pare ca na vijānantīti imaṃ dhammadesanaṃ satthā jetavane viharanto kosambake bhikkhū ārabbha kathesi.
kosambiyañhi ghositārāme pañcasatapañcasataparivārā dve bhikkhū vihariṃsu vinayadharo ca dhammakathiko ca. tesu dhammakathiko ekadivasaṃ sarīravalañjaṃ katvā udakakoṭṭhake ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. pacchā vinayadharo tattha paviṭṭho taṃ udakaṃ disvā nikkhamitvā itaraṃ pucchi, “āvuso, tayā udakaṃ ṭhapitan”ti? “āma, āvuso”ti. “kiṃ panettha āpattibhāvaṃ na jānāsī”ti? “āma, na jānāmī”ti. “hoti, āvuso, ettha āpattī”ti. “tena hi paṭikarissāmi nan”ti. “sace pana te, āvuso, asañcicca assatiyā kataṃ, natthi āpattī”ti. so tassā āpattiyā anāpattidiṭṭhi ahosi. vinayadharopi attano nissitakānaṃ “ayaṃ dhammakathiko āpattiṃ āpajjamānopi na jānātī”ti ārocesi. te tassa nissitake disvā “tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī”ti āhaṃsu. te gantvā attano upajjhāyassa ārocesuṃ. so evamāha — “ayaṃ vinayadharo pubbe anāpattīti vatvā idāni āpattīti vadati, musāvādī eso”ti. te gantvā “tumhākaṃ upajjhāyo musāvādī”ti āhaṃsu. te evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. kato vinayadharo okāsaṃ labhitvā dhammakathikassa āpattiyā adassane ukkhepanīyakammamakāsi. tato paṭṭhāya tesaṃ paccayadāyakā upaṭṭhākāpi dve koṭṭhāsā ahesuṃ, ovādapaṭiggāhakā bhikkhuniyopi ārakkhadevatāpi tāsaṃ sandiṭṭhasambhattā ākāsaṭṭhadevatāpīti yāva brahmalokā sabbepi puthujjanā dve pakkhā ahesuṃ. cātumahārājikaṃ ādiṃ katvā yāva akaniṭṭhabhāvanā pana ekaninnādaṃ kolāhalaṃ agamāsi.
atheko aññataro bhikkhu tathāgatamupasaṅkamitvā ukkhepakānaṃ vinayadharāntevāsikānaṃ “dhammikenevāyaṃ vinayakammena ukkhitto”ti laddhiñca, ukkhittānuvattakānaṃ dhammakathikāntevāsikānaṃ pana “adhammikeneva kammena ukkhitto”ti laddhiñca, ukkhepakehi vāriyamānānampi ca tesaṃ taṃ anuparivāretvā vicaraṇabhāvañca ārocesi bhagavā “samaggā kira hontū”ti dve vāre pesetvā “na icchanti, bhante, samaggā bhavitun”ti sutvā tatiyavāre “bhinno bhikkhusaṅgho, bhinno bhikkhusaṅgho”ti tesaṃ santikaṃ gantvā ukkhepakānaṃ ukkhepane, itaresañca āpattiyā adassane ādīnavaṃ kathetvā puna tesaṃ tattheva ekasīmāyaṃ uposathādīni anujānitvā bhattaggādīsu bhaṇḍanajātānaṃ “āsanantarikāya nisīditabban”ti (mahāva. 