dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

32. sundarasamuddattheravatthu

yodha kāmeti imaṃ dhammadesanaṃ satthā jetavane viharanto sundarasamuddattheraṃ ārabbha kathesi.

sāvatthiyaṃ kireko kulaputto sundarasamuddakumāro nāma cattālīsakoṭivibhave mahākule nibbatto. so ekadivasaṃ pacchābhattaṃ gandhamālādihatthaṃ mahājanaṃ dhammassavanatthāya jetavanaṃ gacchantaṃ disvā “kahaṃ gacchathā”ti pucchitvā “satthu santikaṃ dhammassavanatthāyā”ti vutte “ahampi gamissāmī”ti vatvā tena saddhiṃ gantvā parisapariyante nisīdi. satthā tassa āsayaṃ viditvā anupubbiṃ kathaṃ kathesi. so “na sakkā agāraṃ ajjhāvasantena saṅkhalikhitaṃ brahmacariyaṃ caritun”ti satthu dhammakathaṃ nissāya pabbajjāya jātussāho parisāya pakkantāya satthāraṃ pabbajjaṃ yācitvā “mātāpitūhi ananuññātaṃ tathāgatā na pabbājentī”ti sutvā gehaṃ gantvā raṭṭhapālakulaputtādayo viya mahantena vāyāmena mātāpitaro anujānāpetvā satthu santike pabbajitvā laddhūpasampado “kiṃ me idha vāsenā”ti tato nikkhamitvā rājagahaṃ gantvā piṇḍāya caranto vītināmesi.

athekadivasaṃ sāvatthiyaṃ tassa mātāpitaro ekasmiṃ chaṇadivase mahantena sirisobhaggena tassa sahāyakakumārake kīḷamāne disvā “amhākaṃ puttassa idaṃ dullabhaṃ jātan”ti parideviṃsu. tasmiṃ khaṇe ekā gaṇikā taṃ kulaṃ gantvā tassa mātaraṃ rodamānaṃ nisinnaṃ disvā “amma, kiṃ kāraṇā rodasī”ti pucchi. “puttaṃ anussaritvā rodāmī”ti. “kahaṃ pana so, ammā”ti? “bhikkhūsu pabbajito”ti. “kiṃ uppabbājetuṃ na vaṭṭatī”ti? “vaṭṭati, na pana icchati, ito nikkhamitvā rājagahaṃ gato”ti. “sacāhaṃ taṃ uppabbājeyyaṃ, kiṃ me kareyyāthā”ti? “imassa te kulassa kuṭumbasāminiṃ kareyyāmā”ti. tena hi me paribbayaṃ dethāti paribbayaṃ gahetvā mahantena parivārena rājagahaṃ gantvā tassa piṇḍāya caraṇavīthiṃ sallakkhetvā tatthekaṃ nivāsagehaṃ gahetvā pātova paṇītaṃ āhāraṃ paṭiyādetvā therassa piṇḍāya paviṭṭhakāle bhikkhaṃ datvā katipāhaccayena, “bhante, idheva nisīditvā bhattakiccaṃ karothā”ti pattaṃ gaṇhi. so pattamadāsi.

atha naṃ paṇītena āhārena parivisitvā, “bhante, idheva piṇḍāya carituṃ phāsukan”ti vatvā katipāhaṃ ālinde nisīdāpetvā bhojetvā dārake pūvehi saṅgaṇhitvā “etha tumhe therassa āgatakāle mayi vārentiyāpi idhāgantvā rajaṃ uṭṭhāpeyyāthā”ti āha. te punadivase therassa bhojanavelāya tāya vāriyamānāpi rajaṃ uṭṭhāpesuṃ. sā punadivase, “bhante, dārakā vāriyamānāpi mama vacanaṃ asuṇitvā idha rajaṃ uṭṭhāpenti, antogehe nisīdathā”ti anto nisīdāpetvā katipāhaṃ bhojesi. puna dārake saṅgaṇhitvā “tumhe mayā vāriyamānāpi therassa bhojanakāle mahāsaddaṃ kareyyāthā”ti āha. te tathā kariṃsu. sā punadivase, “bhante, imasmiṃ ṭhāne ativiya mahāsaddo hoti, dārakā mayā vāriyamānāpi vacanaṃ na gaṇhanti, uparipāsādeyeva nisīdathā”ti vatvā therena adhivāsite theraṃ purato katvā pāsādaṃ abhiruhantī dvārāni pidahamānāva pāsādaṃ abhiruhi. thero ukkaṭṭhasapadānacāriko samānopi rasataṇhāya baddho tassā vacanena sattabhūmikaṃ pāsādaṃ abhiruhi.

