dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

2. appamādavaggo

4. bālanakkhattasaṅghuṭṭhavatthu

pamādamanuyuñjantīti imaṃ dhammadesanaṃ satthā jetavane viharanto bālanakkhattaṃ ārabbha kathesi.

ekasmiñhi samaye sāvatthiyaṃ bālanakkhattaṃ nāma saṅghuṭṭhaṃ. tasmiṃ nakkhatte bālā dummedhino janā chārikāya ceva gomayena ca sarīraṃ makkhetvā sattāhaṃ asabbhaṃ bhaṇantā vicaranti. kiñci ñāti suhajjaṃ vā pabbajitaṃ vā disvā lajjantā nāma natthi. dvāre dvāre ṭhatvā asabbhaṃ bhaṇanti. manussā tesaṃ asabbhaṃ sotuṃ asakkontā yathābalaṃ aḍḍhaṃ vā pādaṃ vā kahāpaṇaṃ vā pesenti. te tesaṃ dvāre laddhaṃ laddhaṃ gahetvā pakkamanti. tadā pana sāvatthiyaṃ pañca koṭimattā ariyasāvakā vasanti, te satthu santikaṃ sāsanaṃ pesayiṃsu — “bhagavā, bhante, sattāhaṃ bhikkhusaṅghena saddhiṃ nagaraṃ appavisitvā vihāreyeva hotū”ti. tañca pana sattāhaṃ bhikkhusaṅghassa vihāreyeva yāgubhattādīni sampādetvā pahiṇiṃsu, sayampi gehā na nikkhamiṃsu. te nakkhatte pana pariyosite aṭṭhame divase buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nagaraṃ pavesetvā mahādānaṃ datvā ekamantaṃ nisinnā, “bhante, atidukkhena no satta divasāni atikkantāni, bālānaṃ asabbhāni suṇantānaṃ kaṇṇā bhijjanākārappattā honti, koci kassaci na lajjati, tena mayaṃ tumhākaṃ antonagaraṃ pavisituṃ nādamha, mayampi gehato na nikkhamimhā”ti āhaṃsu. satthā tesaṃ kathaṃ sutvā, “bālānaṃ dummedhānaṃ kiriyā nāma evarūpā hoti, medhāvino pana dhanasāraṃ viya appamādaṃ rakkhitvā amatamahānibbānasampattiṃ pāpuṇantī”ti vatvā imā gāthā abhāsi —

26.

“pamādamanuyuñjanti, bālā dummedhino janā.

appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.

27.

“mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ.

appamatto hi jhāyanto, pappoti vipulaṃ sukhan”ti.

tattha bālāti bālyena samannāgatā idhalokaparalokatthaṃ ajānantā. dummedhinoti nippaññā. te pamāde ādīnavaṃ apassantā pamādaṃ anuyuñjanti pavattenti, pamādena kālaṃ vītināmenti. medhāvīti dhammojapaññāya samannāgato pana paṇḍito kulavaṃsāgataṃ seṭṭhaṃ uttamaṃ sattaratanadhanaṃ viya appamādaṃ rakkhati. yathā hi uttamaṃ dhanaṃ nissāya “kāmaguṇasampattiṃ pāpuṇissāma, puttadāraṃ posessāma, paralokagamanamaggaṃ sodhessāmā”ti dhane ānisaṃsaṃ passantā taṃ rakkhanti, evaṃ paṇḍitopi appamatto “paṭhamajjhānādīni paṭilabhissāmi, maggaphalādīni pāpuṇissāmi, tisso vijjā, cha abhiññā sampādessāmī”ti appamāde ānisaṃsaṃ passanto dhanaṃ seṭṭhaṃva appamādaṃ rakkhatīti attho. mā pamādanti tasmā tumhe mā pamādamanuyuñjetha mā pamādena kālaṃ vītināmayittha. mā kāmaratisanthavanti vatthukāmakilesakāmesu ratisaṅkhātaṃ taṇhāsanthavampi mā anuyuñjetha mā cintayittha mā paṭilabhittha. appamatto hīti upaṭṭhitassatitāya hi appamatto jhāyanto puggalo vipulaṃ uḷāraṃ nibbānasukhaṃ pāpuṇātīti.

gāthāpariyosāne bahū sotāpannādayo ahesuṃ. mahājanassa sātthikā dhammadesanā jātāti.

bālanakkhattasaṅghuṭṭhavatthu catutthaṃ.