māse māseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa mātulabrāhmaṇaṃ ārabbha kathesi.
thero kira tassa santikaṃ gantvā āha — “kiṃ nu kho, brāhmaṇa, kiñcideva kusalaṃ karosī”ti? “karomi, bhante”ti. “kiṃ karosī”ti? “māse māse sahassapariccāgena dānaṃ dammī”ti. “kassa desī”ti? “nigaṇṭhānaṃ, bhante”ti. “kiṃ patthayanto”ti? “brahmalokaṃ, bhante”ti. “kiṃ pana brahmalokassa ayaṃ maggo”ti? “āma, bhante”ti. “ko evamāhā”ti? “ācariyehi me kathitaṃ, bhante”ti. “no tvaṃ brahmalokassa maggaṃ jānāsi, nāpi te ācariyā, satthāva eko jānāti, ehi, brāhmaṇa, brahmalokassa te maggaṃ kathāpessāmī”ti taṃ ādāya satthu santikaṃ netvā, “bhante, ayaṃ brāhmaṇo evamāhā”ti, “taṃ pavattiṃ ārocetvā sādhu vatassa brahmalokassa maggaṃ kathethā”ti. satthā “evaṃ kira, brāhmaṇā”ti pucchitvā “āma, bho gotamā”ti vutte, “brāhmaṇa, tayā evaṃ dadamānena vassasataṃ dinnadānatopi muhuttamattaṃ pasannacittena mama sāvakassa olokanaṃ vā kaṭacchubhikkhāmattadānaṃ vā mahapphalataran”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
106.
“māse māse sahassena, yo yajetha sataṃ samaṃ.
ekañca bhāvitattānaṃ, muhuttamapi pūjaye.
sāyeva pūjanā seyyo, yañce vassasataṃ hutan”ti.
tattha sahassenāhi sahassapariccāgena. yo yajetha sataṃ samanti yo vassasataṃ māse māse sahassaṃ pariccajanto lokiyamahājanassa dānaṃ dadeyya, ekañca bhāvitattānanti yo pana ekaṃ sīlādiguṇavisesena vaḍḍhitāttānaṃ heṭṭhimakoṭiyā sotāpannaṃ, uparimakoṭiyā khīṇāsavaṃ gharadvāraṃ sampattaṃ kaṭacchubhikkhādānavasena vā yāpanamattāahāradānavasena vā thūlasāṭakadānamattena vā pūjeyya. yaṃ itarena vassasataṃ hutaṃ. tato sāyeva pūjanā seyyo. seṭṭho uttamoti atthoti.
desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.
sāriputtattherassa mātulabrāhmaṇavatthu pañcamaṃ.