dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

3. cittavaggo

2. aññatarabhikkhuvatthu

dunniggahassa lahunoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

kosalarañño kira vijite pabbatapāde mātikagāmo nāma eko ghanavāso gāmo ahosi. athekadivasaṃ saṭṭhimattā bhikkhū satthu santike yāva arahattā kammaṭṭhānaṃ kathāpetvā taṃ gāmaṃ gantvā piṇḍāya pavisiṃsu. atha ne yo tassa gāmassa sāmiko mātiko nāma, tassa mātā disvā gehe nisīdāpetvā nānaggarasena yāgubhattena parivisitvā, “bhante, kattha gantukāmā”ti pucchi. “yathā phāsukaṭṭhānaṃ mahāupāsike”ti. sā “vassāvāsaṭṭhānaṃ, ayyā, pariyesanti maññe”ti ñatvā pādamūle nipajjitvā, “sace, ayyā, imaṃ temāsaṃ idha vasissanti, ahaṃ tīṇi saraṇāni, pañca sīlāni gahetvā uposathakammaṃ karissāmī”ti āha. bhikkhū “mayaṃ imaṃ nissāya bhikkhāya akilamantā bhavanissaraṇaṃ kātuṃ sakkhissāmā”ti adhivāsayiṃsu. sā tesaṃ vasanaṭṭhānaṃ vihāraṃ paṭijaggitvā adāsi.

te tattheva vasantā ekadivasaṃ sannipatitvā aññamaññaṃ ovadiṃsu, “āvuso, amhehi pamādacāraṃ carituṃ na vaṭṭati. amhākañhi sakagehaṃ viya aṭṭha mahānirayā vivaṭadvārāyeva, dharamānakabuddhassa kho pana santike kammaṭṭhānaṃ gahetvā mayaṃ āgatā, buddhā ca nāma padānupadikaṃ vicarantenāpi saṭhena ārādhetuṃ na sakkā, yathājjhāsayeneva ārādhetuṃ sakkā, appamattā hotha, dvīhi ekaṭṭhāne na ṭhātabbaṃ, na nisīditabbaṃ, sāyaṃ kho pana therūpaṭṭhānakāle pātova bhikkhācārakāle ekato bhavissāma, sesakāle dve ekato na bhavissāma, apica kho pana aphāsukena bhikkhunā āgantvā vihāramajjhe ghaṇḍiyā pahatāya ghaṇḍisaññāya āgantvā tassa bhesajjaṃ karissāmā”ti.

tesu evaṃ katikaṃ katvā viharantesu ekadivasaṃ sā upāsikā sappitelaphāṇitādīni gāhāpetvā dāsadāsikammakarādīhi parivutā sāyanhasamaye taṃ vihāraṃ gantvā vihāramajjhe bhikkhū adisvā, “kahaṃ nu kho, ayyā, gatā”ti purise pucchitvā, “attano attano rattiṭṭhānadivāṭṭhānesu nisinnā bhavissanti, ayye”ti vutte, “kiṃ nu kho katvā daṭṭhuṃ sakkhissāmī”ti āha. atha naṃ bhikkhusaṅghassa katikavattaṃ jānanamanussā āhaṃsu — “ghaṇḍiyā pahatāya sannipatissanti, ayye”ti. sā ca ghaṇḍiṃ paharāpesi. bhikkhū ghaṇḍisaddaṃ sutvā, “kassaci aphāsukaṃ bhavissatī”ti sakasakaṭṭhānehi nikkhamitvā vihāramajjhe sannipatiṃsu. dvepi janā ekamaggenāgatā nāma natthi. upāsikā ekekaṭṭhānato ekekameva āgacchantaṃ disvā, “mama puttehi aññamaññaṃ kalaho kato bhavissatī”ti cintetvā bhikkhusaṅghaṃ vanditvā pucchi — “kalahaṃ nu kho, bhante, karitthā”ti? “na karoma, mahāupāsike”ti. “sace vo, bhante, kalaho natthi, atha kasmā yathā amhākaṃ gehaṃ āgacchantā sabbe ekatova āgacchatha, evaṃ anāgantvā ekekaṭṭhānato ekekāva āgatā”ti? “mahāupāsike, ekekasmiṃ ṭhāne nisīditvā samaṇadhammaṃ karimhā”ti. “ko esa, bhante, samaṇadhammo nāmā”ti? “dvattiṃsākāre sajjhāyaṃ karoma, attabhāve ca khayavayaṃ paṭṭhapema, mahāupāsike”ti. “kiṃ pana, bhante, dvattiṃsākāre sajjhāyaṃ kātuṃ, attabhāve ca khayavayaṃ paṭṭhapetuṃ tumhākameva vaṭṭati, udāhu amhākampīti, kassacipi avārito esa dhammo, mahāupāsike”ti. “tena hi, bhante, mayhampi dvattiṃsākāraṃ detha, attabhāve ca khayavayapaṭṭhapanaṃ ācikkhathā”ti. “tena hi uggaṇha, mahāupāsike”ti sabbaṃ uggaṇhāpesuṃ.

