dhammapadapāḷi

12. attavaggo

157.

attānañce piyaṃ jaññā, rakkheyya naṃ surakkhitaṃ.

tiṇṇaṃ aññataraṃ yāmaṃ, paṭijaggeyya paṇḍito.

158.

attānameva paṭhamaṃ, patirūpe nivesaye.

athaññamanusāseyya, na kilisseyya paṇḍito.

159.

attānaṃ ce tathā kayirā, yathāññamanusāsati.

sudanto vata dametha, attā hi kira duddamo.

160.

attā hi attano nātho, ko hi nātho paro siyā.

attanā hi sudantena, nāthaṃ labhati dullabhaṃ.

161.

attanā hi kataṃ pāpaṃ, attajaṃ attasambhavaṃ.

abhimatthati abhimantati (sī. pī.)VAR dummedhaṃ, vajiraṃ vasmamayaṃ vajiraṃva’mhamayaṃ (syā. ka.)VAR maṇiṃ.

162.

yassa accantadussīlyaṃ, māluvā sālamivotthataṃ.

karoti so tathattānaṃ, yathā naṃ icchatī diso.

163.

sukarāni asādhūni, attano ahitāni ca.

yaṃ ve hitañca sādhuñca, taṃ ve paramadukkaraṃ.

164.

yo sāsanaṃ arahataṃ, ariyānaṃ dhammajīvinaṃ.

paṭikkosati dummedho, diṭṭhiṃ nissāya pāpikaṃ.

phalāni kaṭṭhakasseva, attaghātāya attaghaññāya (sī. syā. pī.)VAR phallati.

165.

attanā hi attanāva (sī. syā. pī.)VAR kataṃ pāpaṃ, attanā saṃkilissati.

attanā akataṃ pāpaṃ, attanāva visujjhati.

suddhī asuddhi paccattaṃ, nāñño aññaṃ VAR visodhaye.

166.

attadatthaṃ paratthena, bahunāpi na hāpaye.

attadatthamabhiññāya, sadatthapasuto siyā.

attavaggo dvādasamo niṭṭhito.