dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

6. paṇḍitavaggo

9. dhammikattheravatthu

na attahetūti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammikattheraṃ ārabbha kathesi.

sāvatthiyaṃ kireko upāsako dhammena samena agāraṃ ajjhāvasati. so pabbajitukāmo hutvā ekadivasaṃ bhariyāya saddhiṃ nisīditvā sukhakathaṃ kathento āha — “bhadde, icchāmahaṃ pabbajitun”ti. “tena hi, sāmi, āgamehi tāva, yāvāhaṃ kucchigataṃ dārakaṃ vijāyāmī”ti. so āgametvā dārakassa padasā gamanakāle puna taṃ āpucchitvā “āgamehi tāva, sāmi, yāvāyaṃ vayappatto hotī”ti vutte “kiṃ me imāya apalokitāya vā anapalokitāya vā, attano dukkhanissaraṇaṃ karissāmī”ti nikkhamitvā pabbaji. so kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto attano pabbajitakiccaṃ niṭṭhapetvā tesaṃ dassanatthāya puna sāvatthiṃ gantvā puttassa dhammakathaṃ kathesi. sopi nikkhamitvā pabbaji, pabbajitvā ca pana na cirasseva arahattaṃ pāpuṇi. purāṇadutiyikāpissa “yesaṃ atthāya ahaṃ gharāvāse vaseyyaṃ, te ubhopi pabbajitā, idāni me kiṃ gharāvāsena, pabbajissāmī”ti nikkhamitvā pabbaji, pabbajitvā ca pana na cirasseva arahattaṃ pāpuṇi. athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ — “āvuso, dhammikaupāsako attano dhamme patiṭṭhitattā nikkhamitvā pabbajitvā arahattaṃ patto puttadārassāpi patiṭṭhā jāto”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā ‘imāya nāmā’”ti vutte, “bhikkhave, paṇḍitena nāma neva attahetu, na parahetu samiddhi icchitabbā, dhammikeneva pana dhammapaṭisaraṇena bhavitabban”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

84.

“na attahetu na parassa hetu,

na puttamicche na dhanaṃ na raṭṭhaṃ.

na iccheyya adhammena samiddhimattano,

sa sīlavā paññavā dhammiko siyā”ti.

tattha na attahetūti paṇḍito nāma attahetu vā parahetu vā pāpaṃ na karoti. na puttamiccheti puttaṃ vā dhanaṃraṭṭhaṃ vā pāpakammena na iccheyya, etānipi icchato pāpakammaṃ na karotiyevāti attho. samiddhimattanoti yā attano samiddhi, tampi adhammena na iccheyya,samiddhikāraṇāpi pāpaṃ na karotīti attho. sa sīlavāti yo evarūpo puggalo, so eva sīlavā ca paññavā ca dhammikoca siyā, na aññoti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

dhammikattheravatthu navamaṃ.