dhammapada-aṭṭhakathā

(dutiyo bhāgo)

25. bhikkhuvaggo

8. pañcasatabhikkhuvatthu

vassikā viya pupphānīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.

te kira satthu santike kammaṭṭhānaṃ gahetvā araññe samaṇadhammaṃ karontā pātova pupphitāni vassikapupphāni sāyaṃ vaṇṭato muccantāni disvā “pupphānaṃ vaṇṭehi muccanato mayaṃ paṭhamataraṃ rāgādīhi muccissāmā”ti vāyamiṃsu. satthā te bhikkhū oloketvā, “bhikkhave, bhikkhunā nāma vaṇṭato muccanapupphena viya dukkhato muccituṃ vāyamitabbamevā”ti vatvā gandhakuṭiyaṃ nisinnova ālokaṃ pharitvā imaṃ gāthamāha —

377.

“vassikā viya pupphāni, maddavāni pamuñcati.

evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo”ti.

tattha vassikāti sumanā. maddavānīti milātāni. idaṃ vuttaṃ hoti — yathā vassikā hiyyo pupphitapupphāni punadivase purāṇabhūtāni muñcati, vaṇṭato vissajjeti, evaṃ tumhepi rāgādayo dose vippamuñcethāti.

desanāvasāne sabbepi te bhikkhū arahatte patiṭṭhahiṃsūti.

pañcasatabhikkhuvatthu aṭṭhamaṃ.