attānañceti imaṃ dhammadesanaṃ satthā bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi.
so kira pathavītale aññehi pāsādehi asadisarūpaṃ ākāse uppatamānaṃ viya kokanudaṃ nāma pāsādaṃ kāretvā vaḍḍhakiṃ pucchi — “kiṃ tayā aññatthāpi evarūpo pāsādo katapubbo, udāhu paṭhamasippameva te idan”ti. “paṭhamasippameva, devā”ti ca vutte cintesi — “sace ayaṃ aññassapi evarūpaṃ pāsādaṃ karissati, ayaṃ pāsādo anacchariyo bhavissati. imaṃ mayā māretuṃ vā hatthapāde vāssa chindituṃ akkhīni vā uppāṭetuṃ vaṭṭati, evaṃ aññassa pāsādaṃ na karissatī”ti. so tamatthaṃ attano piyasahāyakassa sañjīvakaputtassa nāma māṇavakassa kathesi. so cintesi — “nissaṃsayaṃ esa vaḍḍhakiṃ nāsessati, anaggho sippī, so mayi passante mā nassatu, saññamassa dassāmī”ti. so taṃ upasaṅkamitvā “pāsāde te kammaṃ niṭṭhitaṃ, no”ti pucchitvā “niṭṭhitan”ti vutte “rājakumāro taṃ nāsetukāmo attānaṃ rakkheyyāsī”ti āha . vaḍḍhakīpi “bhaddakaṃ te, sāmi, kataṃ mama ārocentena, ahamettha kattabbaṃ jānissāmī”ti vatvā “kiṃ, samma, amhākaṃ pāsāde kammaṃ niṭṭhitan”ti rājakumārena puṭṭho “na tāva, deva, niṭṭhitaṃ, bahu avasiṭṭhan”ti āha. kiṃ kammaṃ nāma avasiṭṭhanti? pacchā, deva, ācikkhissāmi, dārūni tāva āharāpethāti. kiṃ dārūni nāmāti? nissārāni sukkhadārūni, devāti. so āharāpetvā adāsi. atha naṃ āha — “deva, te ito paṭṭhāya mama santikaṃ nāgantabbaṃ. kiṃ kāraṇā? sukhumakammaṃ karontassa hi aññehi saddhiṃ sallapantassa me kammavikkhepo hoti, āhāravelāyaṃ pana me bhariyāva āhāraṃ āharissatī”ti. rājakumāropi “sādhū”ti paṭissuṇi. sopi ekasmiṃ gabbhe nisīditvā tāni dārūni tacchetvā attano puttadārassa anto nisīdanayoggaṃ garuḷasakuṇaṃ katvā āhāravelāya pana bhariyaṃ āha — “gehe vijjamānakaṃ sabbaṃ vikkiṇitvā hiraññasuvaṇṇaṃ gaṇhāhī”ti. rājakumāropi vaḍḍhakissa anikkhamanatthāya gehaṃ parikkhipitvā ārakkhaṃ ṭhapesi. vaḍḍhakīpi sakuṇassa niṭṭhitakāle “ajja sabbepi dārake gahetvā āgaccheyyāsī”ti bhariyaṃ vatvā bhuttapātarāso puttadāraṃ sakuṇassa kucchiyaṃ nisīdāpetvā vātapānena nikkhamitvā palāyi. so tesaṃ, “deva, vaḍḍhakī palāyatī”ti kandantānaṃyeva gantvā himavante otaritvā ekaṃ nagaraṃ māpetvā kaṭṭhavāhanarājā nāma jāto.
