yodha puññañcāti imaṃ dhammadesanaṃ satthā pubbārāme viharanto revatattheraṃ ārabbha kathesi. vatthu “gāme vā yadi vāraññe”ti (dha. pa. 98) gāthāvaṇṇanāya vitthāritameva. vuttañhi tattha (dha. pa. aṭṭha. 1.98) --
puna ekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ “aho sāmaṇerassa lābho, aho puññaṃ, yena ekakena pañcannaṃ bhikkhusatānaṃ pañcakūṭāgārasatāni katānī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ, ubhayamassa pahīnan”ti vatvā imaṃ gāthamāha —
412.
“yodha puññañca pāpañca, ubho saṅgamupaccagā.
asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha ubhoti dvepi puññāni ca pāpāni ca chaḍḍetvāti attho. saṅganti rāgādibhedaṃ saṅgaṃ. upaccagāti atikkanto. vaṭṭamūlakasokābhāvena asokaṃ abbhantare rāgarajādīnaṃ abhāvena virajaṃ nirupakkilesatāya suddhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
revatattheravatthu ekūnatiṃsatimaṃ.