dhammapada-aṭṭhakathā

(dutiyo bhāgo)

19. dhammaṭṭhavaggo

4. lakuṇḍakabhaddiyattheravatthu

na tena thero so hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.

ekadivasañhi tasmiṃ there satthu upaṭṭhānaṃ gantvā pakkantamatte tiṃsamattā āraññikā bhikkhū taṃ passantā eva āgantvā satthāraṃ vanditvā nisīdiṃsu. satthā tesaṃ arahattūpanissayaṃ disvā imaṃ pañhaṃ pucchi — “ito gataṃ ekaṃ theraṃ passathā”ti? “na passāma, bhante”ti. “kiṃ nu diṭṭho vo”ti? “ekaṃ, bhante, sāmaṇeraṃ passimhā”ti. “na so, bhikkhave, sāmaṇero, thero eva so”ti? “ativiya khuddako, bhante”ti. “nāhaṃ, bhikkhave, mahallakabhāvena therāsane nisinnamattakena theroti vadāmi. yo pana saccāni paṭivijjhitvā mahājanassa ahiṃsakabhāve ṭhito, ayaṃ thero nāmā”ti vatvā imā gāthā abhāsi —

260.

“na tena thero so hoti, yenassa palitaṃ siro.

paripakko vayo tassa, moghajiṇṇoti vuccati.

261.

“yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo.

sa ve vantamalo dhīro, thero iti pavuccatī”ti.

tattha paripakkoti pariṇato, vuḍḍhabhāvaṃ pattoti attho. moghajiṇṇoti anto therakarānaṃ dhammānaṃ abhāvena tucchajiṇṇo nāma. yamhi saccañca dhammo cāti yamhi pana puggale soḷasahākārehi paṭividdhattā catubbidhaṃ saccaṃ, ñāṇena sacchikatattā navavidho lokuttaradhammo ca atthi. ahiṃsāti ahiṃsanabhāvo. desanāmattametaṃ, yamhi pana catubbidhāpi appamaññābhāvanā atthīti attho. saṃyamo damoti sīlañceva indriyasaṃvaro ca. vantamaloti maggañāṇena nīhaṭamalo. dhīroti dhitisampanno. theroti so imehi thirabhāvakārakehi samannāgatattā theroti vuccatīti attho.

desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti.

lakuṇḍakabhaddiyattheravatthu catutthaṃ.