rājakumāropi “pāsādamahaṃ karissāmī”ti satthāraṃ nimantetvā pāsāde catujjātiyagandhehi paribhaṇḍikaṃ katvā paṭhamaummārato paṭṭhāya celapaṭikaṃ patthari. so kira aputtako, tasmā “sacāhaṃ puttaṃ vā dhītaraṃ vā lacchāmi, satthā imaṃ akkamissatī”ti cintetvā patthari. so satthari āgate satthāraṃ pañcapatiṭṭhitena vanditvā pattaṃ gahetvā “pavisatha, bhante”ti āha. satthā na pāvisi, so dutiyampi tatiyampi yāci. satthā apavisitvāva ānandattheraṃ olokesi. thero olokitasaññāyeva vatthānaṃ anakkamanabhāvaṃ ñatvā taṃ “saṃharatu, rājakumāra, dussāni, na bhagavā celapaṭikaṃ akkamissati, pacchimajanataṃ tathāgato oloketī”ti dussāni saṃharāpesi. so dussāni saṃharitvā satthāraṃ antonivesanaṃ pavesatvā yāgukhajjakena sammānetvā ekamantaṃ nisinno vanditvā āha — “bhante, ahaṃ tumhākaṃ upakārako tikkhattuṃ saraṇaṃ gato, kucchigato ca kiramhi ekavāraṃ saraṇaṃ gato, dutiyaṃ taruṇadārakakāle, tatiyaṃ viññubhāvaṃ pattakāle. tassa me kasmā celapaṭikaṃ na akkamitthā”ti? “kiṃ pana tvaṃ, kumāra, cintetvā celāni attharī”ti? “sace puttaṃ vā dhītaraṃ vā lacchāmi, satthā me celapaṭikaṃ akkamissatī”ti idaṃ cintetvā, bhanteti. tenevāhaṃ taṃ na akkaminti. “kiṃ panāhaṃ, bhante, puttaṃ vā dhītaraṃ vā neva lacchāmī”ti? “āma, kumārā”ti. “kiṃ kāraṇā”ti? “purimakāttabhāve jāyāya saddhiṃ pamādaṃ āpannattā”ti. “kasmiṃ kāle, bhante”ti? athassa satthā atītaṃ āharitvā dassesi --
atīte kira anekasatā manussā mahatiyā nāvāya samuddaṃ pakkhandiṃsu. nāvā samuddamajjhe bhijji. dve jayampatikā ekaṃ phalakaṃ gahetvā antaradīpakaṃ pavisiṃsu, sesā sabbe tattheva mariṃsu. tasmiṃ kho pana dīpake mahāsakuṇasaṅgho vasati. te aññaṃ khāditabbakaṃ adisvā chātajjhattā sakuṇāṇḍāni aṅgāresu pacitvā khādiṃsu, tesu appahontesu sakuṇacchāpe gahetvā khādiṃsu. evaṃ paṭhamavayepi majjhimavayepi pacchimavayepi khādiṃsuyeva. ekasmimpi vaye appamādaṃ nāpajjiṃsu, ekopi ca nesaṃ appamādaṃ nāpajji.
satthā idaṃ tassa pubbakammaṃ dassetvā “sace hi tvaṃ, kumāra, tadā ekasmimpi vaye bhariyāya saddhiṃ appamādaṃ āpajjissa, ekasmimpi vaye putto vā dhītā vā uppajjeyya. sace pana vo ekopi appamatto abhavissa, taṃ paṭicca putto vā dhītā vā uppajjissa. kumāra, attānañhi piyaṃ maññamānena tīsupi vayesu appamattena attā rakkhitabbo, evaṃ asakkontena ekavayepi rakkhitabboyevā”ti vatvā imaṃ gāthamāha —
157.
“attānañce piyaṃ jaññā, rakkheyya naṃ surakkhitaṃ.
tiṇṇaṃ aññataraṃ yāmaṃ, paṭijaggeyya paṇḍito”ti.
tattha yāmanti satthā attano dhammissaratāya desanākusalatāya ca idha tiṇṇaṃ vayānaṃ aññataraṃ vayaṃ yāmanti katvā desesi, tasmā evamettha attho veditabbo. sace attānaṃ piyaṃ jāneyya, rakkheyya naṃ surakkhitanti yathā so surakkhito hoti, evaṃ naṃ rakkheyya. tattha sace gīhī samāno “attānaṃ rakkhissāmī”ti uparipāsādatale susaṃvutaṃ gabbhaṃ pavisitvā sampannārakkho hutvā vasantopi, pabbajito hutvā susaṃvute pihitadvāravātapāne leṇe viharantopi attānaṃ na rakkhatiyeva. gihī pana samāno yathābalaṃ dānasīlādīni puññāni karonto, pabbajito vā pana vattapaṭivattapariyattimanasikāresu ussukkaṃ āpajjanto attānaṃ rakkhati nāma. evaṃ tīsu vayesu asakkonto aññatarasmimpi vaye paṇḍitapuriso attānaṃ paṭijaggatiyeva. sace hi gihibhūto paṭhamavaye khiḍḍāpasutatāya kusalaṃ kātuṃ na sakkoti, majjhimavaye appamattena hutvā kusalaṃ kātabbaṃ. sace majjhimavaye puttadāraṃ posento kusalaṃ kātuṃ na sakkoti, pacchimavaye kātabbameva. evampi karontena attā paṭijaggitova hoti. evaṃ akarontassa pana attā piyo nāma na hoti, apāyaparāyaṇameva naṃ karoti. sace pana pabbajito paṭhamavaye sajjhāyaṃ karonto dhārento vācento vattapaṭivattaṃ karonto pamādaṃ āpajjati, majjhimavaye appamattena samaṇadhammo kātabbo. sace paṭhamavaye uggahitapariyattiyā aṭṭhakathaṃ vinicchayaṃ kāraṇākāraṇañca pucchanto majjhimavaye pamādaṃ āpajjati, pacchimavaye appamattena samaṇadhammo kātabboyeva. evampi karontena attā paṭijaggitova hoti. evaṃ akarontassa pana attā piyo nāma na hoti, pacchānutāpeneva naṃ tāpetīti.
desanāvasāne bodhirājakumāro sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
bodhirājakumāravatthu paṭhamaṃ.