dhammapada-aṭṭhakathā

(dutiyo bhāgo)

14. buddhavaggo

1. māradhītaravatthu

yassa jitanti imaṃ dhammadesanaṃ satthā bodhimaṇḍe viharanto māradhītaro ārabbha kathesi. desanaṃ pana sāvatthiyaṃ samuṭṭhāpetvā puna kururaṭṭhe māgaṇḍiyabrāhmaṇassa kathesi.

kururaṭṭhe kira māgaṇḍiyabrāhmaṇassa dhītā māgaṇḍiyāyeva nāma ahosi uttamarūpadharā. taṃ patthayamānā anekabrāhmaṇamahāsālā ceva khattiyamahāsālā ca “dhītaraṃ no detū”ti māgaṇḍiyassa pahiṇiṃsu. sopi “na tumhe mayhaṃ dhītu anucchavikā”ti sabbe paṭikkhipateva. athekadivasaṃ satthā paccūsasamaye lokaṃ volokento attano ñāṇajālassa anto paviṭṭhaṃ māgaṇḍiyabrāhmaṇaṃ disvā “kiṃ nu kho bhavissatī”ti upadhārento brāhmaṇassa ca brāhmaṇiyā ca tiṇṇaṃ maggaphalānaṃ upanissayaṃ addasa. brāhmaṇopi bahigāme nibaddhaṃ aggiṃ paricarati. satthā pātova pattacīvaramādāya taṃ ṭhānaṃ agamāsi. brāhmaṇo satthu rūpasiriṃ olokento “imasmiṃ loke iminā sadiso puriso nāma natthi, ayaṃ mayhaṃ dhītu anucchaviko, imassa me dhītaraṃ dassāmā”ti cintetvā satthāraṃ āha — “samaṇa, mama ekā dhītā atthi, ahaṃ tassā anucchavikaṃ purisaṃ apassanto taṃ na kassaci adāsiṃ, tvaṃ panassā anucchaviko, ahaṃ te dhītaraṃ pādaparicārikaṃ katvā dātukāmo, yāva naṃ ānemi, tāva idheva tiṭṭhāhī”ti. satthā tassa kathaṃ sutvā neva abhinandi, na paṭikkosi.

brāhmaṇopi gehaṃ gantvā brāhmaṇiṃ āha — “bhoti, ajja me dhītu anucchaviko puriso diṭṭho, tassa naṃ dassāmā”ti dhītaraṃ alaṅkārāpetvā ādāya brāhmaṇiyā saddhiṃ taṃ ṭhānaṃ agamāsi. mahājanopi kutūhalajāto nikkhami. satthā brāhmaṇena vuttaṭṭhāne aṭṭhatvā tattha padacetiyaṃ dassetvā aññasmiṃ ṭhāne aṭṭhāsi. buddhānaṃ kira padacetiyaṃ “idaṃ asuko nāma passatū”ti adhiṭṭhahitvā akkantaṭṭhāneyeva paññāyati, sesaṭṭhāne taṃ passanto nāma natthi. brāhmaṇo attanā saddhiṃ gacchamānāya brāhmaṇiyā “kahaṃ so”ti puṭṭho “imasmiṃ ṭhāne tiṭṭhāhīti taṃ avacan”ti olokento padavalañjaṃ disvā “idamassa padan”ti dassesi. sā lakkhaṇamantakusalatāya “na idaṃ, brāhmaṇa, kāmabhogino padan”ti vatvā brāhmaṇena, “bhoti, tvaṃ udakapātimhi susumāraṃ passasi, mayā so samaṇo diṭṭho ‘dhītaraṃ te dassāmī’ti vutto, tenāpi adhivāsitan”ti vutte, “brāhmaṇa, kiñcāpi tvaṃ evaṃ vadesi, idaṃ pana nikkilesasseva padan”ti vatvā imaṃ gāthamāha —

“rattassa hi ukkuṭikaṃ padaṃ bhave,

duṭṭhassa hoti sahasānupīḷitaṃ.

mūḷhassa hoti avakaḍḍhitaṃ padaṃ,

vivaṭṭacchadassa idamīdisaṃ padan”ti. (visuddhi. 1.45; a. ni. aṭṭha. 1.1.260-261; dha. pa. aṭṭha. 1ṣāmāvatīvatthu).

atha naṃ brāhmaṇo, “bhoti, mā viravi, tuṇhībhūtāva ehī”ti gacchanto satthāraṃ disvā “ayaṃ so puriso”ti tassā dassetvā satthāraṃ upasaṅkamitvā, “samaṇa, dhītaraṃ te dassāmī”ti āha. satthā “na me tava dhītāya attho”ti avatvā, “brāhmaṇa, ekaṃ te kāraṇaṃ kathessāmi, suṇissasī”ti vatvā “kathehi, bho samaṇa, suṇissāmī”ti vutte abhinikkhamanato paṭṭhāya atītaṃ āharitvā dassesi.

tatrāyaṃ saṅkhepakathā — mahāsatto rajjasiriṃ pahāya kaṇṭakaṃ āruyha channasahāyo abhinikkhamanto nagaradvāre ṭhitena mārena “siddhattha, nivatta, ito te sattame divase cakkaratanaṃ pātubhavissatī”ti vutte, “ahametaṃ, māra, jānāmi, na me tenattho”ti āha. atha kimatthāya nikkhamasīti? sabbaññutaññāṇatthāyāti. “tena hi sace ajjato paṭṭhāya kāmavitakkādīnaṃ ekampi vitakkaṃ vitakkessasi, jānissāmi te kattabban”ti āha. so tato paṭṭhāya otārāpekkho satta vassāni mahāsattaṃ anubandhi.

