dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

1. yamakavaggo

1. cakkhupālattheravatthu

1.

“manopubbaṅgamā dhammā, manoseṭṭhā manomayā.

manasā ce paduṭṭhena, bhāsati vā karoti vā.

tato naṃ dukkhamanveti, cakkaṃva vahato padan”ti. --

ayaṃ dhammadesanā kattha bhāsitāti? sāvatthiyaṃ. kaṃ ārabbhāti? cakkhupālattheraṃ.

sāvatthiyaṃ kira mahāsuvaṇṇo nāma kuṭumbiko ahosi aḍḍho mahaddhano mahābhogo aputtako. so ekadivasaṃ nhānatitthaṃ nhatvā natvā āgacchanto antarāmagge sampannapattasākhaṃ ekaṃ vanappatiṃ disvā “ayaṃ mahesakkhāya devatāya pariggahito bhavissatī”ti tassa heṭṭhābhāgaṃ sodhāpetvā pākāraparikkhepaṃ kārāpetvā vālukaṃ okirāpetvā dhajapaṭākaṃ ussāpetvā vanappatiṃ alaṅkaritvā añjaliṃ karitvā “sace puttaṃ vā dhītaraṃ vā labheyyaṃ, tumhākaṃ mahāsakkāraṃ karissāmī”ti patthanaṃ katvā pakkāmi.

athassa na cirasseva bhariyāya kucchiyaṃ gabbho patiṭṭhāsi. sā gabbhassa patiṭṭhitabhāvaṃ ñatvā tassa ārocesi. so tassā gabbhassa parihāramadāsi. sā dasamāsaccayena puttaṃ vijāyi. taṃ nāmaggahaṇadivase seṭṭhi attanā pālitaṃ vanappatiṃ nissāya laddhattā tassa pāloti nāmaṃ akāsi. sā aparabhāge aññampi puttaṃ labhi. tassa cūḷapāloti nāmaṃ katvā itarassa mahāpāloti nāmaṃ akāsi. te vayappatte gharabandhanena bandhiṃsu. aparabhāge mātāpitaro kālamakaṃsu. sabbampi vibhavaṃ itareyeva vicāriṃsu.

tasmiṃ samaye satthā pavattitavaradhammacakko anupubbenāgantvā anāthapiṇḍikena mahāseṭṭhinā catupaṇṇāsakoṭidhanaṃ vissajjetvā kārite jetavanamahāvihāre viharati mahājanaṃ saggamagge ca mokkhamagge ca patiṭṭhāpayamāno. tathāgato hi mātipakkhato asītiyā, pitipakkhato asītiyāti dveasītiñātikulasahassehi kārite nigrodhamahāvihāre ekameva vassāvāsaṃ vasi, anāthapiṇḍikena kārite jetavanamahāvihāre ekūnavīsativassāni, visākhāya sattavīsatikoṭidhanapariccāgena kārite pubbārāme chabbassānīti dvinnaṃ kulānaṃ guṇamahattataṃ paṭicca sāvatthiṃ nissāya pañcavīsativassāni vassāvāsaṃ vasi. anāthapiṇḍikopi visākhāpi mahāupāsikā nibaddhaṃ divasassa dve vāre tathāgatassa upaṭṭhānaṃ gacchanti, gacchantā ca “daharasāmaṇerā no hatthe olokessantī”ti tucchahatthā na gatapubbā. purebhattaṃ gacchantā khādanīyabhojanīyādīni gahetvāva gacchanti, pacchābhattaṃ gacchantā pañca bhesajjāni aṭṭha ca pānāni. nivesanesu pana tesaṃ dvinnaṃ dvinnaṃ bhikkhusahassānaṃ niccaṃ paññattāsanāneva honti. annapānabhesajjesu yo yaṃ icchati, tassa taṃ yathicchitameva sampajjati. tesu anāthapiṇḍikena ekadivasampi satthā pañhaṃ na pucchitapubbo. so kira “tathāgato buddhasukhumālo khattiyasukhumālo, ‘bahūpakāro me, gahapatī’ti mayhaṃ dhammaṃ desento kilameyyā”ti satthari adhimattasinehena pañhaṃ na pucchati. satthā pana tasmiṃ nisinnamatteyeva “ayaṃ seṭṭhi maṃ arakkhitabbaṭṭhāne rakkhati. ahañhi kappasatasahassādhikāni cattāri asaṅkhyeyyāni alaṅkatapaṭiyattaṃ attano sīsaṃ chinditvā akkhīni uppāṭetvā hadayamaṃsaṃ uppāṭetvā pāṇasamaṃ puttadāraṃ pariccajitvā pāramiyo pūrento paresaṃ dhammadesanatthameva pūresiṃ. esa maṃ arakkhitabbaṭṭhāne rakkhatī”ti ekaṃ dhammadesanaṃ kathetiyeva.

