dhammapadapāḷi

9. pāpavaggo

116.

abhittharetha kalyāṇe, pāpā cittaṃ nivāraye.

dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano.

117.

pāpañce puriso kayirā, na naṃ VAR kayirā punappunaṃ.

na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo.

118.

puññañce puriso kayirā, kayirā naṃ kayirāthetaṃ (sī. syā.), kayirāthenaṃ (pī.)VAR punappunaṃ.

tamhi chandaṃ kayirātha, sukho puññassa uccayo.

119.

pāpopi passati bhadraṃ, yāva pāpaṃ na paccati.

yadā ca paccati pāpaṃ, atha pāpo pāpāni atha pāpāni (?)VAR passati.

120.

bhadropi passati pāpaṃ, yāva bhadraṃ na paccati.

yadā ca paccati bhadraṃ, atha bhadro bhadrāni atha bhadrāni (?)VAR passati.

121.

māvamaññetha māppamaññetha (sī. syā. pī.)VAR pāpassa, na mantaṃ VAR āgamissati.

udabindunipātena, udakumbhopi pūrati.

bālo pūrati pūrati bālo (sī. ka.), āpūrati bālo (syā.)VAR pāpassa, thokaṃ thokampi thoka thokampi (sī. pī.)VAR ācinaṃ.

122.

māvamaññetha puññassa, na mantaṃ āgamissati.

udabindunipātena, udakumbhopi pūrati.

dhīro pūrati puññassa, thokaṃ thokampi ācinaṃ.

123.

vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano.

visaṃ jīvitukāmova, pāpāni parivajjaye.

124.

pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ.

nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato.

125.

yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa.

tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.

126.

gabbhameke uppajjanti, nirayaṃ pāpakammino.

saggaṃ sugatino yanti, parinibbanti anāsavā.

127.

na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa pavisaṃ (syā.)VAR .

na vijjatī VAR so jagatippadeso, yatthaṭṭhito yatraṭṭhito (syā.)VAR mucceyya pāpakammā.

128.

na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa.

na vijjatī so jagatippadeso, yatthaṭṭhitaṃ yatraṭṭhitaṃ (syā.)VAR nappasaheyya maccu.

pāpavaggo navamo niṭṭhito.