dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

16. akkosakabhāradvājavatthu

akkosanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto akkosakabhāradvājaṃ ārabbha kathesi.

tassa hi bhātu bhāradvājassa dhanañjānī nāma brāhmaṇī sotāpannā ahosi. sā khīpitvāpi kāsitvāpi pakkhalitvāpi “namo tassa bhagavato arahato sammāsambuddhassā”ti imaṃ udānaṃ udānesi. sā ekadivasaṃ brāhmaṇaparivesanāya pavattamānāya pakkhalitvā tatheva mahāsaddena udānaṃ udānesi. brāhmaṇo kujjhitvā “evamevāyaṃ vasalī yattha vā tattha vā pakkhalitvā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī”ti vatvā “idāni te, vasali, gantvā tassa satthuno vādaṃ āropessāmī”ti āha. atha naṃ sā “gaccha, brāhmaṇa, nāhaṃ taṃ passāmi, yo tassa bhagavato vādaṃ āropeyya, api ca gantvā taṃ bhagavantaṃ pañhaṃ pucchassū”ti āha. so satthu santikaṃ gantvā avanditvāva ekamantaṃ ṭhito pañhaṃ pucchanto imaṃ gāthamāha —

“kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati.

kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti. (saṃ. ni. 1.187).

athassa pañhaṃ byākaronto satthā imaṃ gāthamāha —

“kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati.

kodhassa visamūlassa, madhuraggassa brāhmaṇa.

vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti. (saṃ. ni. 1.187).

so satthari pasīditvā pabbajitvā arahattaṃ pāpuṇi. athassa kaniṭṭho akkosakabhāradvājo “bhātā kira me pabbajito”ti sutvā kuddho āgantvā satthāraṃ asabbhāhi pharusāhi vācāhi akkosi. sopi satthārā atithīnaṃ khādanīyādidānaopammena saññatto satthari pasanno pabbajitvā arahattaṃ pāpuṇi. aparepissa sundarikabhāradvājo biliṅgakabhāradvājoti dve kaniṭṭhabhātaro satthāraṃ akkosantāva satthārā vinītā pabbajitvā arahattaṃ pāpuṇiṃsu.

athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, “āvuso, acchariyā vata buddhaguṇā, catūsu nāma bhātikesu akkosantesu satthā kiñci avatvā tesaṃyeva patiṭṭhā jāto”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, ahaṃ mama khantibalena samannāgatattā duṭṭhesu adussanto mahājanassa patiṭṭhā homiyevā”ti vatvā imaṃ gāthamāha —

399.

“akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati.

khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇan”ti.

tattha aduṭṭhoti etaṃ dasahi akkosavatthūhi akkosañca pāṇiādīhi pothanañca andubandhanādīhi bandhanañca yo akuddhamānaso hutvā adhivāseti, khantibalena samannāgatattā khantibalaṃ, punappunaṃ uppattiyā anīkabhūtena teneva khantibalena samannāgatattā balānīkaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

akkosakabhāradvājavatthu soḷasamaṃ.