ayogeti imaṃ dhammadesanaṃ satthā jetavane viharanto tayo pabbajite ārabbha kathesi.
sāvatthiyaṃ kira ekasmiṃ kule mātāpitūnaṃ ekaputtako ahosi piyo manāpo. so ekadivasaṃ gehe nimantitānaṃ bhikkhūnaṃ anumodanaṃ karontānaṃ dhammakathaṃ sutvā pabbajitukāmo hutvā mātāpitaro pabbajjaṃ yāci. te nānujāniṃsu. tassa etadahosi — “ahaṃ mātāpitūnaṃ apassantānaṃyeva bahi gantvā pabbajissāmī”ti. athassa pitā bahi nikkhamanto “imaṃ rakkheyyāsī”ti mātaraṃ paṭicchāpesi, mātā bahi nikkhamantī pitaraṃ paṭicchāpesi. athassa ekadivasaṃ pitari bahi gate mātā “puttaṃ rakkhissāmī”ti ekaṃ dvārabāhaṃ nissāya ekaṃ pādehi uppīḷetvā chamāya nisinnā suttaṃ kantati. so “imaṃ vañcetvā gamissāmī”ti cintetvā, “amma, thokaṃ tāva apehi, sarīravalañjaṃ karissāmī”ti vatvā tāya pāde samiñjite nikkhamitvā vegena vihāraṃ gantvā bhikkhū upasaṅkamitvā “pabbājetha maṃ, bhante”ti yācitvā tesaṃ santike pabbaji.
athassa pitā āgantvā mātaraṃ pucchi — “kahaṃ me putto”ti? “sāmi, imasmiṃ padese ahosī”ti. so “kahaṃ nu kho me putto”ti olokento taṃ adisvā “vihāraṃ gato bhavissatī”ti vihāraṃ gantvā puttaṃ pabbajitaṃ disvā kanditvā roditvā, “tāta, kiṃ maṃ nāsesī”ti vatvā “mama putte pabbajite ahaṃ idāni gehe kiṃ karissāmī”ti sayampi bhikkhū yācitvā pabbaji. athassa mātāpi “kiṃ nu kho me putto ca pati ca cirāyanti, kacci vihāraṃ gantvā pabbajitā”ti te olokentī vihāraṃ gantvā ubhopi pabbajite disvā “imesaṃ pabbajitakāle mama gehena ko attho”ti sayampi bhikkhuniupassayaṃ gantvā pabbaji. te pabbajitvāpi vinā bhavituṃ na sakkonti, vihārepi bhikkhuniupassayepi ekatova nisīditvā sallapantā divasaṃ vītināmenti. tena bhikkhūpi bhikkhūniyopi ubbāḷhā honti.
athekadivasaṃ bhikkhū nesaṃ kiriyaṃ satthuṃ ārocesuṃ. satthā te pakkosāpetvā “saccaṃ kira tumhe evaṃ karothā”ti pucchitvā “saccan”ti vutte “kasmā evaṃ karotha? na hi esa pabbajitānaṃ yogo”ti. “bhante, vinā bhavituṃ na sakkomā”ti. “pabbajitakālato paṭṭhāya evaṃ karaṇaṃ ayuttaṃ. piyānañhi adassanaṃ, appiyānañca dassanaṃ dukkhameva. tasmā sattesu ca saṅkhāresu ca kañci piyaṃ vā appiyaṃ vā kātuṃ na vaṭṭatī”ti vatvā imā gāthā abhāsi —
209.
“ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ.
atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ.
210.
“mā piyehi samāgañchi, appiyehi kudācanaṃ.
piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.
211.
“tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako.
ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiyan”ti.
tattha ayogeti ayuñjitabbe ayonisomanasikāre. vesiyāgocarādibhedassa hi chabbidhassa agocarassa sevanaṃ idha ayonisomanasikāro nāma, tasmiṃ ayonisomanasikāre attānaṃ yuñjantoti attho. yogasminti tabbiparīte ca yonisomanasikāre ayuñjantoti attho. atthaṃ hitvāti pabbajitakālato paṭṭhāya adhisīlādisikkhattayaṃ attho nāma, taṃ atthaṃ hitvā. piyaggāhīti pañcakāmaguṇasaṅkhātaṃ piyameva gaṇhanto. pihetattānuyoginanti tāya paṭipattiyā sāsanato cuto gihibhāvaṃ patvā pacchā ye attānuyogaṃ anuyuttā sīlādīni sampādetvā devamanussānaṃ santikā sakkāraṃ labhanti, tesaṃ piheti, “aho vatāhampi evarūpo assan”ti icchatīti attho.
mā piyehīti piyehi sattehi vā saṅkhārehi vā kudācanaṃ ekakkhaṇepi na samāgaccheyya, tathā appiyehi. kiṃ kāraṇā? piyā nañhi viyogavasena adassanaṃ appiyānañca upasaṅkamanavasena dassanaṃ nāma dukkhaṃ. tasmāti yasmā idaṃ ubhayampi dukkhaṃ, tasmā kañci sattaṃ vā saṅkhāraṃ vā piyaṃ nāma na kareyya. piyāpāyo hīti piyehi apāyo viyogo . pāpakoti lāmako. ganthā tesaṃ na vijjantīti yesaṃ piyaṃ natthi, tesaṃ abhijjhākāyagantho pahīyati. yesaṃ appiyaṃ natthi, tesaṃ byāpādo kāyagantho. tesu pana dvīsu pahīnesu sesaganthā pahīnā honti. tasmā piyaṃ vā appiyaṃ vā na kattabbanti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. tena pana tayo janā “mayaṃ vinā bhavituṃ na sakkomā”ti vibbhamitvā gehameva agamiṃsūti.
tayojanapabbajitavatthu paṭhamaṃ.