dhammapada-aṭṭhakathā

(dutiyo bhāgo)

12. attavaggo

5. mahākālaupāsakavatthu

attanā hi kataṃ pāpanti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ mahākālaṃ nāma sotāpannaupāsakaṃ ārabbha kathesi.

so kira māsassa aṭṭhadivasesu uposathiko hutvā vihāre sabbarattiṃ dhammakathaṃ suṇāti. atha rattiṃ corā ekasmiṃ gehe sandhiṃ chinditvā bhaṇḍakaṃ gahetvā lohabhājanasaddena pabuddhehi sāmikehi anubaddhā gahitabhaṇḍaṃ chaḍḍetvā palāyiṃsu. sāmikāpi te anubandhiṃsuyeva, te disā pakkhandiṃsu. eko pana vihāramaggaṃ gahetvā mahākālassa rattiṃ dhammakathaṃ sutvā pātova pokkharaṇitīre mukhaṃ dhovantassa purato bhaṇḍikaṃ chaḍḍetvā palāyi. core anubandhitvā āgatamanussā bhaṇḍikaṃ disvā “tvaṃ no gehasandhiṃ chinditvā bhaṇḍikaṃ haritvā dhammaṃ suṇanto viya vicarasī”ti taṃ gahetvā pothetvā māretvā chaḍḍetvā agamiṃsu. atha naṃ pātova pānīyaghaṭaṃ ādāya gatā daharasāmaṇerā disvā “vihāre dhammakathaṃ sutvā sayitaupāsako ayuttaṃ maraṇaṃ labhatī”ti vatvā satthu ārocesuṃ. satthā “āma, bhikkhave, imasmiṃ attabhāve kālena appatirūpaṃ maraṇaṃ laddhaṃ, pubbe katakammassa pana tena yuttameva laddhan”ti vatvā tehi yācito tassa pubbakammaṃ kathesi --

atīte kira bārāṇasirañño vijite ekassa paccantagāmassa aṭavimukhe corā paharanti. rājā aṭavimukhe ekaṃ rājabhaṭaṃ ṭhapesi, so bhatiṃ gahetvā manusse orato pāraṃ neti, pārato oraṃ āneti. atheko manusso abhirūpaṃ attano bhariyaṃ cūḷayānakaṃ āropetvā taṃ ṭhānaṃ agamāsi. rājabhaṭo taṃ itthiṃ disvāva sañjātasineho tena “aṭaviṃ no, sāmi, atikkāmehī”ti vuttepi “idāni vikālo, pātova atikkāmessāmī”ti āha. so sakālo, sāmi, idāneva no nehīti. nivatta, bho, amhākaṃyeva gehe āhāro ca nivāso ca bhavissatīti. so neva nivattituṃ icchi. itaro purisānaṃ saññaṃ datvā yānakaṃ nivattāpetvā anicchantasseva dvārakoṭṭhake nivāsaṃ datvā āhāraṃ paṭiyādāpesi. tassa pana gehe ekaṃ maṇiratanaṃ atthi. so taṃ tassa yānakantare pakkhipāpetvā paccūsakāle corānaṃ paviṭṭhasaddaṃ kāresi. athassa purisā “maṇiratanaṃ, sāmi, corehi haṭan”ti ārocesuṃ. so gāmadvāresu ārakkhaṃ ṭhapetvā “antogāmato nikkhamante vicinathā”ti āha. itaropi pātova yānakaṃ yojetvā pāyāsi. athassa yānakaṃ sodhentā attanā ṭhapitaṃ maṇiratanaṃ disvā santajjetvā “tvaṃ maṇiṃ gahetvā palāyasī”ti pothetvā “gahito no, sāmi, coro”ti gāmabhojakassa dassesuṃ. so “bhatakassa vata me gehe nivāsaṃ datvā bhattaṃ dinnaṃ, maṇiṃ gahetvā gato, gaṇhatha naṃ pāpapurisan”ti pothāpetvā māretvā chaḍḍāpesi. idaṃ tassa pubbakammaṃ. so tato cuto avīcimhi nibbattitvā tattha dīgharattaṃ paccitvā vipākāvasesena attabhāvasate tatheva pothito maraṇaṃ pāpuṇi.

evaṃ satthā mahākālassa pubbakammaṃ dassetvā, “bhikkhave, evaṃ ime satte attanā katapāpakammameva catūsu apāyesu abhimatthatī”ti vatvā imaṃ gāthamāha —

161.

“attanā hi kataṃ pāpaṃ, attajaṃ attasambhavaṃ.

abhimatthati dummedhaṃ, vajiraṃvasmamayaṃ maṇin”ti.

tattha vajiraṃvasmamayaṃ maṇinti vajiraṃva asmamayaṃ maṇiṃ. idaṃ vuttaṃ hoti — yathā pāsāṇamayaṃ pāsāṇasambhavaṃ vajiraṃ tameva asmamayaṃ maṇiṃ attano uṭṭhānaṭṭhānasaṅkhātaṃ pāsāṇamaṇiṃ khāditvā chiddaṃ chiddaṃ khaṇḍaṃ khaṇḍaṃ katvā aparibhogaṃ karoti, evameva attanā kataṃ attani jātaṃ attasambhavaṃ pāpaṃ dummedhaṃ nippaññaṃ puggalaṃ catūsu apāyesu abhimatthati kantati viddhaṃsetīti.

desanāvasāne sampattabhikkhū sotāpattiphalādīni pāpuṇiṃsūti.

mahākālaupāsakavatthu pañcamaṃ.