dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

3. cittavaggo

4. saṅgharakkhitabhāgineyyattheravatthu

dūraṅgamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto saṅgharakkhitaṃ nāma bhikkhuṃ ārabbha kathesi.

sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā nikkhamitvā pabbajito laddhūpasampado saṅgharakkhitatthero nāma hutvā katipāheneva arahattaṃ pāpuṇi. tassa kaniṭṭhabhaginī puttaṃ labhitvā therassa nāmaṃ akāsi. so bhāgineyyasaṅgharakkhito nāma hutvā vayappatto therasseva santike pabbajitvā laddhūpasampado aññatarasmiṃ gāmakārāme vassaṃ upagantvā, “ekaṃ sattahatthaṃ, ekaṃ aṭṭhahatthan”ti dve vassāvāsikasāṭake labhitvā aṭṭhahatthaṃ “upajjhāyassa me bhavissatī”ti sallakkhetvā “sattahatthaṃ mayhaṃ bhavissatī”ti cintetvā vuṭṭhavasso “upajjhāyaṃ passissāmī”ti āgacchanto antarāmagge piṇḍāya caranto āgantvā there vihāraṃ anāgateyeva vihāraṃ pavisitvā therassa divāṭṭhānaṃ sammajjitvā pādodakaṃ upaṭṭhapetvā āsanaṃ paññapetvā āgamanamaggaṃ olokento nisīdi. athassāgamanabhāvaṃ disvā paccuggamanaṃ katvā pattacīvaraṃ paṭiggahetvā, “nisīdatha, bhante”ti theraṃ nisīdāpetvā tālavaṇṭaṃ ādāya bījitvā pānīyaṃ datvā pāde dhovitvā taṃ sāṭakaṃ ānetvā pādamūle ṭhapetvā, “bhante, imaṃ paribhuñjathā”ti vatvā bījayamāno aṭṭhāsi.

atha naṃ thero āha — “saṅgharakkhita, mayhaṃ cīvaraṃ paripuṇṇaṃ, tvameva paribhuñjā”ti. “bhante, mayā laddhakālato paṭṭhāya ayaṃ tumhākameva sallakkhito, paribhogaṃ karothā”ti. “hotu, saṅgharakkhita, paripuṇṇaṃ me cīvaraṃ, tvameva paribhuñjā”ti. “bhante, mā evaṃ karotha, tumhehi paribhutte mayhaṃ mahapphalaṃ bhavissatī”ti. atha naṃ tassa punappunaṃ kathentassapi thero na icchiyeva.

evaṃ so bījayamāno ṭhitova cintesi — “ahaṃ therassa gihikāle bhāgineyyo, pabbajitakāle saddhivihāriko, evampi mayā saddhiṃ upajjhāyo paribhogaṃ na kattukāmo. imasmiṃ mayā saddhiṃ paribhogaṃ akaronte kiṃ me samaṇabhāvena, gihi bhavissāmī”ti. athassa etadahosi — “dussaṇṭhāpito gharāvāso, kiṃ nu kho katvā gihibhūto jīvissāmī”ti. tato cintesi — “aṭṭhahatthasāṭakaṃ vikkiṇitvā ekaṃ eḷikaṃ gaṇhissāmi, eḷikā nāma khippaṃ vijāyati, svāhaṃ vijātaṃ vijātaṃ vikkiṇitvā mūlaṃ karissāmi, mūle bahū katvā ekaṃ pajāpatiṃ ānessāmi, sā ekaṃ puttaṃ vijāyissati. athassa mama mātulassa nāmaṃ katvā cūḷayānake nisīdāpetvā mama puttañca bhariyañca ādāya mātulaṃ vandituṃ āgamissāmi, āgacchante antarāmagge mama bhariyaṃ evaṃ vakkhāmi — ‘ānehi tāva me puttaṃ vahissāminan’ti. sā ‘kiṃ te puttena, ehi, imaṃ yānakaṃ pājehī’ti vatvā puttaṃ gahetvā, ‘ahaṃ nessāmi nan’ti netvā sandhāretuṃ asakkontī cakkapathe chaḍḍessati. athassa sarīraṃ abhiruhitvā cakkaṃ gamissati, atha naṃ ‘tvaṃ mama puttaṃ neva mayhaṃ adāsi, naṃ sandhāretuṃ nāsakkhi nāsitosmi tayā’ti vatvā patodayaṭṭhiyā piṭṭhiyaṃ paharissāmī”ti.

