273.
maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā.
virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.
274.
eseva esova (sī. pī.)VAR maggo natthañño, dassanassa visuddhiyā.
etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.
275.
etañhi tumhe paṭipannā, dukkhassantaṃ karissatha.
akkhāto vo akkhāto ve (sī. pī.)VAR mayā maggo, aññāya sallakantanaṃ VAR .
276.
tumhehi kiccamātappaṃ, akkhātāro tathāgatā.
paṭipannā pamokkhanti, jhāyino mārabandhanā.
277.
“sabbe saṅkhārā aniccā”ti, yadā paññāya passati.
atha nibbindati dukkhe, esa maggo visuddhiyā.
278.
“sabbe saṅkhārā dukkhā”ti, yadā paññāya passati.
atha nibbindati dukkhe, esa maggo visuddhiyā.
279.
“sabbe dhammā anattā”ti, yadā paññāya passati.
atha nibbindati dukkhe, esa maggo visuddhiyā.
280.
uṭṭhānakālamhi anuṭṭhahāno, yuvā balī ālasiyaṃ upeto.
saṃsannasaṅkappamano asampannasaṅkappamano (ka.)VAR kusīto, paññāya maggaṃ alaso na vindati.
281.
vācānurakkhī manasā susaṃvuto, kāyena ca nākusalaṃ kayirā akusalaṃ na kayirā (sī. syā. kaṃ. pī.)VAR .
ete tayo kammapathe visodhaye, ārādhaye maggamisippaveditaṃ.
282.
yogā ve jāyatī jāyate (katthaci)VAR bhūri, ayogā bhūrisaṅkhayo.
etaṃ dvedhāpathaṃ ñatvā, bhavāya vibhavāya ca.
tathāttānaṃ niveseyya, yathā bhūri pavaḍḍhati.
283.
vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ.
chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.
284.
yāva hi vanatho na chijjati, aṇumattopi narassa nārisu.
paṭibaddhamanova paṭibandhamanova (ka.)VAR tāva so, vaccho khīrapakova khīrapānova (pī.)VAR mātari.
285.
ucchinda sinehamattano kumudaṃ sāradikaṃva pāṇinā VAR .
santimaggameva brūhaya, nibbānaṃ sugatena desitaṃ.
286.
idha vassaṃ vasissāmi, idha hemantagimhisu.
iti bālo vicinteti, antarāyaṃ na bujjhati.
287.
taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ.
suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.
288.
na santi puttā tāṇāya, na pitā nāpi bandhavā.
antakenādhipannassa, natthi ñātīsu tāṇatā.
289.
etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto.
nibbānagamanaṃ maggaṃ, khippameva visodhaye.
maggavaggo vīsatimo niṭṭhito.