456) bhattagge vattaṃ paññāpetvā “idānipi bhaṇḍanajātāva viharantī”ti sutvā tattha gantvā “alaṃ, bhikkhave, mā bhaṇḍanan”tiādīni vatvā, “bhikkhave, bhaṇḍanakalahaviggahavivādā nāmete anatthakārakā. kalahaṃ nissāya hi laṭukikāpi sakuṇikā hatthināgaṃ jīvitakkhayaṃ pāpesī”ti laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathetvā, “bhikkhave, samaggā hotha, mā vivadatha. vivādaṃ nissāya hi anekasatasahassā vaṭṭakāpi jīvitakkhayaṃ pattā”ti vaṭṭakajātakaṃ (jā. 1.1.118) kathesi. evampi tesu bhagavato vacanaṃ anādiyantesu aññatarena dhammavādinā tathāgatassa vihesaṃ anicchantena “āgametu, bhante bhagavā, dhammasāmi, appossukko, bhante bhagavā, diṭṭhadhammasukhavihāramanuyutto viharatu, mayameva tena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā”ti (mahāva. 457; ma. ni. 3.236) vutte atītaṃ āhari --
bhūtapubbaṃ, bhikkhave, bārāṇasiyaṃ brahmadatto nāma kāsirājā ahosi. brahmadattena dīghītissa kosalarañño rajjaṃ acchinditvā aññātakavesena vasantassa pituno māritabhāvañceva dīghāvukumārena attano jīvite dinne tato paṭṭhāya tesaṃ samaggabhāvañca kathetvā “tesañhi nāma, bhikkhave, rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissati. idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā”ti ovaditvāpi neva te samagge kātuṃ asakkhi. so tāya ākiṇṇavihāratāya ukkaṇṭhito “ahaṃ kho idāni ākiṇṇo dukkhaṃ viharāmi, ime ca bhikkhū mama vacanaṃ na karonti. yaṃnūnāhaṃ ekakova gaṇamhā vūpakaṭṭho vihareyyan”ti cintetvā kosambiyaṃ piṇḍāya caritvā anapaloketvā bhikkhusaṅghaṃ ekakova attano pattacīvaramādāya bālakaloṇakagāmaṃ gantvā tattha bhaguttherassa ekacārikavattaṃ kathetvā pācinavaṃsamigadāye tiṇṇaṃ kulaputtānaṃ sāmaggiyānisaṃsaṃ kathetvā yena pālileyyakaṃ atthi, tadavasari. tatra sudaṃ bhagavā pālileyyakaṃ upanissāya rakkhitavanasaṇḍe bhaddasālamūle pālileyyakena hatthinā upaṭṭhiyamāno phāsukaṃ vassāvāsaṃ vasi.
kosambivāsinopi kho upāsakā vihāraṃ gantvā satthāraṃ apassantā “kuhiṃ, bhante, satthā”ti pucchitvā “pālileyyakavanasaṇḍaṃ gato”ti. “kiṃ kāraṇā”ti? “amhe samagge kātuṃ vāyami, mayaṃ pana na samaggā ahumhā”ti. “kiṃ, bhante, tumhe satthu santike pabbajitvā tasmiṃ sāmaggiṃ karonte samaggā nāhuvatthā”ti? “evamāvuso”ti. “manussā ime satthu santike pabbajitvā tasmiṃ sāmaggiṃ karontepi samaggā na jātā, mayaṃ ime nissāya satthāraṃ daṭṭhuṃ na labhimhā, imesaṃ neva āsanaṃ dassāma, na abhivādanādīni karissāmā”ti tato paṭṭhāya tesaṃ sāmīcimattampi na kariṃsu. te appāhāratāya sussamānā katipāheneva ujukā hutvā aññamaññaṃ accayaṃ desetvā khamāpetvā “upāsakā mayaṃ samaggā jātā, tumhepi no purimasadisā hothā”ti āhaṃsu. “khamāpito pana vo, bhante, satthā”ti. “na khamāpito, āvuso”ti. “tena hi satthāraṃ khamāpetha, satthu khamāpitakāle mayampi tumhākaṃ purimasadisā bhavissāmā”ti. te antovassabhāvena satthu santikaṃ gantuṃ avisahantā dukkhena taṃ antovassaṃ vītināmesuṃ. satthā pana tena hatthinā upaṭṭhiyamāno sukhaṃ vasi. sopi hi hatthināgo gaṇaṃ pahāya phāsuvihāratthāyeva taṃ vanasaṇḍaṃ pāvisi.
