appassutāyanti imaṃ dhammadesanaṃ satthā jetavane viharanto lāḷudāyittheraṃ ārabbha kathesi.
so kira maṅgalaṃ karontānaṃ gehaṃ gantvā “tirokuṭṭesu tiṭṭhantī”tiādinā (khu. pā. 7.1; pe. va. 14) nayena avamaṅgalaṃ katheti, avamaṅgalaṃ karontānaṃ gehaṃ gantvā tirokuṭṭādīsu kathetabbesu “dānañca dhammacariyā cā”tiādinā (khu. pā. 5.7; su. ni. 266) nayena maṅgalagāthā vā “yaṃ kiñci vittaṃ idha vā huraṃ vā”ti ratanasuttaṃ (khu. pā. 6.3; su. ni. 226) vā katheti. evaṃ tesu tesu ṭhānesu “aññaṃ kathessāmī”ti aññaṃ kathentopi “aññaṃ kathemī”ti na jānāti. bhikkhū tassa kathaṃ sutvā satthu ārocesuṃ — “kiṃ, bhante, lāḷudāyissa maṅgalāmaṅgalaṭṭhānesu gamanena, aññasmiṃ kathetabbe aññameva kathetī”ti. satthā “na, bhikkhave, idānevesa evaṃ katheti, pubbepi aññasmiṃ kathetabbe aññameva kathesī”ti vatvā atītaṃ āhari —
atīte kira bārāṇasiyaṃ aggidattassa nāma brāhmaṇassa putto somadattakumāro nāma rājānaṃ upaṭṭhahi. so raññā piyo ahosi manāpo. brāhmaṇo pana kasikammaṃ nissāya jīvati. tassa dveyeva goṇā ahesuṃ. tesu eko mato. brāhmaṇo puttaṃ āha — “tāta, somadatta, rājānaṃ me yācitvā ekaṃ goṇaṃ āharā”ti. somadatto “sacāhaṃ rājānaṃ yācissāmi, lahubhāvo me paññāyissatī”ti cintetvā “tumheyeva, tāta, rājānaṃ yācathā”ti vatvā “tena hi, tāta, maṃ gahetvā yāhī”ti vutto cintesi — “ayaṃ brāhmaṇo dandhapañño abhikkamādivacanamattampi na jānāti, aññasmiṃ vattabbe aññameva vadati, sikkhāpetvā pana naṃ nessāmī”ti. so taṃ ādāya bīraṇatthambhakaṃ nāma susānaṃ gantvā tiṇakalāpe bandhitvā “ayaṃ rājā, ayaṃ uparājā, ayaṃ senāpatī”ti nāmāni katvā paṭipāṭiyā pitu dassetvā “tumhehi rājakulaṃ gantvā evaṃ abhikkamitabbaṃ, evaṃ paṭikkamitabbaṃ, evaṃ nāma rājā vattabbo, evaṃ nāma uparājā, rājānaṃ pana upasaṅkamitvā ‘jayatu bhavaṃ, mahārājā’ti vatvā evaṃ ṭhatvā imaṃ gāthaṃ vatvā goṇaṃ yāceyyāthā”ti gāthaṃ uggaṇhāpesi —
“dve me goṇā mahārāja, yehi khettaṃ kasāmase.
tesu eko mato deva, dutiyaṃ dehi khattiyā”ti.
so hi saṃvaccharamattena taṃ gāthaṃ paguṇaṃ katvā paguṇabhāvaṃ puttassa ārocetvā “tena hi, tāta, kañcideva paṇṇākāraṃ ādāya āgacchatha, ahaṃ purimataraṃ gantvā rañño santike ṭhassāmī”ti vutte “sādhu, tātā”ti paṇṇākāraṃ gahetvā somadattassa rañño santike ṭhitakāle ussāhappatto rājakulaṃ gantvā raññā tuṭṭhacittena katapaṭisammodano, “tāta, cirassaṃ vata āgatattha, idamāsanaṃ nisīditvā vadatha, yenattho”ti vutte imaṃ gāthamāha —
“dve me goṇā mahārāja, yehi khettaṃ kasāmase.
tesu eko mato deva, dutiyaṃ gaṇha khattiyā”ti.
raññā “kiṃ vadesi, tāta, puna vadehī”ti vuttepi tameva gāthaṃ āha. rājā tena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā, “somadatta, tumhākaṃ gehe bahū maññe goṇā”ti vatvā “tumhehi dinnā bahū bhavissanti, devā”ti vutte bodhisattassa tussitvā brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍakaṃ nivāsagāmañcassa brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesīti.
satthā imaṃ dhammadesanaṃ āharitvā “tadā rājā ānando ahosi, brāhmaṇo lāḷudāyī, somadatto pana ahamevā”ti jātakaṃ samodhānetvā “na, bhikkhave, idāneva, pubbepesa attano appassutatāya aññasmiṃ vattabbe aññameva vadati. appassutapuriso hi balibaddasadiso nāma hotī”ti vatvā imaṃ gāthamāha —
152.
“appassutāyaṃ puriso, balibaddova jīrati.
maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhatī”ti.
tattha appassutāyanti ekassa vā dvinnaṃ vā paṇṇāsakānaṃ. atha vā pana vaggānaṃ sabbantimena paricchedena ekassa vā dvinnaṃ vā suttantānaṃ vāpi abhāvena appassuto ayaṃ. kammaṭṭhānaṃ pana uggahetvā anuyuñjanto bahussutova. balibaddova jīratīti yathā hi balibaddo jīramāno vaḍḍhamāno neva mātu, na pitu, na sesañātakānaṃ atthāya vaḍḍhati, atha kho niratthakameva jīrati, evamevaṃ ayampi na upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattādīni, na bhāvanārāmataṃ anuyuñjati, niratthakameva jīrati, maṃsāni tassa vaḍḍhantīti yathā balibaddassa “yuganaṅgalādīni vahituṃ asamattho eso”ti araññe vissaṭṭhassa tattheva vicarantassa khādantassa pivantassa maṃsāni vaḍḍhanti, evameva imassāpi upajjhāyādīhi vissaṭṭhassa saṅghaṃ nissāya cattāro paccaye labhitvā uddhavirecanādīni katvā kāyaṃ posentassa maṃsāni vaḍḍhanti, thūlasarīro hutvā vicarati. paññā tassāti lokiyalokuttarā panassa paññā ekaṅgulamattāpi na vaḍḍhati, araññe pana gacchalatādīni viya cha dvārāni nissāya taṇhā ceva navavidhamāno ca vaḍḍhatīti attho.
desanāvasāne mahājano sotāpattiphalādīni pāpuṇīti.
lāḷudāyittheravatthu sattamaṃ.