dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

4. pupphavaggo

12. garahadinnavatthu

yathā saṅkāraṭṭhānasminti imaṃ dhammadesanaṃ satthā jetavane viharanto garahadinnaṃ nāma nigaṇṭhasāvakaṃ ārabbha kathesi.

sāvatthiyañhi sirigutto ca garahadinno cāti dve sahāyakā ahesuṃ. tesu sirigutto upāsako buddhasāvako, garahadinno nigaṇṭhasāvako . taṃ nigaṇṭhā abhikkhaṇaṃ evaṃ vadanti — “tava sahāyakaṃ siriguttaṃ ‘kiṃ tvaṃ samaṇaṃ gotamaṃ upasaṅkamasi, tassa santike kiṃ labhissasī’ti vatvā yathā amhe upasaṅkamitvā amhākañca deyyadhammaṃ dassati, kiṃ evaṃ ovadituṃ na vaṭṭatī”ti. garahadinno tesaṃ vacanaṃ sutvā abhikkhaṇaṃ gantvā ṭhitanisinnaṭṭhānādīsu siriguttaṃ evaṃ ovadati — “samma, kiṃ te samaṇena gotamena, taṃ upasaṅkamitvā kiṃ labhissasi, kiṃ te mama, ayye, upasaṅkamitvā tesaṃ dānaṃ dātuṃ na vaṭṭatī”ti? sirigutto tassa kathaṃ sutvāpi bahū divase tuṇhī hutvā nibbijjitvā ekadivasaṃ, “samma, tvaṃ abhikkhaṇaṃ āgantvā maṃ ṭhitaṭṭhānādīsu evaṃ vadesi, ‘samaṇaṃ gotamaṃ upasaṅkamitvā kiṃ labhissasi, mama, ayye, upasaṅkamitvā tesaṃ dānaṃ dehī’ti, kathehi tāva me, tava, ayyā, kiṃ jānantī”ti? “‘aho, sāmi, mā evaṃ vada, mama ayyānaṃ aññātaṃ nāma natthi, sabbaṃ atītānāgatapaccuppannaṃ sabbaṃ kāyavacīmanokammaṃ idaṃ bhavissati, idaṃ na bhavissatī’ti sabbaṃ bhabbābhabbaṃ jānantī”ti? “evaṃ vadesī”ti. “āma, vademī”ti. “yadi evaṃ, atibhāriyaṃ te kataṃ, ettakaṃ kālaṃ mayhaṃ etamatthaṃ anācikkhantena, ajja mayā ayyānaṃ ñāṇānubhāvo ñāto, gaccha, samma, ayye, mama vacanena nimantehī”ti. so nigaṇṭhānaṃ santikaṃ gantvā te vanditvā “mayhaṃ sahāyako sirigutto svātanāya tumhe nimantetī”ti āha. “siriguttena sāmaṃ tvaṃ vutto”ti? “āma, ayyā”ti. te haṭṭhatuṭṭhā hutvā “nipphannaṃ no kiccaṃ, siriguttassa amhesu pasannakālato paṭṭhāya kā nāma sampatti amhākaṃ na bhavissatī”ti vadiṃsu.

siriguttassāpi mahantaṃ nivesanaṃ. so tasmiṃ dvinnaṃ gehānaṃ antare ubhato dīghaṃ āvāṭaṃ khaṇāpetvā gūthakalalassa pūrāpesi. bahiāvāṭe dvīsu pariyantesu khāṇuke koṭṭāpetvā tesu rajjuyo bandhāpetvā āsanānaṃ purimapāde āvāṭassa purimapasse ṭhapāpetvā pacchimapāde rajjukesu ṭhapāpesi. “evaṃ nisinnakāle evaṃ avaṃsirā patissantī”ti maññamāno yathā āvāṭo na paññāyati, evaṃ āsanānaṃ upari paccattharaṇāni dāpesi. mahantā mahantā cāṭiyo ṭhapāpetvā kadalipaṇṇehi ca setapilotikāhi ca mukhāni bandhāpetvā tā tucchā eva gehassa pacchimabhāge bahi yāgubhattasitthasappitelamadhuphāṇitapūvacuṇṇamakkhitā katvā ṭhapāpesi. garahadinno pātova tassa gharaṃ vegena gantvā, “ayyānaṃ sakkāro sajjito”ti pucchi. “āma, samma, sajjito”ti. “kahaṃ pana eso”ti. “etāsu ettikāsu cāṭīsu yāgu, ettikāsu bhattaṃ, ettikāsu sappiphāṇitapūvādīni pūritāni, āsanāni paññattānī”ti. so “sādhū”ti vatvā gato tassa gatakāle pañcasatā nigaṇṭhā āgamiṃsu. sirigutto gehā nikkhamitvā pañcapatiṭṭhitena nigaṇṭhe vanditvā tesaṃ purato añjaliṃ paggayha ṭhito evaṃ cintesi — “tumhe kira atītādibhedaṃ sabbaṃ jānātha, evaṃ tumhākaṃ upaṭṭhākena mayhaṃ kathitaṃ. sace sabbaṃ tumhe jānātha, mayhaṃ gehaṃ mā pavisittha. mama gehaṃ paviṭṭhānañhi vo neva yāgu atthi, na bhattādīni. sace ajānitvā pavisissatha, gūthāavāṭe vo pātetvā pothessāmī”ti evaṃ cintetvā purisānaṃ saññaṃ adāsi. evaṃ tesaṃ nisīdanabhāvaṃ ñatvā pacchimapasse ṭhatvā āsanānaṃ upari paccattharaṇāni apaneyyātha, mā tāni asucinā makkhayiṃsūti.

