dhammapada-aṭṭhakathā

(dutiyo bhāgo)

17. kodhavaggo

6. puṇṇadāsīvatthu

sadā jāgaramānānanti imaṃ dhammadesanaṃ satthā gijjhakūṭe viharanto puṇṇaṃ nāma rājagahaseṭṭhino dāsiṃ ārabbha kathesi.

tassā kira ekadivasaṃ koṭṭanatthāya bahuvīhiṃ adaṃsu. sā rattimpi dīpaṃ jāletvā vīhiṃ koṭṭentī vissamanatthāya sedatintena gattena bahivāte aṭṭhāsi. tasmiṃ samaye dabbo mallaputto bhikkhūnaṃ senāsanapaññāpako ahosi. so dhammassavanaṃ sutvā attano attano senāsanaṃ gacchantānaṃ bhikkhūnaṃ aṅguliṃ jāletvā purato purato maggadesanatthāya gacchanto bhikkhūnaṃ ālokaṃ nimmini. puṇṇā tenālokena pabbate vicarante bhikkhū disvā “ahaṃ tāva attano dukkhena upaddutā imāyapi velāya niddaṃ na upemi, bhaddantā kiṃ kāraṇā na niddāyantī”ti cintetvā “addhā kassaci bhikkhuno aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatī”ti saññaṃ katvā pātova kuṇḍakaṃ ādāya udakena temetvā hatthatale pūvaṃ katvā aṅgāresu pacitvā ucchaṅge katvā titthamagge khādissāmīti ghaṭaṃ ādāya titthābhimukhī pāyāsi. satthāpi gāmaṃ piṇḍāya pavisituṃ tameva maggaṃ paṭipajji.

sā satthāraṃ disvā cintesi — “aññesu divasesu satthari diṭṭhepi mama deyyadhammo na hoti, deyyadhamme sati satthāraṃ na passāmi, idāni me deyyadhammo ca atthi, satthā ca sammukhībhūto. sace lūkhaṃ vā paṇītaṃ vāti acintetvā gaṇheyya, dadeyyāhaṃ imaṃ pūvan”ti ghaṭaṃ ekamante nikkhipitvā satthāraṃ vanditvā, “bhante, imaṃ lūkhaṃ dānaṃ paṭiggaṇhantā mama saṅgahaṃ karothā”ti āha. satthā ānandattheraṃ oloketvā tena nīharitvā dinnaṃ mahārājadattiyaṃ pattaṃ upanāmetvā pūvaṃ gaṇhi. puṇṇāpi taṃ satthu patte patiṭṭhapetvāva pañcapatiṭṭhitena vanditvā, “bhante, tumhehi diṭṭhadhammoyeva me samijjhatū”ti āha. satthā “evaṃ hotū”ti ṭhitakova anumodanaṃ akāsi.

puṇṇāpi cintesi — “kiñcāpi me satthā saṅgahaṃ karonto pūvaṃ gaṇhi, na panidaṃ khādissati. addhā purato kākassa vā sunakhassa vā datvā rañño vā rājaputtassa vā gehaṃ gantvā paṇītabhojanaṃ bhuñjissatī”ti. satthāpi “kiṃ nu kho esā cintesī”ti tassā cittācāraṃ ñatvā ānandattheraṃ oloketvā nisīdanākāraṃ dassesi. thero cīvaraṃ paññāpetvā adāsi. satthā bahinagareyeva nisīditvā bhattakiccaṃ akāsi. devatā sakalacakkavāḷagabbhe devamanussānaṃ upakappanakaṃ ojaṃ madhupaṭalaṃ viya pīḷetvā tattha pakkhipiṃsu. puṇṇā ca olokentī aṭṭhāsi. bhattakiccāvasāne thero udakaṃ adāsi. satthā katabhattakicco puṇṇaṃ āmantetvā “kasmā tvaṃ puṇṇe mama sāvake paribhavasī”ti āha. na paribhavāmi, bhanteti. atha tayā mama sāvake oloketvā kiṃ kathitanti? “ahaṃ tāva iminā dukkhupaddavena niddaṃ na upemi, bhaddantā kimatthaṃ niddaṃ na upenti, addhā kassaci aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatī”ti ettakaṃ mayā, bhante, cintitanti. satthā tassā vacanaṃ sutvā “puṇṇe tvaṃ na tāva dukkhupaddavena niddāyasi, mama sāvakā sadā jāgariyamanuyuttatāya na niddāyantī”ti vatvā imaṃ gāthamāha —

226.

“sadā jāgaramānānaṃ, ahorattānusikkhinaṃ.

nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā”ti.

tattha ahorattānusikkhinanti divā ca rattiñca tisso sikkhā sikkhamānānaṃ. nibbānaṃ adhimuttānanti nibbānajjhāsayānaṃ. atthaṃ gacchantīti evarūpānaṃ sabbepi āsavā atthaṃ vināsaṃ natthibhāvaṃ gacchantīti attho.

desanāvasāne yathāṭhitā puṇṇā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

satthā kuṇḍakāṅgārapūvena bhattakiccaṃ katvā vihāraṃ agamāsi. bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “dukkaraṃ, āvuso, sammāsambuddhena kataṃ puṇṇāya dinnena kuṇḍakāṅgārapūvena bhattakiccaṃ karontenā”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, idāneva, pubbepi mayā imāya dinnakuṇḍakaṃ paribhuttamevā”ti vatvā atītaṃ āharitvā —

“bhutvā tiṇaparighāsaṃ, bhutvā ācāmakuṇḍakaṃ.

etaṃ te bhojanaṃ āsi, kasmā dāni na bhuñjasi.

“yattha posaṃ na jānanti, jātiyā vinayena vā.

bahuṃ tattha mahābrahme, api ācāmakuṇḍakaṃ.

“tvañca kho maṃ pajānāsi, yādisāyaṃ hayuttamo.

jānanto jānamāgamma, na te bhakkhāmi kuṇḍakan”ti. (jā. 1.3.10-12) —

imaṃ kuṇḍakasindhavapotakajātakaṃ vitthāretvā kathesi.

puṇṇadāsīvatthu chaṭṭhaṃ.