sā tato paṭṭhāya dvattiṃsākāre sajjhāyaṃ katvā attani khayavayaṃ paṭṭhapetvā tehi bhikkhūhi puretarameva tayo magge, tīṇi ca phalāni pāpuṇi. maggeneva cassā catasso paṭisambhidā lokiyābhiññā ca āgamiṃsu. sā maggaphalasukhato vuṭṭhāya dibbacakkhunā oloketvā, “kadā nu kho mama puttehi ayaṃ dhammo adhigato”ti upadhārentī sabbepime sarāgā sadosā samohā jhānavipassanāmattampi tesaṃ natthi, “kiṃ nu kho mayhaṃ puttānaṃ arahattassa upanissayo atthi, natthī”ti āvajjetvā, “atthī”ti disvā, “senāsanasappāyaṃ nu kho atthi, natthī”ti āvajjetvā tampi disvā, “puggalasappāyaṃ nu kho labhanti, na labhantī”ti āvajjesi, puggalasappāyampi disvā, “āhārasappāyaṃ nu kho labhanti, na labhantī”ti upadhārentī “āhārasappāyaṃ nesaṃ natthī”ti disvā tato paṭṭhāya nānāvidhaṃ yāguṃ, anekappakāraṃ khajjakaṃ, nānaggarasañca bhojanaṃ sampādetvā gehe bhikkhū nisīdāpetvā dakkhiṇodakaṃ datvā, “bhante, tumhākaṃ yaṃ yaṃ ruccati, taṃ taṃ gahetvā paribhuñjathā”ti niyyādesi. te yathāruci yāguādīni gahetvā paribhuñjanti. tesaṃ sappāyāhāraṃ labhantānaṃ cittaṃ ekaggaṃ ahosi.

te ekaggena cittena vipassanaṃ vaḍḍhetvā na cirasseva saha paṭisambhidāhi arahattaṃ patvā cintayiṃsu — “aho mahāupāsikā amhākaṃ patiṭṭhā jātā, sace mayaṃ sappāyāhāraṃ na labhimha, na no maggaphalapaṭivedho abhavissa, idāni vuṭṭhavassā pavāretvā satthu santikaṃ gamissāmā”ti. te “satthāraṃ daṭṭhukāmamhā”ti mahāupāsikaṃ āpucchiṃsu. “mahāupāsikā sādhu, ayyā”ti. te anugantvā punapi, “bhante, amhe olokeyyāthā”ti bahūni piyavacanāni vatvā paṭinivatti. tepi kho bhikkhū sāvatthiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā “kacci, bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, na ca piṇḍakena kilamitthā”ti vutte “khamanīyaṃ, bhante, yāpanīyaṃ, bhante, piṇḍakena pana neva kilamimha. amhākañhi mātikamātā nāmekā upāsikā cittācāraṃ ñatvā, ‘aho vata no evarūpaṃ nāma āhāraṃ paṭiyādeyyā’ti cintite yathācintitaṃ āhāraṃ paṭiyādetvā adāsī”ti tassā guṇakathaṃ kathayiṃsu.

