sahassamapi ce gāthāti imaṃ dhammadesanaṃ satthā jetavane viharanto dārucīriyattheraṃ ārabbha kathesi.
ekasmiñhi kāle bahū manussā nāvāya mahāsamuddaṃ pakkhanditvā antomahāsamudde bhinnāya nāvāya macchakacchapabhakkhā ahesuṃ. ekovettha ekaṃ phalakaṃ gahetvā vāyamanto suppārakapaṭṭanatīraṃ okkami, tassa nivāsanapārupanaṃ natthi. so aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍake vākehi paliveṭhetvā nivāsanapārupanaṃ katvā devakulato kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi, manussā taṃ disvā yāgubhattādīni datvā “ayaṃ eko arahā”ti sambhāvesuṃ. so vatthesu upanītesu “sacāhaṃ nivāsessāmi vā pārupissāmi vā, lābhasakkāro me parihāyissatī”ti tāni vatthāni paṭikkhipitvā dārucīrāneva paridahi. athassa bahūhi “arahā arahā”ti vuccamānassa evaṃ cetaso parivitakko udapādi “ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro”ti. athassa purāṇasālohitā devatā evaṃ cintesi.
purāṇasālohitāti pubbe ekato katasamaṇadhammā. pubbe kira kassapadasabalassa sāsane osakkamāne sāmaṇerādīnaṃ vippakāraṃ disvā satta bhikkhū saṃvegappattā “yāva sāsanassa antaradhānaṃ na hoti, tāva attano patiṭṭhaṃ karissāmā”ti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ pabbataṃ disvā “jīvite sālayā nivattantu. nirālayā imaṃ pabbataṃ abhiruhantū”ti vatvā nisseṇiṃ bandhitvā sabbepi taṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. tesu saṅghatthero ekarattātikkameneva arahattaṃ pāpuṇi. so anotattadahe nāgalatādantakaṭṭhaṃ khāditvā uttarakuruto piṇḍapātaṃ āharitvā te bhikkhū āha — “āvuso, imaṃ dantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā imaṃ piṇḍapātaṃ paribhuñjathā”ti. kiṃ pana, bhante, amhehi evaṃ katikā katā “yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ avasesā paribhuñjissantī”ti? “no hetaṃ, āvuso”ti. “tena hi sace mayampi tumhe viya visesaṃ nibbattessāma, sayaṃ āharitvā paribhuñjissāmā”ti na icchiṃsu. dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi. sopi tatheva piṇḍapātaṃ āharitvā itare nimantesi. te evamāhaṃsu — “kiṃ pana, bhante, amhehi evaṃ katikā katā ‘mahātherena ābhataṃ piṇḍapātaṃ abhuñjitvā anutherena ābhataṃ bhuñjissāmā’”ti? “no hetaṃ, āvuso”ti. “evaṃ sante tumhe viya mayampi visesaṃ nibbattetvā attano purisakārena bhuñjituṃ sakkontā bhuñjissāmā”ti na icchiṃsu. tesu arahattaṃ patto bhikkhu parinibbāyi, anāgāmī brahmaloke nibbatti. itare pañca therā visesaṃ nibbattetuṃ asakkontā sussitvā sattame divase kālaṃ katvā devaloke nibbattitvā imasmiṃ buddhuppāde tato cavitvā tattha tattha kulagharesu nibbattiṃsu. tesu eko pukkusāti rājā (ma. ni. 3.342) ahosi, eko kumārakassapo (ma. ni. 1.249), eko dārucīriyo (udā. 10), eko dabbo mallaputto (pārā. 380; udā. 79) eko sabhiyo paribbājakoti (su. ni. sabhiyasuttaṃ). tattha yo brahmaloke nibbatto bhikkhu taṃ sandhāyetaṃ vuttaṃ “purāṇasālohitā devatā”ti.
tassa hi brahmuno etadahosi — “ayaṃ mayā saddhiṃ nisseṇiṃ bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ akāsi, idāni imaṃ laddhiṃ gahetvā vicaranto vinasseyya, saṃvejessāmi nan”ti. atha naṃ upasaṅkamitvā evamāha — “neva kho tvaṃ, bāhiya, arahā, napi arahattamaggaṃ vā samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno”ti. bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi — “aho bhāriyaṃ kammaṃ kataṃ, ahaṃ ‘arahantomhī’ti cintesiṃ, ayañca maṃ ‘na tvaṃ arahā, napi arahattamaggaṃ vā samāpannosī’ti vadati, atthi nu kho loke añño arahā”ti. atha naṃ pucchi — “atthi nu kho etarahi devate loke arahā vā arahattamaggaṃ vā samāpanno”ti. athassa devatā ācikkhi — “atthi, bāhiya, uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. so hi, bāhiya, bhagavā arahā ceva arahattatthāya ca dhammaṃ desetī”ti.