yathāha — “ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthīnīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā cassa me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, yaṃnūnāhaṃ ekova gaṇamhā vūpakaṭṭho vihareyyan”ti (mahāva. 467; udā. 35). atha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ rakkhitavanasaṇḍaṃ bhaddasālamūlaṃ, yena bhagavā tenupasaṅkami, upasaṅkamitvā pana bhagavantaṃ vanditvā olokento aññaṃ kiñci adisvā bhaddasālamūlaṃ pādeneva paharanto tacchetvā soṇḍāya sākhaṃ gahetvā sammajji. tato paṭṭhāya soṇḍāya ghaṭaṃ gahetvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, uṇhodakena atthe sati uṇhodakaṃ paṭiyādeti. kathaṃ? hatthena kaṭṭhāni ghaṃsitvā aggiṃ sampādeti, tattha dārūni pakkhipanto aggiṃ jāletvā tattha pāsāṇe pakkhipitvā pacitvā dārudaṇḍakena pavaṭṭetvā paricchinnāya khuddakasoṇḍikāya khipati, tato hatthaṃ otāretvā udakassa tattabhāvaṃ jānitvā gantvā satthāraṃ vandati. satthā “udakaṃ te tāpitaṃ pālileyyakā”ti vatvā tattha gantvā nhāyati . athassa nānāvidhāni phalāni āharitvā deti. yadā pana satthā gāmaṃ piṇḍāya pavisati, tadā satthu pattacīvaramādāya kumbhe patiṭṭhapetvā satthārā saddhiṃyeva gacchati. satthā gāmūpacāraṃ patvā “pālileyyaka ito paṭṭhāya tayā gantuṃ na sakkā, āhāra me pattacīvaran”ti āharāpetvā gāmaṃ piṇḍāya pāvisi. sopi yāva satthu nikkhamanā tattheva ṭhatvā āgamanakāle paccuggamanaṃ katvā purimanayeneva pattacīvaraṃ gahetvā vasanaṭṭhāne otāretvā vattaṃ dassetvā sākhāya bījati, rattiṃ vāḷamigaparipanthanivāraṇatthaṃ mahantaṃ daṇḍaṃ soṇḍāya gahetvā “satthāraṃ rakkhissāmī”ti yāva aruṇuggamanā vanasaṇḍassa antarantarena vicarati, tato paṭṭhāyayeva kira so vanasaṇḍo pālileyyakarakkhitavanasaṇḍo nāma jāto. aruṇe uggate mukhodakadānaṃ ādiṃ katvā tenevūpāyena sabbavattāni karoti.
atheko makkaṭo taṃ hatthiṃ uṭṭhāya samuṭṭhāya divase divase tathāgatassa ābhisamācārikaṃ karontaṃ disvā “ahampi kiñcideva karissāmī”ti vicaranto ekadivasaṃ nimmakkhikaṃ daṇḍakamadhuṃ disvā daṇḍakaṃ bhañjitvā daṇḍakeneva saddhiṃ madhupaṭalaṃ satthu santikaṃ āharitvā kadalipattaṃ chinditvā tattha ṭhapetvā adāsi . satthā gaṇhi. makkaṭo “karissati nu kho paribhogaṃ na karissatī”ti olokento gahetvā nisinnaṃ disvā “kiṃ nu kho”ti cintetvā daṇḍakoṭiyaṃ gahetvā parivattetvā upadhārento aṇḍakāni disvā tāni saṇikaṃ apanetvā puna adāsi. satthā paribhogamakāsi. so tuṭṭhamānaso taṃ taṃ sākhaṃ gahetvā naccantova aṭṭhāsi. athassa gahitasākhāpi akkantasākhāpi bhijjiṃsu. so ekasmiṃ khāṇumatthake patitvā niviṭṭhagatto satthari pasanneneva cittena kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne nibbatti, accharāsahassaparivāro makkaṭadevaputto nāma ahosi.
tathāgatassa tattha hatthināgena upaṭṭhiyamānassa vasanabhāvo sakalajambudīpe pākaṭo ahosi. sāvatthinagarato “anāthapiṇḍiko visākhā ca mahāupāsikā”tievamādīni mahākulāni ānandattherassa sāsanaṃ pahiṇiṃsu “satthāraṃ no, bhante, dassethā”ti. disāvāsinopi pañcasatā bhikkhū vuṭṭhavassā ānandattheraṃ upasaṅkamitvā “cirassutā no, āvuso ānanda, bhagavato sammukhā dhammī kathā, sādhu mayaṃ, āvuso ānanda, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā”ti yāciṃsu. thero te bhikkhū ādāya tattha gantvā “temāsaṃ ekavihārino tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamituṃ ayuttan”ti cintetvā te bhikkhū bahi ṭhapetvā ekakova satthāraṃ upasaṅkami. pālileyyako taṃ disvā daṇḍamādāya pakkhandi. satthā oloketvā apehi “apehi pālileyyaka, mā nivārayi, buddhupaṭṭhāko eso”ti āha. so tattheva daṇḍaṃ chaḍḍetvā pattacīvarapaṭiggahaṇaṃ āpucchi. thero nādāsi. nāgo “sace uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake attano parikkhāraṃ na ṭhapessatī”ti cintesi. thero pattacīvaraṃ bhūmiyaṃ ṭhapesi. vattasampannā hi garūnaṃ āsane vā sayane vā attano parikkhāraṃ na ṭhapenti.
