dhammapada-aṭṭhakathā

(dutiyo bhāgo)

25. bhikkhuvaggo

10. naṅgalakulattheravatthu

attanā codayattānanti imaṃ dhammadesanaṃ satthā jetavane viharanto naṅgalakulattheraṃ ārabbha kathesi.

eko kira duggatamanusso paresaṃ bhatiṃ katvā jīvati, taṃ eko bhikkhu pilotikakhaṇḍanivatthaṃ naṅgalaṃ ukkhipitvā gacchantaṃ disvā evamāha — “kiṃ pana te evaṃ jīvanato pabbajituṃ na varan”ti. ko maṃ, bhante, evaṃ jīvantaṃ pabbājessatīti? sace pabbajissasi, ahaṃ taṃ pabbājessāmīti. sādhu bhante, sace maṃ pabbājessatha, pabbajissāmīti. atha naṃ so thero jetavanaṃ netvā sahatthena, nhāpetvā māḷake ṭhapetvā pabbājetvā nivatthapilotikakhaṇḍena saddhiṃ naṅgalaṃ māḷakasīmāyameva rukkhasākhāyaṃ ṭhapāpesi. so upasampannakālepi naṅgalakulattherotveva paññāyi. so buddhānaṃ uppannalābhasakkāraṃ nissāya jīvanto ukkaṇṭhitvā ukkaṇṭhitaṃ vinodetuṃ asakkonto “na dāni saddhādeyyāni kāsāyāni paridahitvā gamissāmī”ti taṃ rukkhamūlaṃ gantvā attanāva attānaṃ ovadi — “ahirika, nillajja, idaṃ nivāsetvā vibbhamitvā bhatiṃ katvā jīvitukāmo jāto”ti. tassevaṃ attānaṃ ovadantasseva cittaṃ tanukabhāvaṃ gataṃ. so nivattitvā puna katipāhaccayena ukkaṇṭhitvā tatheva attānaṃ ovadi, punassa cittaṃ nivatti. so imināva nīhārena ukkaṇṭhitaukkaṇṭhitakāle tattha gantvā attānaṃ ovadi. atha naṃ bhikkhū tattha abhiṇhaṃ gacchantaṃ disvā, “āvuso, naṅgalatthera kasmā ettha gacchasī”ti pucchiṃsu. so “ācariyassa santikaṃ gacchāmi, bhante”ti vatvā katipāheneva arahattaṃ pāpuṇi.

bhikkhū tena saddhiṃ keḷiṃ karontā āhaṃsu — “āvuso naṅgalatthera, tava vicaraṇamaggo avaḷañjo viya jāto, ācariyassa santikaṃ na gacchasi maññe”ti. āma, bhante, mayaṃ saṃsagge sati agamimhā, idāni pana so saṃsaggo chinno, tena na gacchāmāti. taṃ sutvā bhikkhū “esa abhūtaṃ vatvā aññaṃ byākarotī”ti satthu tamatthaṃ ārocesuṃ. satthā “āma, bhikkhave, mama putto attanāva attānaṃ codetvā pabbajitakiccassa matthakaṃ patto”ti vatvā dhammaṃ desento imā gāthā abhāsi —

379.

“attanā codayattānaṃ, paṭimaṃsetha attanā.

so attagutto satimā, sukhaṃ bhikkhu vihāhisi.

380.

“attā hi attano nātho, ko hi nātho paro siyā.

attā hi attano gati.

tasmā saṃyamamattānaṃ, assaṃ bhadraṃva vāṇijo”ti.

tattha codayattānanti attanāva attānaṃ codaya sāraya. paṭimaṃsethāti attanāva attānaṃ parivīmaṃsatha. soti so tvaṃ, bhikkhu, evaṃ sante attanāva guttatāya attagutto, upaṭṭhitasatitāya satimā hutvā sabbiriyāpathesu sukhaṃ viharissasīti attho.

nāthoti avassayo patiṭṭhā. ko hi nātho paroti yasmā parassa attabhāve patiṭṭhāya kusalaṃ vā katvā saggaparāyaṇena maggaṃ vā bhāvetvā sacchikataphalena bhavituṃ na sakkā, tasmā ko hi nāma paro nātho bhaveyyāti attho. tasmāti yasmā attāva attano gati patiṭṭhā saraṇaṃ, tasmā yathā bhadraṃ assājānīyaṃ nissāya lābhaṃ patthayanto vāṇijo tassa visamaṭṭhānacāraṃ pacchinditvā divasassa tikkhattuṃ nahāpento bhojento saṃyameti paṭijaggati, evaṃ tvampi anuppannassa akusalassa uppādaṃ nivārento satisammosena uppannaṃ akusalaṃ pajahanto attānaṃ saṃyama gopaya, evaṃ sante paṭhamajjhānaṃ ādiṃ katvā lokiyalokuttaravisesaṃ adhigamissasīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

naṅgalakulattheravatthu dasamaṃ.