udakañhi nayantīti imaṃ dhammadesanaṃ satthā jetavane viharanto paṇḍitasāmaṇeraṃ ārabbha kathesi.
atīte kira kassapasammāsambuddho vīsatikhīṇāsavasahassaparivāro bārāṇasiṃ agamāsi. manussā attano balaṃ sallakkhetvā aṭṭhapi dasapi ekato hutvā agantukadānādīni adaṃsu. athekadivasaṃ satthā bhattakiccapariyosāne evaṃ anumodanamakāsi —
“upāsakā idha ekacco ‘attano santakameva dātuṃ vaṭṭati, kiṃ parena samādapitenā’ti attanāva dānaṃ deti, paraṃ na samādapeti . so nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. ekacco paraṃ samādapeti, attanā na deti. so nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ ekacco attanāpi na deti, parampi na samādapeti. so nibbattanibbattaṭṭhāne neva bhogasampadaṃ labhati, na parivārasampadaṃ, vighāsādova hutvā jīvati. ekacco attanā ca deti, parañca samādapeti. so nibbattanibbattaṭṭhāne bhogasampadampi labhati parivārasampadampī”ti.
taṃ sutvā samīpe ṭhito eko paṇḍitapuriso cintesi — “ahaṃ dāni tathā karissāmi, yathā me dvepi sampattiyo bhavissantī”ti. so satthāraṃ vanditvā āha — “bhante, svātanāya mayhaṃ bhikkhaṃ gaṇhathā”ti. “kittakehi te bhikkhūhi attho”ti? “kittako pana vo, bhante, parivāro”ti? “vīsati bhikkhusahassānī”ti. “bhante, sabbehi saddhiṃ svātanāya mayhaṃ bhikkhaṃ gaṇhathā”ti. satthā adhivāsesi. so gāmaṃ pavisitvā, “ammatātā, svātanāya mayā buddhappamukho bhikkhusaṅgho nimantito, tumhe yattakānaṃ bhikkhūnaṃ dātuṃ sakkhissatha, tattakānaṃ dānaṃ dethā”ti ārocetvā vicaranto attano attano balaṃ sallakkhetvā “mayaṃ dasannaṃ dassāma, mayaṃ vīsatiyā, mayaṃ satassa, mayaṃ pañcasatānan”ti vutte sabbesaṃ vacanaṃ ādito paṭṭhāya paṇṇe āropesi.
tena ca samayena tasmiṃ nagare atiduggatabhāveneva “mahāduggato”ti paññāto eko puriso atthi. so tampi sammukhāgataṃ disvā, samma mahāduggata, mayā svātanāya buddhappamukho bhikkhusaṅgho nimantito, sve nagaravāsino dānaṃ dassanti, “tvaṃ kati bhikkhū bhojessasī”ti? “sāmi, mayhaṃ kiṃ bhikkhūhi, bhikkhūhi nāma sadhanānaṃ attho, mayhaṃ pana sve yāguatthāya taṇḍulanāḷimattampi natthi, ahaṃ bhatiṃ katvā jīvāmi, kiṃ me bhikkhūhī”ti? samādapakena nāma byattena bhavitabbaṃ. tasmā so tena “natthī”ti vuttepi tuṇhībhūto ahutvā evamāha — “samma mahāduggata, imasmiṃ nagare subhojanaṃ bhuñjitvā sukhumavatthaṃ nivāsetvā nānābharaṇapaṭimaṇḍitā sirisayane sayamānā bahū janā sampattiṃ anubhavanti, tvaṃ pana divasaṃ bhatiṃ katvā kucchipūraṇamattampi na labhasi, evaṃ santepi ‘ahaṃ pubbe puññaṃ akatattā kiñci na labhāmī’ti na jānāsī”ti? “jānāmi, sāmī”ti. “atha kasmā idāni puññaṃ na karosi, tvaṃ yuvā balasampanno, kiṃ tayā bhatiṃ katvāpi yathābalaṃ dānaṃ dātuṃ na vaṭṭatī”ti? so tasmiṃ kathenteyeva saṃvegappatto hutvā “mayhampi ekaṃ bhikkhuṃ paṇṇe āropehi, kiñcideva bhatiṃ katvā ekassa bhikkhaṃ dassāmī”ti āha. itaro “kiṃ ekena bhikkhunā paṇṇe āropitenā”ti na āropesi? mahāduggatopi gehaṃ gantvā bhariyaṃ āha — “bhadde, nagaravāsino sve saṅghabhattaṃ karissanti, ahampi samādapakena ‘ekassa bhikkhaṃ dehī’ti vutto, mayampi sve ekassa bhikkhaṃ dassāmā”ti. athassa bhariyā “mayaṃ daliddā, kasmā tayā sampaṭicchitan”ti avatvāva, “sāmi, bhaddakaṃ te kataṃ, mayaṃ pubbepi kiñci adatvā idāni duggatā jātā, mayaṃ ubhopi bhatiṃ katvā ekassa bhikkhaṃ dassāma, sāmī”ti vatvā ubhopi gehā nikkhamitvā bhatiṭṭhānaṃ agamaṃsu.
