ko imaṃ pathaviṃ vicessatīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pathavikathāpasute pañcasate bhikkhū ārabbha kathesi.
te kira bhagavatā saddhiṃ janapadacārikaṃ caritvā jetavanaṃ āgantvā sāyanhasamaye upaṭṭhānasālāyaṃ sannisinnā attanā gatagataṭṭhānesu “asukagāmato asukagāmagamanaṭṭhāne samaṃ visamaṃ kaddamabahulaṃ sakkharabahulaṃ kāḷamattikaṃ tambamattikan”ti pathavikathaṃ kathesuṃ. satthā āgantvā, “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā, “bhante, amhehi vicaritaṭṭhāne pathavikathāyā”ti vutte, “bhikkhave, esā bāhirapathavī nāma, tumhehi ajjhuttikapathaviyaṃ parikammaṃ kātuṃ vaṭṭatī”ti vatvā imā dve gāthā abhāsi —
44.
“ko imaṃ pathaviṃ vicessati,
yamalokañca imaṃ sadevakaṃ.
ko dhammapadaṃ sudesitaṃ,
kusalo pupphamiva pacessati.
45.
“sekho pathaviṃ vicessati,
yamalokañca imaṃ sadevakaṃ.
sekho dhammapadaṃ sudesitaṃ,
kusalo pupphamiva pacessatī”ti.
tattha ko imanti ko imaṃ attabhāvasaṅkhātaṃ pathaviṃ. vicessatīti attano ñāṇena vicinissati vijānissati, paṭivijjhissati, sacchikarissatīti attho. yamalokañcāti catubbidhaṃ apāyalokañca. imaṃ sadevakanti imaṃ manussalokañca devalokena saddhiṃ ko vicessati vicinissati vijānissati paṭivijjhissati sacchikarissatīti pucchi. ko dhammapadaṃ sudesitanti yathāsabhāvato kathitattā sudesitaṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ dhammapadaṃ kusalo mālākāro pupphaṃ vicinanto viya ko pacessati vicinissati vijānissati upaparikkhissati paṭivijjhissati, sacchikarissatīti attho. sekhoti adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhāti imā tisso sikkhā sikkhanato sotāpattimaggaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā sattavidho sekho imaṃ attabhāvasaṅkhātaṃ pathaviṃ arahattamaggena tato chandarāgaṃ apakaḍḍhanto vicessati vicinissati vijānissati paṭivijjhissati sacchikarissati. yamalokañcāti taṃ yathāvuttapakāraṃ yamalokañca imaṃ manussalokañca saha devehi sadevakaṃ sveva vicessati vicinissati vijānissati paṭivijjhissati sacchikarissati. sekhoti sveva sattavidho sekho, yathā nāma kusalo mālākāro pupphārāmaṃ pavisitvā taruṇamakuḷāni ca pāṇakaviddhāni ca milātāni ca gaṇṭhikajātāni ca pupphāni vajjetvā sobhanāni sujātasujātāneva pupphāni vicināti, evameva imaṃ sukathitaṃ suniddiṭṭhaṃ bodhipakkhiyadhammapadampi paññāya pacessati vicinissati upaparikkhissati paṭivijjhissati sacchikarissatīti satthā sayameva pañhaṃ vissajjesi.
desanāvasāne pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. sampattaparisāyapi sātthikā dhammadesanā ahosīti.
pathavikathāpasutapañcasatabhikkhuvatthu paṭhamaṃ.