yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi.
sāvatthiyaṃ kirekassa seṭṭhissa gehe cattālīsakoṭidhanaṃ aṅgārā eva hutvā aṭṭhāsi. seṭṭhi taṃ disvā uppannasoko āhāraṃ paṭikkhipitvā mañcake nipajji. tasseko sahāyako gehaṃ gantvā, “samma, kasmā socasī”ti pucchitvā taṃ pavattiṃ sutvā, “samma, mā soci, ahaṃ ekaṃ upāyaṃ jānāmi, taṃ karohī”ti. “kiṃ karomi, sammā”ti? attano āpaṇe kilañjaṃ pasāretvā tattha te aṅgāre rāsiṃ katvā vikkiṇanto viya nisīda, āgatāgatesu manussesu ye evaṃ vadanti — “sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ pana aṅgāre vikkiṇanto nisinno”ti. te vadeyyāsi — “attano santakaṃ avikkiṇanto kiṃ karomī”ti? yo pana taṃ evaṃ vadati “sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ pana hiraññasuvaṇṇaṃ vikkiṇanto nisinno”ti. taṃ vadeyyāsi “kahaṃ hiraññasuvaṇṇan”ti. “idan”ti ca vutte “āhara, tāva nan”ti hatthehi paṭiccheyyāsi. evaṃ dinnaṃ tava hatthe hiraññasuvaṇṇaṃ bhavissati. sā pana sace kumārikā hoti, tava gehe puttassa naṃ āharitvā cattālīsakoṭidhanaṃ tassā niyyādetvā tāya dinnaṃ valañjeyyāsi. sace kumārako hoti, tava gehe vayappattaṃ dhītaraṃ tassa datvā cattālīsakoṭidhanaṃ niyyādetvā tena dinnaṃ valañjeyyāsīti. so “bhaddako upāyo”ti attano āpaṇe aṅgāre rāsiṃ katvā vikkiṇanto viya nisīdi. ye pana naṃ evamāhaṃsu — “sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, kiṃ pana tvaṃ aṅgāre vikkiṇanto nisinno”ti? tesaṃ “attano santakaṃ avikkiṇanto kiṃ karomī”ti paṭivacanaṃ adāsi. athekā gotamī nāma kumārikā kisasarīratāya kisāgotamīti paññāyamānā parijiṇṇakulassa dhītā attano ekena kiccena āpaṇadvāraṃ gantvā taṃ seṭṭhiṃ disvā evamāha — “kiṃ, tāta, sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ hiraññasuvaṇṇaṃ vikkiṇanto nisinno”ti? “kahaṃ, amma, hiraññasuvaṇṇan”ti ? “nanu ‘tvaṃ tadeva gahetvā nisinnosī’ti, āhara, tāva naṃ, ammā”ti. sā hatthapūraṃ gahetvā tassa hatthesu ṭhapesi, taṃ hiraññasuvaṇṇameva ahosi.
atha naṃ seṭṭhi “kataraṃ te, amma, gehan”ti pucchitvā “asukaṃ nāmā”ti vutte tassā assāmikabhāvaṃ ñatvā dhanaṃ paṭisāmetvā taṃ attano puttassa ānetvā cattālīsakoṭidhanaṃ paṭicchāpesi. sabbaṃ hiraññasuvaṇṇameva ahosi. tassā aparena samayena gabbho patiṭṭhahi. sā dasamāsaccayena puttaṃ vijāyi. so padasā gamanakāle kālamakāsi. sā adiṭṭhapubbamaraṇatāya taṃ jhāpetuṃ nīharante vāretvā “puttassa me bhesajjaṃ pucchissāmī”ti matakaḷevaraṃ aṅkenādāya “api nu me puttassa bhesajjaṃ jānāthā”ti pucchantī gharapaṭipāṭiyā vicarati. atha naṃ manussā, “amma, tvaṃ ummattikā jātā, matakaputtassa bhesajjaṃ pucchantī vicarasī”ti vadanti. sā “avassaṃ mama puttassa bhesajjaṃ jānanakaṃ labhissāmī”ti maññamānā vicarati. atha naṃ eko paṇḍitapuriso disvā, “ayaṃ mama dhītā paṭhamaṃ puttakaṃ vijātā bhavissati adiṭṭhapubbamaraṇā, mayā imissā avassayena bhavituṃ vaṭṭatī”ti cintetvā āha — “amma, ahaṃ bhesajjaṃ na jānāmi, bhesajjajānanakaṃ pana jānāmī”ti. “ko