dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

3. cittavaggo

5. cittahatthattheravatthu

anavaṭṭhitacittassāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto cittahatthattheraṃ ārabbha kathesi.

eko kira sāvatthivāsī kulaputto naṭṭhagoṇaṃ pariyesanto araññaṃ pavisitvā majjhanhike kāle goṇaṃ disvā goyūthe vissajjetvā, “avassaṃ ayyānaṃ santike āhāramattaṃ labhissāmī”ti khuppipāsāpīḷito vihāraṃ pavisitvā bhikkhūnaṃ santikaṃ gantvā vanditvā ekamantaṃ nisīdi. tasmiṃ kho pana samaye bhikkhūnaṃ avakkārapātiyaṃ bhuttāvasesakaṃ bhattaṃ hoti, te taṃ chātakapīḷitaṃ disvā, “ito bhattaṃ gahetvā bhuñjāhī”ti vadiṃsu. buddhakāle ca pana anekasūpabyañjanaṃ bhattaṃ uppajjati, so tato yāpanamattaṃ gahetvā bhuñjitvā pānīyaṃ pivitvā hatthe dhovitvā bhikkhū vanditvā, “kiṃ, bhante, ajja, ayyā, nimantanaṭṭhānaṃ agamaṃsū”ti pucchi. “natthi, upāsaka, bhikkhū imināva nīhārena nibaddhaṃ labhantī”ti. so “mayaṃ uṭṭhāya samuṭṭhāya rattindivaṃ nibaddhaṃ kammaṃ karontāpi evaṃ madhurabyañjanaṃ bhattaṃ na labhāma, ime kira nibaddhaṃ bhuñjanti, kiṃ me gihibhāvena, bhikkhu bhavissāmī”ti cintetvā bhikkhū upasaṅkamitvā pabbajjaṃ yāci. atha naṃ bhikkhū “sādhu upāsakā”ti pabbājesuṃ.

so laddhūpasampado sabbappakāraṃ vattapaṭivattaṃ akāsi. so buddhānaṃ uppannena lābhasakkārena katipāhaccayena thūlasarīro ahosi. tato cintesi — “kiṃ me bhikkhāya caritvā jīvitena, gihī bhavissāmī”ti. so vibbhamitvā gehaṃ pāvisi. tassa gehe kammaṃ karontassa katipāheneva sarīraṃ milāyi. tato “kiṃ me iminā dukkhena, samaṇo bhavissāmī”ti cintetvā puna gantvā pabbaji. so katipāhaṃ vītināmetvā puna ukkaṇṭhitvā vibbhami, pabbajitakāle pana bhikkhūnaṃ upakārako hoti. so katipāheneva punapi ukkaṇṭhitvā, “kiṃ me gihibhāvena, pabbajissāmī”ti gantvā bhikkhū vanditvā pabbajjaṃ yāci. atha naṃ bhikkhū upakāravasena puna pabbājayiṃsu. evaṃ so iminā niyāmeneva chakkhattuṃ pabbajitvā uppabbajito. tassa bhikkhū “esa cittavasiko hutvā vicaratī”ti cittahatthattheroti nāmaṃ kariṃsu.

tassevaṃ aparāparaṃ vicarantasseva bhariyā gabbhinī ahosi. so sattame vāre araññato kasibhaṇḍamādāya gehaṃ gantvā bhaṇḍakaṃ ṭhapetvā “attano kāsāvaṃ gaṇhissāmī”ti gabbhaṃ pāvisi . tasmiṃ khaṇe tassa bhariyā nipajjitvā niddāyati. tassā nivatthasāṭako apagato hoti, mukhato ca lālā paggharati, nāsā ghuraghurāyati, mukhaṃ vivaṭṭaṃ, dantaṃ ghaṃsati, sā tassa uddhumātakasarīraṃ viya upaṭṭhāsi. so “aniccaṃ dukkhaṃ idan”ti saññaṃ labhitvā, “ahaṃ ettakaṃ kālaṃ pabbajitvā imaṃ nissāya bhikkhubhāve saṇṭhātuṃ nāsakkhin”ti kāsāyakoṭiyaṃ gahetvā udare bandhitvā gehā nikkhami.