mahāseṭṭhi taṃ disvā “kiṃ, samma mahāduggata, bhatiṃ karissasī”ti pucchi. “āma, ayyā”ti. “kiṃ karissasī”ti? “yaṃ tumhe kāressatha, taṃ karissāmī”ti. “tena hi mayaṃ sve dve tīṇi bhikkhusatāni bhojessāma, ehi, dārūni phālehī”ti vāsipharasuṃ nīharitvā dāpesi. mahāduggato daḷhaṃ kacchaṃ bandhitvā mahussāhappatto vāsiṃ pahāya pharasuṃ gaṇhanto, pharasuṃ pahāya vāsiṃ gaṇhanto dārūni phāleti. atha naṃ seṭṭhi āha — “samma, tvaṃ ajja ativiya ussāhappatto kammaṃ karosi, kiṃ nu kho kāraṇan”ti? “sāmi, ahaṃ sve ekaṃ bhikkhuṃ bhojessāmī”ti. taṃ sutvā seṭṭhi pasannamānaso cintesi — “aho iminā dukkaraṃ kataṃ, ‘ahaṃ duggato’ti tuṇhībhāvaṃ anāpajjitvā ‘bhatiṃ katvā ekaṃ bhikkhuṃ bhojessāmī’ti vadatī”ti. seṭṭhibhariyāpi tassa bhariyaṃ disvā, “amma, kiṃ kammaṃ karissasī”ti pucchitvā “yaṃ tumhe kāressatha, taṃ karomī”ti vutte udukkhalasālaṃ pavesetvā suppamusalādīni dāpesi. sā naccantī viya tuṭṭhapahaṭṭhā vīhiṃ koṭṭeti ceva ophuṇāti ca. atha naṃ seṭṭhibhariyā pucchi — “amma, tvaṃ ativiya tuṭṭhapahaṭṭhā kammaṃ karosi, kiṃ nu kho kāraṇan”ti? “ayye, imaṃ bhatiṃ katvā mayampi ekaṃ bhikkhuṃ bhojessāmā”ti. taṃ sutvā seṭṭhibhariyāpi tassaṃ “aho vatāyaṃ dukkarakārikā”ti pasīdi. seṭṭhi mahāduggatassa dārūnaṃ phālitakāle “ayaṃ te bhatī”ti sālīnaṃ catasso nāḷiyo dāpetvā “ayaṃ te tuṭṭhidāyo”ti aparāpi catasso nāḷiyo dāpesi.
so gehaṃ gantvā bhariyaṃ āha — “mayā bhatiṃ katvā sāli laddho, ayaṃ nivāpo bhavissati, tayā laddhāya bhatiyā dadhitelakaṭukabhaṇḍāni gaṇhāhī”ti. seṭṭhibhariyāpi puna tassā ekaṃ sappikaroṭikañceva dadhibhājanañca kaṭukabhaṇḍañca suddhataṇḍuḷināḷiñca dāpesi. iti ca ubhinnampi nava taṇḍulanāḷiyo ahesuṃ. te “deyyadhammo no laddho”ti tuṭṭhahaṭṭhā pātova uṭṭhahiṃsu. bhariyā mahāduggataṃ āha — “gaccha, sāmi, paṇṇaṃ pariyesitvā āharā”ti. so antarāpaṇe paṇṇaṃ adisvā nadītīraṃ gantvā “ajja ayyānaṃ bhojanaṃ dātuṃ labhissāmī”ti pahaṭṭhamānaso gāyanto paṇṇaṃ uccinati. mahājālaṃ khipitvā ṭhito kevaṭṭo “mahāduggatassa saddena bhavitabban”ti taṃ pakkositvā pucchi — “ativiya tuṭṭhacitto gāyasi, kiṃ nu kho kāraṇan”ti? “paṇṇaṃ uccināmi, sammā”ti. “kiṃ karissasī”ti? “ekaṃ bhikkhuṃ bhojessāmī”ti. “aho sukhito, bhikkhu, so tava kiṃ paṇṇaṃ khādissatī”ti? “kiṃ karomi, samma, attanā laddhapaṇṇena bhojessāmī”ti? “tena hi ehī”ti. “kiṃ karomi, sammā”ti? “ime macche gahetvā pādagghanakāni aḍḍhagghanakāni kahāpaṇagghanakāni ca uddānāni karohī”ti. so tathā akāsi. baddhabaddhe macche nagaravāsino nimantitanimantitānaṃ bhikkhūnaṃ atthāya hariṃsu. tassa macchuddānāni karontasseva bhikkhācāravelā pāpuṇi. so velaṃ sallakkhetvā “gamissāmahaṃ, samma, ayaṃ bhikkhūnaṃ āgamanavelā”ti āha. “atthi pana kiñci macchuddānan”ti? “natthi, samma, sabbāni khīṇānī”ti. “tena hi mayā attano atthāya vālukāya nikhaṇitvā cattāro rohitamacchā ṭhapitā, sace bhikkhuṃ bhojetukāmosi, ime gahetvā gacchā”ti te macche tassa adāsi.
