dhammapada-aṭṭhakathā

(dutiyo bhāgo)

24. taṇhāvaggo

12. aṅkuravatthu

tiṇadosānīti imaṃ dhammadesanaṃ satthā paṇḍukambalasilāyaṃ viharanto aṅkuraṃ ārabbha kathesi. vatthu “ye jhānappasutā dhīrā”ti (dha. pa. 181) gāthāya vitthāritameva. vuttañhetaṃ tattha indakaṃ ārabbha. so kira anuruddhattherassa antogāmaṃ piṇḍāya paviṭṭhassa attano ābhataṃ kaṭacchumattakaṃ bhikkhaṃ dāpesi. tadassa puññaṃ aṅkurena dasavassasahassāni dvādasayojanikaṃ uddhanapantiṃ katvā dinnadānato mahapphalataraṃ jātaṃ. tasmā evamāha. evaṃ vutte satthā, “aṅkura, dānaṃ nāma viceyya dātuṃ vaṭṭati, evaṃ taṃ sukhette suvuttabījaṃ viya mahapphalaṃ hoti. tvaṃ pana tathā nākāsi, tena te dānaṃ na mahapphalaṃ jātan”ti imamatthaṃ vibhāvento —

“viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ.

viceyya dānaṃ sugatappasatthaṃ,

ye dakkhiṇeyyā idha jīvaloke.

etesu dinnāni mahapphalāni,

bījāni vuttāni yathāsukhette”ti. (pe. va. 329) —

vatvā uttarimpi dhammaṃ desento imā gāthā abhāsi —

356.

“tiṇadosāni khettāni, rāgadosā ayaṃ pajā.

tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.

357.

“tiṇadosāni khettāni, dosadosā ayaṃ pajā.

tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.

358.

“tiṇadosāni khettāni, mohadosā ayaṃ pajā.

tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.

359.

“tiṇadosāni khettāni, icchādosā ayaṃ pajā.

tasmā hi vigaticchesu, dinnaṃ hoti mahapphalan”ti.

tattha tiṇadosānīti sāmākādīni tiṇāni uṭṭhahantāni pubbaṇṇāparaṇṇāni khettāni dūsenti, tena tāni na bahuphalāni honti. evaṃ sattānampi anto rāgo uppajjanto satte dūseti, tena tesu dinnaṃ mahapphalaṃ na hoti . khīṇāsavesu dinnaṃ pana mahapphalaṃ hoti. tena vuttaṃ —

“tiṇadosāni khettāni, rāgadosā ayaṃ pajā.

tasmā hi vītarāgesu, dinnaṃ hoti mahapphalan”ti. —

sesagāthāsupi eseva nayo.

desanāvasāne aṅkuro ca indako ca sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

aṅkuravatthu dvādasamaṃ.

taṇhāvaggavaṇṇanā niṭṭhitā.

catuvīsatimo vaggo.