jātaka-aṭṭhakathā

(paṭhamo bhāgo)

1. ekakanipāto

11. parosatavaggo

[101] 1. parosatajātakavaṇṇanā

101.

“parosatañcepi samāgatānaṃ, jhāyeyyuṃ te vassasataṃ apaññā.

ekova seyyo puriso sapañño, yo bhāsitassa vijānāti atthan”ti. —

idaṃ jātakaṃ vatthuto ca veyyākaraṇato ca samodhānato ca parosahassajātakasadisameva. kevalañhettha “jhāyeyyun”ti padamattameva viseso. tassattho — vassasatampi apaññā jhāyeyyuṃ olokeyyuṃ upadhāreyyuṃ, evaṃ olokentāpi pana atthaṃ vā kāraṇaṃ vā na passanti, tasmā yo bhāsitassa atthaṃ jānāti, so ekova sapañño seyyoti.

parosatajātakavaṇṇanā paṭhamā.