so evaṃ cintentova ṭhatvā bījayamāno therassa sīse tālavaṇṭena pahari. thero “kiṃ nu kho ahaṃ saṅgharakkhitena sīse pahato”ti upadhārento tena cintitacintitaṃ sabbaṃ ñatvā, “saṅgharakkhita, mātugāmassa pahāraṃ dātuṃ nāsakkhi, ko ettha mahallakattherassa doso”ti āha. so “aho naṭṭhomhi, ñātaṃ kira me upajjhāyena cintitacintitaṃ, kiṃ me samaṇabhāvenā”ti tālavaṇṭaṃ chaḍḍetvā palāyituṃ āraddho.

atha naṃ daharā ca sāmaṇerā ca anubandhitvā ādāya satthu santikaṃ agamaṃsu. satthā te bhikkhū disvāva “kiṃ, bhikkhave, āgatattha, eko vo bhikkhu laddho”ti pucchi. “āma, bhante, imaṃ daharaṃ ukkaṇṭhitvā palāyantaṃ gahetvā tumhākaṃ santikaṃ āgatamhā”ti. “evaṃ kira bhikkhū”ti? “āma, bhante”ti. “kimatthaṃ te bhikkhu evaṃ bhāriyaṃ kammaṃ kataṃ, nanu tvaṃ āraddhavīriyassa ekassa buddhassa putto, mādisassa nāma buddhassa sāsane pabbajitvā attānaṃ dametvā sotāpannoti vā sakadāgāmīti vā anāgāmīti vā arahāti vā vadāpetuṃ nāsakkhi, kimatthaṃ evaṃ bhāriyaṃ kammamakāsī”ti? “ukkaṇṭhitosmi, bhante”ti. “kiṃ kāraṇā ukkaṇṭhitosī”ti? so evaṃ vassāvāsikasāṭakānaṃ laddhadivasato paṭṭhāya yāva therassa tālavaṇṭena pahārā sabbaṃ taṃ pavattiṃ ārocetvā, “iminā kāraṇena palātosmi, bhante”ti āha. atha naṃ satthā “ehi bhikkhu, mā cintayi cittaṃ nāmetaṃ dūre hontampi ārammaṇaṃ sampaṭicchanakajātikaṃ, rāgadosamohabandhanā muccanatthāya vāyamituṃ vaṭṭatī”ti vatvā imaṃ gāthamāha —

37.

“dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsayaṃ.

ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā”ti.

tattha dūraṅgamanti cittassa hi makkaṭasuttamattakampi puratthimādidisābhāgena gamanāgamanaṃ nāma natthi, dūre santampi pana ārammaṇaṃ sampaṭicchatīti dūraṅgamaṃ nāma jātaṃ. sattaṭṭhacittāni pana ekato kaṇṇikabaddhāni ekakkhaṇe uppajjituṃ samatthāni nāma natthi. uppattikāle ekekameva cittaṃ uppajjati, tasmiṃ niruddhe puna ekekameva uppajjatīti ekacaraṃ nāma jātaṃ. cittassa sarīrasaṇṭhānaṃ vā nīlādippakāro vaṇṇabhedo vā natthīti asarīraṃ nāma jātaṃ. guhā nāma catumahābhūtaguhā, idañca hadayarūpaṃ nissāya pavattatīti guhāsayaṃ nāma jātaṃ. ye cittanti ye keci purisā vā itthiyo vā gahaṭṭhā vā pabbajitā vā anuppajjanakakilesassa uppajjituṃ adentā satisammosena uppannakilesaṃ pajahantā cittaṃ saṃyamessanti saṃyataṃ avikkhittaṃ karissanti. mokkhanti mārabandhanāti sabbete kilesabandhanābhāvena mārabandhanasaṅkhātā tebhūmakavaṭṭā muccissantīti.

desanāpariyosāne bhāgineyyasaṅgharakkhitatthero sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpannādayo jātā, mahājanassa sātthikā dhammadesanā ahosīti.

saṅgharakkhitabhāgineyyattheravatthu catutthaṃ.