101.
“parosatañcepi samāgatānaṃ, jhāyeyyuṃ te vassasataṃ apaññā.
ekova seyyo puriso sapañño, yo bhāsitassa vijānāti atthan”ti. —
idaṃ jātakaṃ vatthuto ca veyyākaraṇato ca samodhānato ca parosahassajātakasadisameva. kevalañhettha “jhāyeyyun”ti padamattameva viseso. tassattho — vassasatampi apaññā jhāyeyyuṃ olokeyyuṃ upadhāreyyuṃ, evaṃ olokentāpi pana atthaṃ vā kāraṇaṃ vā na passanti, tasmā yo bhāsitassa atthaṃ jānāti, so ekova sapañño seyyoti.
parosatajātakavaṇṇanā paṭhamā.