atha nigaṇṭhe “ito etha, bhante”ti āha. nigaṇṭhā pavisitvā paññattāsanesu nisīdituṃ ārabhiṃsu. atha ne manussā vadiṃsu — “āgametha, bhante, mā tāva nisīdathā”ti. “kiṃ kāraṇā”ti? “amhākaṃ gehaṃ paviṭṭhānaṃ ayyānaṃ vattaṃ ñatvā nisīdituṃ vaṭṭatī”ti. “kiṃ kātuṃ vaṭṭati, āvuso”ti? “attano attano pattāsanamūlesu ṭhatvā sabbepi ekappahāreneva nisīdituṃ vaṭṭatī”ti. idaṃ kirassa adhippāyo — “ekasmiṃ āvāṭe patite ‘mā, āvuso, avasesā āsane nisīdantū’ti vattuṃ mā labhatū”ti. te “sādhū”ti vatvā “imehi kathitakathaṃ amhehi kātuṃ vaṭṭatī”ti cintayiṃsu. atha sabbe attano attano pattāsanamūle paṭipāṭiyā aṭṭhaṃsu. atha ne, “bhante, khippaṃ ekappahāreneva nisīdathā”ti vatvā tesaṃ nisinnabhāvaṃ ñatvā āsanānaṃ upari paccattharaṇāni nīhariṃsu. nigaṇṭhā ekappahāreneva nisinnā, rajjūnaṃ upari ṭhapitā āsanapādā bhaṭṭhā, nigaṇṭhā avaṃsirā āvāṭe patiṃsu. sirigutto tesu patitesu dvāraṃ pidahitvā te uttiṇṇuttiṇṇe “atītānāgatapaccuppannaṃ kasmā na jānāthā”ti daṇḍehi pāthetvā “ettakaṃ etesaṃ vaṭṭissatī”ti dvāraṃ vivarāpesi. te nikkhamitvā palāyituṃ ārabhiṃsu. gamanamagge pana tesaṃ sudhāparikammakataṃ bhūmiṃ picchilaṃ kārāpesi. te tattha asaṇṭhahitvā patite patite puna pothāpetvā “alaṃ ettakaṃ tumhākan”ti uyyojesi. te “nāsitamhā tayā, nāsitamhā tayā”ti kandantā upaṭṭhākassa gehadvāraṃ agamaṃsu.

garahadinno taṃ vippakāraṃ disvā kuddho “nāsitamhi siriguttena, hatthaṃ pasāretvā vandantānaṃ sadevake loke yathāruciyā dātuṃ samatthe nāma puññakkhettabhūte mama, ayye, pothāpetvā byasanaṃ pāpesī”ti rājakulaṃ gantvā tassa kahāpaṇasahassaṃ daṇḍaṃ kāresi. athassa rājā sāsanaṃ pesesi. so gantvā rājānaṃ vanditvā, “deva, upaparikkhitvā daṇḍaṃ gaṇhatha, mā anupaparikkhitvā”ti āha. “upaparikkhitvā gaṇhissāmī”ti. “sādhu, devā”ti. “tena hi gaṇhāhī”ti. deva, mayhaṃ sahāyako nigaṇṭhasāvako maṃ upasaṅkamitvā ṭhitanisinnaṭṭhānādīsu abhiṇhaṃ evaṃ vadesi — “samma, kiṃ te samaṇena gotamena, taṃ upasaṅkamitvā kiṃ labhissasī”ti idaṃ ādiṃ katvā sirigutto sabbaṃ taṃ pavattiṃ ārocetvā “deva, sace imasmiṃ kāraṇe daṇḍaṃ gahetuṃ yuttaṃ, gaṇhathā”ti. rājā garahadinnaṃ oloketvā “saccaṃ kira te evaṃ vuttan”ti āha. “saccaṃ, devā”ti. tvaṃ ettakampi ajānante satthāroti gahetvā vicaranto “sabbaṃ jānantī”ti kiṃ kāraṇā tathāgatasāvakassa kathesi. “tayā āropitadaṇḍo tuyhameva hotū”ti evaṃ sveva daṇḍaṃ pāpito, tasseva kulūpakā pothetvā nīhaṭā.

