yodha dīghanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññatarattheraṃ ārabbha kathesi.
sāvatthiyaṃ kireko micchādiṭṭhiko brāhmaṇo sarīragandhagahaṇabhayena uttarasāṭakaṃ apanetvā ekamante ṭhapetvā gehadvārābhimukho nisīdi. atheko khīṇāsavo bhattakiccaṃ katvā vihāraṃ gacchanto taṃ sāṭakaṃ disvā ito cito ca oloketvā kañci apassanto “nissāmiko ayan”ti paṃsukūlaṃ adhiṭṭhahitvā gaṇhi. atha naṃ brāhmaṇo disvā akkosanto upasaṅkamitvā “muṇḍaka, samaṇa, mama sāṭakaṃ gaṇhasī”ti āha. taveso, brāhmaṇāti. āma, samaṇāti. “mayā kañci apassantena paṃsukūlasaññāya gahito, gaṇha nan”ti tassa datvā vihāraṃ gantvā bhikkhūnaṃ tamatthaṃ ārocesi. athassa vacanaṃ sutvā bhikkhū tena saddhiṃ keḷiṃ karontā “kiṃ nu kho, āvuso, sāṭako dīgho rasso thūlo saṇho”ti. āvuso, dīgho vā hotu rasso vā thūlo vā saṇho vā, natthi mayhaṃ tasmiṃ ālayo, paṃsukūlasaññāya naṃ gaṇhinti. taṃ sutvā bhikkhū tathāgatassa ārocesuṃ — “esa, bhante, bhikkhu abhūtaṃ vatvā aññaṃ byākarotī”ti. satthā “bhūtaṃ, bhikkhave, esa katheti, khīṇāsavā nāma paresaṃ santakaṃ na gaṇhantī”ti vatvā imaṃ gāthamāha —
409.
“yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ.
loke adinnaṃ nādiyati, tamahaṃ brūmi brāhmaṇan”ti.
tassattho — sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā maṇimuttādīsu aṇuṃ vā thūlaṃ vā mahagghāppagghavasena subhaṃ vā asubhaṃ vā yo puggalo imasmiṃ loke parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
aññatarattheravatthu chabbīsatimaṃ.