kodhaṃ jaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiniṃ nāma khattiyakaññaṃ ārabbha kathesi.
ekasmiṃ kira samaye āyasmā anuruddho pañcasatehi bhikkhūhi saddhiṃ kapilavatthuṃ agamāsi. athassa ñātakā “thero āgato”ti sutvā therassa santikaṃ agamaṃsu ṭhapetvā rohiniṃ nāma therassa bhaginiṃ. thero ñātake pucchi “kahaṃ, rohinī”ti? “gehe, bhante”ti. “kasmā idha nāgatā”ti? “sarīre tassā chavirogo uppannoti lajjāya nāgatā, bhante”ti. thero “pakkosatha nan”ti pakkosāpetvā paṭakañcukaṃ paṭimuñcitvā āgataṃ evamāha — “rohini, kasmā nāgatāsī”ti? “sarīre me, bhante, chavirogo uppanno, tasmā lajjāya nāgatāmhī”ti. “kiṃ pana te puññaṃ kātuṃ na vaṭṭatī”ti? “kiṃ karomi, bhante”ti? “āsanasālaṃ kārehī”ti. “kiṃ gahetvā”ti? “kiṃ te pasādhanabhaṇḍakaṃ natthī”ti? “atthi, bhante”ti. “kiṃ mūlan”ti? “dasasahassamūlaṃ bhavissatī”ti. “tena hi taṃ vissajjetvā āsanasālaṃ kārehī”ti. “ko me, bhante, kāressatī”ti? thero samīpe ṭhitañātake oloketvā “tumhākaṃ bhāro hotū”ti āha. “tumhe pana, bhante, kiṃ karissathā”ti? “ahampi idheva bhavissāmī”ti. “tena hi etissā dabbasambhāre āharathā”ti. te “sādhu, bhante”ti āhariṃsu.
thero āsanasālaṃ saṃvidahanto rohiniṃ āha — “dvibhūmikaṃ āsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhāsālaṃ nibaddhaṃ sammajjitvā āsanāni paññāpehi, nibaddhaṃ pānīyaghaṭe upaṭṭhāpehī”ti. sā “sādhu, bhante”ti pasādhanabhaṇḍakaṃ vissajjetvā dvibhūmikāasanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhāsālaṃ sammajjanādīni akāsi. nibaddhaṃ bhikkhū nisīdanti. athassā āsanasālaṃ sammajjantiyāva chavirogo milāyi. sā āsanasālāya niṭṭhitāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā āsanasālaṃ pūretvā nisinnassa buddhappamukhassa bhikkhusaṅghassa paṇītaṃ khādanīyaṃ bhojanīyaṃ adāsi. satthā katabhattakicco “kassetaṃ dānan”ti pucchi. “bhaginiyā me, bhante, rohiniyā”ti. “sā pana kahan”ti? “gehe, bhante”ti. “pakkosatha nan”ti? sā āgantuṃ na icchi. atha naṃ satthā anicchamānampi pakkosāpesiyeva. āgantvā ca pana vanditvā nisinnaṃ āha — “rohini, kasmā nāgamitthā”ti? “sarīre me, bhante, chavirogo atthi, tena lajjamānā nāgatāmhī”ti. “jānāsi pana kiṃ te nissāya esa uppanno”ti? “na jānāmi, bhante”ti. “tava kodhaṃ nissāya uppanno eso”ti. “kiṃ pana me, bhante, katan”ti? “tena hi suṇāhī”ti. athassā satthā atītaṃ āhari.
atīte bārāṇasirañño aggamahesī ekissā rañño nāṭakitthiyā āghātaṃ bandhitvā “dukkhamassā uppādessāmī”ti cintetvā mahākacchuphalāni āharāpetvā taṃ nāṭakitthiṃ attano santikaṃ pakkosāpetvā yathā sā na jānāti, evamassā sayane ceva pāvārakojavādīnañca antaresu kacchucuṇṇāni ṭhapāpesi, keḷiṃ kurumānā viya tassā sarīrepi okiri. taṃ khaṇaṃyeva tassā sarīraṃ uppakkuppakkaṃ gaṇḍāgaṇḍajātaṃ ahosi. sā kaṇḍuvantī gantvā sayane nipajji, tatrāpissā kacchucuṇṇehi khādiyamānāya kharatarā vedanā uppajji. tadā aggamahesī rohinī ahosīti.
satthā imaṃ atītaṃ āharitvā, “rohini, tadā tayāvetaṃ kammaṃ kataṃ. appamattakopi hi kodho vā issā vā kātuṃ na yuttarūpo evā”ti vatvā imaṃ gāthamāha —
221.
“kodhaṃ jahe vippajaheyya mānaṃ,
saṃyojanaṃ sabbamatikkameyya.
taṃ nāmarūpasmimasajjamānaṃ,
akiñcanaṃ nānupatanti dukkhā”ti.
tattha kodhanti sabbākārampi kodhaṃ navavidhampi mānaṃ jaheyya. saṃyojananti kāmarāgasaṃyojanādikaṃ dasavidhampi sabbasaṃyojanaṃ atikkameyya. asajjamānanti alaggamānaṃ. yo hi “mama rūpaṃ mama vedanā”tiādinā nayena nāmarūpaṃ paṭiggaṇhāti, tasmiñca bhijjamāne socati vihaññati, ayaṃ nāmarūpasmiṃ sajjati nāma. evaṃ aggaṇhanto avihaññanto na sajjati nāma. taṃ puggalaṃ evaṃ asajjamānaṃ rāgādīnaṃ abhāvena akiñcanaṃ dukkhā nāma nānupatantīti attho. desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. rohinīpi sotāpattiphale patiṭṭhitā, taṅkhaṇaññevassā sarīraṃ suvaṇṇavaṇṇaṃ ahosi.
sā tato cutā tāvatiṃsabhavane catunnaṃ devaputtānaṃ sīmantare nibbattitvā pāsādikā rūpasobhaggappattā ahosi. cattāropi devaputtā taṃ disvā uppannasinehā hutvā “mama sīmāya anto nibbattā, mama sīmāya anto nibbattā”ti vivadantā sakkassa devarañño santikaṃ gantvā, “deva, imaṃ no nissāya aḍḍo uppanno, taṃ vinicchināthā”ti āhaṃsu. sakkopi taṃ oloketvāva uppannasineho hutvā evamāha — “imāya vo diṭṭhakālato paṭṭhāya kathaṃ cittāni uppannānī”ti. atheko āha — “mama tāva uppannacittaṃ saṅgāmabheri viya sannisīdituṃ nāsakkhī”ti. dutiyo “mama cittaṃ pabbatanadī viya sīghaṃ pavattatiyevā”ti . tatiyo “mama imissā diṭṭhakālato paṭṭhāya kakkaṭassa viya akkhīni nikkhamiṃsū”ti. catuttho “mama cittaṃ cetiye ussāpitadhajo viya niccalaṃ ṭhātuṃ nāsakkhī”ti. atha ne sakko āha — “tātā, tumhākaṃ tāva cittāni pasayharūpāni, ahaṃ pana imaṃ labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatī”ti. devaputtā, “mahārāja, tumhākaṃ maraṇena attho natthī”ti taṃ sakkassa vissajjetvā pakkamiṃsu. sā sakkassa piyā ahosi manāpā. “asukakīḷaṃ nāma gacchāmā”ti vutte sakko tassā vacanaṃ paṭikkhipituṃ nāsakkhīti.
rohinīkhattiyakaññāvatthu paṭhamaṃ.