yo daṇḍenāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahāmoggallānattheraṃ ārabbha kathesi.
ekasmiñhi samaye titthiyā sannipatitvā mantesuṃ — “jānāthāvuso, ‘kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā nibbatto’ti . mayaṃ na jānāma, tumhe pana jānāthāti. āma, jānāma, mahāmoggallānaṃ nāma ekaṃ nissāya uppanno. so hi devalokaṃ gantvā devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ katheti ‘idaṃ nāma katvā evarūpaṃ sampattiṃ labhantī’ti. niraye nibbattānampi kammaṃ pucchitvā āgantvā manussānaṃ katheti ‘idaṃ nāma katvā evarūpaṃ dukkhaṃ anubhavantī’ti. manussā tassa kathaṃ sutvā mahantaṃ lābhasakkāraṃ abhiharanti, sace taṃ māretuṃ sakkhissāma, so lābhasakkāro amhākaṃ nibbattissatī”ti. te “attheko upāyo”ti sabbe ekacchandā hutvā “yaṃkiñci katvā taṃ mārāpessāmā”ti attano upaṭṭhāke samādapetvā kahāpaṇasahassaṃ labhitvā purisaghātakammaṃ katvā carante core pakkosāpetvā “mahāmoggallānatthero nāma kāḷasilāyaṃ vasati, tattha gantvā taṃ mārethā”ti tesaṃ kahāpaṇe adaṃsu. corā dhanalobhena sampaṭicchitvā “theraṃ māressāmā”ti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. thero tehi parikkhittabhāvaṃ ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. te corā taṃ divasaṃ theraṃ adisvā punekadivasaṃ gantvā parikkhipiṃsu. thero ñatvā kaṇṇikāmaṇḍalaṃ bhinditvā ākāsaṃ pakkhandi. evaṃ te paṭhamamāsepi majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu. pacchimamāse pana sampatte thero attanā katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagacchi. corā gantvā theraṃ gahetvā taṇḍulakaṇamattānissa aṭṭhīni karontā bhindiṃsu. atha naṃ “mato”ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā pakkamiṃsu.
thero “satthāraṃ passitvāva parinibbāyissāmī”ti attabhāvaṃ jhānaveṭhanena veṭhetvā thiraṃ katvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā, “bhante, parinibbāyissāmī”ti āha. “parinibbāyissasi, moggallānā”ti? “āma, bhante”ti. “kattha gantvā”ti? “kāḷasilāpadesaṃ, bhante”ti. tena hi, moggallāna, mayhaṃ dhammaṃ kathetvā yāhi. tādisassa hi me sāvakassa idāni dassanaṃ natthīti. so “evaṃ karissāmi, bhante”ti satthāraṃ vanditvā ākāsaṃ uppatitvā parinibbānadivase sāriputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāṭaviṃ gantvā parinibbāyi. “theraṃ kira corā māresun”ti ayampi kathā sakalajambudīpe patthari. rājā ajātasattu core pariyesanatthāya carapurise payojesi. tesupi coresu surāpāne suraṃ pivantesu eko ekassa piṭṭhiṃ paharitvā pātesi. so taṃ santejjetvā “ambho dubbinīta, tvaṃ kasmā me piṭṭhiṃ pātesī”ti āha. kiṃ pana hare duṭṭhacora, tayā mahāmoggallānatthero paṭhamaṃ pahaṭoti? kiṃ pana mayā pahaṭabhāvaṃ tvaṃ na jānāsīti? iti nesaṃ “mayā pahaṭo, mayā pahaṭo”ti vadantānaṃ vacanaṃ sutvā te carapurisā te sabbe core gahetvā rañño ārocesuṃ. rājā core pakkosāpetvā pucchi — “tumhehi thero mārito”ti? “āma, devā”ti. “kena tumhe uyyojitā”ti? “naggasamaṇakehi, devā”ti. rājā pañcasate naggasamaṇake gāhāpetvā pañcasatehi corehi saddhiṃ rājaṅgaṇe nābhippamāṇesu āvāṭesu nikhaṇāpetvā palālehi paṭicchādāpetvā aggiṃ dāpesi . atha nesaṃ jhāmabhāvaṃ ñatvā ayanaṅgalehi kasāpetvā sabbe khaṇḍākhaṇḍikaṃ kārāpesi.
