haṃsādiccapatheti imaṃ dhammadesanaṃ satthā jetavane viharanto tiṃsa bhikkhū ārabbha kathesi.
ekasmiñhi divase tiṃsamattā disāvāsikā bhikkhū satthāraṃ upasaṅkamiṃsu. ānandatthero satthu vattakaraṇavelāya āgantvā te bhikkhū disvā “satthārā imehi saddhiṃ paṭisanthāre kate vattaṃ karissāmī”ti dvārakoṭṭhake aṭṭhāsi. satthāpi tehi saddhiṃ paṭisanthāraṃ katvā tesaṃ sāraṇīyadhammaṃ kathesi. taṃ sutvā te sabbepi arahattaṃ patvā uppatitvā ākāsena agamiṃsu. ānandatthero tesu cirāyantesu satthāraṃ upasaṅkamitvā, “bhante, idāneva tiṃsamattā bhikkhū āgatā, te kuhin”ti pucchi. “gatā, ānandā”ti. “katarena maggena, bhante”ti? “ākāsenānandā”ti. “kiṃ pana te, bhante, khīṇāsavā”ti? “āmānanda, mama santike dhammaṃ sutvā arahattaṃ pattā”ti. tasmiṃ pana khaṇe ākāsena haṃsā āgamiṃsu. satthā “yassa kho panānanda, cattāro iddhipādā subhāvitā, so haṃsā viya ākāsena gacchatī”ti vatvā imaṃ gāthamāha —
175.
“haṃsādiccapathe yanti, ākāse yanti iddhiyā.
nīyanti dhīrā lokamhā, jetvā māraṃ savāhinin”ti.
tassattho — ime haṃsā ādiccapathe ākāse gacchanti. yesaṃ iddhipādā subhāvitā, tepi ākāse yanti iddhiyā. dhīrā paṇḍitā savāhiniṃ māraṃ jetvā imamhā vaṭṭalokā nīyanti, nibbānaṃ pāpuṇantīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
tiṃsabhikkhuvatthu aṭṭhamaṃ.