dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

2. appamādavaggo

9. nigamavāsitissattheravatthu

appamādaratoti imaṃ dhammadesanaṃ satthā jetavane viharanto nigamavāsitissattheraṃ nāma ārabbha kathesi.

ekasmiñhi sāvatthito avidūre nigamagāme jātasaṃvaḍḍho eko kulaputto satthu sāsane pabbajitvā laddhūpasampado “nigamavāsitissatthero nāma appiccho santuṭṭho pavivitto āraddhavīriyo”ti paññāyi. so nibaddhaṃ ñātigāmeyeva piṇḍāya vicarati. anāthapiṇḍikādīsu mahādānāni karontesu, pasenadikosale asadisadānaṃ karontepi sāvatthiṃ nāgacchati. bhikkhū “ayaṃ nigamavāsitissatthero uṭṭhāya samuṭṭhāya ñātisaṃsaṭṭho viharati, anāthapiṇḍikādīsu mahādānādīni karontesu, pasenadikosale asadisadānaṃ karontepi neva āgacchatī”ti kathaṃ samuṭṭhāpetvā satthu ārocayiṃsu. satthā taṃ pakkosāpetvā, “saccaṃ kira tvaṃ, bhikkhu, evaṃ karosī”ti pucchitvā, “natthi, bhante, mayhaṃ ñātisaṃsaggo, ahaṃ ete manusse nissāya ajjhoharaṇīyamattaṃ āhāraṃ labhāmi lūkhe vā paṇīte vā. yāpanamatte laddhe puna kiṃ āhārapariyesanenāti na gacchāmi, ñātīhi pana me saṃsaggo nāma natthi, bhante”ti vutte satthā pakatiyāpi tassa ajjhāsayaṃ vijānanto — “sādhu sādhu, bhikkhū”ti tassa sādhukāraṃ datvā, “anacchariyaṃ kho panetaṃ bhikkhu, yaṃ tvaṃ mādisaṃ ācariyaṃ labhitvā appiccho ahosi. ayañhi appicchatā nāma mama tanti, mama paveṇī”ti vatvā bhikkhūhi yācito atītaṃ āhari —

atīte himavante gaṅgātīre ekasmiṃ udumbaravane anekasahassā suvā vasiṃsu. tatreko suvarājā attano nivāsarukkhassa phalesu khīṇesu yaṃ yadeva avasiṭṭhaṃ hoti aṅkuro vā pattaṃ vā taco vā, taṃ taṃ khāditvā gaṅgāyaṃ pānīyaṃ pivitvā paramappiccho santuṭṭho hutvā aññattha na gacchati. tassa appicchasantuṭṭhabhāvaguṇena sakkassa bhavanaṃ kampi. sakko āvajjamāno taṃ disvā tassa vīmaṃsanatthaṃ attano ānubhāvena taṃ rukkhaṃ sukkhāpesi. rukkho obhaggo khāṇumatto chiddāvachiddova hutvā vāte paharante ākoṭito viya saddaṃ nicchārento aṭṭhāsi. tassa chiddehi cuṇṇāni nikkhamanti. suvarājā tāni khāditvā gaṅgāyaṃ pānīyaṃ pivitvā aññattha agantvā vātātapaṃ agaṇetvā udumbarakhāṇumatthake nisīdati. sakko tassa paramappicchabhāvaṃ ñatvā, “mittadhammaguṇaṃ kathāpetvā varamassa datvā udumbaraṃ amataphalaṃ katvā āgamissāmī”ti eko haṃsarājā hutvā sujaṃ asurakaññaṃ purato katvā udumbaravanaṃ gantvā avidūre ekassa rukkhassa sākhāya nisīditvā tena saddhiṃ kathento imaṃ gāthamāha —

“santi rukkhā haripattā, dumānekaphalā bahū.

kasmā nu sukkhe koḷāpe, suvassa nirato mano”ti. (jā. 1.9.30).

sabbaṃ suvajātakaṃ navakanipāte āgatanayeneva vitthāretabbaṃ. aṭṭhuppattiyeva hi tattha ca idha ca nānā, sesaṃ tādisameva. satthā imaṃ dhammadesanaṃ āharitvā, “tadā sakko ānando ahosi, suvarājā ahamevā”ti vatvā, “evaṃ, bhikkhave, appicchatā nāmesā mama tanti, mama paveṇī, anacchariyā mama puttassa nigamavāsitissassa mādisaṃ ācariyaṃ labhitvā appicchatā, bhikkhunā nāma nigamavāsitissena viya appiccheneva bhavitabbaṃ. evarūpo hi bhikkhu abhabbo samathavipassanādhammehi vā maggaphalehi vā parihānāya, aññadatthu nibbānasseva santike hotī”ti vatvā imaṃ gāthamāha —

32.

“appamādarato bhikkhu, pamāde bhayadassi vā.

abhabbo parihānāya, nibbānasseva santike”ti.

tattha abhabbo parihānāyāti so evarūpo bhikkhu samathavipassanādhammehi vā maggaphalehi vā parihānāya abhabbo, nāpi pattehi parihāyati, na appattāni na pāpuṇāti. nibbānasseva santiketi kilesaparinibbānassapi anupādāparinibbānassāpi santikeyevāti.

gāthāpariyosāne nigamavāsitissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. aññepi bahū sotāpannādayo ahesuṃ. mahājanassa sātthikā dhammadesanā jātāti.

nigamavāsitissattheravatthu navamaṃ.

appamādavaggavaṇṇanā niṭṭhitā. dutiyo vaggo.