dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

7. arahantavaggo

1. jīvakapañhavatthu

gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. jīvakavatthu khandhake (mahāva. 326 ādayo) vitthāritameva.

ekasmiṃ pana samaye devadatto ajātasattunā saddhiṃ ekato hutvā gijjhakūṭaṃ abhiruhitvā paduṭṭhacitto “satthāraṃ vadhissāmī”ti silaṃ pavijjhi. taṃ dve pabbatakūṭāni sampaṭicchiṃsu. tato bhijjitvā gatā papaṭikā bhagavato pādaṃ paharitvā lohitaṃ uppādesi, bhusā vedanā pavattiṃsu. bhikkhū satthāraṃ maddakucchiṃ nayiṃsu. satthā tatopi jīvakambavanaṃ gantukāmo “tattha maṃ nethā”ti āha. bhikkhū bhagavantaṃ ādāya jīvakambavanaṃ agamaṃsu. jīvako taṃ pavattiṃ sutvā satthu santikaṃ gantvā vaṇapaṭikammatthāya tikhiṇabhesajjaṃ datvā vaṇaṃ bandhitvā satthāraṃ etadavoca — “bhante, mayā antonagare ekassa manussassa bhesajjaṃ kataṃ, tassa santikaṃ gantvā puna āgamissāmi, idaṃ bhesajjaṃ yāva mamāgamanā baddhaniyāmeneva tiṭṭhatū”ti. so gantvā tassa purisassa kattabbakiccaṃ katvā dvārapidahanavelāya āgacchanto dvāraṃ na sampāpuṇi. athassa etadahosi — “aho mayā bhāriyaṃ kammaṃ kataṃ, yvāhaṃ aññatarassa purisassa viya tathāgatassa pāde tikhiṇabhesajjaṃ datvā vaṇaṃ bandhiṃ, ayaṃ tassa mocanavelā, tasmiṃ amuccamāne sabbarattiṃ bhagavato sarīre pariḷāho uppajjissatī”ti. tasmiṃ khaṇe satthā ānandattheraṃ āmantesi — “ānanda, jīvako sāyaṃ āgacchanto dvāraṃ na sampāpuṇi, ‘ayaṃ vaṇassa mocanavelā’ti pana cintesi, mocesi nan”ti. thero mocesi, vaṇo rukkhato challi viya apagato. jīvako antoaruṇeyeva satthu santikaṃ vegena āgantvā “kiṃ nu kho, bhante, sarīre vo pariḷāho uppanno”ti pucchi. satthā “tathāgatassa kho, jīvaka, bodhimaṇḍeyeva sabbapariḷāho vūpasanto”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

90.

“gataddhino visokassa, vippamuttassa sabbadhi.

sabbaganthappahīnassa, pariḷāho na vijjatī”ti.

tattha gataddhinoti gatamaggassa kantāraddhā vaṭṭaddhāti dve addhā nāma. tesu kantārapaṭipanno yāva icchitaṭṭhānaṃ na pāpuṇāti, tāva addhikoyeva, etasmiṃ pana patte gataddhi nāma hoti. vaṭṭasannissitāpi sattā yāva vaṭṭe vasanti, tāva addhikā eva. kasmā? vaṭṭassa akhepitattā. sotāpannādayopi addhikā eva, vaṭṭaṃ pana khepetvā ṭhito khīṇāsavo gataddhi nāma hoti. tassa gataddhino. visokassāti vaṭṭamūlakassa sokassa vigatattā visokassa. vippamuttassa sabbadhīti sabbesu khandhādidhammesu vippamuttassa, sabbaganthappahīnassāti catunnampi ganthānaṃ pahīnattā sabbāganthappahīnassa. pariḷāho na vijjatīti duvidho pariḷāho kāyiko cetasiko cāti. tesu khīṇāsavassa sītuṇhādivasena uppannattā kāyikapariḷāho anibbutova, taṃ sandhāya jīvako pucchati. satthā pana dhammarājatāya desanāvidhikusalatāya cetasikapariḷāhavasena desanaṃ vinivattento, “jīvaka, paramatthena evarūpassa khīṇāsavassa pariḷāho na vijjatī”ti āha.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

jīvakapañhavatthu paṭhamaṃ.