tadā sāvatthiyaṃ satta manussakoṭiyo vasanti. tesu satthu dhammakathaṃ sutvā pañcakoṭimattā manussā ariyasāvakā jātā, dvekoṭimattā manussā puthujjanā. tesu ariyasāvakānaṃ dveyeva kiccāni ahesuṃ — purebhattaṃ dānaṃ denti, pacchābhattaṃ gandhamālādihatthā vatthabhesajjapānakādīni gāhāpetvā dhammassavanatthāya gacchanti. athekadivasaṃ mahāpālo ariyasāvake gandhamālādihatthe vihāraṃ gacchante disvā “ayaṃ mahājano kuhiṃ gacchatī”ti pucchitvā “dhammassavanāyā”ti sutvā “ahampi gamissāmī”ti gantvā satthāraṃ vanditvā parisapariyante nisīdi.

buddhā ca nāma dhammaṃ desentā saraṇasīlapabbajjādīnaṃ upanissayaṃ oloketvā ajjhāsayavasena dhammaṃ desenti, tasmā taṃ divasaṃ satthā tassa upanissayaṃ oloketvā dhammaṃ desento anupubbikathaṃ kathesi. seyyathidaṃ — dānakathaṃ, sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ, okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. taṃ sutvā mahāpālo kuṭumbiko cintesi — “paralokaṃ gacchantaṃ puttadhītaro vā bhātaro vā bhogā vā nānugacchanti, sarīrampi attanā saddhiṃ na gacchati, kiṃ me gharāvāsena pabbajissāmī”ti. so desanāpariyosāne satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. atha naṃ satthā — “atthi te koci āpucchitabbayuttako ñātī”ti āha. “kaniṭṭhabhātā me atthi, bhante”ti. “tena hi taṃ āpucchāhī”ti. so “sādhū”ti sampaṭicchitvā satthāraṃ vanditvā gehaṃ gantvā kaniṭṭhaṃ pakkosāpetvā — “tāta, yaṃ mayhaṃ imasmiṃ gehe saviññāṇakampi aviññāṇakampi dhanaṃ kiñci atthi, sabbaṃ taṃ tava bhāro, paṭipajjāhi nan”ti. “tumhe pana kiṃ karissathā”ti āha. “ahaṃ satthu santike pabbajissāmī”ti. “kiṃ kathesi bhātika, tvaṃ me mātari matāya mātā viya, pitari mate pitā viya laddho, gehe te mahāvibhavo, sakkā gehaṃ ajjhāvasanteheva puññāni kātuṃ, mā evaṃ karitthā”ti. “tāta, ahaṃ satthu dhammadesanaṃ sutvā gharāvāse vasituṃ na sakkomi. satthārā hi atisaṇhasukhumaṃ tilakkhaṇaṃ āropetvā ādimajjhapariyosānakalyāṇo dhammo desito, na sakkā so agāramajjhe vasantena pūretuṃ, pabbajissāmi, tātā”ti. “bhātika, taruṇāyeva tāvattha, mahallakakāle pabbajissathā”ti. “tāta, mahallakassa hi attano hatthapādāpi anassavā honti, na attano vase vattanti, kimaṅgaṃ pana ñātakā, svāhaṃ tava kathaṃ na karomi, samaṇapaṭipattiṃyeva pūressāmi”.

“jarājajjaritā honti, hatthapādā anassavā.

yassa so vihatatthāmo, kathaṃ dhammaṃ carissati”. —

pabbajissāmevāhaṃ, tātāti tassa viravantasseva satthu santikaṃ gantvā pabbajjaṃ yācitvā laddhapabbajjūpasampado ācariyupajjhāyānaṃ santike pañca vassāni vasitvā vuṭṭhavasso pavāretvā satthāramupasaṅkamitvā vanditvā pucchi — “bhante, imasmiṃ sāsane kati dhurānī”ti? “ganthadhuraṃ, vipassanādhuranti dveyeva dhurāni bhikkhū”ti. “katamaṃ pana, bhante, ganthadhuraṃ, katamaṃ vipassanādhuran”ti? “attano paññānurūpena ekaṃ vā dve vā nikāye sakalaṃ vā pana tepiṭakaṃ buddhavacanaṃ uggaṇhitvā tassa dhāraṇaṃ, kathanaṃ, vācananti idaṃ ganthadhuraṃ nāma, sallahukavuttino pana pantasenāsanābhiratassa attabhāve khayavayaṃ paṭṭhapetvā sātaccakiriyavasena vipassanaṃ vaḍḍhetvā arahattaggahaṇanti idaṃ vipassanādhuraṃ nāmā”ti. “bhante, ahaṃ mahallakakāle pabbajito ganthadhuraṃ pūretuṃ na sakkhissāmi, vipassanādhuraṃ pana pūressāmi, kammaṭṭhānaṃ me kathethā”ti. athassa satthā yāva arahattaṃ kammaṭṭhānaṃ kathesi.

