piyato jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ kuṭumbikaṃ ārabbha kathesi.
so hi attano putte kālakate puttasokābhibhūto āḷāhanaṃ gantvā rodati, puttasokaṃ sandhāretuṃ na sakkoti. satthā paccūsakāle lokaṃ volokento tassa sotāpattimaggassūpanissayaṃ disvā piṇḍapātapaṭikkanto ekaṃ pacchāsamaṇaṃ gahetvā tassa gehadvāraṃ agamāsi. so satthu āgatabhāvaṃ sutvā “mayā saddhiṃ paṭisanthāraṃ kātukāmo bhavissatī”ti satthāraṃ pavesetvā gehamajjhe āsanaṃ paññāpetvā satthari nisinne āgantvā ekamantaṃ nisīdi. atha naṃ satthā “kiṃ nu kho, upāsaka, dukkhitosī”ti pucchitvā tena puttaviyogadukkhe ārocite, “upāsaka, mā cintayi, idaṃ maraṇaṃ nāma na ekasmiṃyeva ṭhāne, na ca ekasseva hoti, yāvatā pana bhavuppatti nāma atthi, sabbasattānaṃ hotiyeva. ekasaṅkhāropi nicco nāma natthi. tasmā ‘maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinnan’ti yoniso paccavekkhitabbaṃ, na socitabbaṃ. porāṇapaṇḍitāpi hi puttassa matakāle ‘maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinnan’ti sokaṃ akatvā maraṇassatimeva bhāvayiṃsū”ti vatvā, “bhante, ke evamakaṃsu, kadā ca akaṃsu, ācikkhatha me”ti yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā —
“uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ.
evaṃ sarīre nibbhoge, pete kālakate sati.
“ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ.
tasmā etaṃ na socāmi, gato so tassa yā gatī”ti. (jā. 1.5.19-20) —
imaṃ pañcakanipāte uragajātakaṃ vitthāretvā “evaṃ pubbe paṇḍitā piyaputte kālakate yathā etarahi tvaṃ kammante vissajjetvā nirāhāro rodanto vicarasi, tathā avicaritvā maraṇassatibhāvanābalena sokaṃ akatvā āhāraṃ paribhuñjiṃsu, kammantañca adhiṭṭhahiṃsu . tasmā ‘piyaputto me kālakato’ti mā cintayi. uppajjamāno hi soko vā bhayaṃ vā piyameva nissāya uppajjatī”ti vatvā imaṃ gāthamāha —
212.
“piyato jāyatī soko, piyato jāyatī bhayaṃ.
piyato vippamuttassa, natthi soko kuto bhayan”ti.
tattha piyatoti vaṭṭamūlako hi soko vā bhayaṃ vā uppajjamānaṃ piyameva sattaṃ vā saṅkhāraṃ vā nissāya uppajjati, tato pana vippamuttassa ubhayampetaṃ natthīti attho.
desanāvasāne kuṭumbiko sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
aññatarakuṭumbikavatthu dutiyaṃ.