athassa anantaragehe ṭhitā sassu taṃ tathā gacchantaṃ disvā, “ayaṃ paṭiukkaṇṭhito bhavissati, idāneva araññato āgantvā kāsāvaṃ udare bandhitvāva gehā nikkhanto vihārābhimukho gacchati, kiṃ nu kho”ti gehaṃ pavisitvā niddāyamānaṃ dhītaraṃ passitvā “imaṃ disvā so vippaṭisārī hutvā gato”ti ñatvā dhītaraṃ paharitvā “uṭṭhehi kāḷakaṇṇi, sāmiko te taṃ niddāyamānaṃ disvā vippaṭisārī hutvā gato, natthi so ito paṭṭhāya tuyhan”ti āha. “apehi apehi, amma, kuto tassa gamanaṃ atthi, katipāheneva punāgamissatī”ti āha. sopi “aniccaṃ dukkhan”ti vatvā gacchanto gacchantova sotāpattiphalaṃ pāpuṇi. so gantvā bhikkhū vanditvā pabbajjaṃ yāci. “na sakkhissāma maṃyaṃ taṃ pabbājetuṃ, kuto tuyhaṃ samaṇabhāvo, satthakanisānapāsāṇasadisaṃ tava sīsan”ti. “bhante, idāni maṃ anukampāya ekavāraṃ pabbājethā”ti. te taṃ upakāravasena pabbājayiṃsu. so katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi.

tepi naṃ āhaṃsu — “āvuso cittahattha, tava gamanasamayaṃ tvameva jāneyyāsi, imasmiṃ vāre te cirāyitan”ti. “bhante, saṃsaggassa atthibhāvakāle gatamhā, so no saṃsaggo chinno, idāni agamanadhammā jātamhā”ti. bhikkhū satthu santikaṃ gantvā, “bhante, ayaṃ bhikkhu amhehi evaṃ vutto evaṃ nāma kathesi, aññaṃ byākaroti, abhūtaṃ vadatī”ti āhaṃsu. satthā “āma, bhikkhave, mama putto attano anavaṭṭhitacittakāle saddhammaṃ ajānanakāle gamanāgamanaṃ akāsi, idānissa puññañca pāpañca pahīnan”ti vatvā imā dve gāthā āha —

38.

“anavaṭṭhitacittassa, saddhammaṃ avijānato.

pariplavapasādassa, paññā na paripūrati.

39.

“anavassutacittassa, ananvāhatacetaso.

puññapāpapahīnassa, natthi jāgarato bhayan”ti.

tattha anavaṭṭhitacittassāti cittaṃ nāmetaṃ kassaci nibaddhaṃ vā thāvaraṃ vā natthi. yo pana puggalo assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya ca thusarāsimhi koṭṭitakhāṇuko viya ca khallāṭasīse ṭhapitakadambapupphaṃ viya ca na katthaci saṇṭhāti, kadāci buddhasāvako hoti, kadāci ājīvako, kadāci nigaṇṭho, kadāci tāpaso. evarūpo puggalo anavaṭṭhitacitto nāma. tassa anavaṭṭhitacittassa. saddhammaṃ avijānatoti sattatiṃsabodhipakkhiyadhammabhedaṃ imaṃ saddhammaṃ avijānantassa parittasaddhatāya vā uplavasaddhatāya vā pariplavapasādassa kāmāvacararūpāvacarādibhedā paññā na paripūrati. kāmāvacarāyapi aparipūrayamānāya kutova rūpāvacarārūpāvacaralokuttarapaññā paripūrissatīti dīpeti. anavassutacittassāti rāgena atintacittassa. ananvāhatacetasoti “āhatacitto khilajāto”ti (dī. ni. 3.319; vibha. 941; ma. ni. 1.185) āgataṭṭhāne dosena cittassa pahatabhāvo vutto, idha pana dosena appaṭihatacittassāti attho. puññapāpapahīnassāti catutthamaggena pahīnapuññassa ceva pahīnapāpassa ca khīṇāsavassa. natthi jāgarato bhayanti khīṇāsavassa jāgarantasseva abhayabhāvo kathito viya. so pana saddhādīhi pañcahi jāgaradhammehi samannāgatattā jāgaro nāma. tasmā tassa jāgarantassāpi ajāgarantassāpi kilesabhayaṃ natthi kilesānaṃ apacchāvattanato. na hi taṃ kilesā anubandhanti tena tena maggena pahīnānaṃ kilesānaṃ puna anupagamanato. tenevāha — “sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati, sakadāgāmianāgāmiarahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatī”ti (cūḷani. mettagūmāṇavapucchāniddesa 27).

desanā mahājanassa sātthikā saphalā ahosi.

athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “bhāriyā vatime, āvuso, kilesā nāma, evarūpassa arahattassa upanissāyasampanno kulaputto kilesehi āloḷito sattavāre gihī hutvā sattavāre pabbajito”ti. satthā tesaṃ taṃ kathāpavattiṃ sutvā taṅkhaṇānurūpena gamanena dhammasabhaṃ gantvā buddhāsane nisinno “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā, “imāya nāmā”ti vutte evameva, bhikkhave, kilesā nāma bhāriyā, sace ete rūpino hutvā katthaci pakkhipituṃ sakkā bhaveyyuṃ, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcakoti okāso nesaṃ na bhaveyya, mādisampi nāmete paññāsampannaṃ purisājāneyyaṃ āloḷenti, avasesesu kā kathā? “ahañhi aḍḍhanāḷimattaṃ varakacorakaṃ kuṇṭhakudālañca nissāya cha vāre pabbajitvā uppabbajitapubbo”ti. “kadā, bhante, kadā sugatā”ti? “suṇissatha, bhikkhave”ti. “āma, bhante”ti. “tena hi suṇāthā”ti atītaṃ āhari --

atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kudālapaṇḍito nāma bāhirakapabbajjaṃ pabbajitvā aṭṭha māse himavante vasitvā vassārattasamaye bhūmiyā tintāya “gehe me aḍḍhanāḷimatto varakacorako ca kuṇṭhakudālako ca atthi, varakacorakabījaṃ mā nassī”ti uppabbajitvā ekaṃ ṭhānaṃ kudālena kasitvā taṃ bījaṃ vapitvā vatiṃ katvā pakkakāle uddharitvā nāḷimattabījaṃ ṭhapetvā sesaṃ khādi. so “kiṃ me dāni gehena, puna aṭṭha māse pabbajissāmī”ti cintetvā nikkhamitvā pabbaji. imināva nīhārena nāḷimattaṃ varakacorakañca kuṇṭhakudālañca nissāya sattavāre gihī hutvā sattavāre pabbajitvā sattame pana vāre cintesi — “ahaṃ cha vāre imaṃ kuṇṭhakudālaṃ nissāya gihī hutvā pabbajito, katthacideva naṃ chaḍḍessāmī”ti. so gaṅgāya tīraṃ gantvā, “patitaṭṭhānaṃ passanto otaritvā gaṇheyyaṃ, yathāssa patitaṭṭhānaṃ na passāmi, tathā naṃ chaḍḍessāmī”ti cintetvā nāḷimattaṃ bījaṃ pilotikāya bandhitvā pilotikaṃ kudālaphalake bandhitvā kudālaṃ aggadaṇḍake gahetvā gaṅgāya tīre ṭhito akkhīni nimīletvā uparisīse tikkhattuṃ āvijjhitvā gaṅgāyaṃ khipitvā nivattitvā olokento patitaṭṭhānaṃ adisvā “jitaṃ me, jitaṃ me”ti tikkhattuṃ saddamakāsi.

tasmiṃ khaṇe bārāṇasirājā paccantaṃ vūpasametvā āgantvā nadītīre khandhāvāraṃ nivāsetvā nhānatthāya nadiṃ otiṇṇo taṃ saddaṃ assosi. rājūnañca nāma “jitaṃ me”ti saddo amanāpo hoti, so tassa santikaṃ gantvā, “ahaṃ idāni amittamaddanaṃ katvā ‘jitaṃ me’ti āgato, tvaṃ pana ‘jitaṃ me, jitaṃ me’ti viravasi, kiṃ nāmetan”ti pucchi. kudālapaṇḍito “tvaṃ bāhirakacore jini, tayā jitaṃ puna avajitameva hoti, mayā pana ajjhattiko lobhacoro jito, so puna maṃ na jinissati, tasseva jayo sādhū”ti vatvā imaṃ gāthamāha —

“na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyati.

taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatī”ti. (jā. 1.1.70).

taṃ khaṇaṃyeva ca gaṅgaṃ olokento āpokasiṇaṃ nibbattetvā adhigataviseso ākāse pallaṅkena nisīdi. rājā mahāpurisassa dhammakathaṃ sutvā vanditvā pabbajjaṃ yācitvā saddhiṃ balakāyena pabbaji. yojanamattā parisā ahosi. aparopi sāmantarājā tassa pabbajitabhāvaṃ sutvā, “tassa rajjaṃ gaṇhissāmī”ti āgantvā tathā samiddhaṃ nagaraṃ suññaṃ disvā, “evarūpaṃ nagaraṃ chaḍḍetvā pabbajito rājā orake ṭhāne na pabbajissati, mayāpi pabbajituṃ vaṭṭatī”ti cintetvā tattha gantvā mahāpurisaṃ upasaṅkamitvā pabbajjaṃ yācitvā saparivāro pabbaji. eteneva nīhārena satta rājāno pabbajiṃsu. sattayojaniko assamo ahosi. satta rājāno bhoge chaḍḍetvā ettakaṃ janaṃ gahetvā pabbajiṃsu. mahāpuriso brahmacariyavāsaṃ vasitvā brahmalokūpago ahosi.

satthā imaṃ dhammadesanaṃ āharitvā, “ahaṃ, bhikkhave, tadā kudālapaṇḍito ahosiṃ, kilesā nāmete evaṃ bhāriyā”ti āha.

cittahatthattheravatthu pañcamaṃ.