dhammapada-aṭṭhakathā

(dutiyo bhāgo)

18. malavaggo

4. lāludāyittheravatthu

asajjhāyamalāti imaṃ dhammadesanaṃ satthā jetavane viharanto lāludāyittheraṃ ārabbha kathesi.

sāvatthiyaṃ kira pañcakoṭimattā ariyasāvakā vasanti, dve koṭimattā puthujjanā vasanti. tesu ariyasāvakā purebhattaṃ dānaṃ datvā pacchābhattaṃ sappitelamadhuphāṇitavatthādīni gahetvā vihāraṃ gantvā dhammakathaṃ suṇanti. dhammaṃ sutvā gamanakāle ca sāriputtamoggallānānaṃ guṇakathaṃ kathenti. udāyitthero tesaṃ kathaṃ sutvā “etesaṃ tāva dhammaṃ sutvā tumhe evaṃ kathetha, mama dhammakathaṃ sutvā kiṃ nu kho na kathessathā”ti vadati. manussā tassa kathaṃ sutvā “ayaṃ eko dhammakathiko bhavissati, imassapi amhehi dhammakathaṃ sotuṃ vaṭṭatī”ti te ekadivasaṃ theraṃ yācitvā, “bhante, ajja amhākaṃ dhammassavanadivaso”ti saṅghassa dānaṃ datvā, “bhante, tumhe amhākaṃ divā dhammakathaṃ katheyyāthā”ti āhaṃsu. sopi tesaṃ adhivāsesi.

tehi dhammassavanavelāya āgantvā, “bhante, no dhammaṃ kathethā”ti vutte lāludāyitthero āsane nisīditvā cittabījaniṃ gahetvā cālento ekampi dhammapadaṃ adisvā “ahaṃ sarabhaññaṃ bhaṇissāmi, añño dhammakathaṃ kathetū”ti vatvā otari. te aññena dhammakathaṃ kathāpetvā sarabhāṇatthāya puna taṃ āsanaṃ āropayiṃsu. so punapi kiñci adisvā “ahaṃ rattiṃ kathessāmi, añño sarabhaññaṃ bhaṇatū”ti vatvā āsanā otari. te aññena sarabhaññaṃ bhaṇāpetvā puna rattiṃ theraṃ ānayiṃsu. so rattimpi kiñci adisvā “ahaṃ paccūsakāle kathessāmi, rattiṃ añño kathetū”ti vatvā otari. te aññena rattiṃ kathāpetvā puna paccūse taṃ ānayiṃsu. so punapi kiñci nāddasa. mahājano leḍḍudaṇḍādīni gahetvā, “andhabāla, tvaṃ sāriputtamoggallānānaṃ vaṇṇe kathiyamāne evañcevañca vadesi, idāni kasmā na kathesī”ti santajjetvā palāyantaṃ anubandhi. so palāyanto ekissā vaccakuṭiyā pati.

mahājano kathaṃ samuṭṭhāpesi — “ajja lāludāyī sāriputtamoggallānānaṃ guṇakathāya pavattamānāya ussūyanto attano dhammakathikabhāvaṃ pakāsetvā manussehi sakkāraṃ katvā ‘dhammaṃ suṇomā’ti vutte catukkhattuṃ āsane nisīditvā kathetabbayuttakaṃ kiñci apassanto ‘tvaṃ amhākaṃ ayyehi sāriputtamoggallānattherehi saddhiṃ yugaggāhaṃ gaṇhāsī’ti leḍḍudaṇḍādīni gahetvā santajjetvā palāpiyamāno vaccakuṭiyā patito”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, idāneva, pubbepi eso gūthakūpe nimuggoyevā”ti vatvā atītaṃ āharitvā —

“catuppado ahaṃ samma, tvampi samma catuppado.

ehi samma nivattassu, kiṃ nu bhīto palāyasi.

“asucipūtilomosi, duggandho vāsi sūkara.

sace yujjhitukāmosi, jayaṃ samma dadāmi te”ti. (jā. 1.2.5-6) —

imaṃ jātakaṃ vitthāretvā kathesi. tadā sīho sāriputto ahosi, sūkaro lāludāyīti. satthā imaṃ dhammadesanaṃ āharitvā, “bhikkhave, lāludāyinā appamattakova dhammo uggahito, sajjhāyaṃ pana neva akāsi, kiñci pariyattiṃ uggahetvā tassā asajjhāyakaraṇaṃ malamevā”ti vatvā imaṃ gāthamāha —

241.

“asajjhāyamalā mantā, anuṭṭhānamalā gharā.

malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malan”ti.

tattha asajjhāyamalāti yākāci pariyatti vā sippaṃ vā yasmā asajjhāyantassa ananuyuñjantassa vinassati vā nirantaraṃ vā na upaṭṭhāti, tasmā “asajjhāyamalā mantā”ti vuttaṃ. yasmā pana gharāvāsaṃ vasantassa uṭṭhāyuṭṭhāya jiṇṇapaṭisaṅkharaṇādīni akarontassa gharaṃ nāma vinassati, tasmā “anuṭṭhānamalā gharā”ti vuttaṃ. yasmā gihissa vā pabbajitassa vā kosajjavasena sarīrapaṭijagganaṃ vā parikkhārapaṭijagganaṃ vā akarontassa kāyo dubbaṇṇo hoti, tasmā “malaṃ vaṇṇassa kosajja”nti vuttaṃ. yasmā gāvo rakkhantassa pamādavasena niddāyantassa vā kīḷantassa vā tā gāvo atitthapakkhandanādinā vā vāḷamigacorādiupaddavena vā paresaṃ sālikhettādīni otaritvā khādanavasena vināsaṃ āpajjanti, sayampi daṇḍaṃ vā paribhāsaṃ vā pāpuṇāti, pabbajitaṃ vā pana cha dvārāni arakkhantaṃ pamādavasena kilesā otaritvā sāsanā cāventi, tasmā “pamādo rakkhato mala”nti vuttaṃ. so hissa vināsāvahanena malaṭṭhāniyattā malanti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

lāludāyittheravatthu catutthaṃ.