yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto sappadāsattheraṃ ārabbha kathesi.
sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā pabbajitvā laddhūpasampado aparena samayena ukkaṇṭhitvā “mādisassa kulaputtassa gihibhāvo nāma ayutto, pabbajjāya ṭhatvā maraṇamhi me seyyo”ti cintetvā attano maraṇūpāyaṃ cintento vicarati. athekadivasaṃ pātova katabhattakiccā bhikkhū vihāraṃ gantvā aggisālāya sappaṃ disvā taṃ ekasmiṃ kuṭe pakkhipitvā kuṭaṃ pidahitvā ādāya vihārā nikkhamiṃsu. ukkaṇṭhitabhikkhupi bhattakiccaṃ katvā āgacchanto te bhikkhū disvā “kiṃ idaṃ, āvuso”ti pucchitvā “sappo, āvuso”ti vutte iminā “kiṃ karissathā”ti? “chaḍḍessāma nan”ti. tesaṃ vacanaṃ sutvā “iminā attānaṃ ḍaṃsāpetvā marissāmī”ti “āharatha, ahaṃ taṃ chaḍḍessāmī”ti tesaṃ hatthato kuṭaṃ gahetvā ekasmiṃ ṭhāne nisinno tena sappena attānaṃ ḍaṃsāpeti, sappo ḍaṃsituṃ na icchati. so kuṭe hatthaṃ otāretvā ito cito ca āloleti, ghorasappassa mukhaṃ vivaritvā aṅguliṃ pakkhipati, neva naṃ sappo ḍaṃsi. so “nāyaṃ āsīviso, gharasappo eso”ti taṃ pahāya vihāraṃ agamāsi. atha naṃ bhikkhū “chaḍḍito te, āvuso, sappo”ti āhaṃsu. “na so, āvuso, ghorasappo, gharasappo eso”ti. “ghorasappoyevāvuso, mahantaṃ phaṇaṃ katvā susuyanto dukkhena amhehi gahito, kiṃ kāraṇā evaṃ tvaṃ vadesī”ti āhaṃsu. “ahaṃ, āvuso, tena attānaṃ ḍaṃsāpentopi mukhe aṅguliṃ pakkhipentopi taṃ ḍaṃsāpetuṃ nāsakkhin”ti. taṃ sutvā bhikkhū tuṇhī ahesuṃ.
athekadivasaṃ nhāpito dve tayo khure ādāya vihāraṃ gantvā ekaṃ bhūmiyaṃ ṭhapetvā ekena bhikkhūnaṃ kese ohāreti. so bhūmiyaṃ ṭhapitaṃ khuraṃ gahetvā “iminā gīvaṃ chinditvā marissāmī”ti ekasmiṃ rukkhe gīvaṃ upanidhāya khuradhāraṃ galanāḷiyaṃ katvā ṭhito upasampadāmāḷato paṭṭhāya attano sīlaṃ āvajjento vimalacandamaṇḍalaṃ viya sudhotamaṇikhandhamiva ca nimmalaṃ sīlaṃ addasa. tassa taṃ olokentassa sakalasarīraṃ pharantī pīti uppajji. so pītiṃ vikkhambhetvā vipassanaṃ vaḍḍhento saha paṭisambhidāhi arahattaṃ patvā khuraṃ ādāya vihāramajjhaṃ pāvisi. atha naṃ bhikkhū “kahaṃ gatosi, āvuso”ti pucchiṃsu. “‘iminā khurena galanāḷiṃ chinditvā marissāmī’ti gatomhi, āvuso”ti. atha “kasmā na matosī”ti? idānimhi satthaṃ āharituṃ abhabbo jāto. ahañhi “iminā khurena galanāḷiṃ chindissāmī”ti ñāṇakhurena sabbakilese chindinti. bhikkhū “ayaṃ abhūtena aññaṃ byākarotī”ti bhagavato ārocesuṃ. bhagavā tesaṃ kathaṃ sutvā āha — “na, bhikkhave, khīṇāsavā nāma sahatthā attānaṃ jīvitā voropentī”ti. bhante, tumhe imaṃ “khīṇāsavo”ti vadatha, evaṃ arahattūpanissayasampanno panāyaṃ kasmā ukkaṇṭhati, kimassa arahattūpanissayakāraṇaṃ “kasmā so sappo etaṃ na ḍaṃsatī”ti? “bhikkhave, so tāva sappo imassa ito tatiye attabhāve dāso ahosi, so attano sāmikassa sarīraṃ ḍaṃsituṃ na visahatī”ti. evaṃ tāva nesaṃ satthā ekaṃ kāraṇaṃ ācikkhi. tato paṭṭhāya ca so bhikkhu sappadāso nāma jāto.