so satthāraṃ vanditvā attanā sahagāmino bhikkhū pariyesanto saṭṭhi bhikkhū labhitvā tehi saddhiṃ nikkhamitvā vīsayojanasatamaggaṃ gantvā ekaṃ mahantaṃ paccantagāmaṃ patvā tattha saparivāro piṇḍāya pāvisi. manussā vattasampanne bhikkhū disvāva pasannacittā āsanāni paññāpetvā nisīdāpetvā paṇītenāhārena parivisitvā, “bhante, kuhiṃ ayyā gacchantī”ti pucchitvā “yathāphāsukaṭṭhānaṃ upāsakā”ti vutte paṇḍitā manussā “vassāvāsaṃ senāsanaṃ pariyesanti bhadantā”ti ñatvā, “bhante, sace ayyā imaṃ temāsaṃ idha vaseyyuṃ, mayaṃ saraṇesu patiṭṭhāya sīlāni gaṇheyyāmā”ti āhaṃsu. tepi “mayaṃ imāni kulāni nissāya bhavanissaraṇaṃ karissāmā”ti adhivāsesuṃ.

manussā tesaṃ paṭiññaṃ gahetvā vihāraṃ paṭijaggitvā rattiṭṭhānadivāṭṭhānāni sampādetvā adaṃsu. te nibaddhaṃ tameva gāmaṃ piṇḍāya pavisanti. atha ne eko vejjo upasaṅkamitvā, “bhante, bahūnaṃ vasanaṭṭhāne aphāsukampi nāma hoti, tasmiṃ uppanne mayhaṃ katheyyātha, bhesajjaṃ karissāmī”ti pavāresi. thero vassūpanāyikadivase te bhikkhū āmantetvā pucchi, “āvuso, imaṃ temāsaṃ katihi iriyāpathehi vītināmessathā”ti? “catūhi, bhante”ti. “kiṃ panetaṃ, āvuso, patirūpaṃ, nanu appamattehi bhavitabbaṃ”? “mayañhi dharamānakassa buddhassa santikā kammaṭṭhānaṃ gahetvā āgatā, buddhā ca nāma na sakkā pamādena ārādhetuṃ, kalyāṇajjhāsayena te vo ārādhetabbā. pamattassa ca nāma cattāro apāyā sakagehasadisā, appamattā hothāvuso”ti. “kiṃ tumhe pana, bhante”ti? “ahaṃ tīhi iriyāpathehi vītināmessāmi, piṭṭhiṃ na pasāressāmi, āvuso”ti. “sādhu, bhante, appamattā hothā”ti.

atha therassa niddaṃ anokkamantassa paṭhamamāse atikkante majjhimamāse sampatte akkhirogo uppajji. chiddaghaṭato udakadhārā viya akkhīhi assudhārā paggharanti. so sabbarattiṃ samaṇadhammaṃ katvā aruṇuggamane gabbhaṃ pavisitvā nisīdi. bhikkhū bhikkhācāravelāya therassa santikaṃ gantvā, “bhikkhācāravelā, bhante”ti āhaṃsu. “tena hi, āvuso, gaṇhatha pattacīvaran”ti. attano pattacīvaraṃ gāhāpetvā nikkhami. bhikkhū tassa akkhīhi assūni paggharante disvā, “kimetaṃ, bhante”ti pucchiṃsu. “akkhīni me, āvuso, vātā vijjhantī”ti. “nanu, bhante, vejjena pavāritamhā, tassa kathemā”ti. “sādhāvuso”ti te vejjassa kathayiṃsu. so telaṃ pacitvā pesesi. thero nāsāya telaṃ āsiñcanto nisinnakova āsiñcitvā antogāmaṃ pāvisi. vejjo taṃ disvā āha — “bhante, ayyassa kira akkhīni vāto vijjhatī”ti? “āma, upāsakā”ti. “bhante, mayā telaṃ pacitvā pesitaṃ, nāsāya vo telaṃ āsittan”ti? “āma, upāsakā”ti. “idāni kīdisan”ti? “rujjateva upāsakā”ti. vejjo “mayā ekavāreneva vūpasamanasamatthaṃ telaṃ pahitaṃ, kiṃ nu kho rogo na vūpasanto”ti cintetvā, “bhante, nisīditvā vo telaṃ āsittaṃ, nipajjitvā”ti pucchi. thero tuṇhī ahosi, punappunaṃ pucchiyamānopi na kathesi. so “vihāraṃ gantvā therassa vasanaṭṭhānaṃ olokessāmī”ti cintetvā — “tena hi, bhante, gacchathā”ti theraṃ vissajjetvā vihāraṃ gantvā therassa vasanaṭṭhānaṃ olokento caṅkamananisīdanaṭṭhānameva disvā sayanaṭṭhānaṃ adisvā, “bhante, nisinnehi vo āsittaṃ, nipannehī”ti pucchi. thero tuṇhī ahosi. “mā, bhante, evaṃ karittha, samaṇadhammo nāma sarīraṃ yāpentena sakkā kātuṃ, nipajjitvā āsiñcathā”ti punappunaṃ yāci. “gaccha tvaṃ tāvāvuso, mantetvā jānissāmī”ti vejjaṃ uyyojesi. therassa ca tattha neva ñātī, na sālohitā atthi, tena saddhiṃ manteyya? karajakāyena pana saddhiṃ mantento “vadehi tāva, āvuso pālita, tvaṃ kiṃ akkhīni olokessasi, udāhu buddhasāsanaṃ? anamataggasmiñhi saṃsāravaṭṭe tava akkhikāṇassa gaṇanā nāma natthi, anekāni pana buddhasatāni buddhasahassāni atītāni. tesu te ekabuddhopi na pariciṇṇo, idāni imaṃ antovassaṃ tayo māse na nipajjissāmīti temāsaṃ nibaddhavīriyaṃ karissāmi. tasmā te cakkhūni nassantu vā bhijjantu vā, buddhasāsanameva dhārehi, mā cakkhūnī”ti bhūtakāyaṃ ovadanto imā gāthāyo abhāsi —

“cakkhūni hāyantu mamāyitāni,

sotāni hāyantu tatheva kāyo.

sabbampidaṃ hāyatu dehanissitaṃ,

kiṃ kāraṇā pālita tvaṃ pamajjasi.

