dhammapada-aṭṭhakathā

(dutiyo bhāgo)

22. nirayavaggo

2. duccaritaphalapīḷitavatthu

kāsāvakaṇṭhāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto duccaritaphalānubhāvena pīḷite satte ārabbha kathesi.

āyasmā hi moggallāno lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto aṭṭhisaṅkhalikapetādīnaṃ attabhāve disvā sitaṃ karonto lakkhaṇattherena sitakāraṇaṃ puṭṭho “akālo, āvuso, imassa pañhassa, tathāgatassa santike maṃ puccheyyāsī”ti vatvā tathāgatassa santike therena puṭṭho aṭṭhisaṅkhalikapetādīnaṃ diṭṭhabhāvaṃ ācikkhitvā “idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ, tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā ... pe ... kāyopi āditto”tiādinā (pārā. 230; saṃ. ni. 2.218) nayena saddhiṃ pattacīvarakāyabandhanādīhi ḍayhamāne pañca sahadhammike ārocesi. satthā tesaṃ kassapadasabalassa sāsane pabbajitvā pabbajjāya anurūpaṃ kātuṃ asakkontānaṃ pāpabhāvaṃ ācikkhitvā tasmiṃ khaṇe tattha nisinnānaṃ bahūnaṃ pāpabhikkhūnaṃ duccaritakammassa vipākaṃ dassento imaṃ gāthamāha —

307.

“kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā.

pāpā pāpehi kammehi, nirayaṃ te upapajjare”ti.

tattha kāsāvakaṇṭhāti kāsāvena paliveṭhitakaṇṭhā. pāpadhammāti lāmakadhammā. asaññatāti kāyādisaṃyamarahitā, tathārūpā pāpapuggalā attanā katehi akusalakammehi nirayaṃ upapajjanti, te tattha paccitvā tato cutā vipākāvasesena petesupi evaṃ paccantīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

duccaritaphalapīḷitavatthu dutiyaṃ.