dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

1. yamakavaggo

10. cundasūkarikavatthu

idha socetīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto cundasūkarikaṃ nāma purisaṃ ārabbha kathesi.

so kira pañcapaṇṇāsa vassāni sūkare vadhitvā khādanto ca vikkiṇanto ca jīvikaṃ kappesi. chātakāle sakaṭena vīhiṃ ādāya janapadaṃ gantvā ekanāḷidvenāḷimattena gāmasūkarapotake kiṇitvā sakaṭaṃ pūretvā āgantvā pacchānivesane vajaṃ viya ekaṃ ṭhānaṃ parikkhipitvā tattheva tesaṃ nivāpaṃ ropetvā, tesu nānāgacche ca sarīramalañca khāditvā vaḍḍhitesu yaṃ yaṃ māretukāmo hoti, taṃ taṃ āḷāne niccalaṃ bandhitvā sarīramaṃsassa uddhumāyitvā bahalabhāvatthaṃ caturassamuggarena pothetvā, “bahalamaṃso jāto”ti ñatvā mukhaṃ vivaritvā antare daṇḍakaṃ datvā lohathāliyā pakkuthitaṃ uṇhodakaṃ mukhe āsiñcati. taṃ kucchiṃ pavisitvā pakkuthitaṃ karīsaṃ ādāya adhobhāgena nikkhamati, yāva thokampi karīsaṃ atthi, tāva āvilaṃ hutvā nikkhamati, suddhe udare acchaṃ anāvilaṃ hutvā nikkhamati. athassa avasesaṃ udakaṃ piṭṭhiyaṃ āsiñcati. taṃ kāḷacammaṃ uppāṭetvā gacchati. tato tiṇukkāya lomāni jhāpetvā tikhiṇena asinā sīsaṃ chindati. paggharaṇataṃ lohitaṃ bhājanena paṭiggahetvā maṃsaṃ lohitena madditvā pacitvā puttadāramajjhe nisinno khāditvā sesaṃ vikkiṇāti. tassa imināva niyāmena jīvikaṃ kappentassa pañcapaṇṇāsa vassāni atikkantāni . tathāgate dhuravihāre vasante ekadivasampi pupphamuṭṭhimattena pūjā vā kaṭacchumattaṃ bhikkhadānaṃ vā aññaṃ vā kiñci puññaṃ nāma nāhosi. athassa sarīre rogo uppajji, jīvantasseva avīcimahānirayasantāpo upaṭṭhahi. avīcisantāpo nāma yojanasate ṭhatvā olokentassa akkhīnaṃ bhijjanasamattho pariḷāho hoti. vuttampi cetaṃ —

“tassa ayomayā bhūmi, jalitā tejasāyutā.

samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā”ti. (ma. ni. 3.267; a. ni. 3.36).

nāgasenattherena panassa pākatikaggisantāpato adhimattatāya ayaṃ upamā vuttā — “yathā, mahārāja, kūṭāgāramatto pāsāṇopi nerayikaggimhi pakkhitto khaṇena vilayaṃ gacchati, nibbattasattā panettha kammabalena mātukucchigatā viya na vilīyantī”ti (mi. pa. 2.4.6). tassa tasmiṃ santāpe upaṭṭhite kammasarikkhako ākāro uppajji. gehamajjheyeva sūkararavaṃ ravitvā jaṇṇukehi vicaranto puratthimavatthumpi pacchimavatthumpi gacchati. athassa gehamānusakā taṃ daḷhaṃ gahetvā mukhaṃ pidahanti. kammavipāko nāma na sakkā kenaci paṭibāhituṃ. so viravantova ito cito ca vicarati. samantā sattasu gharesu manussā niddaṃ na labhanti. maraṇabhayena tajjitassa pana bahinikkhamanaṃ nivāretuṃ asakkonto sabbo gehajano yathā antoṭhito bahi vicarituṃ na sakkoti, tathā gehadvārāni thaketvā bahigehaṃ parivāretvā rakkhanto acchati. itaro antogeheyeva nirayasantāpena viravanto ito cito ca vicarati. evaṃ sattadivasāni vicaritvā aṭṭhame divase kālaṃ katvā avīcimahāniraye nibbatti. avīcimahānirayo devadūtasuttena (ma. ni. 3.261 ādayo; a. ni. 3.36) vaṇṇetabboti.

bhikkhū tassa gharadvārena gacchantā taṃ saddaṃ sutvā, “sūkarasaddo”ti saññino hutvā vihāraṃ gantvā satthu santike nisinnā evamāhaṃsu — “bhante, cundasūkaritassa gehadvāraṃ pidahitvā sūkarānaṃ māriyamānānaṃ ajja sattamo divaso, gehe kāci maṅgalakiriyā bhavissati maññe. ettake nāma, bhante, sūkare mārentassa ekampi mettacittaṃ vā kāruññaṃ vā natthi, na vata no evarūpo kakkhaḷo pharuso satto diṭṭhapubbo”ti. satthā — “na, bhikkhave, so ime sattadivase sūkare māreti, kammasarikkhakaṃ panassa vipākaṃ udapādi, jīvantasseva avīcimahānirayasantāpo upaṭṭhāsi. so tena santāpena satta divasāni sūkararavaṃ ravanto antonivesane vicaritvā ajja kālaṃ katvā avīcimhi nibbatto”ti vatvā, “bhante, idha loke evaṃ socitvā puna gantvā socanaṭṭhāneyeva nibbatto”ti vutte, “āma, bhikkhave, pamattā nāma gahaṭṭhā vā hontu pabbajitā vā, ubhayattha socantiyevā”ti vatvā imaṃ gāthamāha —

15.

“idha socati pecca socati,

pāpakārī ubhayattha socati.

so socati so vihaññati.

disvā kammakiliṭṭhamattano”ti.

tattha pāpakārīti nānappakārassa pāpakammassa kārako puggalo “akataṃ vata me kalyāṇaṃ, kataṃ pāpan”ti ekaṃseneva maraṇasamaye idha socati, idamassa kammasocanaṃ. vipākaṃ anubhavanto pana pecca socati. idamassa paraloke vipākasocanaṃ. evaṃ so ubhayattha socatiyeva. teneva kāraṇena jīvamānoyeva so cundasūkarikopi socati. disvā kammakiliṭṭhanti attano kiliṭṭhakammaṃ passitvā nānappakārakaṃ vilapanto vihaññatīti.

gāthāpariyosāne bahū sotāpannādayo ahesuṃ. mahājanassa sātthikā dhammadesanā jātāti.

cundasūkarikavatthu dasamaṃ.