aññataro bhikkhu tassā guṇakathaṃ sutvā tattha gantukāmo hutvā satthu santike kammaṭṭhānaṃ gahetvā, “bhante, taṃ gāmaṃ gamissāmī”ti satthāraṃ āpucchitvā jetavanato nikkhamitvā anupubbena taṃ gāmaṃ patvā vihāraṃ pavisanadivaseyeva cintesi — “ayaṃ kira upāsikā cintitacintitaṃ jānāti, ahañca maggakilanto vihāraṃ paṭijaggituṃ na sakkhissāmi, aho vata me vihārapaṭijaggakaṃ manussaṃ peseyyā”ti. upāsikā gehe nisinnāva āvajjentī tamatthaṃ ñatvā, “gaccha, vihāraṃ paṭijaggitvā ehī”ti manussaṃ pesesi. itaropi pānīyaṃ pivitukāmo “aho vata me sakkharapānakaṃ katvā peseyyā”ti cintesi. upāsikā tampi pesesi. so punadivase “pātova siniddhayāguṃ me sauttaribhaṅgaṃ pesetū”ti cintesi. upāsikā tathā akāsi . so yāguṃ pivitvā, “aho vata me evarūpaṃ khajjakaṃ peseyyā”ti cintesi. upāsikā tampi pesesi. so cintesi — “ayaṃ upāsikā mayā sabbaṃ cintitacintitaṃ pesesi, ahaṃ etaṃ daṭṭhukāmo, aho vata me nānaggarasabhojanaṃ gāhāpetvā sayameva āgaccheyyā”ti. upāsikā “mama putto maṃ daṭṭhukāmo, āgamanaṃ me paccāsīsatī”ti bhojanaṃ gāhāpetvā vihāraṃ gantvā tassa adāsi. so katabhattakicco “mātikamātā nāma tvaṃ, mahāupāsike”ti pucchi. “āma, tātā”ti. “tvaṃ paracittaṃ jānāsī”ti? “kiṃ maṃ pucchasi, tātā”ti? “mayā cintitacintitaṃ sabbamakāsi, tena taṃ pucchāmī”ti. “paracittajānanakabhikkhū bahū, tātā”ti? “nāhaṃ aññe pucchāmi, tuvaṃ pucchāmi, upāsike”ti. evaṃ santepi upāsikā “paracittaṃ jānāmī”ti avatvā “paracittaṃ jānantā nāma evaṃ karonti puttā”ti āha. so “bhāriyaṃ vatidaṃ kammaṃ, puthujjanā nāma sobhanampi asobhanampi cintenti, sacāhaṃ kiñci ayuttaṃ cintayissāmi, saha bhaṇḍakena coraṃ cūḷāya gaṇhantī viya maṃ vippakāraṃ pāpeyya, mayā ito palāyituṃ vaṭṭatī”ti cintetvā, “upāsike, ahaṃ gamissāmī”ti āha. “kahaṃ, ayyā”ti? “satthu santikaṃ, upāsike”ti. “vasatha tāva, bhante, idhā”ti. “na vasissāmi, upāsike, gamissāmevā”ti nikkhamitvā satthu santikaṃ agamāsi. atha naṃ satthā “kiṃ bhikkhu na tvaṃ tattha vasasī”ti pucchi. “āma, bhante, na sakkā tattha vasitun”ti. “kiṃ kāraṇā bhikkhū”ti? “bhante, sā upāsikā cintitacintitaṃ sabbaṃ jānāti, puthujjanā ca nāma sobhanampi asobhanampi cintenti, sacāhaṃ kiñci ayuttaṃ cintessāmi, saha bhaṇḍakena coraṃ cūḷāya gaṇhantī viya maṃ vippakāraṃ pāpessatī”ti cintetvā āgatomhīti. “bhikkhu, tattheva tayā vasituṃ vaṭṭatī”ti, “na sakkomi, bhante, nāhaṃ tattha vasissāmī”ti. “tena hi tvaṃ, bhikkhu, ekameva rakkhituṃ sakkhissasī”ti. “kiṃ, bhante”ti? “tava cittameva rakkha, cittaṃ nāmetaṃ durakkhaṃ, tvaṃ attano cittameva niggaṇha, mā aññaṃ kiñci cintayi, cittaṃ nāmetaṃ dunniggahan”ti vatvā imaṃ gāthamāha —

35.