satthāpi chabbassāni dukkarakārikaṃ caritvā paccattapurisakāraṃ nissāya bodhimūle sabbaññutaññāṇaṃ paṭivijjhitvā vimuttisukhaṃ paṭisaṃvedayamāno pañcamasattāhe ajapālanigrodhamūle nisīdi. tasmiṃ samaye māro “ahaṃ ettakaṃ kālaṃ anubandhitvā otārāpekkhopi imassa kiñci khalitaṃ nāddasaṃ, atikkanto idāni esa mama visayan”ti domanassappatto mahāmagge nisīdi. athassa taṇhā aratī ragāti imā tisso dhītaro “pitā no na paññāyati, kahaṃ nu kho etarahī”ti olokayamānā taṃ tathā nisinnaṃ disvā upasaṅkamitvā “kasmā, tāta, dukkhī dummanosī”ti pucchiṃsu. so tāsaṃ tamatthaṃ ārocesi. atha naṃ tā āhaṃsu — “tāta, mā cintayi, mayaṃ taṃ attano vase katvā ānessāmā”ti. “na sakkā ammā, esa kenaci vase kātunti. “tāta, mayaṃ itthiyo nāma idāneva naṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā”ti satthāraṃ upasaṅkamitvā “pāde te, samaṇa, paricāremā”ti āhaṃsu. satthā neva tāsaṃ vacanaṃ manasākāsi, na akkhīni ummīletvā olokesi.

puna māradhītaro “uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, kesañci pacchimavaye ṭhitāsu, nānappakārehi taṃ palobhessāmā”ti ekekā kumārikavaṇṇādivasena sataṃ sataṃ attabhāve abhinimminitvā kumāriyo, avijātā, sakiṃ vijātā, duvijātā, majjhimitthiyo, mahallakitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā “pāde te, samaṇa, paricāremā”ti āhaṃsu. tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimuttoti. atha satthā ettakenapi tā anugacchantiyo “apetha, kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma vītarāgānaṃ purato kātuṃ na vaṭṭati. tathāgatassa pana rāgādayo pahīnā. kena taṃ kāraṇena attano vasaṃ nessathā”ti vatvā imā gāthā abhāsi —

179.

“yassa jitaṃ nāvajīyati,

jitaṃ yassa noyāti koci loke.

taṃ buddhamanantagocaraṃ,

apadaṃ kena padena nessatha.

180.

“yassa jālinī visattikā,

taṇhā natthi kuhiñci netave.

taṃ buddhamanantagocaraṃ,

apadaṃ kena padena nessathā”ti.

tattha yassa jitaṃ nāvajīyatīti yassa sammāsambuddhassa tena tena maggena jitaṃ rāgādikilesajātaṃ puna asamudācaraṇato nāvajīyati, dujjitaṃ nāma na hoti. noyātīti na uyyāti, yassa jitaṃ kilesajātaṃ rāgādīsu koci eko kilesopi loke pacchato vattī nāma na hoti, nānubandhatīti attho. anantagocaranti anantārammaṇassa sabbaññutaññāṇassa vasena apariyanta gocaraṃ. kena padenāti yassa hi rāgapadādīsu ekapadampi atthi, taṃ tumhe tena padena nessatha. buddhassa pana ekapadampi natthi, taṃ apadaṃ buddhaṃ tumhe kena padena nessatha.

dutiyagāthāya taṇhā nāmesā saṃsibbitapariyonandhanaṭṭhena jālamassā atthītipi jālakārikātipi jālūpamātipi jālinī. rūpādīsu ārammaṇesu visattatāya visattamanatāya visāharatāya visapupphatāya visaphalatāya visaparibhogatāya visattikā. sā evarūpā taṇhā yassa kuhiñci bhave netuṃ natthi, taṃ tumhe apadaṃ buddhaṃ kena padena nessathāti attho.

desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosi. māradhītaropi tattheva antaradhāyiṃsu.

satthā imaṃ dhammadesanaṃ āharitvā, “māgaṇḍiya, ahaṃ pubbe imā tisso māradhītaro addasaṃ semhādīhi apalibuddhena suvaṇṇakkhandhasadisena attabhāvena samannāgatā, tadāpi methunasmiṃ chando nāhosiyeva. tava dhītu sarīraṃ dvattiṃsākārakuṇapaparipūraṃ bahivicitto viya asucighaṭo. sace hi mama pādo asucimakkhito bhaveyya, ayañca ummāraṭṭhāne tiṭṭheyya, tathāpissā sarīre ahaṃ pāde na phuseyyan”ti vatvā imaṃ gāthamāha —

“disvāna taṇhaṃ aratiṃ ragañca,

nāhosi chando api methunasmiṃ.

kimevidaṃ muttakarīsapuṇṇaṃ,

pādāpi naṃ samphusituṃ na icche”ti. (su. ni. 841; mahāni. 70).

desanāvasāne ubhopi jayampatikā anāgāmiphale patiṭṭhahiṃsūti.

māradhītaravatthu paṭhamaṃ.