usabhanti imaṃ dhammadesanaṃ satthā jetavane viharanto aṅgulimālattheraṃ ārabbha kathesi. vatthu “na ve kadariyā devalokaṃ vajantī”ti (dha. pa. 177) gāthāvaṇṇanāya vuttameva. vuttañhi tattha --
bhikkhū aṅgulimālaṃ pucchiṃsu — “kiṃ nu kho, āvuso aṅgulimāla, duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā bhāyī”ti? “na bhāyiṃ, āvuso”ti. te satthāraṃ upasaṅkamitvā āhaṃsu — “aṅgulimālo, bhante, aññaṃ byākarotī”ti. satthā “na, bhikkhave, mama putto aṅgulimālo bhāyati. khīṇāsavausabhānañhi antare jeṭṭhakausabhā mama puttasadisā bhikkhū na bhāyantī”ti vatvā imaṃ gāthamāha —
422.
“usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ.
anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tassattho — acchambhitaṭṭhena usabhasadisatāya usabhaṃ uttamaṭṭhena pavaraṃ vīriyasampattiyā vīraṃ mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ nhātakilesatāya nhātakaṃ catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
aṅgulimālattheravatthu ekūnacattālīsaṃ.