middhī yadā hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi.
ekasmiñhi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. so ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvāva satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati, niddāya abhibhuyyamānopi ujukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. atha naṃ satthā āha — “kiṃ, mahārāja, avissamitvāva āgatosī”ti? “āma, bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotī”ti. atha naṃ satthā, “mahārāja, atibahubhojanaṃ evaṃ dukkhaṃ hotī”ti vatvā imaṃ gāthamāha —
325.
“middhī yadā hoti mahagghaso ca,
niddāyitā samparivattasāyī.
mahāvarāhova nivāpapuṭṭho,
punappunaṃ gabbhamupeti mando”ti.
tattha middhīti thinamiddhābhibhūto. mahagghaso cāti mahābhojano āharahatthakālaṃsāṭakatatravaṭṭakakākamāsakabhuttavamitakānaṃ aññataro viya. nivāpapuṭṭhoti kuṇḍakādinā sūkarabhattena puṭṭho. gharasūkaro hi daharakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattitvā assasanto passasanto sayateva. idaṃ vuttaṃ hoti — yadā puriso middhī ca hoti mahagghaso ca, nivāpapuṭṭho mahāvarāho viya ca aññena iriyāpathena yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī, tadā so “aniccaṃ dukkhaṃ anattā”ti tīṇi lakkhaṇāni manasikātuṃ na sakkoti. tesaṃ amanasikārā mandapañño punappunaṃ gabbhamupeti, gabbhavāsato na parimuccatīti. desanāvasāne satthā rañño upakāravasena —
“manujassa sadā satīmato, mattaṃ jānato laddhabhojane.
tanukassa bhavanti vedanā, saṇikaṃ jīrati āyu pālayan”ti. (saṃ. ni. 1.124).
imaṃ gāthaṃ vatvā uttaramāṇavaṃ uggaṇhāpetvā “imaṃ gāthaṃ rañño bhojanavelāya pavedeyyāsi, iminā upāyena bhojanaṃ parihāpeyyāsī”ti upāyaṃ ācikkhi, so tathā akāsi. rājā aparena samayena nāḷikodanaparamatāya saṇṭhito susallahukasarīro sukhappatto satthari uppannavissāso sattāhaṃ asadisadānaṃ pavattesi. dānānumodanāya mahājano mahantaṃ visesaṃ pāpuṇīti.
pasenadikosalavatthu catutthaṃ.