so taṃ kujjhitvā tato paṭṭhāya aḍḍhamāsamattampi siriguttena saddhiṃ akathetvā cintesi — “evaṃ vicarituṃ mayhaṃ ayuttaṃ, etassa kulūpakānampi mayā byasanaṃ kātuṃ vaṭṭatī”ti siriguttaṃ upasaṅkamitvā āha — “sahāya siriguttā”ti. “kiṃ, sammā”ti? “ñātisuhajjānaṃ nāma kalahopi hoti vivādopi, kiṃ tvaṃ kiñci na kathesi, kasmā evaṃ karosī”ti? “samma, tava mayā saddhiṃ akathanato na kathemī”ti. “yaṃ, samma, kataṃ, katameva taṃ na mayaṃ mettiṃ bhindissāmā”ti. tato paṭṭhāya ubhopi ekaṭṭhāne tiṭṭhanti nisīdanti . athekadivasaṃ sirigutto garahadinnaṃ āha — “kiṃ te nigaṇṭhehi, te upasaṅkamitvā kiṃ labhissasi, mama satthāraṃ upasaṅkamituṃ vā ayyānaṃ dānaṃ dātuṃ vā kiṃ te na vaṭṭatī”ti? sopi etameva paccāsīsati, tenassa kaṇḍuvanaṭṭhāne nakhena vilekhitaṃ viya ahosi. so, “sirigutta, tava satthā kiṃ jānātī”ti pucchi. “ambho, mā evaṃ vada, satthu me ajānitabbaṃ nāma natthi, atītādibhedaṃ sabbaṃ jānāti, soḷasahākārehi sattānaṃ cittaṃ paricchindatī”ti. “ahaṃ evaṃ na jānāmi, kasmā mayhaṃ ettakaṃ kālaṃ na kathesi, tena hi tvaṃ gaccha, tava satthāraṃ svātanāya nimantehi, bhojessāmi, pañcahi bhikkhusatehi saddhiṃ mama bhikkhaṃ gaṇhituṃ vadehī”ti.

sirigutto satthāraṃ upasaṅkamitvā vanditvā evamāha — “bhante, mama sahāyako garahadinno tumhe nimantāpeti, pañcahi kira bhikkhusatehi saddhiṃ sve tassa bhikkhaṃ gaṇhatha, purimadivase kho pana tassa kulūpakānaṃ mayā idaṃ nāma kataṃ, mayā katassa paṭikaraṇampi na jānāmi, tumhākaṃ suddhacittena bhikkhaṃ dātukāmatampi na jānāmi, āvajjetvā yuttaṃ ce, adhivāsetha. no ce, mā adhivāsayitthā”ti. satthā “kiṃ nu kho so amhākaṃ kātu kāmo”ti āvajjetvā addasa “dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ khaṇāpetvā asītisakaṭamattāni khadiradārūni āharāpetvā pūrāpetvā aggiṃ datvā amhe aṅgārāavāṭe pātetvā niggaṇhitukāmo”ti. puna āvajjesi — “kiṃ nu kho tattha gatapaccayā attho atthi, natthī”ti. tato idaṃ addasa — “ahaṃ aṅgārāavāṭe pādaṃ pasāressāmi, taṃ paṭicchādetvā ṭhapitakilañjaṃ antaradhāyissati, aṅgārakāsuṃ bhinditvā cakkamattaṃ mahāpadumaṃ uṭṭhahissati, athāhaṃ padumakaṇṇikā akkamanto āsane nisīdissāmi, pañcasatā bhikkhūpi tatheva gantvā nisīdissanti, mahājano sannipatissati, ahaṃ tasmiṃ samāgame dvīhi gāthāhi anumodanaṃ karissāmi, anumodanapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, sirigutto ca garahadinno ca sotāpannā bhavissanti, attano ca dhanarāsiṃ sāsane vikirissanti, imaṃ kulaputtaṃ nissāya mayā gantuṃ vaṭṭatī”ti bhikkhaṃ adhivāsesi.

