dhammapada-aṭṭhakathā

(dutiyo bhāgo)

9. pāpavaggo

11. tayojanavatthu

na antalikkheti imaṃ dhammadesanaṃ satthā jetavane viharanto tayo jane ārabbha kathesi.

satthari kira jetavane viharante sambahulā bhikkhū satthu dassanatthāya āgacchantā ekaṃ gāmaṃ piṇḍāya pavisiṃsu. gāmavāsino te sampatte ādāya āsanasālāya nisīdāpetvā yāgukhajjakaṃ datvā piṇḍapātavelaṃ āgamayamānā dhammaṃ suṇantā nisīdiṃsu. tasmiṃ khaṇe bhattaṃ pacitvā sūpabyañjanaṃ dhūpayamānāya ekissā itthiyā bhājanato aggijālā uṭṭhahitvā chadanaṃ gaṇhi. tato ekaṃ tiṇakaraḷaṃ uṭṭhahitvā jalamānaṃ ākāsaṃ pakkhandi. tasmiṃ khaṇe eko kāko ākāsena gacchanto tattha gīvaṃ pavesetvā tiṇavalliveṭhito jhāyitvā gāmamajjhe pati . bhikkhū taṃ disvā “aho bhāriyaṃ kammaṃ, passathāvuso, kākena pattaṃ vippakāraṃ, iminā katakammaṃ aññatra satthārā ko jānissati, satthāramassa kammaṃ pucchissāmā”ti cintetvā pakkamiṃsu.

aparesampi bhikkhūnaṃ satthu dassanatthāya nāvaṃ abhiruyha gacchantānaṃ nāvā samudde niccalā aṭṭhāsi. manussā “kāḷakaṇṇinā ettha bhavitabban”ti salākaṃ vicāresuṃ. nāvikassa ca bhariyā paṭhamavaye ṭhitā dassanīyā pāsādikā, salākā tassā pāpuṇi. “salākaṃ puna vicārethā”ti vatvā yāvatatiyaṃ vicāresuṃ, tikkhattumpi tassā eva pāpuṇi. manussā “kiṃ, sāmī”ti nāvikassa mukhaṃ olokesuṃ. nāviko “na sakkā ekissā atthāya mahājanaṃ nāsetuṃ, udake naṃ khipathā”ti āha. sā gahetvā udake khipiyamānā maraṇabhayatajjitā viravaṃ akāsi. taṃ sutvā nāviko ko attho imissā ābharaṇehi naṭṭhehi, sabbābharaṇāni omuñcitvā ekaṃ pilotikaṃ nivāsāpetvā chaḍḍetha naṃ, ahaṃ panetaṃ udakapiṭṭhe plavamānaṃ daṭṭhuṃ na sakkhissāmī tasmā yathā naṃ ahaṃ na passāmi, tathā ekaṃ vālukakuṭaṃ gīvāya bandhitvā samudde khipathāti. te tathā kariṃsu. tampi patitaṭṭhāneyeva macchakacchapā vilumpiṃsu. bhikkhū taṃ pavattiṃ ñatvā “ṭhapetvā satthāraṃ ko añño etissā itthiyā katakammaṃ jānissati, satthāraṃ tassā kammaṃ pucchissāmā”ti icchitaṭṭhānaṃ patvā nāvāto oruyha pakkamiṃsu.

aparepi satta bhikkhū satthu dassanatthāya gacchantā sāyaṃ ekaṃ vihāraṃ pavisitvā vasanaṭṭhānaṃ pucchiṃsu. ekasmiñca leṇe satta mañcā honti. tesaṃ tadeva labhitvā tattha nipannānaṃ rattibhāge kūṭāgāramatto pāsāṇo pavaṭṭamāno āgantvā leṇadvāraṃ pidahi. nevāsikā bhikkhū “mayaṃ imaṃ leṇaṃ āgantukabhikkhūnaṃ pāpayimhā, ayañca mahāpāsāṇo leṇadvāraṃ pidahanto aṭṭhāsi, apanessāma nan”ti samantā sattahi gāmehi manusse sannipātetvā vāyamantāpi ṭhānā cāletuṃ nāsakkhiṃsu. anto paviṭṭhabhikkhūpi vāyamiṃsuyeva. evaṃ santepi sattāhaṃ pāsāṇaṃ cāletuṃ nāsakkhiṃsu. āgantukā sattāhaṃ chātajjhattā mahādukkhaṃ anubhaviṃsu. sattame divase pāsāṇo sayameva pavaṭṭitvā apagato. bhikkhū nikkhamitvā “amhākaṃ imaṃ pāpaṃ aññatra satthārā ko jānissati, satthāraṃ pucchissāmā”ti cintetvā pakkamiṃsu. te purimehi saddhiṃ antarāmagge samāgantvā sabbe ekatova satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā satthārā katapaṭisanthārā attanā attanā diṭṭhānubhūtāni kāraṇāni paṭipāṭiyā pucchiṃsu.

satthāpi tesaṃ paṭipāṭiyā evaṃ byākāsi — “bhikkhave, so tāva kāko attanā katakammameva anubhosi. atītakāle hi bārāṇasiyaṃ eko kassako attano goṇaṃ damento dametuṃ nāsakkhi. so hissa goṇo thokaṃ gantvā nipajji, pothetvā uṭṭhāpitopi thokaṃ gantvā punapi tatheva nipajji. so vāyamitvā taṃ dametuṃ asakkonto kodhābhibhūto hutvā ‘ito dāni paṭṭhāya sukhaṃ nipajjissasī’ti palālapiṇḍaṃ viya karonto palālena tassa gīvaṃ paliveṭhetvā aggimadāsi, goṇo tattheva jhāyitvā mato. tadā, bhikkhave, tena kākena taṃ pāpakammaṃ kataṃ. so tassa vipākena dīgharattaṃ niraye paccitvā vipākāvasesena sattakkhattuṃ kākayoniyaṃ nibbattitvā evameva ākāse jhāyitvāva mato”ti.

