dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

8. mahāpajāpatigotamīvatthu

yassa kāyena vācāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāpajāpatiṃ gotamiṃ ārabbha kathesi.

bhagavatā hi anuppanne vatthusmiṃ paññatte aṭṭha garudhamme maṇḍanakajātiyo puriso surabhipupphadāmaṃ viya sirasā sampaṭicchitvā saparivārā mahāpajāpati gotamī upasampadaṃ labhi, añño tassā upajjhāyo vā ācariyo vā natthi. evaṃ laddhūpasampadaṃ theriṃ ārabbha aparena samayena kathaṃ samuṭṭhāpesuṃ “mahāpajāpatiyā gotamiyā ācariyupajjhāyā na paññāyanti, sahattheneva kāsāyāni gaṇhī”ti. evañca pana vatvā bhikkhuniyo kukkuccāyantiyo tāya saddhiṃ neva uposathaṃ na pavāraṇaṃ karonti, tā gantvā tathāgatassapi tamatthaṃ ārocesuṃ. satthā tāsaṃ kathaṃ sutvā “mayā mahāpajāpatiyā gotamiyā aṭṭha garudhammā dinnā, ahamevassācariyo, ahameva upajjhāyo. kāyaduccaritādivirahitesu khīṇāsavesu kukkuccaṃ nāma na kātabban”ti vatvā dhammaṃ desento imaṃ gāthamāha —

391.

“yassa kāyena vācāya, manasā natthi dukkaṭaṃ.

saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇan”ti.

tattha dukkaṭanti sāvajjaṃ dukkhudrayaṃ apāyasaṃvattanikaṃ kammaṃ. tīhi ṭhānehīti etehi kāyādīhi tīhi kāraṇehi kāyaduccaritādipavesanivāraṇatthāya dvāraṃ pihitaṃ, taṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

mahāpajāpatigotamīvatthu aṭṭhamaṃ.