“cakkhūni jīrantu mamāyitāni,

sotāni jīrantu tatheva kāyo.

sabbampidaṃ jīratu dehanissitaṃ,

kiṃ kāraṇā pālita tvaṃ pamajjasi.

“cakkhūni bhijjantu mamāyitāni,

sotāni bhijjantu tatheva kāyo.

sabbampidaṃ bhijjatu dehanissitaṃ,

kiṃ kāraṇā pālita tvaṃ pamajjasī”ti.

evaṃ tīhi gāthāhi attano ovādaṃ datvā nisinnakova natthukammaṃ katvā gāmaṃ piṇḍāya pāvisi. vejjo taṃ disvā “kiṃ, bhante, natthukammaṃ katan”ti pucchi. “āma, upāsakā”ti. “kīdisaṃ, bhante”ti? “rujjateva upāsakā”ti. “nisīditvā vo, bhante, natthukammaṃ kataṃ, nipajjitvā”ti. thero tuṇhī ahosi, punappunaṃ pucchiyamānopi na kiñci kathesi. atha naṃ vejjo, “bhante, tumhe sappāyaṃ na karotha, ajjato paṭṭhāya ‘asukena me telaṃ pakkan’ti mā vadittha, ahampi ‘mayā vo telaṃ pakkan’ti na vakkhāmī”ti āha. so vejjena paccakkhāto vihāraṃ gantvā tvaṃ vejjenāpi paccakkhātosi, iriyāpathaṃ mā vissajji samaṇāti.

“paṭikkhitto tikicchāya, vejjenāpi vivajjito.

niyato maccurājassa, kiṃ pālita pamajjasī”ti. —

imāya gāthāya attānaṃ ovaditvā samaṇadhammaṃ akāsi. athassa majjhimayāme atikkante apubbaṃ acarimaṃ akkhīni ceva kilesā ca bhijjiṃsu. so sukkhavipassako arahā hutvā gabbhaṃ pavisitvā nisīdi.

bhikkhū bhikkhācāravelāya āgantvā “bhikkhācārakālo, bhante”ti āhaṃsu. “kālo, āvuso”ti? “āma, bhante”ti. “tena hi gacchathā”ti. “kiṃ tumhe pana, bhante”ti? “akkhīni me, āvuso, parihīnānī”ti. te tassa akkhīni oloketvā assupuṇṇanettā hutvā, “bhante, mā cintayittha, mayaṃ vo paṭijaggissāmā”ti theraṃ samassāsetvā kattabbayuttakaṃ vattapaṭivattaṃ katvā gāmaṃ piṇḍāya pavisiṃsu. manussā theraṃ adisvā, “bhante, amhākaṃ ayyo kuhin”ti pucchitvā taṃ pavattiṃ sutvā yāguṃ pesetvā sayaṃ piṇḍapātamādāya gantvā theraṃ vanditvā pādamūle parivattamānā roditvā, “bhante, mayaṃ vo paṭijaggissāma, tumhe mā cintayitthā”ti samassāsetvā pakkamiṃsu.

tato paṭṭhāya nibaddhaṃ yāgubhattaṃ vihārameva pesenti. theropi itare saṭṭhi bhikkhū nirantaraṃ ovadati. te tassovāde ṭhatvā upakaṭṭhāya pavāraṇāya sabbeva saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu . te vuṭṭhavassā ca pana satthāraṃ daṭṭhukāmā hutvā theramāhaṃsu, “bhante, satthāraṃ daṭṭhukāmamhā”ti . thero tesaṃ vacanaṃ sutvā cintesi — “ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī atthi, mayi etehi saddhiṃ gacchante sabbe kilamissanti, bhikkhampi labhituṃ na sakkhissanti, ime puretarameva pesessāmī”ti. atha ne āha — “āvuso, tumhe purato gacchathā”ti. “tumhe pana bhante”ti? “ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī atthi, mayi tumhehi saddhiṃ gacchante sabbe kilamissatha, tumhe purato gacchathā”ti. “mā, bhante, evaṃ karittha, mayaṃ tumhehi saddhiṃyeva gamissāmā”ti. “mā vo, āvuso, evaṃ ruccittha, evaṃ sante mayhaṃ aphāsukaṃ bhavissati, mayhaṃ kaniṭṭho pana tumhe disvā pucchissati, athassa mama cakkhūnaṃ parihīnabhāvaṃ āroceyyātha, so mayhaṃ santikaṃ kañcideva pahiṇissati, tena saddhiṃ āgacchissāmi, tumhe mama vacanena dasabalañca asītimahāthere ca vandathā”ti te uyyojesi.