jānāti, tātā”ti? “satthā, amma, jānāti, gaccha, taṃ pucchāhī”ti. sā “gamissāmi, tāta, pucchissāmi, tātā”ti vatvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi — “tumhe kira me puttassa bhesajjaṃ jānātha, bhante”ti? “āma, jānāmī”ti. “kiṃ laddhuṃ vaṭṭatī”ti? “accharaggahaṇamatte siddhatthake laddhuṃ vaṭṭatī”ti. “labhissāmi, bhante”. “kassa pana gehe laddhuṃ vaṭṭatī”ti? “yassa gehe putto vā dhītā vā na koci matapubbo”ti. sā “sādhu, bhante”ti satthāraṃ vanditvā mataputtakaṃ aṅkenādāya antogāmaṃ pavisitvā paṭhamagehassa dvāre ṭhatvā “atthi nu kho imasmiṃ gehe siddhatthako, puttassa kira me bhesajjaṃ etan”ti vatvā “atthī”ti vutte tena hi dethāti. tehi āharitvā siddhatthakesu diyyamānesu “imasmiṃ gehe putto vā dhītā vā matapubbo koci natthi, ammā”ti pucchitvā “kiṃ vadesi, amma? jīvamānā hi katipayā, matakā eva bahukā”ti vutte “tena hi gaṇhatha vo siddhatthake, netaṃ mama puttassa bhesajjan”ti paṭiadāsi.
sā iminā nīyāmena ādito paṭṭhāya naṃ pucchantī vicari. sā ekagehepi siddhatthake agahetvā sāyanhasamaye cintesi — “aho bhāriyaṃ kammaṃ, ahaṃ ‘mameva putto mato’ti saññamakāsiṃ, sakalagāmepi pana jīvantehi matakāva bahutarā”ti. tassā evaṃ cintayamānāya puttasinehaṃ mudukahadayaṃ thaddhabhāvaṃ agamāsi. sā puttaṃ araññe chaḍḍetvā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. atha naṃ satthā “laddhā te ekaccharamattā siddhatthakā”ti āha. “na laddhā, bhante, sakalagāme jīvantehi matakāva bahutarā”ti. atha naṃ satthā “tvaṃ ‘mameva putto mato’ti sallakkhesi, dhuvadhammo esa sattānaṃ. maccurājā hi sabbasatte aparipuṇṇajjhāsaye eva mahogho viya parikaḍḍhamānoyeva apāyasamudde pakkhipatī”ti vatvā dhammaṃ desento imaṃ gāthamāha —
“taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ.
suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī”ti. (dha. pa. 287).
gāthāpariyosāne kisāgotamī sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.
sā pana satthāraṃ pabbajjaṃ yāci, satthā taṃ bhikkhunīnaṃ santikaṃ pesetvā pabbājesi. sā laddhūpasampadā kisāgotamī therīti paññāyi. sā ekadivasaṃ uposathāgāre vāraṃ patvā dīpaṃ jāletvā nisinnā dīpajālā uppajjantiyo ca bhijjantiyo ca disvā “evameva ime sattā uppajjanti ceva nirujjhanti ca, nibbānappattā eva na paññāyantī”ti ārammaṇaṃ aggahesi. satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe nisīditvā kathento viya “evameva, gotami, ime sattā dīpajālā viya uppajjanti ceva nirujjhanti ca, nibbānappattā eva na paññāyanti, evaṃ nibbānaṃ apassantānaṃ vassasataṃ jīvanato nibbānaṃ passantassa khaṇamattampi jīvitaṃ seyyo”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
114.
“yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ.
ekāhaṃ jīvitaṃ seyyo, passato amataṃ padan”ti.
tattha amataṃ padanti maraṇavirahitakoṭṭhāsaṃ, amatamahānibbānanti attho. sesaṃ purimasadisameva.
desanāvasāne kisāgotamī yathānisinnāva saha paṭisambhidāhi arahatte patiṭṭhahīti.
kisāgotamīvatthu terasamaṃ.