thero satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. satthā “ānanda, ekova āgatosī”ti pucchitvā pañcasatehi bhikkhūhi saddhiṃ āgatabhāvaṃ sutvā “kahaṃ panete”ti vatvā “tumhākaṃ cittaṃ ajānanto bahi ṭhapetvā āgatomhī”ti vutte “pakkosāhi ne”ti āha. thero tathā akāsi. te bhikkhū āgantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. satthā tehi saddhiṃ paṭisanthāraṃ katvā tehi bhikkhūhi, “bhante bhagavā, hi buddhasukhumālo ceva khattiyasukhumālo ca, tumhehi temāsaṃ ekakehi tiṭṭhantehi nisīdantehi ca dukkaraṃ kataṃ, vattapaṭivattakārakopi mukhodakādidāyakopi nāhosi maññe”ti vutte, “bhikkhave, pālileyyakahatthinā mama sabbakiccāni katāni. evarūpañhi sahāyaṃ labhantena ekatova vasituṃ yuttaṃ, alabhantassa ekacārikabhāvova seyyo”ti vatvā imā nāgavagge tisso gāthā abhāsi —
“sace labhetha nipakaṃ sahāyaṃ,
saddhiṃcaraṃ sādhuvihāri dhīraṃ.
abhibhuyya sabbāni parissayāni,
careyya tenattamano satīmā.
“no ce labhetha nipakaṃ sahāyaṃ,
saddhiṃcaraṃ sādhuvihāri dhīraṃ.
rājāva raṭṭhaṃ vijitaṃ pahāya,
eko care mātaṅgaraññeva nāgo.
“ekassa caritaṃ seyyo,
natthi bāle sahāyatā.
eko care na ca pāpāni kayirā,
appossukko mātaṅgaraññeva nāgo”ti. (mahāva. 464; ma. ni. 3.237; dha. pa. 328-330; su. ni. 45-46).
gāthāpariyosāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu. ānandattheropi anāthapiṇḍikādīhi pesitasāsanaṃ ārocetvā, “bhante, anāthapiṇḍikappamukhā te pañca ariyasāvakakoṭiyo tumhākaṃ āgamanaṃ paccāsīsantī”ti āha. satthā “tena hi gaṇhāhi pattacīvaran”ti pattacīvaraṃ gāhāpetvā nikkhami. nāgo gantvā gatamagge tiriyaṃ aṭṭhāsi. “kiṃ karoti, bhante, nāgo”ti? “tumhākaṃ, bhikkhave, bhikkhaṃ dātuṃ paccāsīsati, dīgharattaṃ kho panāyaṃ mayhaṃ upakārako, nāssa cittaṃ kopetuṃ vaṭṭati, nivattatha, bhikkhave”ti satthā bhikkhū gahetvā nivatti. hatthīpi vanasaṇḍaṃ pavisitvā panasakadaliphalādīni nānāphalāni saṃharitvā rāsiṃ katvā punadivase bhikkhūnaṃ adāsi. pañcasatā bhikkhū sabbāni khepetuṃ nāsakkhiṃsu. bhattakiccapariyosāne satthā pattacīvaraṃ gāhetvā nikkhami. nāgo bhikkhūnaṃ antarantarena gantvā satthu purato tiriyaṃ aṭṭhāsi. “kiṃ karoti, bhante, nāgo”ti? “ayañhi bhikkhave, tumhe pesetvā maṃ nivattetukāmo”ti. atha naṃ satthā “pālileyyaka, idaṃ pana mama anivattagamanaṃ, tava iminā attabhāvena jhānaṃ vā vipassanaṃ vā maggaphalaṃ vā natthi, tiṭṭha tvan”ti āha. taṃ sutvā nāgo mukhe soṇḍaṃ pakkhipitvā rodanto pacchato pacchato agamāsi. so hi satthāraṃ nivattetuṃ labhanto teneva niyāmena yāvajīvaṃ paṭijaggeyya, satthā pana taṃ gāmūpacāraṃ patvā “pālileyyaka ito paṭṭhāya tava abhūmi, manussāvāso saparipantho, tiṭṭha tvan”ti āha. so rodamāno tattheva ṭhatvā satthari cakkhupathaṃ vijahante hadayena phalitena kālaṃ katvā satthari pasādena tāvatiṃsabhavane tiṃsayojanike kanakavimāne accharāsahassamajjhe nibbatti, pālileyyakadevaputtoyevassa nāmaṃ ahosi.