taṃ divasaṃ pana satthā paccūsakāle lokaṃ volokento mahāduggataṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā “kiṃ nu kho bhavissatī”ti āvajjento “mahāduggato ‘ekaṃ bhikkhuṃ bhojessāmī’ti bhariyāya saddhiṃ hiyyo bhatiṃ akāsi, kataraṃ nu kho bhikkhuṃ labhissatī”ti cintetvā “manussā paṇṇe āropitasaññāya bhikkhū gahetvā attano attano gehesu nisīdāpessanti, mahāduggato maṃ ṭhapetvā aññaṃ bhikkhuṃ na labhissatī”ti upadhāresi. buddhā kira duggatesu anukampaṃ karonti. tasmā satthā pātova sarīrapaṭijagganaṃ katvā “mahāduggataṃ saṅgaṇhissāmī”ti gandhakuṭiṃ pavisitvā nisīdi. mahāduggatepi macche gahetvā gehaṃ pavisante sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. so “kiṃ nu kho kāraṇan”ti olokento “hiyyo, mahāduggato ‘ekassa bhikkhuno bhikkhaṃ dassāmī’ti attano bhariyāya saddhiṃ bhatiṃ akāsi, kataraṃ nu kho bhikkhuṃ labhissatī”ti cintetvā “natthetassa añño bhikkhu, satthā pana mahāduggatassa saṅgahaṃ karissāmī”ti gandhakuṭiyaṃ nisinno. mahāduggato attano upakappanakaṃ yāgubhattaṃ paṇṇasūpeyyampi tathāgatassa dadeyya, “yaṃnūnāhaṃ mahāduggatassa gehaṃ gantvā bhattakārakakammaṃ kareyyan”ti aññātakavesena tassa gehasamīpaṃ gantvā “atthi nu kho kassaci kiñci bhatiyā kātabban”ti pucchi. mahāduggato taṃ disvā āha — “samma, kiṃ kammaṃ karissasī”ti? “ahaṃ, sāmi, sabbasippiko, mayhaṃ ajānanasippaṃ nāma natthi, yāgubhattādīnipi sampādetuṃ jānāmī”ti. “samma, mayaṃ tava kammena atthikā, tuyhaṃ pana kiñci dātabbaṃ bhatiṃ na passāmā”ti. “kiṃ pana te kattabban”ti? “ekassa bhikkhussa bhikkhaṃ dātukāmomhi, tassa yāgubhattasaṃvidhānaṃ icchāmī”ti. “sace bhikkhussa bhikkhaṃ dassasi, na me bhatiyā attho, kiṃ mama puññaṃ na vaṭṭatī”ti? “evaṃ sante sādhu, samma, pavisā”ti. so tassa gehaṃ pavisitvā telataṇḍulādīni āharāpetvā “gaccha, attano pattabhikkhuṃ ānehī”ti taṃ uyyojesi. dānaveyyāvaṭikopi paṇṇe āropitaniyāmeneva tesaṃ tesaṃ gehāni bhikkhū pahiṇi.
