dhammapada-aṭṭhakathā

(dutiyo bhāgo)

22. nirayavaggo

6. issāpakatitthivatthu

akatanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ issāpakataṃ itthiṃ ārabbha kathesi.

tassā kira sāmiko ekāya gehadāsiyā saddhiṃ santhavaṃ akāsi. sā issāpakatā taṃ dāsiṃ hatthapādesu bandhitvā tassā kaṇṇanāsaṃ chinditvā ekasmiṃ guḷhagabbhe pakkhipitvā dvāraṃ pidahitvā tassa kammassa attanā katabhāvaṃ paṭicchādetuṃ “ehi, ayya, vihāraṃ gantvā dhammaṃ suṇissāmā”ti sāmikaṃ ādāya vihāraṃ gantvā dhammaṃ suṇantī nisīdi. athassā āgantukañātakā gehaṃ āgantvā dvāraṃ vivaritvā taṃ vippakāraṃ disvā dāsiṃ mocayiṃsu. sā vihāraṃ gantvā catuparisamajjhe ṭhitā tamatthaṃ dasabalassa ārocesi. satthā tassā vacanaṃ sutvā “duccaritaṃ nāma ‘idaṃ me aññe na jānantī’ti appamattakampi na kātabbaṃ, aññasmiṃ ajānantepi sucaritameva kātabbaṃ. paṭicchādetvā katampi hi duccaritaṃ nāma pacchānutāpaṃ karoti, sucaritaṃ pāmojjameva janetī”ti vatvā imaṃ gāthamāha —

314.

“akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ.

katañca sukataṃ seyyo, yaṃ katvā nānutappatī”ti.

tattha dukkaṭanti sāvajjaṃ apāyasaṃvattanikaṃ kammaṃ akatameva seyyo varaṃ uttamaṃ. pacchā tappatīti tañhi anussaritānussaritakāle tappatiyeva. sukatanti anavajjaṃ pana sukhadāyakaṃ sugatisaṃvattanikameva kammaṃ kataṃ seyyo. yaṃ katvāti yaṃ kammaṃ katvā pacchā anussaraṇakāle na tappati nānutappati, somanassajātova hoti, taṃ kammaṃ varanti attho.

desanāvasāne upāsako ca sā ca itthī sotāpattiphale patiṭṭhahiṃsu. tañca pana dāsiṃ tattheva bhujissaṃ katvā dhammacāriniṃ kariṃsūti.

issāpakatitthivatthu chaṭṭhaṃ.