te theraṃ khamāpetvā antogāmaṃ pavisiṃsu. manussā te disvā nisīdāpetvā bhikkhaṃ datvā “kiṃ, bhante, ayyānaṃ gamanākāro paññāyatī”ti? “āma, upāsakā, satthāraṃ daṭṭhukāmamhā”ti. te punappunaṃ yācitvā tesaṃ gamanachandameva ñatvā anugantvā paridevitvā nivattiṃsu. tepi anupubbena jetavanaṃ gantvā satthārañca asītimahāthere ca therassa vacanena vanditvā punadivase yattha therassa kaniṭṭho vasati, taṃ vīthiṃ piṇḍāya pavisiṃsu. kuṭumbiko te sañjānitvā nisīdāpetvā katapaṭisanthāro “bhātikatthero me, bhante, kuhin”ti pucchi. athassa te taṃ pavattiṃ ārocesuṃ. so taṃ sutvāva tesaṃ pādamūle parivattento roditvā pucchi — “idāni, bhante, kiṃ kātabban”ti? “thero ito kassaci āgamanaṃ paccāsīsati, tassa gatakāle tena saddhiṃ āgamissatī”ti. “ayaṃ me, bhante, bhāgineyyo pālito nāma, etaṃ pesethā”ti. “evaṃ pesetuṃ na sakkā, magge paripantho atthi, taṃ pabbājetvā pesetuṃ vaṭṭatī”ti. “evaṃ katvā pesetha, bhante”ti. atha naṃ pabbājetvā aḍḍhamāsamattaṃ pattacīvaraggahaṇādīni sikkhāpetvā maggaṃ ācikkhitvā pahiṇiṃsu.

so anupubbena taṃ gāmaṃ patvā gāmadvāre ekaṃ mahallakaṃ disvā, “imaṃ gāmaṃ nissāya koci āraññako vihāro atthī”ti pucchi. “atthi, bhante”ti. “ko nāma tattha vasatī”ti? “pālitatthero nāma, bhante”ti. “maggaṃ me ācikkhathā”ti. “kosi tvaṃ, bhante”ti? “therassa bhāgineyyomhī”ti. atha naṃ gahetvā vihāraṃ nesi. so theraṃ vanditvā aḍḍhamāsamattaṃ vattapaṭivattaṃ katvā theraṃ sammā paṭijaggitvā, “bhante, mātulakuṭumbiko me tumhākaṃ āgamanaṃ paccāsīsati, etha, gacchāmā”ti āha. “tena hi imaṃ me yaṭṭhikoṭiṃ gaṇhāhī”ti. so yaṭṭhikoṭiṃ gahetvā therena saddhiṃ antogāmaṃ pāvisi. manussā theraṃ nisīdāpetvā “kiṃ, bhante, gamanākāro vo paññāyatī”ti pucchiṃsu. “āma, upāsakā, gantvā satthāraṃ vandissāmī”ti. te nānappakārena yācitvā alabhantā theraṃ uyyojetvā upaḍḍhapathaṃ gantvā roditvā nivattiṃsu. sāmaṇero theraṃ yaṭṭhikoṭiyā ādāya gacchanto antarāmagge aṭaviyaṃ kaṭṭhanagaraṃ nāma therena upanissāya vuṭṭhapubbaṃ gāmaṃ sampāpuṇi, so gāmato nikkhamitvā araññe gītaṃ gāyitvā dārūni uddharantiyā ekissā itthiyā gītasaddaṃ sutvā sare nimittaṃ gaṇhi. itthisaddo viya hi añño saddo purisānaṃ sakalasarīraṃ pharitvā ṭhātuṃ samattho nāma natthi. tenāha bhagavā —

“nāhaṃ, bhikkhave, aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ, bhikkhave, itthisaddo”ti (a. ni. 1.2).

sāmaṇero tattha nimittaṃ gahetvā yaṭṭhikoṭiṃ vissajjetvā “tiṭṭhatha tāva, bhante, kiccaṃ me atthī”ti tassā santikaṃ gato. sā taṃ disvā tuṇhī ahosi. so tāya saddhiṃ sīlavipattiṃ pāpuṇi. thero cintesi — “idāneva eko gītasaddo suyyittha. so ca kho itthiyā saddo chijji, sāmaṇeropi cirāyati, so tāya saddhiṃ sīlavipattiṃ patto bhavissatī”ti. sopi attano kiccaṃ niṭṭhāpetvā āgantvā “gacchāma, bhante”ti āha. atha naṃ thero pucchi — “pāpojātosi sāmaṇerā”ti. so tuṇhī hutvā therena punappunaṃ puṭṭhopi na kiñci kathesi. atha naṃ thero āha — “tādisena pāpena mama yaṭṭhikoṭiggahaṇakiccaṃ natthī”ti. so saṃvegappatto kāsāyāni apanetvā gihiniyāmena paridahitvā, “bhante, ahaṃ pubbe sāmaṇero, idāni panamhi gihī jāto, pabbajantopi ca svāhaṃ na saddhāya pabbajito, maggaparipanthabhayena pabbajito, etha gacchāmā”ti āha. “āvuso, gihipāpopi samaṇapāpopi pāpoyeva, tvaṃ samaṇabhāve ṭhatvāpi sīlamattaṃ pūretuṃ nāsakkhi, gihī hutvā kiṃ nāma kalyāṇaṃ karissasi, tādisena pāpena mama yaṭṭhikoṭiggahaṇakiccaṃ natthī”ti āha. “bhante, amanussupaddavo maggo, tumhe ca andhā apariṇāyakā, kathaṃ idha vasissathā”ti? atha naṃ thero, “āvuso, tvaṃ mā evaṃ cintayi, idheva me nipajjitvā marantassāpi aparāparaṃ parivattantassāpi tayā saddhiṃ gamanaṃ nāma natthī”ti vatvā imā gāthā abhāsi —

