dhammapada-aṭṭhakathā

(dutiyo bhāgo)

10. daṇḍavaggo

9. santatimahāmattavatthu

alaṅkato cepīti imaṃ dhammadesanaṃ satthā jetavane viharanto santatimahāmattaṃ ārabbha kathesi.

so hi ekasmiṃ kāle rañño pasenadikosalassa paccantaṃ kupitaṃ vūpasametvā āgato. athassa rājā tuṭṭho satta divasāni rajjaṃ datvā ekaṃ naccagītakusalaṃ itthiṃ adāsi. so satta divasāni surāmadamatto hutvā sattame divase sabbālaṅkārapaṭimaṇḍito hatthikkhandhavaragato nhānatitthaṃ gacchanto satthāraṃ piṇḍāya pavisantaṃ dvārantare disvā hatthikkhandhavaragatova sīsaṃ cāletvā vanditvā pakkāmi. satthā sitaṃ katvā “ko nu kho, bhante, sitapātukaraṇe hetū”ti ānandattherena puṭṭho sitakāraṇaṃ ācikkhanto āha — “passānanda, santatimahāmattaṃ, ajja sabbābharaṇapaṭimaṇḍitova mama santikaṃ āgantvā catuppadikagāthāvasāne arahattaṃ patvā sattatālamatte ākāse nisīditvā parinibbāyissatī”ti. mahājano therena saddhiṃ kathentassa satthu vacanaṃ assosi. tattha micchādiṭṭhikā cintayiṃsu — “passatha samaṇassa gotamassa kiriyaṃ, mukhappattameva bhāsati, ajja kira esa evaṃ surāmadamatto yathālaṅkatova etassa santike dhammaṃ sutvā parinibbāyissati, ajjeva taṃ musāvādena niggaṇhissāmā”ti. sammādiṭṭhikā cintesuṃ — “aho buddhānaṃ mahānubhāvatā, ajja buddhalīḷañceva santatimahāmattalīḷañca daṭṭhuṃ labhissāmā”ti.

santatimahāmattopi nhānatitthe divasabhāgaṃ udakakīḷaṃ kīḷitvā uyyānaṃ gantvā āpānabhūmiyaṃ nisīdi. sāpi itthī raṅgamajjhaṃ otaritvā naccagītaṃ dassetuṃ ārabhi. tassā sarīralīḷāya dassanatthaṃ sattāhaṃ appāhāratāya taṃ divasaṃ naccagītaṃ dassayamānāya antokucchiyaṃ satthakavātā samuṭṭhāya hadayamaṃsaṃ kantitvā agamaṃsu. sā taṅkhaṇaññeva mukhena ceva akkhīhi ca vivaṭehi kālamakāsi. santatimahāmatto “upadhāretha nan”ti vatvā “niruddhā, sāmī”ti ca vuttamatteyeva balavasokena abhibhūto taṅkhaṇaññevassa sattāhaṃ pītasurā tattakapāle udakabindu viya parikkhayaṃ agamāsi. so “na me imaṃ sokaṃ aññe nibbāpetuṃ sakkhissanti aññatra tathāgatenā”ti balakāyaparivuto sāyanhasamaye satthu santikaṃ gantvā vanditvā evamāha — “bhante, ‘evarūpo me soko uppanno, taṃ me tumhe nibbāpetuṃ sakkhissathā’ti āgatomhi, paṭisaraṇaṃ me hothā”ti. atha naṃ satthā “sokaṃ nibbāpetuṃ samatthasseva santikaṃ āgatosi. imissā hi itthiyā imināva ākārena matakāle tava rodantassa paggharitāssūni catunnaṃ mahāsamuddānaṃ udakato atirekatarānī”ti vatvā imaṃ gāthamāha —

“yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ.

majjhe ce no gahessasi, upasanto carissasī”ti. (su. ni. 955, 1105; cūḷani. jatukaṇṇimāṇavapucchāniddesa 68).

gāthāpariyosāne santatimahāmatto arahattaṃ patvā attano āyusaṅkhāraṃ olokento tassa appavattanabhāvaṃ ñatvā satthāraṃ āha — “bhante, parinibbānaṃ me anujānāthā”ti. satthā tena katakammaṃ jānantopi “musāvādena niggaṇhanatthaṃ sannipatitā micchādiṭṭhikā okāsaṃ na labhissanti, ‘buddhalīḷañceva santatimahāmattalīḷañca passissāmā’ti sannipatitā sammādiṭṭhikā iminā katakammaṃ sutvā puññesu ādaraṃ karissantī”ti sallakkhetvā “tena hi tayā katakammaṃ mayhaṃ kathehi, kathento ca bhūmiyaṃ ṭhito akathetvā sattatālamatte ākāse ṭhito kathehī”ti āha. so “sādhu, bhante”ti satthāraṃ vanditvā ekatālappamāṇaṃ uggamma orohitvā puna satthāraṃ vanditvā uggacchanto paṭipāṭiyā sattatālappamāṇe ākāse pallaṅkena nisīditvā “suṇātha me, bhante, pubbakamman”ti vatvā āha —