sirigutto gantvā satthu adhivāsanaṃ garahadinnassa ārocetvā “lokajeṭṭhassa sakkāraṃ karohī”ti āha. garahadinno “idānissa kattabbayuttakaṃ jānissāmī”ti dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ khaṇāpetvā asītisakaṭamattāni khadiradārūni āharāpetvā pūrāpetvā aggiṃ datvā khadiraṅgārarāsīnaṃ yojāpetvā sabbarattiṃ dhamāpetvā khadiraṅgārarāsiṃ kārāpetvā āvāṭamatthake rukkhapadarāni ṭhapāpetvā kilañjena paṭicchādetvā gomayena limpāpetvā ekena passena dubbaladaṇḍake attharitvā gamanamaggaṃ kāresi, “evaṃ akkantākkantakāle daṇḍakesu bhaggesu parivaṭṭetvā aṅgārakāsuyaṃ patissantī”ti maññamāno gehapacchābhāge siriguttena ṭhapitaniyāmeneva cāṭiyo ṭhapāpesi, āsanānipi tatheva paññāpesi. sirigutto pātova tassa gehaṃ gantvā “kato te, samma, sakkāro”ti āha. “āma, sammā”ti. “kahaṃ pana so”ti? “ehi, passāmā”ti sabbaṃ siriguttena dassitanayeneva dassesi. sirigutto “sādhu, sammā”ti āha. mahājano sannipati. micchādiṭṭhikena hi nimantite mahanto sannipāto ahosi. micchādiṭṭhikāpi “samaṇassa gotamassa vippakāraṃ passissāmā”ti sannipatanti, sammādiṭṭhikāpi “ajja satthā mahādhammadesanaṃ desessati, buddhavisayaṃ buddhalīlaṃ upadhāressāmā”ti sannipatanti.

punadivase satthā pañcahi bhikkhusatehi saddhiṃ garahadinnassa gehadvāraṃ agamāsi. so gehā nikkhamitvā pañcapatiṭṭhitena vanditvā purato añjaliṃ paggayha ṭhito cintesi — “bhante, ‘tumhe kira atītādibhedaṃ sabbaṃ jānātha, sattānaṃ soḷasahākārehi cittaṃ paricchindathā’ti evaṃ tumhākaṃ upaṭṭhākena mayhaṃ kathitaṃ. sace jānātha, mayhaṃ gehaṃ mā pavisittha. paviṭṭhānañhi vo neva yāgu atthi, na bhattādīni, sabbe kho pana tumhe aṅgārakāsuyaṃ pātetvā niggaṇhissāmī”ti. evaṃ cintetvā satthu pattaṃ gahetvā “ito etha bhagavā”ti vatvā, “bhante, amhākaṃ gehaṃ āgatānaṃ vattaṃ ñatvā āgantuṃ vaṭṭatī”ti āha. “kiṃ kātuṃ vaṭṭati, āvuso”ti? “ekekassa pavisitvā purato gantvā nisinnakāle pacchā aññena āgantuṃ vaṭṭatī”ti. evaṃ kirassa ahosi — “purato gacchantaṃ aṅgārakāsuyaṃ patitaṃ disvā avasesā na āgacchissanti, ekekameva pātetvā niggaṇhissāmī”ti. satthā “sādhū”ti vatvā ekakova pāyāsi. garahadinno aṅgārakāsuṃ patvā apasakkitvā ṭhito “purato yātha, bhante”ti āha. atha satthā aṅgārakāsumatthake pādaṃ pasāresi, kilañjaṃ antaradhāyi, aṅgārakāsuṃ bhinditvā cakkamattāni padumāni uṭṭhahiṃsu . satthā padumakaṇṇikā akkamanto gantvā paññatte buddhāsane nisīdi, bhikkhūpi tatheva gantvā nisīdiṃsu. garahadinnassa kāyato ḍāho uṭṭhahi.

