anekajātisaṃsāranti imaṃ dhammadesanaṃ satthā bodhirukkhamūle nisinno udānavasena udānetvā aparabhāge ānandattherena puṭṭho kathesi.
so hi bodhirukkhamūle nisinno sūriye anatthaṅgateyeva mārabalaṃ viddhaṃsetvā paṭhamayāme pubbenivāsapaṭicchādakaṃ tamaṃ padāletvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme sattesu kāruññataṃ paṭicca paccayākāre ñāṇaṃ otāretvā taṃ anulomapaṭilomavasena sammasanto aruṇuggamanavelāya sammāsambodhiṃ abhisambujjhitvā anekehi buddhasatasahassehi avijahitaṃ udānaṃ udānento imā gāthā abhāsi —
153.
“anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ.
gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.
154.
“gahakāraka diṭṭhosi, puna gehaṃ na kāhasi.
sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ.
visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā”ti.
tattha gahakāraṃ gavesantoti ahaṃ imassa attabhāvasaṅkhātassa gehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena sakkā taṃ daṭṭhuṃ, tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhātaṃ imaṃ saṃsāravaṭṭaṃ anibbisaṃ taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ saṃsariṃ, aparāparaṃ anuvicarinti attho. dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ. yasmā jarābyādhimaraṇamissitāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati. tasmā taṃ gavesanto sandhāvissanti attho. diṭṭhosīti sabbaññutaññāṇaṃ paṭivijjhantena mayā idāni diṭṭhosi. puna gehanti puna imasmiṃ saṃsāravaṭṭe attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi. sabbā te phāsukā bhaggāti tava sabbā avasesā kilesaphāsukā mayā bhaggā. gahakūṭaṃ visaṅkhatanti imassa tayā katassa attabhāvagehassa avijjāsaṅkhātaṃ kaṇṇikamaṇḍalampi mayā viddhaṃsitaṃ. visaṅkhāragataṃ cittanti idāni mama cittaṃ visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ anupaviṭṭhaṃ. taṇhānaṃ khayamajjhagāti taṇhānaṃ khayasaṅkhātaṃ arahattaṃ adhigatosmīti.
udānavatthu aṭṭhamaṃ.