dhammapada-aṭṭhakathā

(dutiyo bhāgo)

19. dhammaṭṭhavaggo

2. chabbaggiyavatthu

na tena paṇḍito hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye ārabbha kathesi.

te kira vihārepi gāmepi bhattaggaṃ ākulaṃ karontā vicaranti. athekadivase bhikkhū gāme bhattakiccaṃ katvā āgate dahare sāmaṇere ca pucchiṃsu — “kīdisaṃ, āvuso, bhattaggan”ti? bhante, mā pucchatha, chabbaggiyā “mayameva viyattā, mayameva paṇḍitā, ime paharitvā sīse kacavaraṃ ākiritvā nīharissāmā”ti vatvā amhe piṭṭhiyaṃ gahetvā kacavaraṃ okirantā bhattaggaṃ ākulaṃ akaṃsūti. bhikkhū satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. satthā “nāhaṃ, bhikkhave, bahuṃ bhāsitvā pare viheṭhayamānaṃ ‘paṇḍito’ti vadāmi, kheminaṃ pana averīnaṃ abhayameva paṇḍitoti vadāmī”ti vatvā imaṃ gāthamāha —

258.

“na tena paṇḍito hoti, yāvatā bahu bhāsati.

khemī averī abhayo, paṇḍitoti pavuccatī”ti.

tattha yāvatāti yattakena kāraṇena saṅghamajjhādīsu bahuṃ katheti, tena paṇḍito nāma na hoti . yo pana sayaṃ khemī pañcannaṃ verānaṃ abhāvena averī nibbhayo, yaṃ vā āgamma mahājanassa bhayaṃ na hoti, so paṇḍito nāma hotīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

chabbaggiyavatthu dutiyaṃ.