“handāhaṃ hatacakkhusmi, kantāraddhānamāgato.

seyyamāno na gacchāmi, natthi bāle sahāyatā.

“handāhaṃ hatacakkhusmi, kantāraddhānamāgato.

marissāmi no gamissāmi, natthi bāle sahāyatā”ti.

taṃ sutvā itaro saṃvegajāto “bhāriyaṃ vata me sāhasikaṃ ananucchavikaṃ kammaṃ katan”ti bāhā paggayha kandanto vanasaṇḍaṃ pakkhanditvā tathā pakkantova ahosi. therassāpi sīlatejena saṭṭhiyojanāyāmaṃ paññāsayojanavitthataṃ pannarasayojanabahalaṃ jayasumanapupphavaṇṇaṃ nisīdanuṭṭhahanakālesu onamanunnamanapakatikaṃ sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. sakko “ko nu kho maṃ ṭhānā cāvetukāmo”ti olokento dibbena cakkhunā theraṃ addasa. tenāhu porāṇā —

“sahassanetto devindo, dibbacakkhuṃ visodhayi.

pāpagarahī ayaṃ pālo, ājīvaṃ parisodhayi.

“sahassanetto devindo, dibbacakkhuṃ visodhayi.

dhammagaruko ayaṃ pālo, nisinno sāsane rato”ti.

athassa etadahosi — “sacāhaṃ evarūpassa pāpagarahino dhammagarukassa ayyassa santikaṃ na gamissāmi, muddhā me sattadhā phaleyya, gamissāmi tassa santikan”ti. tato —

“sahassanetto devindo, devarajjasirindharo.

taṅkhaṇena āgantvāna, cakkhupālamupāgami”. —

upagantvā ca pana therassa avidūre padasaddamakāsi. atha naṃ thero pucchi — “ko eso”ti? “ahaṃ, bhante, addhiko”ti. “kuhiṃ yāsi upāsakā”ti ? “sāvatthiyaṃ, bhante”ti. “yāhi, āvuso”ti. “ayyo pana, bhante, kuhiṃ gamissatī”ti? “ahampi tattheva gamissāmī”ti. “tena hi ekatova gacchāma, bhante”ti. “ahaṃ, āvuso, dubbalo, mayā saddhiṃ gacchantassa tava papañco bhavissatī”ti. “mayhaṃ accāyikaṃ natthi, ahampi ayyena saddhiṃ gacchanto dasasu puññakiriyavatthūsu ekaṃ labhissāmi, ekatova gacchāma, bhante”ti. thero “eso sappuriso bhavissatī”ti cintetvā — “tena hi saddhiṃ gamissāmi, yaṭṭhikoṭiṃ gaṇha upāsakā”ti āha. sakko tathā katvā pathaviṃ saṅkhipanto sāyanhasamaye jetavanaṃ sampāpesi. thero saṅkhapaṇavādisaddaṃ sutvā “kattheso saddo”ti pucchi. “sāvatthiyaṃ, bhante”ti? “pubbe mayaṃ gamanakāle cirena gamimhā”ti. “ahaṃ ujumaggaṃ jānāmi, bhante”ti. tasmiṃ khaṇe thero “nāyaṃ manusso, devatā bhavissatī”ti sallakkhesi.

“sahassanetto devindo, devarajjasirindharo.

saṅkhipitvāna taṃ maggaṃ, khippaṃ sāvatthimāgamī”ti.

so theraṃ netvā therassevatthāya kaniṭṭhakuṭumbikena kāritaṃ paṇṇasālaṃ netvā phalake nisīdāpetvā piyasahāyakavaṇṇena tassa santikaṃ gantvā, “samma, cūḷapālā”ti pakkosi. “kiṃ, sammā”ti? “therassāgatabhāvaṃ jānāsī”ti? “na jānāmi, kiṃ pana thero āgato”ti? “āma, samma, idāni ahaṃ vihāraṃ gantvā theraṃ tayā kāritapaṇṇasālāya nisinnakaṃ disvā āgatomhī”ti vatvā pakkāmi. kuṭumbikopi vihāraṃ gantvā theraṃ disvā pādamūle parivattanto roditvā “idaṃ disvā ahaṃ, bhante, tumhākaṃ pabbajituṃ nādāsin”tiādīni vatvā dve dāsadārake bhujisse katvā therassa santike pabbājetvā “antogāmato yāgubhattādīni āharitvā theraṃ upaṭṭhahathā”ti paṭiyādesi. sāmaṇerā vattapaṭivattaṃ katvā theraṃ upaṭṭhahiṃsu.

