dhammapada-aṭṭhakathā

(dutiyo bhāgo)

25. bhikkhuvaggo

6. pañcaggadāyakabrāhmaṇavatthu

sabbasoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcaggadāyakaṃ nāma brāhmaṇaṃ ārabbha kathesi.

so kira sasse khette ṭhitakāleyeva khettaggaṃ nāma deti, khalakāle khalaggaṃ nāma deti, khalabhaṇḍakāle khalabhaṇḍaggaṃ nāma deti, ukkhalikakāle kumbhaggaṃ nāma deti, pātiyaṃ vaḍḍhitakāle pātaggaṃ nāma detīti imāni pañca aggadānāni deti, sampattassa adatvā nāma na bhuñjati. tenassa pañcaggadāyakotveva nāmaṃ ahosi. satthā tassa ca brāhmaṇiyā cassa tiṇṇaṃ phalānaṃ upanissayaṃ disvā brāhmaṇassa bhojanavelāyaṃ gantvā dvāre aṭṭhāsi. sopi dvārapamukhe antogehābhimukho nisīditvā bhuñjati, satthāraṃ dvāre ṭhitaṃ na passati. brāhmaṇī pana taṃ parivisamānā satthāraṃ disvā cintesi — “ayaṃ brāhmaṇo pañcasu ṭhānesu aggaṃ datvā bhuñjati, idāni ca samaṇo gotamo āgantvā dvāre ṭhito. sace brāhmaṇo etaṃ disvā attano bhattaṃ haritvā dassati, punapāhaṃ pacituṃ na sakkhissāmī”ti. sā “evaṃ ayaṃ samaṇaṃ gotamaṃ na passissatī”ti satthu piṭṭhiṃ datvā tassa pacchato taṃ paṭicchādentī onamitvā puṇṇacandaṃ pāṇinā paṭicchādentī viya aṭṭhāsi. tathā ṭhitā eva ca pana “gato nu kho no”ti satthāraṃ aḍḍhakkhikena olokesi. satthā tattheva aṭṭhāsi. brāhmaṇassa pana savanabhayena “aticchathā”ti na vadeti, osakkitvā pana saṇikameva “aticchathā”ti āha . satthā “na gamissāmī”ti sīsaṃ cālesi. lokagarunā buddhena “na gamissāmī”ti sīse cālite sā sandhāretuṃ asakkontī mahāhasitaṃ hasi. tasmiṃ khaṇe satthā gehābhimukhaṃ obhāsaṃ muñci. brāhmaṇopi piṭṭhiṃ datvā nisinnoyeva brāhmaṇiyā hasitasaddaṃ sutvā chabbaṇṇānañca rasmīnaṃ obhāsaṃ oloketvā satthāraṃ addasa. buddhā hi nāma gāme vā araññe vā hetusampannānaṃ attānaṃ adassetvā na pakkamanti. brāhmaṇopi satthāraṃ disvā, “bhoti nāsitomhi tayā, rājaputtaṃ āgantvā dvāre ṭhitaṃ mayhaṃ anācikkhantiyā bhāriyaṃ te kammaṃ katan”ti vatvā aḍḍhabhuttaṃ bhojanapātiṃ ādāya satthu santikaṃ gantvā, “bho gotama, ahaṃ pañcasu ṭhānesu aggaṃ datvāva bhuñjāmi, ito ca me majjhe bhinditvā ekova bhattakoṭṭhāso bhutto, eko koṭṭhāso avasiṭṭho, paṭiggaṇhissasi me idaṃ bhattan”ti. satthā “na me tava ucchiṭṭhabhattena attho”ti avatvā, “brāhmaṇa, aggampi mayhameva anucchavikaṃ, majjhe bhinditvā aḍḍhabhuttabhattampi, carimakabhattapiṇḍopi mayhameva anucchaviko. mayañhi, brāhmaṇa, paradattūpajīvipetasadisā”ti vatvā imaṃ gāthamāha —

“yadaggato majjhato sesato vā,

piṇḍaṃ labhetha paradattūpajīvī.

nālaṃ thutuṃ nopi nipaccavādī,

taṃ vāpi dhīrā muni vedayantī”ti. (su. ni. 219).

brāhmaṇo taṃ sutvāva pasannacitto hutvā “aho acchariyaṃ, dīpasāmiko nāma rājaputto ‘na me tava ucchiṭṭhabhattena attho’ti avatvā evaṃ vakkhatī”ti dvāre ṭhitakova satthāraṃ pañhaṃ pucchi — “bho gotama, tumhe attano sāvake bhikkhūti vadatha, kittāvatā bhikkhu nāma hotī”ti. satthā “kathaṃrūpā nu kho imassa dhammadesanā sappāyā”ti upadhārento “ime dvepi janā kassapabuddhakāle ‘nāmarūpan’ti vadantānaṃ kathaṃ suṇiṃsu, nāmarūpaṃ avissajjitvāva nesaṃ dhammaṃ desetuṃ vaṭṭatī”ti, “brāhmaṇa, nāme ca rūpe ca arajjanto asajjanto asocanto bhikkhu nāma hotī”ti vatvā imaṃ gāthamāha —

367.

“sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ.

asatā ca na socati, sa ve bhikkhūti vuccatī”ti.

tattha sabbasoti sabbasmimpi vedanādīnaṃ catunnaṃ, rūpakkhandhassa cāti pañcannaṃ khandhānaṃ vasena pavatte nāmarūpe. mamāyitanti yassa ahanti vā mamanti vā gāho natthi. asatā ca na socatīti tasmiñca nāmarūpe khayavayaṃ patte “mama rūpaṃ khīṇaṃ ... pe ... mama viññāṇaṃ khīṇan”ti na socati na vihaññati, “khayavayadhammaṃ me khīṇan”ti passati. sa veti so evarūpo vijjamānepi nāmarūpe mamāyitarahitopi asatāpi tena asocanto bhikkhūti vuccatīti attho.

desanāvasāne ubhopi jayampatikā anāgāmiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

pañcaggadāyakabrāhmaṇavatthu chaṭṭhaṃ.