jātikoṭisahassehi, pamāṇarahitaṃ hitaṃ.
lokassa lokanāthena, kataṃ yena mahesinā.
tassa pāde namassitvā, katvā dhammassa cañjaliṃ.
saṅghañca patimānetvā, sabbasammānabhājanaṃ.
namassanādino assa, puññassa ratanattaye.
pavattassānubhāvena, chetvā sabbe upaddave.
taṃ taṃ kāraṇamāgamma, desitāni jutīmatā.
apaṇṇakādīni purā, jātakāni mahesinā.
yāni yesu ciraṃ satthā, lokanittharaṇatthiko.
anante bodhisambhāre, paripācesi nāyako.
tāni sabbāni ekajjhaṃ, āropentehi saṅgahaṃ.
jātakaṃ nāma saṅgītaṃ, dhammasaṅgāhakehi yaṃ.
buddhavaṃsassa etassa, icchantena ciraṭṭhitiṃ.
yācito abhigantvāna, therena atthadassinā.
asaṃsaṭṭhavihāre, sadā suddhavihārinā.
tatheva buddhamittena, santacittena viññunā.
mahiṃsāsakavaṃsamhi, sambhūtena nayaññunā.
buddhadevena ca tathā, bhikkhunā suddhabuddhinā.
mahāpurisacariyānaṃ, ānubhāvaṃ acintiyaṃ.
tassa vijjotayantassa, jātakassatthavaṇṇanaṃ.
mahāvihāravāsīnaṃ, vācanāmagganissitaṃ.
bhāsissaṃ bhāsato taṃ me, sādhu gaṇhantu sādhavoti.