sabbe saṅkhārā aniccāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.
te kira satthu santike kammaṭṭhānaṃ gahetvā gantvā araññe vāyamantāpi arahattaṃ appatvā “visesetvā kammaṭṭhānaṃ uggaṇhissāmā”ti satthu santikaṃ āgamiṃsu. satthā “kiṃ nu kho imesaṃ sappāyan”ti vīmaṃsanto “ime kassapabuddhakāle vīsati vassasahassāni aniccalakkhaṇe anuyuñjiṃsu, tasmā aniccalakkhaṇeneva tesaṃ ekaṃ gāthaṃ desetuṃ vaṭṭatī”ti cintetvā, “bhikkhave, kāmabhavādīsu sabbepi saṅkhārā hutvā abhāvaṭṭhena aniccā evā”ti vatvā imaṃ gāthamāha —
277.
“sabbe saṅkhārā aniccāti, yadā paññāya passati.
atha nibbindati dukkhe, esa maggo visuddhiyā”ti.
tattha sabbe saṅkhārāti kāmabhavādīsu uppannā khandhā tattha tattheva nirujjhanato aniccāti yadā vipassanāpaññāya passati, atha imasmiṃ khandhapariharaṇadukkhe nibbindati, nibbindanto dukkhaparijānanādivasena saccāni paṭivijjhati. esa maggo visuddhiyāti visuddhatthāya vodānatthāya esa maggoti attho.
desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattaparisānampi sātthikā dhammadesanā ahosīti.
aniccalakkhaṇavatthu dutiyaṃ.