“dunniggahassa lahuno, yatthakāmanipātino.

cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahan”ti.

tattha cittaṃ nāmetaṃ dukkhena niggayhatīti dunniggahaṃ. lahuṃ uppajjati ca nirujjhati cāti lahu. tassa dunniggahassa lahuno. yatthakāmanipātinoti yattha katthacideva nipatanasīlassa. etañhi labhitabbaṭṭhānaṃ vā alabhitabbaṭṭhānaṃ vā yuttaṭṭhānaṃ vā ayuttaṭṭhānaṃ vā na jānāti, neva jātiṃ oloketi, na gottaṃ, na vayaṃ. yattha yattha icchati, tattha tattheva nipatatīti “yatthakāmanipātī”ti vuccati. tassa evarūpassa cittassa damatho sādhu catūhi ariyamaggehi dantabhāvo yathā nibbisevanaṃ hoti, tathā katabhāvo sādhu. kiṃ kāraṇā? idañhi cittaṃ dantaṃ sukhāvahaṃ nibbisevanaṃ kataṃ maggaphalasukhaṃ paramatthanibbānasukhañca āvahatīti.

desanāpariyosāne sampattaparisāya bahū sotāpannādayo ahesuṃ, mahājanassa sātthikā dhammadesanā jātāti.

satthā tassa bhikkhuno imaṃ ovādaṃ datvā, “gaccha, bhikkhu, aññaṃ kiñci acintayitvā tattheva vasāhī”ti pahiṇi. so bhikkhu satthu santikā ovādaṃ labhitvā tattha agamāsi. kiñci bahiddhā cintanaṃ nāma na cintesi. mahāupāsikāpi dibbena cakkhunā olokentī theraṃ disvā, “idāni ovādadāyakaṃ ācariyaṃ labhitvā punāgato mama putto”ti attano ñāṇeneva paricchinditvā tassa sappāyāhāraṃ paṭiyādetvā adāsi. so sappāyabhojanaṃ sevitvā katipāheneva arahattaṃ patvā maggaphalasukhena vītināmento “aho mahāupāsikā mayhaṃ patiṭṭhā jātā, ahaṃ imaṃ nissāya bhavanissaraṇaṃ pattomhī”ti cintetvā, “imasmiṃ tāva me attabhāve patiṭṭhā jātā, saṃsāre pana me saṃsarantassa aññesupi attabhāvesu ayaṃ patiṭṭhā bhūtapubbā, no”ti upadhārento ekūnāttabhāvasataṃ anussari. sāpi ekūnāttabhāvasate tassa pādaparicārikā aññesu paṭibaddhacittā hutvā taṃ jīvitā voropesi. thero tassā ettakaṃ aguṇaṃ disvā, “aho mayaṃ mahāupāsikā bhāriyaṃ kammaṃ akāsī”ti cintesi.

mahāupāsikāpi gehe nisinnāva “kiṃ nu kho mayhaṃ puttassa pabbajitakiccaṃ mattakaṃ pattaṃ, no”ti upadhārayamānā tassa arahattapattiṃ ñatvā uttari upadhāriyamānā, “mama putto arahattaṃ patvā aho vata me ayaṃ upāsikā mahatī patiṭṭhā jātā”ti cintetvā, “atītepi nu kho me ayaṃ patiṭṭhā bhūtapubbā, no”ti upadhārento ekūnāttabhāvasataṃ anussari, “ahaṃ kho pana ekūnāttabhāvasate aññehi saddhiṃ ekato hutvā etaṃ jīvitā voropesiṃ, ayaṃ me ettakaṃ aguṇaṃ disvā ‘aho bhāriyaṃ kammaṃ kataṃ upāsikāyā”ti cintesi. “atthi nu kho evaṃ saṃsāre saṃsarantiyā mama puttassa upakāro katapubbo”ti upadhārayamānā tato uttariṃ satamaṃ attabhāvaṃ anussaritvā satame attabhāve mayā etassa pādaparicārikāya hutvā etasmiṃ jīvitā voropanaṭṭhāne jīvitadānaṃ dinnaṃ, aho mayā mama puttassa mahāupakāro katapubbo”ti gehe nisinnāva uttariṃ visesetvā “upadhārethā”ti āha. so dibbāya sotadhātuyā saddaṃ sutvā visesetvā satamaṃ attabhāvaṃ anussaritvā tattha tāya attano jīvitassa dinnabhāvaṃ disvā, “aho mama imāya mahāupāsikāya upakāro katapubbo”ti attamano hutvā tassā tattheva catūsu maggaphalesu pañhaṃ kathetvā anupādisesāya nibbānadhātuyā parinibbāyīti.

aññatarabhikkhuvatthu dutiyaṃ.