mahāduggato tassa santikaṃ gantvā “mayhaṃ pattabhikkhuṃ dehī”ti āha. so tasmiṃ khaṇe satiṃ labhitvā “ahaṃ tava bhikkhuṃ pamuṭṭho”ti āha. mahāduggato tikhiṇāya sattiyā kucchiyaṃ pahaṭo viya, “sāmi, kasmā maṃ nāsesi, ahaṃ tayā hiyyo samādapito bhariyāya saddhiṃ divasaṃ bhatiṃ katvā ajja pātova paṇṇatthāya nadītīre āhiṇḍitvā āgato, dehi me ekaṃ bhikkhun”ti bāhā paggayha paridevi. manussā sannipatitvā “kimetaṃ, mahāduggatā”ti pucchiṃsu. so tamatthaṃ ārocesi. te veyyāvaṭikaṃ pucchiṃsu — “saccaṃ kira, samma, tayā esa ‘bhatiṃ katvā ekassa bhikkhussa bhikkhaṃ dehī’ti samādapito”ti? “āma, ayyā”ti. “bhāriyaṃ te kammaṃ kataṃ, yo tvaṃ ettake bhikkhū saṃvidahanto etassa ekaṃ bhikkhuṃ nādāsī”ti. so tesaṃ vacanena maṅkubhūto taṃ āha — “samma mahāduggata, mā maṃ nāsayi, ahaṃ tava kāraṇā mahāvihesaṃ patto, manussā paṇṇe āropitaniyāmena attano attano pattabhikkhū nayiṃsu, attano gehe nisinnabhikkhuṃ nīharitvā dento nāma natthi, satthā pana mukhaṃ dhovitvā gandhakuṭiyameva nisinno, rājayuvarājasenāpatiādayo satthu gandhakuṭito nikkhamanaṃ olokentā nisinnā satthu pattaṃ gahetvā ‘gamissāmā’ti. buddhā nāma duggate anukampaṃ karonti, tvaṃ vihāraṃ gantvā ‘duggatomhi, bhante, mama saṅgahaṃ karothā’ti satthāraṃ vanda, sace te puññaṃ atthi, addhā lacchasī”ti.
so vihāraṃ agamāsi. atha naṃ aññesu divasesu vihāre vighāsādabhāvena diṭṭhattā rājayuvarājādayo, “mahāduggata, na tāva bhattakālo, kasmā tvaṃ āgacchasī”ti āhaṃsu. so “jānāmi, sāmi, ‘na tāva bhattakālo’ti. satthāraṃ pana vandituṃ āgacchāmī”ti vadanto gantvā gandhakuṭiyā ummāre sīsaṃ ṭhapetvā pañcapatiṭṭhitena vanditvā, “bhante, imasmiṃ nagare mayā duggatataro natthi, avassayo me hotha, karotha me saṅgahan”ti āha. satthā gandhakuṭidvāraṃ vivaritvā pattaṃ nīharitvā tassa hatthe ṭhapesi. so cakkavattisiriṃ patto viya ahosi, rājayuvarājādayo aññamaññassa mukhāni olokayiṃsu. satthārā dinnapattañhi koci issariyavasena gahetuṃ samattho nāma natthi. evaṃ pana vadiṃsu, “samma mahāduggata, satthu pattaṃ amhākaṃ dehi ettakaṃ nāma te dhanaṃ dassāma, tvaṃ duggato dhanaṃ gaṇhāhi, kiṃ te pattenā”ti? mahāduggato “na kassaci dassāmi, na me dhanena attho, satthāraṃyeva bhojessāmī”ti āha. avasesā taṃ yācitvā pattaṃ alabhitvā nivattiṃsu. rājā pana “mahāduggato dhanena palobhiyamānopi satthu pattaṃ na deti, satthārā ca sayaṃ dinnapattaṃ koci gahetuṃ na sakkoti, imassa deyyadhammo nāma kittako bhavissati, iminā deyyadhammassa dinnakāle satthāraṃ ādāya gehaṃ netvā mayhaṃ sampāditaṃ āhāraṃ dassāmī”ti cintetvā satthārā saddhiṃyeva agamāsi. sakkopi devarājā yāgukhajjakabhattasūpeyyapaṇṇādīni sampādetvā satthu nisīdanārahaṃ āsanaṃ paññapetvā nisīdi.
mahāduggato satthāraṃ netvā “pavisatha, bhante”ti āha. vasanagehañcassa nīcaṃ hoti, anonatena pavisituṃ na sakkā. buddhā ca nāma gehaṃ pavisantā na onamitvā pavisanti. gehañhi pavisanakāle mahāpathavī vā heṭṭhā ogacchati, gehaṃ vā uddhaṃ gacchati. idaṃ tesaṃ sudinnadānassa phalaṃ. puna nikkhamitvā gatakāle sabbaṃ pākatikameva hoti. tasmā satthā ṭhitakova gehaṃ pavisitvā sakkena paññattāsane nisīdi. satthari nisinne rājā āha — “samma mahāduggata, tayā amhākaṃ yācantānampi satthu patto na dinno, passāma tāva, kīdiso te satthu sakkāro kato”ti? athassa sakko yāgukhajjakādīni vivaritvā dassesi. tesaṃ vāsagandho sakalanagaraṃ chādetvā aṭṭhāsi. rājā yāguādīni oloketvā bhagavantaṃ āha — “bhante, ‘ahaṃ mahāduggatassa deyyadhammo kittako bhavissati, iminā deyyadhamme dinne satthāraṃ gehaṃ netvā attano sampāditaṃ āhāraṃ dassāmī’ti cintetvā āgato, mayā evarūpo āhāro na diṭṭhapubbo, mayi idha ṭhite mahāduggato kilameyya, gacchāmahan”ti satthāraṃ vanditvā pakkāmi. sakkopi satthāraṃ yāguādīni datvā sakkaccaṃ parivisi. satthāpi katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi.