ito ekanavutikappe vipassīsammāsambuddhakāle ahaṃ bandhumatinagare ekasmiṃ kule nibbattitvā cintesiṃ — “kiṃ nu kho paresaṃ chedaṃ vā pīḷaṃ vā akaraṇakamman”ti upadhārento dhammaghosakakammaṃ disvā tato paṭṭhāya taṃ kammaṃ karonto mahājanaṃ samādapetvā “puññāni karotha, uposathadivasesu uposathaṃ samādiyatha, dānaṃ detha, dhammaṃ suṇātha, buddharatanādīhi sadisaṃ aññaṃ nāma natthi, tiṇṇaṃ ratanānaṃ sakkāraṃ karothā”ti ugghosento vicarāmi. tassa mayhaṃ saddaṃ sutvā buddhapitā bandhumatimahārājā maṃ pakkosāpetvā, “tāta, kiṃ karonto vicarasī”ti pucchitvā, “deva, tiṇṇaṃ ratanānaṃ guṇaṃ pakāsetvā mahājanaṃ puññakammesu samādapento vicarāmī”ti vutte, “kattha nisinno vicarasī”ti maṃ pucchitvā “padasāva, devā”ti mayā vutte, “tāta, na tvaṃ evaṃ vicarituṃ arahasi, imaṃ pupphadāmaṃ pilandhitvā assapiṭṭhe nisinnova vicarā”ti mayhaṃ muttādāmasadisaṃ pupphadāmaṃ datvā dantaṃ assaṃ adāsi. atha maṃ raññā dinnaparihārena tatheva ugghosetvā vicarantaṃ puna rājā pakkosāpetvā, “tāta, kiṃ karonto vicarasī”ti pucchitvā “tadeva, devā”ti vutte, “tāta, assopi te nānucchaviko, idha nisīditvā vicarā”ti catusindhavayuttarathaṃ adāsi. tatiyavārepi me rājā saddaṃ sutvā pakkosāpetvā, “tāta, kiṃ karonto vicarasī”ti pucchitvā “tadeva, devā”ti vutte, “tāta, rathopi te nānucchaviko”ti mayhaṃ mahantaṃ bhogakkhandhaṃ mahāpasādhanañca datvā ekañca hatthiṃ adāsi. svāhaṃ sabbābharaṇapaṭimaṇḍito hatthikkhandhe nisinno asīti vassasahassāni dhammaghosakakammaṃ akāsiṃ, tassa me ettakaṃ kālaṃ kāyato candanagandho vāyati, mukhato uppalagandho vāyati. idaṃ mayā katakammanti.

evaṃ so attano pubbakammaṃ kathetvā ākāse nisinnova tejodhātuṃ samāpajjitvā parinibbāyi. sarīre aggijālā uṭṭhahitvā maṃsalohitaṃ jhāpesi, sumanapupphāni viya dhātuyo avasissiṃsu. satthā suddhavatthaṃ pasāresi, dhātuyo tattha patiṃsu. tā patte pakkhipitvā catumahāpathe thūpaṃ kāresi “mahājano vanditvā puññabhāgī bhavissatī”ti. bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, “āvuso, santatimahāmatto gāthāvasāne arahattaṃ patvā alaṅkatapaṭiyattoyeva ākāse nisīditvā parinibbuto, kiṃ nu kho etaṃ ‘samaṇo’ti vattuṃ vaṭṭati udāhu brāhmaṇo”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, mama puttaṃ ‘samaṇo’tipi vattuṃ vaṭṭati, ‘brāhmaṇo’tipi vattuṃ vaṭṭatiyevā”ti vatvā dhammaṃ desento imaṃ gāthamāha —

142.

alaṅkato cepi samaṃ careyya,

santo danto niyato brahmacārī.

sabbesu bhūtesu nidhāya daṇḍaṃ,

so brāhmaṇo so samaṇo sa bhikkhū”ti.

tattha alaṅkatoti vatthābharaṇehi paṭimaṇḍito. tassattho — vatthālaṅkārādīhi alaṅkato cepi puggalo kāyādīhi samaṃ careyya, rāgādivūpasamena santo indriyadamanena danto catumagganiyamena niyato seṭṭhacariyāya brahmacārī kāyadaṇḍādīnaṃ oropitatāya sabbesu bhūtesu nidhāya daṇḍaṃ. so evarūpo bāhitapāpattā brāhmaṇotipi samitapāpattā samaṇotipi bhinnakilesattā bhikkhūtipi vattabboyevāti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

santatimahāmattavatthu navamaṃ.