dhammapadapāḷi

3. cittavaggo

33.

phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ durakkhaṃ (sabbattha)VAR dunnivārayaṃ.

ujuṃ karoti medhāvī, usukārova tejanaṃ.

34.

vārijova thale khitto, okamokataubbhato.

pariphandatidaṃ cittaṃ, māradheyyaṃ pahātave.

35.

dunniggahassa lahuno, yatthakāmanipātino.

cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ.

36.

sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ.

cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ.

37.

dūraṅgamaṃ ekacaraṃ ekacāraṃ (ka.)VAR, asarīraṃ guhāsayaṃ.

ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā.

38.

anavaṭṭhitacittassa, saddhammaṃ avijānato.

pariplavapasādassa, paññā na paripūrati.

39.

anavassutacittassa, ananvāhatacetaso.

puññapāpapahīnassa, natthi jāgarato bhayaṃ.

40.

kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā.

yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā.

41.

aciraṃ vatayaṃ kāyo, pathaviṃ adhisessati.

chuddho apetaviññāṇo, niratthaṃva kaliṅgaraṃ.

42.

diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ.

micchāpaṇihitaṃ cittaṃ, pāpiyo pāpiyaṃ (?)VAR naṃ tato kare.

43.

na taṃ mātā pitā kayirā, aññe vāpi ca ñātakā.

sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare.

cittavaggo tatiyo niṭṭhito.