athekadivasaṃ disāvāsino bhikkhū “satthāraṃ passissāmā”ti jetavanaṃ āgantvā tathāgataṃ vanditvā asītimahāthere ca, vanditvā vihāracārikaṃ carantā cakkhupālattherassa vasanaṭṭhānaṃ patvā “idampi passissāmā”ti sāyaṃ tadabhimukhā ahesuṃ. tasmiṃ khaṇe mahāmegho uṭṭhahi. te “idāni atisāyanho, megho ca uṭṭhito, pātova gantvā passissāmā”ti nivattiṃsu. devo paṭhamayāmaṃ vassitvā majjhimayāme vigato. thero āraddhavīriyo āciṇṇacaṅkamano, tasmā pacchimayāme caṅkamanaṃ otari. tadā ca pana navavuṭṭhāya bhūmiyā bahū indagopakā uṭṭhahiṃsu. te there caṅkamante yebhuyyena vipajjiṃsu. antevāsikā therassa caṅkamanaṭṭhānaṃ kālasseva na sammajjiṃsu. itare bhikkhū “therassa vasanaṭṭhānaṃ passissāmā”ti āgantvā caṅkamane matapāṇake disvā “ko imasmiṃ caṅkamatī”ti pucchiṃsu. “amhākaṃ upajjhāyo, bhante”ti. te ujjhāyiṃsu “passathāvuso, samaṇassa kammaṃ, sacakkhukakāle nipajjitvā niddāyanto kiñci akatvā idāni cakkhuvikalakāle ‘caṅkamāmī’ti ettake pāṇake māresi ‘atthaṃ karissāmī’ti anatthaṃ karotī”ti.

atha kho te gantvā tathāgatassa ārocesuṃ, “bhante, cakkhupālatthero ‘caṅkamāmī’ti bahū pāṇake māresī”ti. “kiṃ pana so tumhehi mārento diṭṭho”ti? “na diṭṭho, bhante”ti. “yatheva tumhe taṃ na passatha, tatheva sopi te pāṇe na passati. khīṇāsavānaṃ maraṇacetanā nāma natthi, bhikkhave”ti. “bhante, arahattassa upanissaye sati kasmā andho jāto”ti? “attano katakammavasena, bhikkhave”ti. “kiṃ pana, bhante, tena katan”ti? tena hi, bhikkhave, suṇātha —

atīte bārāṇasiyaṃ kāsiraññe rajjaṃ kārente eko vejjo gāmanigamesu caritvā vejjakammaṃ karonto ekaṃ cakkhudubbalaṃ itthiṃ disvā pucchi — “kiṃ te aphāsukan”ti? “akkhīhi na passāmī”ti. “bhesajjaṃ te karissāmī”ti? “karohi, sāmī”ti. “kiṃ me dassasī”ti? “sace me akkhīni pākatikāni kātuṃ sakkhissasi, ahaṃ te saddhiṃ puttadhītāhi dāsī bhavissāmī”ti. so “sādhū”ti bhesajjaṃ saṃvidahi, ekabhesajjeneva akkhīni pākatikāni ahesuṃ. sā cintesi — “ahametassa saputtadhītā dāsī bhavissāmī”ti paṭijāniṃ, “na kho pana maṃ saṇhena sammācārena samudācarissati, vañcessāmi nan”ti. sā vejjenāgantvā “kīdisaṃ, bhadde”ti puṭṭhā “pubbe me akkhīni thokaṃ rujjiṃsu, idāni pana atirekataraṃ rujjantī”ti āha. vejjo “ayaṃ maṃ vañcetvā kiñci adātukāmā, na me etāya dinnāya bhatiyā attho, idāneva naṃ andhaṃ karissāmī”ti cintetvā gehaṃ gantvā bhariyāya etamatthaṃ ācikkhi. sā tuṇhī ahosi. so ekaṃ bhesajjaṃ yojetvā tassā santikaṃ gantvā “bhadde, imaṃ bhesajjaṃ añjehī”ti añjāpesi. athassā dve akkhīni dīpasikhā viya vijjhāyiṃsu. so vejjo cakkhupālo ahosi.

bhikkhave, tadā mama puttena katakammaṃ pacchato pacchato anubandhi. pāpakammañhi nāmetaṃ dhuraṃ vahato balibaddassa padaṃ cakkaṃ viya anugacchatīti idaṃ vatthuṃ kathetvā anusandhiṃ ghaṭetvā patiṭṭhāpitamattikaṃ sāsanaṃ rājamuddāya lañchanto viya dhammarājā imaṃ gāthamāha —

1.