kassapasammāsambuddhakāle kireko kulaputto satthu dhammakathaṃ sutvā uppannasaṃvego pabbajitvā laddhūpasampado aparena samayena anabhiratiyā uppannāya ekassa sahāyakassa bhikkhuno ārocesi. so tassa abhiṇhaṃ gihibhāve ādīnavaṃ kathesi. taṃ sutvā itaro sāsane abhiramitvā pubbe anabhiratakāle malaggahite samaṇaparikkhāre ekasmiṃ soṇḍitīre nimmale karonto nisīdi. sahāyakopissa santikeyeva nisinno. atha naṃ so evamāha — “ahaṃ, āvuso, uppabbajanto ime parikkhāre tuyhaṃ dātukāmo ahosin”ti. so lobhaṃ uppādetvā cintesi — “iminā mayhaṃ pabbajitena vā uppabbajitena vā ko attho, idāni parikkhāre gaṇhissāmī”ti. so tato paṭṭhāya “kiṃ dānāvuso, amhākaṃ jīvitena, ye mayaṃ kapālahatthā parakulesu bhikkhāya carāma, puttadārehi saddhiṃ ālāpasallāpaṃ na karomā”tiādīni vadanto gihibhāvassa guṇaṃ kathesi. so tassa kathaṃ sutvā puna ukkaṇṭhito hutvā cintesi — “ayaṃ mayā ‘ukkaṇṭhitomhī’ti vutte paṭhamaṃ gihibhāve ādīnavaṃ kathetvā idāni abhiṇhaṃ guṇaṃ katheti, ‘kiṃ nu kho kāraṇan’”ti cintento “imesu samaṇaparikkhāresu lobhenā”ti ñatvā sayameva attano cittaṃ nivattesi. evamassa kassapasammāsambuddhakāle ekassa bhikkhuno ukkaṇṭhāpitattā idāni anabhirati uppannā. yo pana teneva tadā vīsati vassasahassāni samaṇadhammo kato, svassa etarahi arahattūpanissayo jātoti.
imamatthaṃ te bhikkhū bhagavato santikā sutvā uttariṃ pucchiṃsu — “bhante, ayaṃ kira bhikkhu khuradhāraṃ galanāḷiyaṃ katvā ṭhitova arahattaṃ pāpuṇāti, uppajjissati nu kho ettakena khaṇena arahattamaggo”ti. “āma, bhikkhave, āraddhavīriyassa bhikkhuno pādaṃ ukkhipitvā bhūmiyaṃ ṭhapentassa pāde bhūmiyaṃ asampatteyeva arahattamaggo uppajjati. kusītassa puggalassa hi vassasataṃ jīvanato āraddhavīriyassa khaṇamattampi jīvitaṃ seyyo”ti vatvā anusandhiṃ ghaṭetvā imaṃ gāthamāha —
112.
“yo ca vassasataṃ jīve, kusīto hīnavīriyo.
ekāhaṃ jīvikaṃ seyyo, vīriyamārabhato daḷhan”ti.
tattha kusītoti kāmavitakkādīhi tīhi vitakkehi vītināmento puggalo. hīnavīriyoti nibbīriyo. vīriyamārabhato daḷhanti duvidhajjhānanibbattanasamatthaṃ thiraṃ vīriyaṃ ārabhantassa. sesaṃ purimasadisameva.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
sappadāsattheravatthu ekādasamaṃ.