appamādo amatapadanti imaṃ dhammadesanaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ, māgaṇḍiyappamukhānañca etissā pañcannaṃ ñātisatānaṃ maraṇabyasanaṃ ārabbha kathesi.
tatrāyaṃ anupubbikathā — atīte allakapparaṭṭhe allakapparājā nāma, veṭhadīpakaraṭṭhe veṭhadīpakarājā nāmāti ime dve daharakālato paṭṭhāya sahāyakā hutvā ekācariyakule sippaṃ uggaṇhitvā attano attano pitūnaṃ accayena chattaṃ ussāpetvā āyāmena dasadasayojanike raṭṭhe rājāno ahesuṃ. te kālena kālaṃ samāgantvā ekato tiṭṭhantā nisīdantā nipajjantā mahājanaṃ jāyamānañca jīyamānañca mīyamānañca disvā “paralokaṃ gacchantaṃ anugacchanto nāma natthi, antamaso attano sarīrampi nānugacchati, sabbaṃ pahāya gantabbaṃ, kiṃ no gharāvāsena, pabbajissāmā”ti mantetvā rajjāni puttadārānaṃ niyyādetvā isipabbajjaṃ pabbajitvā himavantappadese vasantā mantayiṃsu — “mayaṃ rajjaṃ pahāya pabbajitā, na jīvituṃ asakkontā. te mayaṃ ekaṭṭhāne vasantā apabbajitasadisāyeva homa, tasmā visuṃ vasissāma. tvaṃ etasmiṃ pabbate vasa, ahaṃ imasmiṃ pabbate vasissāmi. anvaḍḍhamāsaṃ pana uposathadivase ekato bhavissāmā”ti. atha kho nesaṃ etadahosi — “evampi no gaṇasaṅgaṇikāva bhavissati, tvaṃ pana tava pabbate aggiṃ jāleyyāsi, ahaṃ mama pabbate aggiṃ jālessāmi, tāya saññāya atthibhāvaṃ jānissāmā”ti. te tathā kariṃsu.
atha aparabhāge veṭhadīpakatāpaso kālaṃ katvā mahesakkho devarājā hutvā nibbatto. tato aḍḍhamāse sampatte aggiṃ adisvāva itaro “sahāyako me kālakato”ti aññāsi. itaropi nibbattakkhaṇeyeva attano devasiriṃ oloketvā kammaṃ upadhārento nikkhamanato paṭṭhāya attano tapacariyaṃ disvā “gantvā mama sahāyakaṃ passissāmī”ti taṃ attabhāvaṃ vijahitvā maggikapuriso viya tassa santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. atha naṃ so āha — “kuto āgatosī”ti? “maggikapuriso ahaṃ, bhante, dūratova āgatomhi. kiṃ pana, bhante, ayyo imasmiṃ ṭhāne ekakova vasati, aññopi koci atthī”ti? “atthi me eko sahāyako”ti. “kuhiṃ so”ti? “etasmiṃ pabbate vasati, uposathadivase pana aggiṃ na jāleti, mato nūna bhavissatī”ti. “evaṃ, bhante”ti? “evamāvuso”ti. “ahaṃ so, bhante”ti. “kuhiṃ nibbattosī”ti? “devaloke mahesakkho devarājā hutvā nibbattosmi, bhante, ‘ayyaṃ passissāmī’ti puna āgatomhi. api nu kho ayyānaṃ imasmiṃ ṭhāne vasantānaṃ koci upaddavo atthī”ti? “āma, āvuso, hatthī nissāya kilamāmī”ti. “kiṃ vo, bhante, hatthī karontī”ti? “sammajjanaṭṭhāne laṇḍaṃ pātenti, pādehi bhūmiyaṃ paharitvā paṃsuṃ uddharanti, svāhaṃ laṇḍaṃ chaḍḍento paṃsuṃ samaṃ karonto kilamāmī”ti. “kiṃ pana tesaṃ anāgamanaṃ icchathā”ti? “āmāvuso”ti. “tena hi tesaṃ anāgamanaṃ karissāmī”ti tāpasassa hatthikantavīṇañceva hatthikantamantañca adāsi. dadanto ca pana vīṇāya tisso tantiyo dassetvā tayo mante uggaṇhāpetvā “imaṃ tantiṃ paharitvā imasmiṃ mante vutte nivattitvā oloketumpi asakkontā hatthī palāyanti, imaṃ tantiṃ paharitvā imasmiṃ mante vutte nivattitvā pacchato olokentā olokentā palāyanti, imaṃ tantiṃ paharitvā imasmiṃ mante vutte hatthiyūthapati piṭṭhiṃ upanāmento āgacchatī”ti ācikkhitvā, “yaṃ vo ruccati, taṃ kareyyāthā”ti vatvā tāpasaṃ vanditvā pakkāmi. tāpaso palāyanamantaṃ vatvā palāyanatantiṃ paharitvā hatthī palāpetvā vasi.
tasmiṃ samaye kosambiyaṃ pūrantappo nāma rājā hoti. so ekadivasaṃ gabbhiniyā deviyā saddhiṃ bālasūriyatapaṃ tappamāno abbhokāsatale nisīdi. devī rañño pārupanaṃ satasahassagghanikaṃ rattakambalaṃ pārupitvā nisinnā raññā saddhiṃ samullapamānā rañño aṅgulito satasahassagghanikaṃ rājamuddikaṃ nīharitvā attano aṅguliyaṃ pilandhi. tasmiṃ samaye hatthiliṅgasakuṇo ākāsena gacchanto dūrato rattakambalapārupanaṃ deviṃ disvā “maṃsapesī”ti saññāya pakkhe vissajjetvā otari. rājā tassa otaraṇasaddena bhīto uṭṭhāya antonivesanaṃ pāvisi. devī garugabbhatāya ceva bhīrukajātikatāya ca vegena gantuṃ nāsakkhi. atha naṃ so sakuṇo ajjhappatto nakhapañjare nisīdāpetvā ākāsaṃ pakkhandi. te kira sakuṇā pañcannaṃ hatthīnaṃ balaṃ dhārenti. tasmā ākāsena netvā yathārucitaṭṭhāne nisīditvā maṃsaṃ khādanti. sāpi tena nīyamānā maraṇabhayabhītā cintesi — “sacāhaṃ viravissāmi, manussasaddo nāma tiracchānagatānaṃ ubbejanīyo, taṃ sutvā maṃ chaḍḍessati. evaṃ sante saha gabbhena jīvitakkhayaṃ pāpuṇissāmi, yasmiṃ pana ṭhāne nisīditvā maṃ khādituṃ ārabhissati, tatra naṃ saddaṃ katvā palāpessāmī”ti. sā attano paṇḍitatāya adhivāsesi.
tadā ca himavantapadese thokaṃ vaḍḍhitvā maṇḍapākārena ṭhito eko mahānigrodho hoti. so sakuṇo migarūpādīni tattha netvā khādati, tasmā tampi tattheva netvā viṭapabbhantare ṭhapetvā āgatamaggaṃ olokesi. āgatamaggolokanaṃ kira tesaṃ dhammatā. tasmiṃ khaṇe devī, “idāni imaṃ palāpetuṃ vaṭṭatī”ti cintetvā ubho hatthe ukkhipitvā pāṇisaddañceva mukhasaddañca katvā taṃ palāpesi. athassā sūriyatthaṅgamanakāle gabbhe kammajavātā caliṃsu. sabbadisāsu gajjanto mahāmegho uṭṭhahi. sukhedhitāya rājamahesiyā “mā bhāyi, ayye”ti vacanamattampi alabhamānāya dukkhaparetāya sabbarattiṃ niddā nāma nāhosi. vibhātāya pana rattiyā valāhakavigamo ca aruṇuggamanañca tassā gabbhavuṭṭhānañca ekakkhaṇeyeva ahosi. sā meghautuñca pabbatautuñca aruṇautuñca gahetvā jātattā puttassa utenoti nāmaṃ akāsi.
allakappatāpasassapi kho tato avidūre vasanaṭṭhānaṃ hoti. so pakatiyāva vassadivase sītabhayena phalāphalatthāya vanaṃ na pavisati, taṃ rukkhamūlaṃ gantvā sakuṇehi khāditamaṃsānaṃ aṭṭhiṃ āharitvā koṭṭetvā rasaṃ katvā pivati. tasmā taṃ divasaṃ “aṭṭhiṃ āharissāmī”ti tattha gantvā rukkhamūle aṭṭhiṃ pariyesento upari dārakasaddaṃ sutvā ullokento deviṃ disvā “kāsi tvan”ti vatvā “mānusitthimhī”ti. “kathaṃ āgatāsī”ti? “hatthiliṅgasakuṇenānītāmhī”ti vutte “otarāhī”ti āha . “jātisambhedato bhāyāmi, ayyā”ti. “kāsi tvan”ti? “khattiyāmhī”ti. “ahampi khattiyoyevā”ti. “tena hi khattiyamāyaṃ kathehī”ti. so khattiyamāyaṃ kathesi. “tena hi āruyha puttaṃ me otārehī”ti. so ekena passena abhiruhanamaggaṃ katvā abhiruhitvā dārakaṃ gaṇhi. “mā maṃ hatthena chupī”ti ca vutte taṃ achupitvāva dārakaṃ otāresi. devīpi otari. atha naṃ assamapadaṃ netvā sīlabhedaṃ akatvāva anukampāya paṭijaggi, nimmakkhikamadhuṃ āharitvā sayaṃjātasāliṃ āharitvā yāguṃ pacitvā adāsi. evaṃ tasmiṃ paṭijaggante sā aparabhāge cintesi — “ahaṃ neva āgatamaggaṃ jānāmi, na gamanamaggaṃ jānāmi, imināpi me saddhiṃ vissāsamattampi natthi. sace panāyaṃ amhe pahāya katthaci gamissati, ubhopi idheva maraṇaṃ pāpuṇissāma, yaṃkiñci katvā imassa sīlaṃ bhinditvā yathā maṃ na muñcati, tathā taṃ kātuṃ vaṭṭatī”ti. atha naṃ dunnivatthaduppārutadassanena palobhetvā sīlavināsaṃ pāpesi. tato paṭṭhāya dvepi samaggavāsaṃ vasiṃsu.
athekadivasaṃ tāpaso nakkhattayogaṃ ullokento pūrantappassa nakkhattamilāyanaṃ disvā “bhadde kosambiyaṃ pūrantapparājā mato”ti āha. “kasmā, ayya, evaṃ vadesi? kiṃ te tena saddhiṃ āghāto atthī”ti? “natthi, bhadde, nakkhattamilāyanamassa disvā evaṃ vadāmī”ti, sā parodi. atha naṃ “kasmā rodasī”ti pucchitvā tāya tassa attano sāmikabhāve akkhāte āha — “mā, bhadde, rodi, jātassa nāma niyato maccū”ti. “jānāmi, ayyā”ti vutte “atha kasmā rodasī”ti? “putto me kulasantakassa rajjassa anucchaviko, ‘sace tatra abhavissa, setacchattaṃ ussāpayissa. idāni mahājāniko vata jāto’ti sokena rodāmi, ayyā”ti. “hotu, bhadde, mā cintayi, sacassa rajjaṃ patthesi, ahamassa rajjalabhanākāraṃ karissāmī”ti. athassa hatthikantavīṇañceva hatthikantamante ca adāsi. tadā anekāni hatthisahassāni āgantvā vaṭarukkhamūle nisīdanti. atha naṃ āha — “hatthīsu anāgatesuyeva rukkhaṃ abhiruhitvā tesu āgatesu imaṃ mantaṃ vatvā imaṃ tantiṃ pahara, sabbe nivattitvā oloketumpi asakkontā palāyissanti, atha otaritvā āgaccheyyāsī”ti. so tathā katvā āgantvā taṃ pavattiṃ ārocesi. atha naṃ dutiyadivase āha — “ajja imaṃ mantaṃ vatvā imaṃ tantiṃ pahareyyāsi, sabbe nivattitvā olokentā palāyissantī”ti. tadāpi tathā katvā āgantvā ārocesi . atha naṃ tatiyadivase āha — “ajja imaṃ mantaṃ vatvā imaṃ tantiṃ pahareyyāsi, yūthapati piṭṭhiṃ upanāmento āgamissatī”ti. tadāpi tathā katvā ārocesi.
athassa mātaraṃ āmantetvā, “bhadde, puttassa te sāsanaṃ vadehi, ettova gantvā rājā bhavissatī”ti āha. sā puttaṃ āmantetvā, “tāta, tvaṃ kosambiyaṃ pūrantapparañño putto, maṃ sagabbhaṃ hatthiliṅgasakuṇo ānesī”ti vatvā senāpatiādīnaṃ nāmāni ācikkhitvā “asaddahantānaṃ imaṃ pitu pārupanakambalañceva pilandhanamuddikañca dasseyyāsī”ti vatvā uyyojesi. kumāro tāpasaṃ “idāni kiṃ karomī”ti āha. “rukkhassa heṭṭhimasākhāya nisīditvā imaṃ mantaṃ vatvā imaṃ tantiṃ pahara, jeṭṭhakahatthī te piṭṭhiṃ upanāpetvā upasaṅkamissati, tassa piṭṭhiyaṃ nisinnova raṭṭhaṃ gantvā rajjaṃ gaṇhāhī”ti. so mātāpitaro vanditvā tathā katvā āgatassa hatthino piṭṭhiyaṃ nisīditvā kaṇṇe mantayi — “ahaṃ kosambiyaṃ pūrantapparañño putto, pettikaṃ me rajjaṃ gaṇhitvā dehi sāmī”ti. so taṃ sutvā “anekāni hatthisahassāni sannipatantū”ti hatthiravaṃ ravi, anekāni hatthisahassāni sannipatiṃsu. puna “jiṇṇā hatthī paṭikkamantū”ti hatthiravaṃ ravi, jiṇṇā hatthī paṭikkamiṃsu. puna “atitaruṇā hatthī nivattantū”ti hatthiravaṃ ravi, tepi nivattiṃsu. so anekehi yūthahatthisahasseheva parivuto paccantagāmaṃ patvā “ahaṃ rañño putto, sampattiṃ patthayamānā mayā saddhiṃ āgacchantū”ti āha. “tato paṭṭhāya manussānaṃ saṅgahaṃ karonto gantvā nagaraṃ parivāretvā ‘yuddhaṃ vā me detu, rajjaṃ vā’”ti sāsanaṃ pesesi. nāgarā āhaṃsu — “mayaṃ dvepi na dassāma. amhākañhi devī garugabbhā hatthiliṅgasakuṇena nītā, tassā atthibhāvaṃ vā natthibhāvaṃ vā mayaṃ na jānāma. yāva tassā pavattiṃ na suṇāma. tāva neva yuddhaṃ dassāma, na rajjan”ti. tadā kira taṃ paveṇirajjaṃ ahosi. tato kumāro “ahaṃ tassā putto”ti vatvā senāpatiādīnaṃ nāmāni kathetvā tathāpi asaddahantānaṃ kambalañca muddikañca dassesi. te kambalañca muddikañca sañjānitvā nikkaṅkhā hutvā dvāraṃ vivaritvā taṃ rajje abhisiñciṃsu. ayaṃ tāva utenassa uppatti.
allakapparaṭṭhe pana dubbhikkhe jīvituṃ asakkonto eko kotuhaliko nāma manusso kāpiṃ nāma taruṇaputtañca kāḷiṃ nāma bhariyañca ādāya “kosambiṃ gantvā jīvissāmī”ti pātheyyaṃ gahetvā nikkhami. “ahivātarogena mahājane marante disvā nikkhamī”tipi vadantiyeva. te gacchantā pātheyye parikkhīṇe khudābhibhūtā dārakaṃ vahituṃ nāsakkhiṃsu. atha sāmiko pajāpatiṃ āha — “bhadde, mayaṃ jīvantā puna puttaṃ labhissāma, chaḍḍetvā naṃ gacchāmā”ti. mātu hadayaṃ nāma mudukaṃ hoti. tasmā sā āha — “nāhaṃ jīvantameva puttaṃ chaḍḍetuṃ sakkhissāmī”ti. “atha kiṃ karomā”ti? “vārena naṃ vahāmā”ti. mātā attano vāre pupphadāmaṃ viya naṃ ukkhipitvā ure nipajjāpetvā aṅkena vahitvā pituno deti. tassa taṃ gahetvā gamanakāle chātakatopi balavatarā vedanā uppajji. so punappunaṃ āha — “bhadde, mayaṃ jīvantā puttaṃ labhissāma, chaḍḍema nan”ti. sāpi punappunaṃ paṭikkhipitvā paṭivacanaṃ nādāsi. dārako vārena parivattiyamāno kilanto pitu hatthe niddāyi. so tassa niddāyanabhāvaṃ ñatvā mātaraṃ purato katvā ekassa gacchassa heṭṭhā paṇṇasanthare taṃ nipajjāpetvā pāyāsi. mātā nivattitvā olokentī puttaṃ adisvā, “sāmi, kuhiṃ me putto”ti pucchi. “ekassa me gacchassa heṭṭhā nipajjāpito”ti. “sāmi, mā maṃ nāsayi, puttaṃ vinā jīvituṃ na sakkhissāmi, ānehi me puttan”ti uraṃ paharitvā paridevi. atha naṃ nivattitvā ānesi. puttopi antarāmagge mato hoti. iti so ettake ṭhāne puttaṃ chaḍḍetvā tassa nissandena bhavantare satta vāre chaḍḍito. “pāpakammaṃ nāmetaṃ appakan”ti na avamaññitabbaṃ.
te gacchantā ekaṃ gopālakulaṃ pāpuṇiṃsu. taṃ divasañca gopālakassa dhenumaṅgalaṃ hoti. gopālakassa gehe nibaddhaṃ eko paccekabuddho bhuñjati. so taṃ bhojetvā maṅgalamakāsi. bahu pāyāso paṭiyatto hoti. gopālako te āgate disvā, “kuto āgatatthā”ti pucchitvā sabbaṃ pavattiṃ sutvā mudujātiko kulaputto tesu anukampaṃ katvā bahukena sappinā pāyāsaṃ dāpesi. bhariyā “sāmi, tayi jīvante ahampi jīvāmi nāma, dīgharattaṃ ūnodarosi, yāvadatthaṃ bhuñjāhī”ti sappiñca dadhiñca tadabhimukhaññeva katvā attanā mandasappinā thokameva bhuñji. itaro bahuṃ bhuñjitvā sattaṭṭhadivase chātatāya āhārataṇhaṃ chindituṃ nāsakkhi. gopālako tesaṃ pāyāsaṃ dāpetvā sayaṃ bhuñjituṃ ārabhi. kotuhaliko taṃ olokento nisīditvā heṭṭhāpīṭhe nipannāya sunakhiyā gopālakena vaḍḍhetvā diyyamānaṃ pāyāsapiṇḍaṃ disvā “puññā vatāyaṃ sunakhī, nibaddhaṃ evarūpaṃ bhojanaṃ labhatī”ti cintesi. so rattibhāge taṃ pāyāsaṃ jīrāpetuṃ asakkonto kālaṃ katvā tassā sunakhiyā kucchimhi nibbatti.
athassa bhariyā sarīrakiccaṃ katvā tasmiṃyeva gehe bhatiṃ katvā taṇḍulanāḷiṃ labhitvā pacitvā paccekabuddhassa patte patiṭṭhāpetvā, “dāsassa vo pāpuṇātū”ti vatvā cintesi — “mayā idheva vasituṃ vaṭṭati, nibaddhaṃ, ayyo, idhāgacchati, deyyadhammo hotu vā, mā vā, devasikaṃ vandantī veyyāvaccaṃ karontī cittaṃ pasādentī bahuṃ puññaṃ pasavissāmī”ti. sā tattheva bhatiṃ karontī vasi. sāpi sunakhī chaṭṭhe vā sattame vā māse ekameva kukkuraṃ vijāyi. gopālako tassa ekadhenuyā khīraṃ dāpesi. so na cirasseva vaḍḍhi. athassa paccekabuddho bhuñjanto nibaddhaṃ ekaṃ bhattapiṇḍaṃ deti. so bhattapiṇḍaṃ nissāya paccekabuddhe sinehamakāsi. gopālakopi nibaddhaṃ dve vāre paccekabuddhassupaṭṭhānaṃ yāti. gacchantopi antarāmagge vāḷamigaṭṭhāne daṇḍena gacche ca bhūmiñca paharitvā “susū”ti tikkhattuṃ saddaṃ katvā vāḷamige palāpeti. sunakhopi tena saddhiṃ gacchati.
so ekadivasaṃ paccekabuddhaṃ āha — “bhante, yadā me okāso na bhavissati, tadā imaṃ sunakhaṃ pesessāmi, tena saññāṇena āgaccheyyāthā”ti. tato paṭṭhāya anokāsadivase, “gaccha, tāta, ayyaṃ ānehī”ti sunakhaṃ pesesi. so ekavacaneneva pakkhanditvā sāmikassa gacchapothanabhūmipothanaṭṭhāne tikkhattuṃ bhussitvā tena saddena vāḷamigānaṃ palātabhāvaṃ ñatvā pātova sarīrapaṭijagganaṃ katvā paṇṇasālaṃ pavisitvā nisinnassa paccekabuddhassa vasanaṭṭhānaṃ gantvā paṇṇasāladvāre tikkhattuṃ bhussitvā attano āgatabhāvaṃ jānāpetvā ekamante nipajjati, paccekabuddhe velaṃ sallakkhetvā nikkhante bhussanto purato gacchati. antarantarā paccekabuddho taṃ vīmaṃsanto aññaṃ maggaṃ paṭipajjati. athassa purato tiriyaṃ ṭhatvā bhussitvā itaramaggameva naṃ āropeti. athekadivasaṃ aññaṃ maggaṃ paṭipajjitvā tena purato tiriyaṃ ṭhatvā vāriyamānopi anivattitvā sunakhaṃ pādena paharitvā pāyāsi. sunakho tassa anivattanabhāvaṃ ñatvā nivāsanakaṇṇe ḍaṃsitvā ākaḍḍhanto itaramaggameva naṃ āropesi. evaṃ so tasmiṃ balavasinehaṃ uppādesi.
tato aparabhāge paccekabuddhassa cīvaraṃ jīri. athassa gopālako cīvaravatthāni adāsi. tamenaṃ paccekabuddho āha — “āvuso, cīvaraṃ nāma ekakena kātuṃ dukkaraṃ, phāsukaṭṭhānaṃ gantvā kāressāmī”ti. “idheva, bhante, karothā”ti. “na sakkā, āvuso”ti. “tena hi, bhante, mā ciraṃ bahi vasitthā”ti. sunakho tesaṃ kathaṃ suṇantova aṭṭhāsi, paccekabuddhopi “tiṭṭha, upāsakā”ti gopālakaṃ nivattāpetvā vehāsaṃ abbhuggantvā gandhamādanābhimukho pāyāsi. sunakhassa taṃ ākāsena gacchantaṃ disvā bhukkaritvā ṭhitassa tasmiṃ cakkhupathaṃ vijahante hadayaṃ phalitvā mato. tiracchānā kira nāmete ujujātikā honti akuṭilā. manussā pana aññaṃ hadayena cintenti, aññaṃ mukhena kathenti. tenevāha — “gahanañhetaṃ, bhante, yadidaṃ manussā, uttānakañhetaṃ, bhante, yadidaṃ pasavo”ti (ma. ni. 2.3).
iti so tāya ujucittatāya akuṭilatāya kālaṃ katvā tāvatiṃsabhavane nibbatto accharāsahassaparivuto mahāsampattiṃ anubhosi. tassa kaṇṇamūle mantayantassa saddo soḷasayojanaṭṭhānaṃ pharati, pakatikathāsaddo pana sakalaṃ dasayojanasahassaṃ devanagaraṃ chādeti. tenevassa “ghosakadevaputto”ti nāmaṃ ahosi. “kissa panesa nissando”ti. paccekabuddhe pemena bhukkaraṇassa nissando. so tattha na ciraṃ ṭhatvā cavi. devalokato hi devaputtā āyukkhayena puññakkhayena āhārakkhayena kopenāti catūhi kāraṇehi cavanti.
tattha yena bahuṃ puññakammaṃ kataṃ hoti, so devaloke uppajjitvā yāvatāyukaṃ ṭhatvā uparūpari nibbattati. evaṃ āyukkhayena cavati nāma. yena parittaṃ puññaṃ kataṃ hoti, tassa rājakoṭṭhāgāre pakkhittaṃ ticatunāḷimattaṃ dhaññaṃ viya antarāva taṃ puññaṃkhīyati, antarāva kālaṃ karoti . evaṃ puññakkhayena cavati nāma. aparopi kāmaguṇe paribhuñjamāno satisammosena āhāraṃ aparibhuñjitvā kilantakāyo kālaṃ karoti. evaṃ āhārakkhayena cavati nāma. aparopi parassa sampattiṃ asahanto kujjhitvā kālaṃ karoti. evaṃ kopena cavati nāma.
ayaṃ pana kāmaguṇe paribhuñjanto muṭṭhassati hutvā āhārakkhayena cavi, cavitvā ca pana kosambiyaṃ nagarasobhiniyā kucchimhi paṭisandhiṃ gaṇhi. sāpi jātadivase “kiṃ etan”ti dāsiṃ pucchitvā, “putto, ayye”ti vutte — “handa, je, imaṃ dārakaṃ kattarasuppe āropetvā saṅkārakūṭe chaḍḍehī”ti chaḍḍāpesi. nagarasobhiniyo hi dhītaraṃ paṭijagganti, na puttaṃ. dhītarā hi tāsaṃ paveṇī ghaṭīyati. dārakaṃ kākāpi sunakhāpi parivāretvā nisīdiṃsu. paccekabuddhe sinehappabhavassa bhukkaraṇassa nissandena ekopi upagantuṃ na visahi. tasmiṃ khaṇe eko manusso bahi nikkhanto taṃ kākasunakhasannipātaṃ disvā, “kiṃ nu kho etan”ti gantvā dārakaṃ disvā puttasinehaṃ paṭilabhitvā “putto me laddho”ti gehaṃ nesi. tadā kosambakaseṭṭhi rājakulaṃ gacchanto rājanivesanato āgacchantaṃ purohitaṃ disvā, “kiṃ, ācariya, ajja te tithikaraṇanakkhattayogo olokito”ti pucchi. “āma, mahāseṭṭhi, amhākaṃ kiṃ aññaṃ kiccanti? janapadassa kiṃ bhavissatī”ti? “aññaṃ natthi, imasmiṃ pana nagare ajja jātadārako jeṭṭhakaseṭṭhi bhavissatī”ti. tadā seṭṭhino bhariyā garugabbhā hoti. tasmā so sīghaṃ gehaṃ purisaṃ pesesi — “gaccha bhaṇe, jānāhi naṃ vijātā vā, no vā”ti. “na vijāyatī”ti sutvā rājānaṃ disvāva vegena gehaṃ gantvā kāḷiṃ nāma dāsiṃ pakkositvā sahassaṃ datvā, “gaccha je, imasmiṃ nagare upadhāretvā sahassaṃ datvā ajja jātadārakaṃ gaṇhitvā ehī”ti. sā upadhārentī taṃ gehaṃ gantvā dārakaṃ disvā, “ayaṃ dārako kadā jāto”ti gahapatāniṃ pucchitvā “ajja jāto”ti vutte, “imaṃ mayhaṃ dehī”ti ekakahāpaṇaṃ ādiṃ katvā mūlaṃ vaḍḍhentī sahassaṃ datvā taṃ ānetvā seṭṭhino dassesi. seṭṭhi “sace me dhītā vijāyissati, tāya naṃ saddhiṃ nivesetvā seṭṭhiṭṭhānassa sāmikaṃ karissāmi. sace me putto vijāyissati, māressāmi nan”ti cintetvā taṃ gehe kāresi.
athassa bhariyā katipāhaccayena puttaṃ vijāyi. seṭṭhi “imasmiṃ asati mama puttova seṭṭhiṭṭhānaṃ labhissati, idāneva taṃ māretuṃ vaṭṭatī”ti cintetvā kāḷiṃ āmantetvā, “gaccha, je, vajato gunnaṃ nikkhamanavelāya vajadvāramajjhe imaṃ tiriyaṃ nipajjāpehi, gāviyo naṃ madditvā māressanti, madditāmadditabhāvaṃ panassa ñatvā ehī”ti āha. sā gantvā gopālakena vajadvāre vivaṭamatteyeva taṃ tathā nipajjāpesi. gogaṇajeṭṭhako usabho aññasmiṃ kāle sabbapacchā nikkhamantopi taṃ divasaṃ sabbapaṭhamaṃ nikkhamitvā dārakaṃ catunnaṃ pādānaṃ antare katvā aṭṭhāsi. anekasatagāviyo usabhassa dve passāni ghaṃsantiyo nikkhamiṃsu. gopālakopi “ayaṃ usabho pubbe sabbapacchā nikkhamati, ajja pana sabbapaṭhamaṃ nikkhamitvā vajadvāramajjhe niccalova ṭhito, kiṃ nu kho etan”ti cintetvā gantvā tassa heṭṭhā nipannaