paravajjānupassissāti imaṃ dhammadesanaṃ satthā jetavane viharanto ujjhānasaññiṃ nāma ekaṃ theraṃ ārabbha kathesi.
so kira “ayaṃ evaṃ nivāseti, evaṃ pārupatī”ti bhikkhūnaṃ antarameva gavesanto vicarati. bhikkhū “asuko nāma, bhante, thero evaṃ karotī”ti satthu ārocesuṃ. satthā, “bhikkhave, vattasīse ṭhatvā evaṃ ovadanto ananupavādo. yo pana niccaṃ ujjhānasaññitāya paresaṃ antaraṃ pariyesamāno evaṃ vatvā vicarati, tassa jhānādīsu ekopi viseso nuppajjati, kevalaṃ āsavāyeva vaḍḍhantī”ti vatvā imaṃ gāthamāha —
253.
“paravajjānupassissa, niccaṃ ujjhānasaññino.
āsavā tassa vaḍḍhanti, ārā so āsavakkhayā”ti.
tattha ujjhānasaññinoti evaṃ nivāsetabbaṃ evaṃ pārupitabbanti paresaṃ antaragavesitāya ujjhānabahulassa puggalassa jhānādīsu ekadhammopi na vaḍḍhati, atha kho āsavāva tassa vaḍḍhanti. teneva kāraṇena so arahattamaggasaṅkhātā āsavakkhayā ārā dūraṃ gatova hotīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
ujjhānasaññittheravatthu ekādasamaṃ.