so vegena gantvā siriguttaṃ upasaṅkamitvā, “sāmi, me tāṇaṃ hohī”ti āha. “kiṃ etan”ti? “pañcannaṃ bhikkhusatānaṃ gehe yāgu vā bhattādīni vā natthi, kiṃ nu kho karomī”ti? “kiṃ pana tayā katan”ti āha. ahaṃ dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ aṅgārassa pūraṃ kāresiṃ — “tattha pātetvā niggaṇhissāmī”ti. “atha naṃ bhinditvā mahāpadumāni uṭṭhahiṃsu. sabbe padumakaṇṇikā akkamitvā gantvā paññattāsanesu nisinnā, idāni kiṃ karomi, sāmī”ti? nanu tvaṃ idāneva mayhaṃ “‘ettikā cāṭiyo, ettikā yāgu, ettakāni sattādīnī’ti dassesī”ti. “musā taṃ, sāmi, tucchāva cāṭiyo”ti. hotu, “gaccha, tāsu cāṭīsu yāguādīni olokehī”ti. taṃ khaṇaññeva tena yāsu cāṭīsu “yāgū”ti vuttaṃ, tā yāguyā pūrayiṃsu, yāsu “bhattādīnī”ti vuttaṃ, tā bhattādīnaṃ paripuṇṇāva ahesuṃ. taṃ sampattiṃ disvāva garahadinnassa sarīraṃ pītipāmojjena paripūritaṃ, cittaṃ pasannaṃ. so sakkaccaṃ buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā katabhattakiccassa satthuno anumodanaṃ kāretukāmo pattaṃ gaṇhi. satthā anumodanaṃ karonto “ime sattā paññācakkhuno abhāveneva mama sāvakānaṃ buddhasāsanassa guṇaṃ na jānanti. paññācakkhuvirahitā hi andhā nāma, paññavanto sacakkhukā nāmā”ti vatvā imā gāthā abhāsi —

58.

“yathā saṅkāradhānasmiṃ, ujjhitasmiṃ mahāpathe.

padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.

59.

“evaṃ saṅkārabhūtesu, andhabhūte puthujjane.

atirocati paññāya, sammāsambuddhasāvako”ti.

tattha saṅkāradhānasminti saṅkāraṭhānasmiṃ, kacavararāsimhīti attho. ujjhitasmiṃ mahāpatheti mahāmagge chaḍḍitasmiṃ. sucigandhanti surabhigandhaṃ. mano ettha ramatīti manoramaṃ. saṅkārabhūtesūti saṅkāramiva bhūtesu. puthujjaneti puthūnaṃ kilesānaṃ jananato evaṃladdhanāme lokiyamahājane. idaṃ vuttaṃ hoti — yathā nāma mahāpathe chaḍḍite saṅkārarāsimhi asucijegucchiyapaṭikūlepi sucigandhaṃ padumaṃ jāyetha, taṃ rājarājamahāmattādīnaṃ manoramaṃ piyaṃ manāpaṃ uparimatthake patiṭṭhānārahameva bhaveyya, evameva saṅkārabhūtesupi puthujjanesu jāto nippaññassa mahājanassa acakkhukassa antare nibbattopi attano paññābalena kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ disvā nikkhamitvā pabbajito pabbajjāmattenapi, kato uttariṃ sīlasamādhipaññāvimuttivimuttiñāṇadassanāni ārādhetvāpi atirocati. sammāsambuddhasāvako hi khīṇāsavo bhikkhu andhabhūte puthujjane atikkamitvā rocati virocati sobhatīti.

desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. garahadinno ca sirigutto ca sotāpattiphalaṃ pāpuṇiṃsu. te sabbaṃ attano dhanaṃ buddhasāsane vippakiriṃsu. satthā uṭṭhāyāsanā vihāramagamāsi. bhikkhū sāyanhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ — “aho acchariyā buddhaguṇā nāma, tathārūpaṃ nāma khadiraṅgārarāsiṃ bhinditvā padumāni uṭṭhahiṃsū”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā, “imāya nāmā”ti vutte — “anacchariyaṃ, bhikkhave, yaṃ mama etarahi buddhabhūtassa aṅgārarāsimhā padumāni uṭṭhitāni, aparipakke ñāṇe vattamānassa bodhisattabhūtassapi me uṭṭhahiṃsū”ti vatvā, “kadā, bhante, ācikkhatha no”ti yācito atītaṃ āharitvā —

“kāmaṃ patāmi nirayaṃ, uddhaṃpādo avaṃsiro.

nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahā”ti. (jā. 1.1.40) —

idaṃ khadiraṅgārajātakaṃ vitthāretvā kathesīti.

garahadinnavatthu dvādasamaṃ.

pupphavaggavaṇṇanā niṭṭhitā.

catuttho vaggo.