satthāpi anupubbena jetavanaṃ agamāsi. kosambakā bhikkhū “satthā kira sāvatthiṃ āgato”ti sutvā satthāraṃ khamāpetuṃ tattha agamaṃsu. kosalarājā “te kira kosambakā bhaṇḍanakārakā bhikkhū āgacchantī”ti sutvā satthāraṃ upasaṅkamitvā “ahaṃ, bhante, tesaṃ mama vijitaṃ pavisituṃ na dassāmī”ti āha. “mahārāja, sīlavantā ete bhikkhū, kevalaṃ aññamaññaṃ vivādena mama vacanaṃ na gaṇhiṃsu, idāni maṃ khamāpetuṃ āgacchanti, āgacchantu mahārājā”ti. anāthapiṇḍikopi “ahaṃ, bhante, tesaṃ vihāraṃ pavisituṃ na dassāmī”ti vatvā tatheva bhagavatā paṭikkhitto tuṇhī ahosi. sāvatthiyaṃ anuppattānaṃ pana tesaṃ bhagavā ekamante vivittaṃ kārāpetvā senāsanaṃ dāpesi. aññe bhikkhū tehi saddhiṃ neva ekato nisīdanti, na tiṭṭhanti, āgatāgatā satthāraṃ pucchanti — “katamete, bhante, bhaṇḍanakārakā kosambakā bhikkhū”ti? satthā “ete”ti dasseti. “ete kira te, ete kira te”ti āgatāgatehi aṅgulikā dassiyamānā lajjāya sīsaṃ ukkhipituṃ asakkontā bhagavato pādamūle nipajjitvā bhagavantaṃ khamāpesuṃ. satthā “bhāriyaṃ vo, bhikkhave, kataṃ, tumhe hi nāma mādisassa buddhassa santike pabbajitvā mayi sāmaggiṃ karonte mama vacanaṃ na karittha, porāṇakapaṇḍitāpi vajjhappattānaṃ mātāpitūnaṃ ovādaṃ sutvā tesu jīvitā voropiyamānesupi taṃ anatikkamitvā pacchā dvīsu raṭṭhesu rajjaṃ kārayiṃsū”ti vatvā punadeva kosambikajātakaṃ (jā. 1.9.10 ādayo) kathetvā “evaṃ, bhikkhave, dīghāvukumāro mātāpitūsu jīvitā voropiyamānesupi tesaṃ ovādaṃ anatikkamitvā pacchā brahmadattassa dhītaraṃ labhitvā dvīsu kāsikosalaraṭṭhesu rajjaṃ kāresi, tumhehi pana mama vacanaṃ akarontehi bhāriyaṃ katan”ti vatvā imaṃ gāthamāha —
6.
“pare ca na vijānanti, mayamettha yamāmase.
ye ca tattha vijānanti, tato sammanti medhagā”ti.
tattha pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. te tattha saṅghamajjhe kolāhalaṃ karontā “mayaṃ yamāmase uparamāma vinassāma satataṃ samitaṃ maccusantikaṃ gacchāmā”ti na vijānanti. ye ca tattha vijānantīti ye tattha paṇḍitā “mayaṃ maccusantikaṃ gacchāmā”ti vijānanti. tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. atha nesaṃ tāya paṭipattiyā te medhagā sammantīti. atha vā pare cāti pubbe mayā “mā, bhikkhave, bhaṇḍanan”tiādīni vatvā ovadiyamānāpi mama ovādassa apaṭiggahaṇena atikkamanena amāmakā pare nāma. “mayaṃ chandādivasena micchāgāhaṃ gahetvā ettha saṅghamajjhe yamāmase bhaṇḍanādīnaṃ vuddhiyā vāyamāmā”ti na vijānanti. idāni pana yoniso paccavekkhamānā tattha tumhākaṃ antare ye ca paṇḍitapurisā “pubbe mayaṃ chandādivasena vāyamantā ayoniso paṭipannā”ti vijānanti, tato tesaṃ santikā te paṇḍitapurise nissāya ime dāni kalahasaṅkhātā medhagā sammantīti ayamettha atthoti.
gāthāpariyosāne sampattabhikkhū sotāpattiphalādīsu patiṭṭhahiṃsūti.
kosambakavatthu pañcamaṃ.