ovadeyyānusāseyyāti imaṃ dhammadesanaṃ satthā jetavane viharanto assajipunabbasukabhikkhū ārabbha kathesi. desanā pana kīṭāgirismiṃ samuṭṭhitā.
te kira dve bhikkhū kiñcāpi aggasāvakānaṃ saddhivihārikā, alajjino pana ahesuṃ pāpabhikkhū. te pāpakehi attano parivārehi pañcahi bhikkhusatehi saddhiṃ kīṭāgirismiṃ viharantā “mālāvacchaṃ ropentipi ropāpentipī”tiādikaṃ (pārā. 431; cūḷava. 21) nānappakāraṃ anācāraṃ karontā kuladūsakakammaṃ katvā tato uppannehi paccayehi jīvikaṃ kappentā taṃ āvāsaṃ pesalānaṃ bhikkhūnaṃ anāvāsaṃ akaṃsu. satthā taṃ pavattiṃ sutvā tesaṃ pabbājanīyakammakaraṇatthāya saparivāre dve aggasāvake āmantetvā “gacchatha, sāriputtā, tesu ye tumhākaṃ vacanaṃ na karonti, tesaṃ pabbājanīyakammaṃ karotha, ye pana karonti, te ovadatha anusāsatha. ovadanto hi anusāsanto apaṇḍitānaṃyeva appiyo hoti amanāpo, paṇḍitānaṃ pana piyo hoti manāpo”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
77.
“ovadeyyānusāseyya, asabbhā ca nivāraye.
satañhi so piyo hoti, asataṃ hoti appiyo”ti.
tattha ovadeyyāti uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne vatthusmiṃ “ayasopi te siyā”tiādivasena anāgataṃ dassento anusāsati nāma. sammukhā vadanto ovadati nāma, parammukhā dūtaṃ vā sāsanaṃ vā pesento anusāsati nāma. sakiṃ vadanto ovadati nāma, punappunaṃ vadanto anusāsati nāma. ovadanto eva vā anusāsati nāmāti evaṃ ovadeyya anusāseyya. asabbhā cāti akusaladhammā ca nivāreyya, kusaladhamme patiṭṭhāpeyyāti attho. satañhi so piyo hotīti so evarūpo puggalo buddhādīnaṃ sappurisānaṃ piyo hoti. ye pana adiṭṭhadhammā avitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ asataṃ so ovādako anusāsako, “‘na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhe ovadasī’ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotī”ti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. sāriputtamoggallānāpi tattha gantvā te bhikkhū ovadiṃsu anusāsiṃsu. tesu ekacce ovādaṃ sampaṭicchitvā sammā vattiṃsu, ekacce vibbhamiṃsu, ekacce pabbājanīyakammaṃ pāpuṇiṃsūti.
assajipunabbasukavatthu dutiyaṃ.