saccaṃ bhaṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāmoggallānattherassa pañhaṃ ārabbha kathesi.
ekasmiñhi samaye thero devacārikaṃ gantvā mahesakkhāya devatāya vimānadvāre ṭhatvā taṃ attano santikaṃ āgantvā vanditvā ṭhitaṃ evamāha — “devate mahatī te sampatti, kiṃ kammaṃ katvā imaṃ alatthā”ti? “mā maṃ, bhante, pucchathā”ti. devatā kira attano parittakammena lajjamānā evaṃ vadati. sā pana therena “kathehiyevā”ti vuccamānā āha — “bhante, mayā neva dānaṃ dinnaṃ, na pūjā katā, na dhammo suto, kevalaṃ saccamattaṃ rakkhitan”ti. thero aññāni vimānadvārāni gantvā āgatāgatā aparāpi devadhītaro pucchi. tāsupi tatheva niguhitvā theraṃ paṭibāhituṃ asakkontīsu ekā tāva āha — “bhante, mayā neva dānādīsu kataṃ nāma atthi, ahaṃ pana kassapabuddhakāle parassa dāsī ahosiṃ, tassā me sāmiko ativiya caṇḍo pharuso, gahitaggahiteneva kaṭṭhena vā kaliṅgarena vā sīsaṃ bhindati. sāhaṃ uppanne kope ‘esa tava sāmiko lakkhaṇāhataṃ vā kātuṃ nāsādīni vā chindituṃ issaro, mā kujjhī’ti attānameva paribhāsetvā kopaṃ nāma na akāsiṃ, tena me ayaṃ sampatti laddhā”ti. aparā āha — “ahaṃ, bhante, ucchukhettaṃ rakkhamānā ekassa bhikkhuno ucchuyaṭṭhiṃ adāsiṃ”. aparā ekaṃ timbarusakaṃ adāsiṃ. aparā ekaṃ eḷālukaṃ adāsiṃ. aparā ekaṃ phārusakaṃ adāsiṃ. aparā ekaṃ mūlamuṭṭhiṃ. aparā “nimbamuṭṭhin”tiādinā nayena attanā attanā kataṃ parittadānaṃ ārocetvā “iminā iminā kāraṇena amhehi ayaṃ sampatti laddhā”ti āhaṃsu.
thero tāhi katakammaṃ sutvā satthāraṃ upasaṅkamitvā pucchi — “sakkā nu kho, bhante, saccakathanamattena, kopanibbāpanamattena, atiparittakena timbarusakādidānamattena dibbasampattiṃ laddhun”ti. “kasmā maṃ, moggallāna, pucchasi, nanu te devatāhi ayaṃ attho kathito”ti? “āma, bhante, labbhati maññe ettakena dibbasampattī”ti. atha naṃ satthā “moggallāna, saccamattaṃ kathetvāpi kopamattaṃ jahitvāpi parittakaṃ dānaṃ datvāpi devalokaṃ gacchatiyevā”ti vatvā imaṃ gāthamāha —
224.
“saccaṃ bhaṇe na kujjheyya, dajjā appampi yācito.
etehi tīhi ṭhānehi, gacche devāna santike”ti.
tattha saccaṃ bhaṇeti saccaṃ dīpeyya vohareyya, sacce patiṭṭhaheyyāti attho. na kujjheyyāti parassa na kujjheyya . yācitoti yācakā nāma sīlavanto pabbajitā. te hi kiñcāpi “dethā”ti ayācitvāva gharadvāre tiṭṭhanti, atthato pana yācantiyeva nāma. evaṃ sīlavantehi yācito appasmiṃ deyyadhamme vijjamāne appamattakampi dadeyya. etehi tīhīti etesu tīsu ekenāpi kāraṇena devalokaṃ gaccheyyāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
mahāmoggallānattherapañhavatthu catutthaṃ.