dhammapada-aṭṭhakathā

(dutiyo bhāgo)

10. daṇḍavaggo

6. ajagarapetavatthu

atha pāpāni kammānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ajagarapetaṃ ārabbha kathesi.

ekasmiñhi samaye mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭato otaranto dibbena cakkhunā pañcavīsatiyojanikaṃ ajagarapetaṃ nāma addasa. tassa sīsato aggijālā uṭṭhahitvā pariyantaṃ gacchanti, pariyantato uṭṭhahitvā sīsaṃ gacchanti, ubhayato uṭṭhahitvā majjhe otaranti. thero taṃ disvā sitaṃ pātvākāsi. lakkhaṇattherena sitakāraṇaṃ puṭṭho “akālo, āvuso, imassa pañhassa veyyākaraṇāya, satthu santike maṃ puccheyyāsī”ti vatvā rājagahe piṇḍāya caritvā satthu santikaṃ gatakāle lakkhaṇattherena puṭṭho āha — “tatrāhaṃ, āvuso, ekaṃ petaṃ addasaṃ, tassa evarūpo nāma attabhāvo, ahaṃ taṃ disvā ‘na vata me evarūpo attabhāvo diṭṭhapubbo’ti sitaṃ pātvākāsin”ti. satthā “cakkhubhūtā vata, bhikkhave, sāvakā viharantī”tiādīni (pārā. 228; saṃ. ni. 2.202) vadanto therassa kathaṃ patiṭṭhāpetvā “mayāpi eso, bhikkhave, peto bodhimaṇḍeyeva diṭṭho, ‘ye ca pana me vacanaṃ na saddaheyyuṃ, tesaṃ taṃ ahitāya assā’ti na kathesiṃ, idāni moggallānaṃ sakkhiṃ labhitvā kathemī”ti vatvā bhikkhūhi tassa pubbakammaṃ puṭṭho byākāsi --

kassapabuddhakāle kira sumaṅgalaseṭṭhi nāma suvaṇṇiṭṭhakāhi bhūmiṃ santharitvā vīsatiusabhaṭṭhāne tattakeneva dhanena vihāraṃ kāretvā tāvattakeneva vihāramahaṃ kāresi. so ekadivasaṃ pātova satthu santikaṃ gacchanto nagaradvāre ekissā sālāya kāsāvaṃ sasīsaṃ pārupitvā kalalamakkhitehi pādehi nipannaṃ ekaṃ coraṃ disvā “ayaṃ kalalamakkhitapādo rattiṃ vicaritvā divā nipannamanusso bhavissatī”ti āha. coro mukhaṃ vivaritvā seṭṭhiṃ disvā “hotu, jānissāmi te kattabban”ti āghātaṃ bandhitvā sattakkhattuṃ khettaṃ jhāpesi, sattakkhattuṃ vaje gunnaṃ pāde chindi, sattakkhattuṃ gehaṃ jhāpesi, so ettakenāpi kopaṃ nibbāpetuṃ asakkonto tassa cūḷūpaṭṭhākena saddhiṃ mittasanthavaṃ katvā “kiṃ te seṭṭhino piyan”ti puṭṭho “gandhakuṭito aññaṃ tassa piyataraṃ natthī”ti sutvā “hotu, gandhakuṭiṃ jhāpetvā kopaṃ nibbāpessāmī”ti satthari piṇḍāya paviṭṭhe pānīyaparibhojanīyaghaṭe bhinditvā gandhakuṭiyaṃ aggiṃ adāsi. seṭṭhi “gandhakuṭi kira jhāyatī”ti sutvā āgacchanto jhāmakāle āgantvā gandhakuṭiṃ jhāmaṃ olokento vālaggamattampi domanassaṃ akatvā vāmabāhuṃ samañjitvā dakkhiṇena hatthena mahāapphoṭanaṃ apphoṭesi. atha naṃ samīpe ṭhitā pucchiṃsu — “kasmā, sāmi, ettakaṃ dhanaṃ vissajjetvā katagandhakuṭiyā jhāmakāle apphoṭesī”ti? so āha — “ettakaṃ me, tātā, aggiādīhi asādhāraṇe buddhassa sāsane dhanaṃ nidahituṃ laddhaṃ, ‘punapi ettakaṃ dhanaṃ vissajjetvā satthu gandhakuṭiṃ kātuṃ labhissāmī’ti tuṭṭhamānaso apphoṭesin”ti. so puna tattakaṃ dhanaṃ vissajjetvā gandhakuṭiṃ kāretvā vīsatisahassabhikkhuparivārassa satthuno dānaṃ adāsi. taṃ disvā coro cintesi — “ahaṃ imaṃ amāretvā maṅkukātuṃ na sakkhissāmi, hotu, māressāmi nan”ti nivāsanantare churikaṃ bandhitvā sattāhaṃ vihāre vicarantopi okāsaṃ na labhi. mahāseṭṭhipi satta divasāni buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā satthāraṃ vanditvā āha — “bhante, mama ekena purisena sattakkhattuṃ khettaṃ jhāpitaṃ, sattakkhattuṃ vaje gunnaṃ pādā chinnā, sattakkhattuṃ gehaṃ jhāpitaṃ, idāni gandhakuṭipi teneva jhāpitā bhavissati, ahaṃ imasmiṃ dāne paṭhamaṃ pattiṃ tassa dammī”ti.

taṃ sutvā coro “bhāriyaṃ vata me kammaṃ kataṃ, evaṃ aparādhakārake mayi imassa kopamattampi natthi, imasmimpi dāne mayhameva paṭhamaṃ pattiṃ deti, ahaṃ imasmiṃ dubbhāmi, evarūpaṃ me purisaṃ akhamāpentassa devadaṇḍopi me matthake pateyyā”ti gantvā seṭṭhissa pādamūle nipajjitvā “khamāhi me, sāmī”ti vatvā “kiṃ idan”ti vutte, “sāmi, evaṃ ayuttakaṃ kammaṃ mayā kataṃ, tassa me khamāhī”ti āha. atha naṃ seṭṭhi “tayā me idañcidañca katan”ti sabbaṃ pucchitvā “āma, mayā katan”ti vutte, “tvaṃ mayā na diṭṭhapubbo, kasmā me kujjhitvā evamakāsī”ti pucchi. so ekadivasaṃ nagarā nikkhantena tena vuttavacanaṃ sāretvā “iminā me kāraṇena kopo uppādito”ti āha. seṭṭhi attanā vuttaṃ saritvā “āma, tāta, vuttaṃ mayā, taṃ me khamāhī”ti coraṃ khamāpetvā “uṭṭhehi, tāta, khamāmi te, gaccha, tātā”ti āha. sace me, sāmi, khamasi, saputtadāraṃ maṃ gehe dāsaṃ karohīti. tāta, tvaṃ mayā ettake kathite evarūpaṃ chedanaṃ akāsi, gehe vasantena pana saddhiṃ na sakkā kiñci kathetuṃ, na me tayā gehe vasantena kiccaṃ atthi, khamāmi te, gaccha, tātāti. coro taṃ kammaṃ katvā āyupariyosāne avīcimhi nibbatto dīgharattaṃ tattha paccitvā vipākāvasesena idāni gijjhakūṭe pabbate paccatīti.

evaṃ satthā tassa pubbakammaṃ kathetvā, “bhikkhave, bālā nāma pāpāni kammāni karontā na bujjhanti, pacchā pana attanā katakammehi ḍayhamānā attanāva attano dāvaggisadisāva hontī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

136.

“atha pāpāni kammāni, karaṃ bālo na bujjhati.

sehi kammehi dummedho, aggiḍaḍḍhova tappatī”ti.

tattha atha pāpānīti na kevalaṃ bālo kodhavasena pāpāni karoti, karontopi pana na bujjhatīti attho. pāpaṃ karonto ca “pāpaṃ karomī”ti abujjhanako nāma natthi. “imassa kammassa evarūpo nāma vipāko”ti ajānanatāya “na bujjhatī”ti vuttaṃ. sehīti so tehi attano santakehi kammehi dummedho nippañño puggalo niraye nibbattitvā aggiḍaḍḍhova tappatīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

ajagarapetavatthu chaṭṭhaṃ.