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ — “mahāmoggallānatthero attano ananurūpameva maraṇaṃ patto”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, moggallāno imasseva attabhāvassa ananurūpaṃ maraṇaṃ patto, pubbe pana tena katassa kammassa anurūpameva maraṇaṃ patto”ti vatvā “kiṃ panassa, bhante, pubbakamman”ti puṭṭho vitthāretvā kathesi --
atīte kira bārāṇasivāsī eko kulaputto sayameva koṭṭanapacanādīni kammāni karonto mātāpitaro paṭijaggi. athassa mātāpitaro naṃ, “tāta, tvaṃ ekakova gehe ca araññe ca kammaṃ karonto kilamasi, ekaṃ te kumārikaṃ ānessāmā”ti vatvā, “ammatātā, na mayhaṃ evarūpāyattho, ahaṃ yāva tumhe jīvatha, tāva vo sahatthā upaṭṭhahissāmī”ti tena paṭikkhittā punappunaṃ taṃ yācitvā kumārikaṃ ānayiṃsu. sā katipāhameva te upaṭṭhahitvā pacchā tesaṃ dassanampi anicchantī “na sakkā tava mātāpitūhi saddhiṃ ekaṭṭhāne vasitun”ti ujjhāyitvā tasmiṃ attano kathaṃ aggaṇhante tassa bahigatakāle makacivākakhaṇḍāni ca yāgupheṇañca gahetvā tattha tattha ākiritvā tenāgantvā “kiṃ idan”ti puṭṭhā āha — “imesaṃ andhamahallakānaṃ etaṃ kammaṃ, sabbaṃ gehaṃ kiliṭṭhaṃ karontā vicaranti, na sakkā etehi saddhiṃ ekaṭṭhāne vasitun”ti. evaṃ tāya naṃ punappunaṃ kathayamānāya evarūpopi pūritapāramī satto mātāpitūhi saddhiṃ bhijji. so “hotu, jānissāmi nesaṃ kattabban”ti te bhojetvā, “ammatātā, asukaṭṭhāne nāma tumhākaṃ ñātakā āgamanaṃ paccāsīsanti, tattha gamissāmā”ti te yānakaṃ āropetvā ādāya gacchanto aṭavimajjhaṃ pattakāle, “tāta, rasmiyo gaṇhātha, gāvo patodasaññāya gamissanti, imasmiṃ ṭhāne corā vasanti, ahaṃ otarāmī”ti pitu hatthe rasmiyo datvā otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi. mātāpitaro saddaṃ sutvā “corā uṭṭhitā”ti saññāya, “tāta, mayaṃ mahallakā, tvaṃ attānameva rakkhāhī”ti āhaṃsu. so mātāpitaro tathāviravantepi corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ khipitvā paccāgami.
satthā idaṃ tassa pubbakammaṃ kathetvā, “bhikkhave, moggallāno ettakaṃ kammaṃ katvā anekavassasatasahassāni niraye paccitvā vipākāvasesena attabhāvasate evameva koṭṭetvā saṃcuṇṇito maraṇaṃ patto. evaṃ moggallānena attano kammānurūpameva maraṇaṃ laddhaṃ, pañcahi corasatehi saddhiṃ labhiṃsu. appaduṭṭhesu hi padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevā”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi —
137.
“yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati.
dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.
138.
“vedanaṃ pharusaṃ jāniṃ, sarīrassa va bhedanaṃ.
garukaṃ vāpi ābādhaṃ, cittakkhepaṃ va pāpuṇe.
139.
“rājato vā upasaggaṃ, abbhakkhānaṃ va dāruṇaṃ.
parikkhayaṃ va ñātīnaṃ, bhogānaṃ va pabhaṅguraṃ.
140.
“atha vāssa agārāni, aggi ḍahati pāvako.
kāyassa bhedā duppañño, nirayaṃ sopapajjatī”ti.
tattha adaṇḍesūti kāyadaṇḍādirahitesu khīṇāsavesu. appaduṭṭhesūti paresu vā attani vā niraparādhesu. dasannamaññataraṃ ṭhānanti dasasu dukkhakāraṇesu aññataraṃ kāraṇaṃ. vedananti sīsarogādibhedaṃ pharusaṃ vedanaṃ. jāninti kicchādhigatassa dhanassa jāniṃ. bhedananti hatthacchedādikaṃ sarīrabhedanaṃ. garukanti pakkhahataekacakkhukapīṭhasappikuṇībhāvakuṭṭharogādibhedaṃ garukābādhaṃ vā. cittakkhepanti ummādaṃ. upasagganti yasavilopasenāpatiṭṭhānādiacchindanādikaṃ rājato upasaggaṃ vā. abbhakkhānanti adiṭṭhāsutācintitapubbaṃ “idaṃ sandhicchedādikammaṃ, idaṃ vā rājāparādhitakammaṃ tayā katan”ti evarūpaṃ dāruṇaṃ abbhakkhānaṃ vā. parikkhayaṃ va ñātīnanti attano avassayo bhavituṃ samatthānaṃ ñātīnaṃ parikkhayaṃ vā. pabhaṅguranti pabhaṅgubhāvaṃ pūtibhāvaṃ. yaṃ hissa gehe dhaññaṃ, taṃ pūtibhāvaṃ āpajjati, suvaṇṇaṃ aṅgārabhāvaṃ, muttā kappāsaṭṭhibhāvaṃ, kahāpaṇaṃ kapālakhaṇḍādibhāvaṃ, dvipadacatuppadā kāṇakuṇādibhāvanti attho. aggi ḍahatīti ekasaṃvacchare dvattikkhattuṃ aññasmiṃ ḍāhake avijjamānepi asaniaggi vā patitvā ḍahati, attanova dhammatāya uṭṭhito pāvako vā ḍahatiyeva. nirayanti diṭṭheva dhamme imesaṃ dasannaṃ ṭhānānaṃ aññataraṃ patvāpi ekaṃsena samparāye pattabbaṃ dassetuṃ “nirayaṃ sopapajjatī”ti vuttaṃ.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
mahāmoggallānattheravatthu sattamaṃ.