salābhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi.
tassa kireko devadattapakkhiko bhikkhu sahāyo ahosi. so taṃ bhikkhūhi saddhiṃ piṇḍāya caritvā katabhattakiccaṃ āgacchantaṃ disvā “kuhiṃ gatosī”ti pucchi. “asukaṭṭhānaṃ nāma piṇḍāya caritun”ti. “laddho te piṇḍapāto”ti? “āma, laddho”ti. “idha amhākaṃ mahālābhasakkāro, katipāhaṃ idheva hohī”ti. so tassa vacanena katipāhaṃ tattha vasitvā sakaṭṭhānameva agamāsi . atha naṃ bhikkhū “ayaṃ, bhante, devadattassa uppannalābhasakkāraṃ paribhuñjati, devadattassa pakkhiko eso”ti tathāgatassa ārocesuṃ. satthā taṃ pakkosāpetvā “saccaṃ kira tvaṃ evamakāsī”ti pucchi. “āma, bhante, ahaṃ tattha ekaṃ daharaṃ nissāya katipāhaṃ vasiṃ, na ca pana devadattassa laddhiṃ rocemī”ti. atha naṃ bhagavā “kiñcāpi tvaṃ laddhiṃ na rocesi, diṭṭhadiṭṭhakānaṃyeva pana laddhiṃ rocento viya vicarasi. na tvaṃ idāneva evaṃ karosi, pubbepi evarūpoyevā”ti vatvā “idāni tāva, bhante, amhehi sāmaṃ diṭṭho, pubbe panesa kesaṃ laddhiṃ rocento viya vicari, ācikkhatha no”ti bhikkhūhi yācito atītaṃ āharitvā —
“purāṇacorāna vaco nisamma,
mahiḷāmukho pothayamanvacārī.
susaññatānañhi vaco nisamma,
gajuttamo sabbaguṇesu aṭṭhā”ti. (jā. 1.1.26) —
imaṃ mahiḷāmukhajātakaṃ vitthāretvā, “bhikkhave, bhikkhunā nāma sakalābheneva santuṭṭhena bhavitabbaṃ, paralābhaṃ patthetuṃ na vaṭṭati. paralābhaṃ patthentassa hi jhānavipassanāmaggaphalesu ekadhammopi nuppajjati, sakalābhasantuṭṭhasseva pana jhānādīni uppajjantī”ti vatvā dhammaṃ desento imā gāthā abhāsi —
365.
“salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care.
aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.
366.
“appalābhopi ce bhikkhu, salābhaṃ nātimaññati.
taṃ ve devā pasaṃsanti, suddhājīviṃ atanditan”ti.
tattha salābhanti attano uppajjanakalābhaṃ. sapadānacārañhi parivajjetvā anesanāya jīvikaṃ kappento salābhaṃ atimaññati hīḷeti jigucchati nāma. tasmā evaṃ akaraṇena salābhaṃ nātimaññeyya. aññesaṃ pihayanti aññesaṃ lābhaṃ patthento na careyyāti attho. samādhiṃ nādhigacchatīti aññesañhi lābhaṃ pihayanto tesaṃ cīvarādikaraṇe ussukkaṃ āpanno bhikkhu appanāsamādhiṃ vā upacārasamādhiṃ vā nādhigacchati. salābhaṃ nātimaññatīti appalābhopi samāno uccanīcakule paṭipāṭiyā sapadānaṃ caranto bhikkhu salābhaṃ nātimaññati nāma. taṃ veti taṃ evarūpaṃ bhikkhuṃ sārajīvitatāya suddhājīviṃ jaṅghabalaṃ nissāya jīvitakappanena akusītatāya atanditaṃ devā pasaṃsanti thomentīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
vipakkhasevakabhikkhuvatthu pañcamaṃ.