dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

7. arahantavaggo

10. aññataraitthivatthu

ramaṇīyānīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ itthiṃ ārabbha kathesi.

eko kira piṇḍapātiko bhikkhu satthu santike kammaṭṭhānaṃ gahetvā ekaṃ jiṇṇauyyānaṃ pavisitvā samaṇadhammaṃ karoti. ekā nagarasobhinī itthī purisena saddhiṃ “ahaṃ asukaṭṭhānaṃ nāma gamissāmi, tvaṃ tattha āgaccheyyāsī”ti saṅketaṃ katvā agamāsi. so puriso nāgacchi. sā tassa āgamanamaggaṃ olokentī taṃ adisvā ukkaṇṭhitvā ito cito ca vicaramānā taṃ uyyānaṃ pavisitvā theraṃ pallaṅkaṃ ābhujitvā nisinnaṃ disvā ito cito ca olokayamānā aññaṃ kañci adisvā “ayañca puriso eva, imassa cittaṃ pamohessāmī”ti tassa purato ṭhatvā punappunaṃ nivatthasāṭakaṃ mocetvā nivāseti, kese muñcitvā bandhati, pāṇiṃ paharitvā hasati. therassa saṃvego uppajjitvā sakalasarīraṃ phari. so “kiṃ nu kho idan”ti cintesi. satthāpi “mama santike kammaṭṭhānaṃ gahetvā ‘samaṇadhammaṃ karissāmī’ti gatassa bhikkhuno kā nu kho pavattī”ti upadhārento taṃ itthiṃ disvā tassā anācārakiriyaṃ, therassa ca saṃveguppattiṃ ñatvā gandhakuṭiyaṃ nisinnova tena saddhiṃ kathesi — “bhikkhu, kāmagavesakānaṃ aramaṇaṭṭhānameva vītarāgānaṃ ramaṇaṭṭhānaṃ hotī”ti . evañca pana vatvā obhāsaṃ pharitvā tassa dhammaṃ desento imaṃ gāthamāha —

99.

“ramaṇīyāni araññāni, yattha na ramatī jano.

vītarāgā ramissanti, na te kāmagavesino”ti.

tattha araññānīti supupphitataruvanasaṇḍapaṭimaṇḍitāni vimalasalilasampannāni araññāni nāma ramaṇīyāni. yatthāti yesu araññesu vikasitesu padumavanesu gāmamakkhikā viya kāmagavesako jano na ramati. vītarāgāti vigatarāgā pana khīṇāsavā nāma bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissanti. kiṃ kāraṇā? na te kāmapavesino, yasmā te kāmagavesino na hontīti attho.

desanāvasāne so thero yathānisinnova saha paṭisambhidāhi arahattaṃ pāpuṇitvā ākāsenāgantvā thutiṃ karonto tathāgatassa pāde vanditvā agamāsīti.

aññataraitthivatthu dasamaṃ.

arahantavaggavaṇṇanā niṭṭhitā.

sattamo vaggo.