taṇhāya jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.
so kira micchādiṭṭhiko ekadivasaṃ nadītīraṃ gantvā khettaṃ sodheti. satthā tassa upanissayasampattiṃ disvā tassa santikaṃ agamāsi. so satthāraṃ disvāpi sāmīcikammaṃ akatvā tuṇhī ahosi. atha naṃ satthā puretaraṃ ālapitvā, “brāhmaṇa, kiṃ karosī”ti āha. “khettaṃ, bho gotama, sodhemī”ti. satthā ettakameva vatvā gato. punadivasepi tassa khettaṃ kasituṃ āgatassa santikaṃ gantvā, “brāhmaṇa, kiṃ karosī”ti pucchitvā “khettaṃ kasāmi, bho gotamā”ti sutvā pakkāmi. punadivasādīsupi tatheva gantvā pucchitvā, “bho gotama, khettaṃ vapāmi niddemi rakkhāmī”ti sutvā pakkāmi. atha naṃ ekadivasaṃ brāhmaṇo āha — “bho gotama, tvaṃ mama khettasodhanadivasato paṭṭhāya āgato. sace me sassaṃ sampajjissati, tuyhampi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi, ito dāni paṭṭhāya tvaṃ mama sahāyo”ti.
athassa aparena samayena sassaṃ sampajji, tassa “sampannaṃ me sassaṃ, sve dāni lāyāpessāmī”ti lāyanatthaṃ kattabbakiccassa rattiṃ mahāmegho vassitvā sabbaṃ sassaṃ hari, khettaṃ tacchetvā ṭhapitasadisaṃ ahosi. satthā pana paṭhamadivasaṃyeva “taṃ sassaṃ na sampajjissatī”ti aññāsi. brāhmaṇo pātova “khettaṃ olokessāmī”ti gato tucchaṃ khettaṃ disvā uppannabalavasoko cintesi — “samaṇo gotamo mama khettasodhanakālato paṭṭhāya āgato, ahampi naṃ ‘imasmiṃ sasse nipphanne tuyhampi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi, ito paṭṭhāya dāni tvaṃ mama sahāyo’ti avacaṃ. sopi me manoratho matthakaṃ na pāpuṇī”ti āhārūpacchedaṃ katvā mañcake nipajji. athassa satthā gehadvāraṃ agamāsi. so satthu āgamanaṃ sutvā “sahāyaṃ me ānetvā idha nisīdāpethā”ti āha. parijano tathā akāsi. satthā nisīditvā “kahaṃ brāhmaṇo”ti pucchitvā “gabbhe nipanno”ti vutte “pakkosatha nan”ti pakkosāpetvā āgantvā ekamantaṃ nisinnaṃ āha “kiṃ, brāhmaṇā”ti? bho gotama, tumhe mama khettasodhanadivasato paṭṭhāya āgatā, ahampi “sasse nipphanne tumhākaṃ saṃvibhāgaṃ karissāmī”ti avacaṃ. so me manoratho anipphanno, tena me soko uppanno, bhattampi me nacchādetīti. atha naṃ satthā “jānāsi pana, brāhmaṇa, kiṃ te nissāya soko uppanno”ti pucchitvā “na jānāmi, bho gotama, tvaṃ pana jānāsī”ti vutte, “āma, brāhmaṇa, uppajjamāno soko vā bhayaṃ vā taṇhaṃ nissāya uppajjatī”ti vatvā imaṃ gāthamāha —
216.
“taṇhāya jāyatī soko, taṇhāya jāyatī bhayaṃ.
taṇhāya vippamuttassa, natthi soko kuto bhayan”ti.
tattha taṇhāyāti chadvārikāya taṇhāya, etaṃ taṇhaṃ nissāya uppajjatīti attho.
desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhahīti.
aññatarabrāhmaṇavatthu chaṭṭhaṃ.