bāhiyo rattibhāge devatāya kathaṃ sutvā saṃviggamānaso taṃ khaṇaṃyeva suppārakā nikkhamitvā ekarattivāsena sāvatthiṃ agamāsi, sabbaṃ vīsayojanasatikaṃ maggaṃ ekarattivāseneva agamāsi. gacchanto ca pana devatānubhāvena gato. “buddhānubhāvenā”tipi vadantiyeva. tasmiṃ pana khaṇe satthā sāvatthiṃ piṇḍāya paviṭṭho hoti. so bhuttapātarāse kāyāalasiyavimocanatthaṃ abbhokāse caṅkamante sambahule bhikkhū “kahaṃ etarahi satthā”ti pucchi. bhikkhū “bhagavā sāvatthiṃ piṇḍāya paviṭṭho”ti vatvā taṃ pucchiṃsu — “tvaṃ pana kuto āgatosī”ti? “suppārakā āgatomhī”ti. “kadā nikkhantosī”ti? “hiyyo sāyaṃ nikkhantomhī”ti. “dūratosi āgato, nisīda, tava pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhissasī”ti. “ahaṃ, bhante, satthu vā attano vā jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthaci aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī”ti. so evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā piṇḍāya carantaṃ disvā “cirassaṃ vata me gotamo sammāsambuddho diṭṭho”ti diṭṭhaṭṭhānato paṭṭhāya onatasarīro gantvā antaravīthiyameva pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha — “desetu me, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā”ti. atha naṃ satthā “akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā”ti paṭikkhipi.
taṃ sutvā bāhiyo, bhante, saṃsāre saṃsarantena kabaḷīkārāhāro na aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetu me dhammanti. satthā dutiyampi paṭikkhipiyeva. evaṃ kirassa ahosi — “imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthaṭaṃ hoti, balavapītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhāya tāva tiṭṭhatu, ekaratteneva vīsayojanasatikaṃ maggaṃ āgatattā darathopissa balavā, sopi tāva paṭippassambhatū”ti. tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova “tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ ‘diṭṭhe diṭṭhamattaṃ bhavissatī’”tiādinā (udā. 10) nayena dhammaṃ desesi. so satthu dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. tāvadeva ca pana bhagavantaṃ pabbajjaṃ yāci, “paripuṇṇaṃ te pattacīvaran”ti puṭṭho “na paripuṇṇan”ti āha. atha naṃ satthā “tena hi pattacīvaraṃ pariyesāhī”ti vatvā pakkāmi.
“so kira vīsati vassasahassāni samaṇadhammaṃ karonto ‘bhikkhunā nāma attanā paccaye labhitvā aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatī’ti ekabhikkhussāpi pattena vā cīvarena vā saṅgahaṃ na akāsi, tenassa iddhimayapattacīvaraṃ na upajjissatī”ti ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsi. tampi pattacīvaraṃ pariyesamānameva ekā yakkhinī dhenurūpena āgantvā uramhi paharitvā jīvitakkhayaṃ pāpesi. satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū āṇāpesi, “bhikkhave, ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothā”ti. bhikkhū tathā kariṃsu, katvā ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā tassa abhisamparāyaṃ pucchiṃsu. atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhitvā “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo”ti (a. ni. 1.216) etadagge ṭhapesi. atha naṃ bhikkhū pucchiṃsu — “bhante, tumhe ‘bāhiyo arahattaṃ patto’ti vadetha, kadā so arahattaṃ patto”ti? “mama dhammaṃ sutakāle, bhikkhave”ti. “kadā panassa, bhante, tumhehi dhammo kathito”ti? “piṇḍāya carantena antaravīthiyaṃ ṭhatvā”ti. “appamattako hi, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo kathaṃ so tāvattakena visesaṃ nibbattesī”ti, atha ne satthā “kiṃ, bhikkhave, mama dhammaṃ ‘appaṃ vā bahuṃ vā’ti mā pamāṇaṃ gaṇhatha. anekānipi hi gāthāsahassāni anatthanissitāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
101.
“sahassamapi ce gāthā, anatthapadasaṃhitā.
ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī”ti.
tattha ekaṃ gāthāpadaṃ seyyoti “appamādo amatapadaṃ ... pe ... yathā mayā”ti (dha. pa. 21) evarūpā ekā gāthāpi seyyoti attho. sesaṃ purimanayeneva veditabbaṃ.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
bāhiyadārucīriyattheravatthu dutiyaṃ.