāmaraṇāni na upagacchatīti attho.
desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. seṭṭhiputtopi vaṃsamatthake ṭhitakova saha paṭisambhidāhi arahattaṃ patvā vaṃsato oruyha satthu santikaṃ āgantvā pañcapatiṭṭhitena satthāraṃ vanditvā pabbajjaṃ yāci. atha naṃ satthā dakkhiṇahatthaṃ pasāretvā “ehi bhikkhū”ti āha. so tāvadeva aṭṭhaparikkhāradharo saṭṭhivassikatthero viya ahosi. atha naṃ bhikkhū, “āvuso uggasena, saṭṭhihatthassa te vaṃsassa matthakato otarantassa bhayaṃ nāma nāhosī”ti pucchitvā “natthi me, āvuso, bhayan”ti vutte satthu ārocesuṃ, “bhante, uggaseno ‘na bhāyāmī’ti vadati, abhūtaṃ vatvā aññaṃ byākarotī”ti. satthā “na, bhikkhave, mama puttena uggasenena sadisā chinnasaṃyojanā bhikkhū bhāyanti, na tasantī”ti vatvā brāhmaṇavagge imaṃ gāthamāha —
“sabbasaṃyojanaṃ chetvā, yo ve na paritassati.
saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇan”ti. (dha. pa. 397; su. ni. 626).
desanāvasāne bahūnaṃ dhammābhisamayo ahosi. punekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “kiṃ nu kho, āvuso, evaṃ arahattūpanissayasampannassa bhikkhuno naṭadhītaraṃ nissāya naṭehi saddhiṃ vicaraṇakāraṇaṃ, kiṃ arahattūpanissayakāraṇan”ti? satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, ubhayampetaṃ iminā eva katan”ti vatvā tamatthaṃ pakāsetuṃ atītaṃ āhari.
atīte kira kassapadasabalassa suvaṇṇacetiye kariyamāne bārāṇasivāsino kulaputtā bahuṃ khādanīyabhojanīyaṃ yānakesu āropetvā “hatthakammaṃ karissāmā”ti cetiyaṭṭhānaṃ gacchantā antarāmagge ekaṃ theraṃ piṇḍāya pavisantaṃ passiṃsu. athekā kuladhītā theraṃ oloketvā sāmikaṃ āha — “sāmi, ayyo, piṇḍāya pavisati, yānake ca no bahuṃ khādanīyaṃ bhojanīyaṃ, pattamassa āhara, bhikkhaṃ dassāmā”ti. so taṃ pattaṃ āharitvā khādanīyabhojanīyassa pūretvā therassa hatthe patiṭṭhapetvā ubhopi patthanaṃ kariṃsu, “bhante, tumhehi diṭṭhadhammasseva bhāgino bhaveyyāmā”ti. sopi thero khīṇāsavova, tasmā olokento tesaṃ patthanāya samijjhanabhāvaṃ ñatvā sitaṃ akāsi. taṃ disvā sā itthī sāmikaṃ āha — “amhākaṃ, ayyo, sitaṃ karoti, eko naṭakārako bhavissatī”ti. sāmikopissā “evaṃ bhavissati, bhadde”ti vatvā pakkāmi. idaṃ tesaṃ pubbakammaṃ. te tattha yāvatāyukaṃ ṭhatvā devaloke nibbattitvā tato cavitvā sā itthī naṭagehe nibbatti, puriso seṭṭhigehe. so “evaṃ, bhadde, bhavissatī”ti tassā paṭivacanassa dinnattā naṭehi saddhiṃ vicari. khīṇāsavattherassa dinnapiṇḍapātaṃ nissāya arahattaṃ pāpuṇi. sāpi naṭadhītā “yā me sāmikassa gati, mayhampi sā eva gatī”ti pabbajitvā arahatte patiṭṭhahīti.
uggasenavatthu chaṭṭhaṃ.