sā theraṃ nisīdāpetvā “cattālīsāya khalu, samma, puṇṇamukha ṭhānehi itthī purisaṃ accāvadati vijambhati vinamati gilasati vilajjati nakhena nakhaṃ ghaṭṭeti, pādena pādaṃ akkamati, kaṭṭhena pathaviṃ vilikhati, dārakaṃ ullaṅgheti olaṅgheti, kīḷati kīḷāpeti, cumbati cumbāpeti, bhuñjati bhuñjāpeti, dadāti āyācati, katamanukaroti, uccaṃ bhāsati, nīcaṃ bhāsati, aviccaṃ bhāsati, viviccaṃ bhāsati, naccena gītena vāditena roditena vilasitena vibhūsitena jagghati, pekkhati, kaṭiṃ cāleti, guyhabhaṇḍakaṃ cāleti, ūruṃ vivarati, ūruṃ pidahati, thanaṃ dasseti, kacchaṃ dasseti, nābhiṃ dasseti, akkhiṃ nikhaṇati, bhamukaṃ ukkhipati, oṭṭhaṃ palikhati, jivhaṃ nillāleti, dussaṃ muñcati, dussaṃ bandhati, sirasaṃ muñcati, sirasaṃ bandhatī”ti (jā. 2.21.300) evaṃ āgataṃ itthikuttaṃ itthilīlaṃ dassetvā tassa purato ṭhitā imaṃ gāthamāha —

“alattakakatā pādā, pādukāruyha vesiyā.

tuvampi daharo mama, ahampi daharā tava.

ubhopi pabbajissāma, jiṇṇā daṇḍaparāyaṇā”ti. (theragā. 459, 462).

therassa “aho vata me bhāriyaṃ anupadhāretvā katakamman”ti mahāsaṃvego udapādi. tasmiṃ khaṇe satthā pañcacattālīsayojanamatthake jetavane nisinnova taṃ kāraṇaṃ disvā sitaṃ pātvākāsi. atha naṃ ānandatthero pucchi — “bhante, ko nu kho hetu, ko paccayo sitassa pātukammāyā”ti. ānanda, rājagahanagare sattabhūmikapāsādatale sundarasamuddassa ca bhikkhuno gaṇikāya ca saṅgāmo vattatīti. kassa nu kho, bhante, jayo bhavissati, kassa parājayoti? satthā, “ānanda, sundarasamuddassa jayo bhavissati, gaṇikāya parājayo”ti therassa jayaṃ pakāsetvā tattha nisinnakova obhāsaṃ pharitvā “bhikkhu ubhopi kāme nirapekkho pajahā”ti vatvā imaṃ gāthamāha —

415.

“yodha kāme pahantvāna, anāgāro paribbaje.

kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇan”ti.

tassattho — yo puggalo idha loke ubhopi kāme hitvā anāgāro hutvā paribbajati, taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne so thero arahattaṃ patvā iddhibalena vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalaṃ vinivijjhitvā satthu sarīraṃ thomentoyeva āgantvā satthāraṃ vandi. dhammasabhāyampi kathaṃ samuṭṭhāpesuṃ, “āvuso, jivhāviññeyyaṃ rasaṃ nissāya manaṃ naṭṭho sundarasamuddatthero, satthā panassa avassayo jāto”ti. satthā taṃ kathaṃ sutvā “na, bhikkhave, idāneva, pubbepāhaṃ etassa rasataṇhāya baddhamanassa avassayo jātoyevā”ti vatvā tehi yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā —

“na kiratthi rasehi pāpiyo,

āvāsehi vā santhavehi vā.

vātamigaṃ gahananissitaṃ,

vasamānesi rasehi sañjayo”ti. (jā. 1.1.14) —

ekakanipāte imaṃ vātamigajātakaṃ vitthāretvā “tadā sundarasamuddo vātamigo ahosi, imaṃ pana gāthaṃ vatvā tassa vissajjāpetā rañño mahāmacco ahamevā”ti jātakaṃ samodhānesīti.

sundarasamuddattheravatthu battiṃsatimaṃ.