dhammapada-aṭṭhakathā

(dutiyo bhāgo)

19. dhammaṭṭhavaggo

1. vinicchayamahāmattavatthu

na tena hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi.

ekadivasañhi bhikkhū sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā piṇḍapātapaṭikkantā nagaramajjhena vihāraṃ āgacchanti. tasmiṃ khaṇe megho uṭṭhāya pāvassi. te sammukhāgataṃ vinicchayasālaṃ pavisitvā vinicchayamahāmatte lañjaṃ gahetvā sāmike asāmike karonte disvā “aho ime adhammikā, mayaṃ pana ‘ime dhammena vinicchayaṃ karontī’ti saññino ahumhā”ti cintetvā vasse vigate vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā tamatthaṃ ārocesuṃ. satthā “na, bhikkhave, chandādivasikā hutvā sāhasena atthaṃ vinicchinantā dhammaṭṭhā nāma honti, aparādhaṃ pana anuvijjitvā aparādhānurūpaṃ asāhasena vinicchayaṃ karontā eva dhammaṭṭhā nāma hontī”ti vatvā imā gāthā abhāsi —

256.

“na tena hoti dhammaṭṭho, yenatthaṃ sāhasā naye.

yo ca atthaṃ anatthañca, ubho niccheyya paṇḍito.

257.

“asāhasena dhammena, samena nayatī pare.

dhammassa gutto medhāvī, dhammaṭṭhoti pavuccatī”ti.

tattha tenāti ettakeneva kāraṇena. dhammaṭṭhoti rājā hi attano kātabbe vinicchayadhamme ṭhitopi dhammaṭṭho nāma na hoti. yenāti yena kāraṇena. atthanti otiṇṇaṃ vinicchitabbaṃ atthaṃ. sāhasā nayeti chandādīsu patiṭṭhito sāhasena musāvādena viniccheyya. yo hi chande patiṭṭhāya ñātīti vā mittoti vā musā vatvā asāmikameva sāmikaṃ karoti, dose patiṭṭhāya attano verīnaṃ musā vatvā sāmikameva asāmikaṃ karoti, mohe patiṭṭhāya lañjaṃ gahetvā vinicchayakāle aññavihito viya ito cito ca olokento musā vatvā “iminā jitaṃ, ayaṃ parājito”ti paraṃ nīharati, bhaye patiṭṭhāya kassacideva issarajātikassa parājayaṃ pāpuṇantassāpi jayaṃ āropeti, ayaṃ sāhasena atthaṃ neti nāma. eso dhammaṭṭho nāma na hotīti attho. atthaṃ anatthañcāti bhūtañca abhūtañca kāraṇaṃ. ubho niccheyyāti yo pana paṇḍito ubho atthānatthe vinicchinitvā vadati. asāhasenāti amusāvādena. dhammenāti vinicchayadhammena, na chandādivasena. samenāti aparādhānurūpeneva pare nayati, jayaṃ vā parājayaṃ vā pāpeti. dhammassa guttoti so dhammagutto dhammarakkhito dhammojapaññāya samannāgato medhāvī vinicchayadhamme ṭhitattā dhammaṭṭhoti pavuccatīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

vinicchayamahāmattavatthu paṭhamaṃ.