dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

8. sahassavaggo

6. sāriputtattherassa bhāgineyyavatthu

yo ca vassasataṃ jantūti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa bhāgineyyaṃ ārabbha kathesi.

tampi hi thero upasaṅkamitvā āha — “kiṃ, brāhmaṇa, kusalaṃ karosī”ti? “āma, bhante”ti. “kiṃ karosī”ti? “māse māse ekaṃ ekaṃ pasuṃ ghātetvā aggiṃ paricarāmī”ti. “kimatthaṃ evaṃ karosī”ti? “brahmalokamaggo kireso”ti. “kenevaṃ kathitan”ti? “ācariyehi me, bhante”ti. “neva tvaṃ brahmalokassa maggaṃ jānāsi, nāpi te ācariyā, ehi, satthu santikaṃ gamissāmā”ti taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā “imassa, bhante, brahmalokassa maggaṃ kathethā”ti āha. satthā “evaṃ kirā”ti pucchitvā “evaṃ, bho gotamā”ti vutte, “brāhmaṇa, vassasatampi evaṃ aggiṃ paricarantassa tava aggipāricariyā mama sāvakassa taṅkhaṇamattaṃ pūjampi na pāpuṇātī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

107.

“yo ca vassasataṃ jantu, aggiṃ paricare vane.

ekañca bhāvitattānaṃ, muhuttamapi pūjaye.

sāyeva pūjanā seyyo, yañce vassasataṃ hutan”ti.

tattha jantūti sattādhivacanametaṃ. aggiṃ paricare vaneti nippapañcabhāvapatthanāya vanaṃ pavisitvāpi tattha aggiṃ paricareyya. sesaṃ purimasadisamevāti.

desanāvasāne so brāhmaṇo sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

sāriputtattherassa bhāgineyyavatthu chaṭṭhaṃ.