“manopubbaṅgamā dhammā, manoseṭṭhā manomayā.

manasā ce paduṭṭhena, bhāsati vā karoti vā.

tato naṃ dukkhamanveti, cakkaṃva vahato padan”ti.

tattha manoti kāmāvacarakusalādibhedaṃ sabbampi catubhūmikacittaṃ. imasmiṃ pana pade tadā tassa vejjassa uppannacittavasena niyamiyamānaṃ vavatthāpiyamānaṃ paricchijjiyamānaṃ domanassasahagataṃ paṭighasampayuttacittameva labbhati. pubbaṅgamāti tena paṭhamagāminā hutvā samannāgatā. dhammāti guṇadesanāpariyattinissattanijjīvavasena cattāro dhammā nāma. tesu —

“na hi dhammo adhammo ca, ubho samavipākino.

adhammo nirayaṃ neti, dhammo pāpeti suggatin”ti. (theragā. 304; jā. 1.15.386) —

ayaṃ guṇadhammo nāma. “dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇan”ti (ma. ni. 3.420) ayaṃ desanādhammo nāma. “idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyyan”ti (ma. ni. 1.239) ayaṃ pariyattidhammo nāma. “tasmiṃ kho pana samaye dhammā honti, khandhā hontī”ti (dha. sa. 121) ayaṃ nissattadhammo nāma, nijjīvadhammotipi eso eva. tesu imasmiṃ ṭhāne nissattanijjīvadhammo adhippeto. so atthato tayo arūpino khandhā vedanākkhandho saññākkhandho saṅkhārakkhandhoti. ete hi mano pubbaṅgamo etesanti manopubbaṅgamā nāma.

kathaṃ panetehi saddhiṃ ekavatthuko ekārammaṇo apubbaṃ acarimaṃ ekakkhaṇe uppajjamāno mano pubbaṅgamo nāma hotīti? uppādapaccayaṭṭhena. yathā hi bahūsu ekato gāmaghātādīni kammāni karontesu “ko etesaṃ pubbaṅgamo”ti vutte yo nesaṃ paccayo hoti, yaṃ nissāya te taṃ kammaṃ karonti, so datto vā mitto vā tesaṃ pubbaṅgamoti vuccati, evaṃsampadamidaṃ veditabbaṃ. iti uppādapaccayaṭṭhena mano pubbaṅgamo etesanti manopubbaṅgamā. na hi te mane anuppajjante uppajjituṃ sakkonti, mano pana ekaccesu cetasikesu anupajjantesupi uppajjatiyeva. adhipativasena pana mano seṭṭho etesanti manoseṭṭho. yathā hi corādīnaṃ corajeṭṭhakādayo adhipatino seṭṭhā. tathā tesampi mano adhipati manova seṭṭhā. yathā pana dāruādīhi nipphannāni tāni tāni bhaṇḍāni dārumayādīni nāma honti, tathā tepi manato nipphannattā manomayā nāma.

paduṭṭhenāti āgantukehi abhijjhādīhi dosehi paduṭṭhena. pakatimano hi bhavaṅgacittaṃ, taṃ apaduṭṭhaṃ. yathā hi pasannaṃ udakaṃ āgantukehi nīlādīhi upakkiliṭṭhaṃ nīlodakādibhedaṃ hoti, na ca navaṃ udakaṃ, nāpi purimaṃ pasannaudakameva, tathā tampi āgantukehi abhijjhādīhi dosehi paduṭṭhaṃ hoti, na ca navaṃ cittaṃ, nāpi purimaṃ bhavaṅgacittameva, tenāha bhagavā — “pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhan”ti (a. ni. 1.49). evaṃ manasā ce paduṭṭhena, bhāsati vā karoti vā so bhāsamāno catubbidhaṃ vacīduccaritameva bhāsati, karonto tividhaṃ kāyaduccaritameva karoti, abhāsanto akaronto tāya abhijjhādīhi paduṭṭhamānasatāya tividhaṃ manoduccaritaṃ pūreti. evamassa dasa akusalakammapathā pāripūriṃ gacchanti.

tato naṃ dukkhamanvetīti tato tividhaduccaritato taṃ puggalaṃ dukkhaṃ anveti, duccaritānubhāvena catūsu apāyesu, manussesu vā tamattabhāvaṃ gacchantaṃ kāyavatthukampi itarampīti iminā pariyāyena kāyikacetasikaṃ vipākadukkhaṃ anugacchati. yathā kiṃ? cakkaṃva vahato padanti dhure yuttassa dhuraṃ vahato balibaddassa padaṃ cakkaṃ viya. yathā hi so ekampi divasaṃ dvepi pañcapi dasapi aḍḍhamāsampi māsampi vahanto cakkaṃ nivattetuṃ jahituṃ na sakkoti, atha khvassa purato abhikkamantassa yugaṃ gīvaṃ bādhati, pacchato paṭikkamantassa cakkaṃ ūrumaṃsaṃ paṭihanati. imehi dvīhi ākārehi bādhantaṃ cakkaṃ tassa padānupadikaṃ hoti; tatheva manasā paduṭṭhena tīṇi duccaritāni pūretvā ṭhitaṃ puggalaṃ nirayādīsu tattha tattha gatagataṭṭhāne duccaritamūlakaṃ kāyikampi cetasikampi dukkhamanubandhatīti.

gāthāpariyosāne tiṃsasahassā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. sampattaparibhāyapi desanā sātthikā saphalā ahosīti.

cakkhupālattheravatthu paṭhamaṃ