sāpi, bhikkhave, itthī attanā katakammameva anubhosi. sā hi atīte bārāṇasiyaṃ ekassa gahapatikassa bhariyā udakaharaṇakoṭṭanapacanādīni sabbakiccāni sahattheneva akāsi. tassā eko sunakho taṃ gehe sabbakiccāni kurumānaṃ olokentova nisīdati. khette bhattaṃ harantiyā dārupaṇṇādīnaṃ vā atthāya araññaṃ gacchantiyā tāya saddhiṃyeva gacchati. taṃ disvā daharamanussā “ambho nikkhanto sunakhaluddako, ajja mayaṃ maṃsena bhuñjissāmā”ti uppaṇḍenti. sā tesaṃ kathāya maṅku hutvā sunakhaṃ leḍḍudaṇḍādīhi paharitvā palāpeti, sunakho nivattitvā puna anubandhati. so kirassā tatiye attabhāve bhattā ahosi, tasmā sinehaṃ chindituṃ na sakkoti. kiñcāpi hi anamatagge saṃsāre jāyā vā pati vā abhūtapubbā nāma natthi, avidūre pana attabhāve ñātakesu adhimatto sineho hoti, tasmā so sunakho taṃ vijahituṃ na sakkoti. sā tassa kujjhitvā khettaṃ sāmikassa yāguṃ haramānā rajjuṃ ucchaṅge ṭhapetvā agamāsi, sunakho tāyeva saddhiṃ gato. sā sāmikassa yāguṃ datvā tucchakuṭaṃ ādāya ekaṃ udakaṭṭhānaṃ gantvā kuṭaṃ vālukāya pūretvā samīpe oloketvā ṭhitassa sunakhassa saddamakāsi. sunakho “cirassaṃ vata me ajja madhurakathā laddhā”ti naṅguṭṭhaṃ cālento taṃ upasaṅkami. sā taṃ gīvāyaṃ daḷhaṃ gahetvā ekāya rajjukoṭiyā kuṭaṃ bandhitvā ekaṃ rajjukoṭiṃ sunakhassa gīvāyaṃ bandhitvā kuṭaṃ udakābhimukhaṃ pavaṭṭesi. sunakho kuṭaṃ anubandhanto udake patitvā tattheva kālamakāsi. sā tassa kammassa vipākena dīgharattaṃ niraye paccitvā vipākāvasesena attabhāvasate vālukakuṭaṃ gīvāyaṃ bandhitvā udake pakkhittā kālamakāsīti.

tumhehipi, bhikkhave, attanā katakammameva anubhūtaṃ. atītasmiñhi bārāṇasivāsino satta gopālakadārakā ekasmiṃ aṭavipadese sattāhavārena gāviyo vicarantā ekadivasaṃ gāviyo vicāretvā āgacchantā ekaṃ mahāgodhaṃ disvā anubandhiṃsu. godhā palāyitvā ekaṃ vammikaṃ pāvisi. tassa pana vammikassa satta chiddāni, dārakā “mayaṃ dāni gahetuṃ na sakkhissāma, sve āgantvā gaṇhissāmā”ti ekeko ekekaṃ sākhabhaṅgamuṭṭhiṃ ādāya sattapi janā satta chiddāni pidahitvā pakkamiṃsu . te punadivase taṃ godhaṃ amanasikatvā aññasmiṃ padese gāviyo vicāretvā sattame divase gāviyo ādāya gacchantā taṃ vammikaṃ disvā satiṃ paṭilabhitvā “kā nu kho tassā godhāya pavattī”ti attanā attanā pidahitāni chiddāni vivariṃsu. godhā jīvite nirālayā hutvā aṭṭhicammāvasesā pavedhamānā nikkhami. te taṃ disvā anukampaṃ katvā “mā naṃ māretha, sattāhaṃ chinnabhattā jātā”ti tassā piṭṭhiṃ parimajjitvā “sukhena gacchāhī”ti vissajjesuṃ. te godhāya amāritattā niraye tāva na pacciṃsu. te pana satta janā ekato hutvā cuddasasu attabhāvesu satta satta divasāni chinnabhattā ahesuṃ. tadā, bhikkhave, tumhehi sattahi gopālakehi hutvā taṃ kammaṃ katanti. evaṃ satthā tehi puṭṭhapuṭṭhaṃ pañhaṃ byākāsi.

atheko bhikkhu satthāraṃ āha — “kiṃ pana, bhante, pāpakammaṃ katvā ākāse uppatitassapi samuddaṃ pakkhandassāpi pabbatantaraṃ paviṭṭhassāpi mokkho natthī”ti. satthā “evametaṃ, bhikkhave, ākāsādīsupi ekapadesopi natthi, yattha ṭhito pāpakammato mucceyyā”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

127.

“na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa.

na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā”ti.

tassattho — sace hi koci “iminā upāyena pāpakammato muccissāmī”ti antalikkhe vā nisīdeyya, caturāsītiyojanasahassagambhīraṃ mahāsamuddaṃ vā paviseyya, pabbatantare vā nisīdeyya, neva pāpakammato mucceyya. puratthimādīsu jagatipadesesu pathavībhāgesu na so vālaggamattopi okāso atthi, yattha ṭhito pāpakammato muccituṃ sakkuṇeyyāti.

desanāvasāne te bhikkhū sotāpattiphalādīni pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.

tayojanavatthu ekādasamaṃ.