pupphāni hevāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto patipūjikaṃ nāma kumārikaṃ ārabbha kathesi. vatthu tāvatiṃsadevaloke samuṭṭhitaṃ.
tattha kira mālabhārī nāma devaputto accharāsahassaparivuto uyyānaṃ pāvisi. pañcasatā devadhītaro rukkhaṃ āruyha pupphāni pātenti, pañcasatā patitāni pupphāni gahetvā devaputtaṃ alaṅkaronti. tāsu ekā devadhītā rukkhasākhāyameva cutā, sarīraṃ dīpasikhā viya nibbāyi. sā sāvatthiyaṃ ekasmiṃ kulagehe paṭisandhiṃ gahetvā jātakāle jātissarā hutvā “mālabhārīdevaputtassa bhariyāmhī”ti anussarantī vuḍḍhimanvāya gandhamālādīhi pūjaṃ katvā sāmikassa santike abhinibbattiṃ patthesi. sā soḷasavassakāle parakulaṃ gatāpi salākabhattapakkhikabhattavassāvāsikādīni datvā, “ayaṃ me sāmikassa santike nibbattanatthāya paccayo hotū”ti vadati. athassā bhikkhū “ayaṃ kumārikā uṭṭhāya samuṭṭhāya patimeva patthetīti patipūjikā”ti nāmaṃ kariṃsu. sāpi nibaddhaṃ āsanasālaṃ paṭijaggati, pānīyaṃ upaṭṭhapeti, āsanāni paññapeti. aññepi manussā salākabhattādīni dātukāmā, “amma, imānipi bhikkhusaṅghassa paṭipādeyyāsī”ti vatvā āharitvā denti. sāpi etena niyāmena āgacchantī gacchantī ekapadavāre chapaññāsa kusaladhamme (dha. sa. 1; dha. sa. aṭṭha. 1 yevāpanakavaṇṇanā) paṭilabhati. tassā kucchiyaṃ gabbho patiṭṭhahi. sā dasamāsaccayena puttaṃ vijāyi. tassa padasā gamanakāle aññampi aññampīti cattāro putte paṭilabhi.
sā ekadivasaṃ dānaṃ datvā pūjaṃ katvā dhammaṃ sutvā sikkhāpadāni rakkhitvā divasapariyosāne taṃ khaṇaṃ nibbattena kenaci rogena kālaṃ katvā attano sāmikasseva santike nibbatti. itarāpi ettakaṃ kālaṃ devaputtaṃ alaṅkaronti eva. devaputto taṃ disvā “tvaṃ pātova paṭṭhāya na dissasi, kuhiṃ gatāsī”ti āha. “cutāmhi sāmī”ti. “kiṃ vadesī”ti? “evametaṃ, sāmī”ti. “kuhiṃ nibbattāsī”ti? “sāvatthiyaṃ kulagehe”ti. “kittakaṃ kālaṃ tattha ṭhitāsī”ti? “dasamāsaccayena mātu kucchito nikkhamitvā soḷasavassakāle parakulaṃ gantvā cattāro putte vijāyitvā dānādīni puññāni katvā tumhe patthetvā āgantvā tumhākameva santike nibbattāmhi, sāmī”ti. “manussānaṃ kittakaṃ āyū”ti? “vassasatamattan”ti. “ettakamevā”ti? “āma, sāmī”ti. “ettakaṃ āyuṃ gahetvā nibbattamanussā kiṃ nu kho suttapamattā kālaṃ atikkāmenti, udāhu dānādīni puññāni karontī”ti. “kiṃ vadetha, sāmi”? “asaṅkhyeyyaṃ āyuṃ gahetvā nibbattā viya ajarāmarā viya ca niccaṃ pamattā, manussā”ti. mālabhārīdevaputtassa mahāsaṃvego udapādi “vassasatamattamāyuṃ gahetvā nibbattamanussā kira pamattā nipajjitvā niddāyanti, kadā nu kho dukkhā muccissantī”ti? manussānaṃ pana vassasataṃ tāvatiṃsānaṃ devānaṃ eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena dibbavassasahassaṃ āyuppamāṇaṃ, taṃ manussagaṇanāya tisso vassakoṭiyo, saṭṭhi ca vassasatasahassāni honti. tasmā tassa devaputtassa ekadivasopi nātikkanto muhuttasadisova kālo ahosi. evaṃ appāyukamanussānaṃ pamādo nāma ativiya ayuttoti.
punadivase bhikkhū gāmaṃ paviṭṭhā āsanasālaṃ apaṭijaggitaṃ, āsanāni apaññattāni, pānīyaṃ anuṭṭhapitaṃ disvā, “kahaṃ patipūjikā”ti āhaṃsu. “bhante, kahaṃ tumhe taṃ dakkhissatha, hiyyo ayyesu bhuñjitvā gatesu sāyanhasamaye matā”ti. taṃ sutvā puthujjanā bhikkhū tassā upakāraṃ sarantā assūni sandhāretuṃ nāsakkhiṃsu. khīṇāsavānaṃ dhammasaṃvego udapādi. te bhattakiccaṃ katvā vihāraṃ gantvā satthāraṃ vanditvā pucchiṃsu — “bhante, patipūjikā nāma upāsikā uṭṭhāya samuṭṭhāya nānappakārāni puññāni katvā sāmikameva patthesi, sā idāni matā, kahaṃ nu kho nibbattā”ti? “attano sāmikasseva santike, bhikkhave”ti. “natthi, bhante, sāmikassa santike”ti. “na sā, bhikkhave, etaṃ sāmikaṃ pattheti, tāvatiṃsabhavane tassā mālabhārīdevaputto nāma sāmiko, sā tassa pupphapilandhanaṭṭhānato cavitvā puna gantvā tasseva santike nibbattā”ti. “evaṃ kira, bhante”ti. “āma, bhikkhave”ti. “aho parittaṃ, bhante, sattānaṃ jīvitaṃ, pātova amhe parivisitvā sāyaṃ uppannabyādhinā matā”ti. satthā “āma, bhikkhave, parittaṃ sattānaṃ jīvitaṃ nāma, teneva ime satte vatthukāmehi ceva kilesakāmehi ca atitte eva antako attano vase vattetvā kandante paridevante gahetvā gacchatī”ti vatvā imaṃ gāthamāha —
48.
“pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ.
atittaṃyeva kāmesu, antako kurute vasan”ti.
tattha pupphāni heva pacinantanti pupphārāme mālākāro nānāpupphāni viya attabhāvapaṭibaddhāni ceva upakaraṇapaṭibaddhāni ca kāmaguṇapupphāni ocinantameva . byāsattamanasaṃ naranti asampattesu patthanāvasena, sampattesu gedhavasena vividhenākārena āsattacittaṃ. atittaṃyeva kāmesūti vatthukāmakilesakāmesu pariyesanenapi paṭilābhenapi paribhogenapi nidhānenapi atittaṃ eva samānaṃ. antako kurute vasanti maraṇasaṅkhāto antako kandantaṃ paridevantaṃ gahetvā gacchanto attano vasaṃ pāpetīti attho.
desanāvasāne bahū sotāpattiphalādīni pattā, desanā mahājanassa sātthikā jātāti.
patipūjikakumārivatthu catutthaṃ.