sakko mahāduggatassa saññaṃ adāsi. so pattaṃ gahetvā satthāraṃ anugacchi. sakko nivattitvā mahāduggatassa gehadvāre ṭhito ākāsaṃ olokesi. tāvadeva ākāsato sattaratanavassaṃ vassitvā tassa gehe sabbabhājanāni pūretvā sakalaṃ gehaṃ pūresi. tassa gehe okāso nāhosi. tassa bhariyā dārake hatthesu gahetvā nīharitvā bahi aṭṭhāsi. so satthāraṃ anugantvā nivatto dārake bahi disvā “kiṃ idan”ti pucchi. “sāmi, sakalaṃ no gehaṃ sattahi ratanehi puṇṇaṃ, pavisituṃ okāso natthī”ti. so “ajjeva me dānena vipāko dinno”ti cintetvā rañño santikaṃ gantvā vanditvā, “kasmā āgatosī”ti vutte āha --“deva, gehaṃ me sattahi ratanehi puṇṇaṃ, taṃ dhanaṃ gaṇhathā”ti. rājā “aho buddhānaṃ dinnadānaṃ, ajjeva matthakaṃ pattan”ti cintetvā taṃ āha — “kiṃ te laddhuṃ vaṭṭatī”ti? “dhanaharaṇatthāya sakaṭasahassaṃ, devā”ti. rājā sakaṭasahassaṃ pesetvā dhanaṃ āharāpetvā rājaṅgaṇe okirāpesi. tālappamāṇo rāsi ahosi. rājā nagare sannipātāpetvā “imasmiṃ nagare atthi kassaci ettakaṃ dhanan”ti pucchi. “natthi, devā”ti. “evaṃ mahādhanassa kiṃ kātuṃ vaṭṭatī”ti? “seṭṭhiṭṭhānaṃ dātuṃ vaṭṭati, devā”ti. rājā tassa mahāsakkāraṃ katvā seṭṭhiṭṭhānaṃ dāpesi.
athassa pubbe ekassa seṭṭhino gehaṭṭhānaṃ ācikkhitvā “ettha jāte gacche harāpetvā gehaṃ uṭṭhāpetvā vasāhī”ti āha. tassa taṃ ṭhānaṃ sodhetvā samaṃ katvā bhūmiyā khaññamānāya aññamaññaṃ āhacca nidhikumbhiyo uṭṭhahiṃsu. tena rañño ārocite “tava puññena nibbattā, tvameva gaṇhāhī”ti āha. so gehaṃ kāretvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. tato parampi yāvatāyukaṃ tiṭṭhanto puññāni karitvā āyupariyosāne devaloke nibbatto.
ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde tato cuto sāvatthiyaṃ sāriputtattherassūpaṭṭhākakule seṭṭhidhītu kucchiyaṃ paṭisandhiṃ gaṇhi. athassā mātāpitaro gabbhassa patiṭṭhitabhāvaṃ ñatvā gabbhaparihāraṃ adaṃsu. tassā aparena samayena evarūpo dohaḷo uppajji — “aho vatāhaṃ dhammadesanāpatiṃ ādiṃ katvā pañcannaṃ bhikkhusatānaṃ rohitamaccharasena dānaṃ datvā kāsāyāni vatthāni nivāsetvā āsanapariyante nisinnā tesaṃ bhikkhūnaṃ ucchiṭṭhabhattaṃ paribhuñjeyyan”ti. sā mātāpitūnaṃ ārocetvā tathā akāsi, dohaḷo paṭipassambhi. athassā tato aparesupi sattasu maṅgalesu rohitamaccharaseneva dhammasenāpatittherappamukhāni pañca bhikkhusatāni bhojesuṃ. sabbaṃ tissakumārassa vatthumhi vuttaniyāmeneva veditabbaṃ. ayamassa pana mahāduggatakāle dinnassa rohitamaccharasadānasseva nissando. nāmaggahaṇadivase panassa, “bhante, dāsassa vo sikkhāpadāni dethā”ti mātarā vutte thero āha — “konāmo ayaṃ dārako”ti? “bhante, imassa dārakassa kucchiyaṃ paṭisandhiggahaṇato paṭṭhāya imasmiṃ gehe jaḷā eḷamūgāpi paṇḍitā jātā, tasmā me puttassa paṇḍitotveva nāmaṃ bhavissatī”ti. thero sikkhāpadāni adāsi. jātadivasato paṭṭhāya panassa “nāhaṃ mama puttassa ajjhāsayaṃ bhindissāmī”ti mātu cittaṃ uppajji. so sattavassikakāle mātaraṃ āha — “amma, therassa santike pabbajissāmī”ti. “sādhu, tāta, ‘ahaṃ tava ajjhāsayaṃ na bhindissāmicceva manaṃ uppādesin’”ti vatvā theraṃ nimantetvā bhojetvā, “bhante, dāso vo pabbajitukāmo, ahaṃ imaṃ sāyanhasamaye vihāraṃ ānessāmī”ti theraṃ uyyojetvā ñātake sannipātāpetvā “mama puttassa gihikāle kattabbasakkāraṃ ajjeva karissāmā”ti mahantaṃ sakkāraṃ kāretvā taṃ ādāya vihāraṃ gantvā “imaṃ, bhante, pabbājethā”ti therassa adāsi.
thero pabbajjāya dukkarabhāvaṃ ācikkhitvā “karissāmahaṃ, bhante, tumhākaṃ ovādan”ti vutte “tena hi ehī”ti kese temetvā tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. mātāpitaropissa sattāhaṃ vihāreyeva vasantā buddhappamukhassa bhikkhusaṅghassa rohitamaccharaseneva dānaṃ datvā sattame divase sāyaṃ gehaṃ agamaṃsu. thero aṭṭhame divase antogāmaṃ gacchanto taṃ ādāya gacchati, bhikkhusaṅghena saddhiṃ nāgamāsi. kiṃ kāraṇā? na tāvassa pattacīvaraggahaṇāni vā iriyāpatho vā pāsādiko hoti, apica vihāre therassa kattabbavattaṃ atthi. thero hi bhikkhusaṅghe antogāmaṃ paviṭṭhe sakalavihāraṃ vicaranto asammajjanaṭṭhānaṃ sammajjitvā tucchabhājanesu pānīyaparibhojanīyāni upaṭṭhapetvā dunnikkhittāni mañcapīṭhādīni paṭisāmetvā pacchā gāmaṃ pavisati. apica “aññatitthiyā tucchavihāraṃ pavisitvā ‘passatha samaṇassa gotamassa sāvakānaṃ nisinnaṭṭhānānī’ti vattuṃ mā labhiṃsū”ti sakalavihāraṃ paṭijaggitvā pacchā gāmaṃ pavisati. tasmā taṃ divasampi sāmaṇerena pattacīvaraṃ gāhāpetvā divātaraṃ piṇḍāya pāvisi.
sāmaṇero upajjhāyena saddhiṃ gacchanto antarāmagge mātikaṃ disvā, “bhante, idaṃ kiṃ nāmā”ti pucchi. “mātikā nāma, sāmaṇerā”ti. “imāya kiṃ karontī”ti? “ito cito ca udakaṃ āharitvā attano sassakammaṃ sampādentī”ti. “kiṃ pana, bhante, udakassa cittaṃ atthī”ti ? “natthāvuso”ti. “evarūpaṃ acittakaṃ attano icchitaṭṭhānaṃ haranti, bhante”ti? “āmāvuso”ti. so cintesi — “sace evarūpampi acittakaṃ attano icchiticchitaṭṭhānaṃ haritvā kammaṃ karonti, kasmā sacittakāpi cittaṃ attano vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī”ti. atheso purato gacchanto usukāre saradaṇḍakaṃ aggimhi tāpetvā akkhikoṭiyā oloketvā ujukaṃ karonte disvā, “ime, bhante, ke nāmā”ti pucchi. “usukārā nāmāvuso”ti. “kiṃ panete karontī”ti? “aggimhi tāpetvā saradaṇḍakaṃ ujuṃ karontī”ti. “sacittako, bhante, eso”ti? “acittako, āvuso”ti . so cintesi — “sace acittakaṃ gahetvā aggimhi tāpetvā ujuṃ karonti, kasmā sacittakāpi attano cittaṃ vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī”ti. atheso purato gacchanto dārūni araneminābhiādīni tacchante disvā, “bhante, ime ke nāmā”ti pucchi. “tacchakā nāmāvuso”ti. “kiṃ panete karontī”ti? “dārūni gahetvā yānakādīnaṃ cakkādīni karonti, āvuso”ti. “etāni pana sacittakāni, bhante”ti? “acittakāni, āvuso”ti. athassa etadahosi — “sace acittakāni kaṭṭhakaliṅgarāni gahetvā cakkādīni karonti, kasmā sacittakā attano cittaṃ vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī”ti. so imāni kāraṇāni disvā, “bhante, sace tumhākaṃ pattacīvare tumhe gaṇheyyātha, ahaṃ nivatteyyan”ti. thero “ayaṃ adhunā pabbajito daharasāmaṇero maṃ anubandhamāno evaṃ vadetī”ti cittaṃ anuppādetvāva “āhara, sāmaṇerā”ti vatvā attano pattacīvaraṃ aggahesi.
sāmaṇeropi upajjhāyaṃ vanditvā nivattanto, “bhante, mayhaṃ āhāraṃ āharanto rohitamaccharaseneva āhareyyāthā”ti āha. “kathaṃ labhissāmāvuso”ti? “bhante, attano puññena alabhantā mama puññena labhissathā”ti āha. thero “daharasāmaṇerassa bahi nisinnakassa paripanthopi bhaveyyā”ti kuñjikaṃ datvā “mayhaṃ vasanagabbhassa dvāraṃ vivaritvā anto pavisitvā nisīdeyyāsī”ti āha. so tathā katvā attano karajakāye ñāṇaṃ otāretvā attabhāvaṃ sammasanto nisīdi. athassa guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. so “kiṃ nu kho kāraṇan”ti upadhārento “paṇḍitasāmaṇero upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, mayāpi tattha gantuṃ vaṭṭatī”ti cintetvā cattāro mahārāje āmantetvā “vihārassa upavane vasante sakuṇe palāpetvā samantato ārakkhaṃ gaṇhathā”ti vatvā candadevaputtaṃ “candamaṇḍalaṃ ākaḍḍhitvā gaṇhāhī”ti, sūriyadevaputtaṃ “sūriyamaṇḍalaṃ ākaḍḍhitvā gaṇhāhī”ti vatvā sayaṃ gantvā āviñchanarajjuṭṭhāne ārakkhaṃ gahetvā aṭṭhāsi, vihāre purāṇapaṇṇassa patantassapi saddo nāhosi, sāmaṇerassa cittaṃ ekaggaṃ ahosi. so antarābhatteyeva attabhāvaṃ sammasitvā tīṇi phalāni pāpuṇi.
theropi “sāmaṇero vihāre nisinno, tassa upakappanakaṃ bhojanaṃ asukakule nāma sakkā laddhun”ti ekaṃ pemagāravayuttaṃ upaṭṭhākakulaṃ agamāsi. tattha ca manussā taṃ divasaṃ rohitamacche labhitvā therasseva āgamanaṃ olokento nisīdiṃsu. te theraṃ āgacchantaṃ disvā, “bhante, bhaddakaṃ vo kataṃ idhāgacchantehī”ti antogehe pavesetvā yāgukhajjakādīni datvā rohitamaccharasenassa piṇḍapātaṃ adaṃsu. thero haraṇākāraṃ dassesi. manussā “paribhuñjatha, bhante, haraṇakabhattampi labhissathā”ti vatvā therassa bhattakiccāvasāne pattaṃ rohitamaccharasabhojanassa pūretvā adaṃsu. thero “sāmaṇero me chāto”ti sīghaṃ agamāsi. satthāpi taṃ divasaṃ kālasseva bhuñjitvā vihāraṃ gantvā evaṃ āvajjesi — “paṇḍitasāmaṇero upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, nipphajjissati nu kho assa pabbajitakiccan”ti upadhārento tiṇṇaṃ phalānaṃ pattabhāvaṃ ñatvā “arahattassa upanissayo atthi, natthī”ti āvajjento “atthī”ti disvā “purebhattameva arahattaṃ pattuṃ sakkhissati, na sakkhissatī”ti upadhārento “sakkhissatī”ti aññāsi. athassa etadahosi — “sāriputto sāmaṇerassa bhattaṃ ādāya sīghaṃ āgacchati, antarāyampissa kareyya dvārakoṭṭhake ārakkhaṃ gahetvā nisīdissāmi, atha naṃ pañhaṃ pucchissāmi, tasmiṃ pañhe vissajjiyamāne sāmaṇero saha paṭisambhidāhi arahattaṃ pāpuṇissatī”ti. tato gantvā dvārakoṭṭhake ṭhatvā sampattaṃ theraṃ cattāro pañhe pucchi, puṭṭhaṃ puṭṭhaṃ pañhaṃ vissajjesi.
tatridaṃ pucchāvissajjanaṃ — satthā kira naṃ āha — “sāriputta, kiṃ te laddhan”ti? “āhāro, bhante”ti. “āhāro nāma kiṃ āharati, sāriputtā”ti? “vedanaṃ, bhante”ti. “vedanaṃ kiṃ āharati, sāriputtā”ti? “rūpaṃ, bhante”ti. “rūpaṃ pana kiṃ āharati, sāriputtā”ti ? “phassaṃ, bhante”ti. tatrāyaṃ adhippāyo — “jighacchitena hi paribhutto āhāro tassa khuddaṃ pariharitvā sukhaṃ vedanaṃ āharati. āhāraparibhogena sukhitassa sukhāya vedanāya uppajjamānāya sarīre vaṇṇasampatti hoti. evaṃ vedanā rūpaṃ āharati. sukhito pana āhārajarūpavasena uppannasukhasomanasso ‘idāni me assādo jāto’ti nippajjanto vā nisīdanto vā sukhasamphassaṃ paṭilabhatī”ti.
evaṃ imesu catūsu pañhesu vissajjikesu sāmaṇero saha paṭisambhidāhi arahattaṃ patto. satthāpi theraṃ āha — “gaccha, sāriputta, tava sāmaṇerassa bhattaṃ dehī”ti. thero gantvā dvāraṃ ākoṭesi. sāmaṇero nikkhamitvā therassa hatthato pattaṃ gahetvā ekamantaṃ ṭhapetvā tālavaṇṭena theraṃ bīji. atha naṃ thero āha — “sāmaṇera, bhattakiccaṃ karohī”ti. “tumhe pana, bhante”ti. “kataṃ mayā bhattakiccaṃ, tvaṃ karohī”ti. sattavassikadārako pabbajitvā aṭṭhame divase taṃ khaṇaṃ vikasitapadumuppalasadiso arahattaṃ patto, paccavekkhitaṭṭhānaṃ pana paccavekkhanto nisīditvā bhattakiccamakāsi. tena pattaṃ dhovitvā paṭisāmitakāle candadevaputto candamaṇḍalaṃ vissajjesi, sūriyadevaputto sūriyamaṇḍalaṃ. cattāro mahārājāno catuddisaṃ ārakkhaṃ vissajjesuṃ, sakko devarājā āviñchanake ārakkhaṃ vissajjesi. sūriyo majjhaṭṭhānato galitvā gato.
bhikkhū ujjhāyiṃsu, “chāyā adhikappamāṇā jātā, sūriyo majjhaṭṭhānato galitvā gato, sāmaṇerena ca idāneva bhuttaṃ, kiṃ nu kho etan”ti. satthā taṃ pavattiṃ ñatvā āgantvā pucchi — “bhikkhave, kiṃ kathethā”ti? “idaṃ nāma, bhante”ti? “āma, bhikkhave, puññavato samaṇadhammaṃ karaṇakāle candadevaputto candamaṇḍalaṃ, sūriyadevaputto sūriyamaṇḍalaṃ ākaḍḍhitvā gaṇhi, cattāro mahārājāno vihāropavane catuddisaṃ ārakkhaṃ gaṇhiṃsu, sakko devarājā āviñchanake ārakkhaṃ gaṇhi, ahampi ‘buddhomhī’ti appossukko nisīdituṃ nālatthaṃ, gantvā dvārakoṭṭhake mama puttassa ārakkhaṃ aggahesiṃ, nettike ca mātikāya udakaṃ harante, usukāre ca usuṃ ujuṃ karonte, tacchake ca dārūni tacchante disvā ettakaṃ ārammaṇaṃ gahetvā paṇḍitā attānaṃ dametvā arahattaṃ gaṇhantiyevā”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
80.
“udakañhi nayanti nettikā, usukārā namayanti tejanaṃ.
dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā”ti.
tattha udakanti pathaviyā thalaṭṭhānaṃ khaṇitvā āvāṭaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attanā icchiticchitaṭṭhānaṃ udakaṃ. nentīti nettikā. tejananti kaṇḍaṃ. idaṃ vuttaṃ hoti — nettikā attano ruciyā udakaṃ nayanti, usukārāpi tāpetvā tejanaṃ namayanti usuṃ ujuṃ karonti. tacchakāpi nemiādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. evaṃ ettakaṃ ārammaṇaṃ katvā paṇḍitā sotāpattimaggādīni uppādentā attānaṃ damayanti, arahattappattā pana ekantadantā nāma hontīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
paṇḍitasāmaṇeravatthu pañcamaṃ.