jayaṃ veranti imaṃ dhammadesanaṃ satthā jetavane viharanto kosalarañño parājayaṃ ārabbha kathesi.
so kira kāsikagāmaṃ nissāya bhāgineyyena ajātasattunā saddhiṃ yujjhanto tena tayo vāre parājito tatiyavāre cintesi — “ahaṃ khīramukhampi dārakaṃ parājetuṃ nāsakkhiṃ, kiṃ me jīvitenā”ti. so āhārūpacchedaṃ katvā mañcake nipajji. athassa sā pavatti sakalanagaraṃ patthari. bhikkhū tathāgatassa ārocesuṃ — “bhante, rājā kira kāsikagāmakaṃ nissāya tayo vāre parājito, so idāni parājitvā āgato ‘khīramukhampi dārakaṃ parājetuṃ nāsakkhiṃ, kiṃ me jīvitenā’ti āhārūpacchedaṃ katvā mañcake nipanno”ti. satthā tesaṃ kathaṃ sutvā, “bhikkhave, jinantopi veraṃ pasavati, parājito pana dukkhaṃ setiyevā”ti vatvā imaṃ gāthamāha —
201.
“jayaṃ veraṃ pasavati, dukkhaṃ seti parājito.
upasanto sukhaṃ seti, hitvā jayaparājayan”ti.
tattha jayanti paraṃ jinanto veraṃ paṭilabhati. parājitoti parena parājito “kadā nu kho paccāmittassa piṭṭhiṃ daṭṭhuṃ sakkhissāmī”ti dukkhaṃ seti sabbiriyāpathesu dukkhameva viharatīti attho. upasantoti abbhantare upasantarāgādikileso khīṇāsavo jayañca parājayañca hitvā sukhaṃ seti, sabbiriyāpathesu sukhameva viharatīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
kosalarañño parājayavatthu tatiyaṃ.