dhammapadapāḷi

11. jarāvaggo

146.

ko nu hāso kinnu hāso (ka.)VAR kimānando, niccaṃ pajjalite sati.

andhakārena onaddhā, padīpaṃ na gavesatha.

147.

passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ.

āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

148.

parijiṇṇamidaṃ rūpaṃ, roganīḷaṃ roganiḍḍhaṃ (sī. pī.), roganiddhaṃ (syā.)VAR pabhaṅguraṃ.

bhijjati pūtisandeho, maraṇantañhi jīvitaṃ.

149.

yānimāni apatthāni yānimāni apatthāni (sī. syā. pī.), yānimāni’paviddhāni (?)VAR, alābūneva alāpūneva (sī. syā. pī.)VAR sārade.

kāpotakāni aṭṭhīni, tāni disvāna kā rati.

150.

aṭṭhīnaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ.

yattha jarā ca maccu ca, māno makkho ca ohito.

151.

jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti.

satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

152.

appassutāyaṃ puriso, balibaddhova balivaddova (sī. syā. pī.)VAR jīrati.

maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.

153.

anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ.

gahakāraṃ gahakārakaṃ (sī. syā. pī.)VAR gavesanto, dukkhā jāti punappunaṃ.

154.

gahakāraka diṭṭhosi, puna gehaṃ na kāhasi.

sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ.

visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā.

155.

acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ.

jiṇṇakoñcāva jhāyanti, khīṇamaccheva pallale.

156.

acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ.

senti cāpātikhīṇāva, purāṇāni anutthunaṃ.

jarāvaggo ekādasamo niṭṭhito.