dhammapada-aṭṭhakathā

(dutiyo bhāgo)

24. taṇhāvaggo

9. upakājīvakavatthu

sabbābhibhūti imaṃ dhammadesanaṃ satthā antarāmagge upakaṃ ājīvakaṃ ārabbha kathesi.

ekasmiñhi samaye satthā pattasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā attano pattacīvaramādāya dhammacakkapavattanatthaṃ bārāṇasiṃ sandhāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakaṃ ājīvakaṃ addasa. sopi satthāraṃ disvā “vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī”ti pucchi. athassa satthā “mayhaṃ upajjhāyo vā ācariyo vā natthī”ti vatvā imaṃ gāthamāha —

353.

“sabbābhibhū sabbavidūhamasmi,

sabbesu dhammesu anūpalitto.

sabbañjaho taṇhakkhaye vimutto,

sayaṃ abhiññāya kamuddiseyyan”ti.

tattha sabbābhibhūti sabbesaṃ tebhūmakadhammānaṃ abhibhavanato sabbābhibhū. sabbavidūti viditasabbacatubhūmakadhammo. sabbesu dhammesūti sabbesupi tebhūmakadhammesu taṇhādiṭṭhīhi anūpalitto. sabbañjahoti sabbe tebhūmakadhamme jahitvā ṭhito. taṇhakkhaye vimuttoti taṇhakkhayante uppādite taṇhakkhayasaṅkhāte arahatte asekhāya vimuttiyā vimutto. sayaṃ abhiññāyāti abhiññeyyādibhede dhamme sayameva jānitvā. kamuddiseyyanti “ayaṃ me upajjhāyo vā ācariyo vā”ti kaṃ nāma uddiseyyanti.

desanāvasāne upako ājīvako tathāgatassa vacanaṃ nevābhinandi, na paṭikkosi. sīsaṃ pana cāletvā jivhaṃ nillāḷetvā ekapadikamaggaṃ gahetvā aññataraṃ luddakanivāsanaṭṭhānaṃ agamāsīti.

upakājīvakavatthu navamaṃ.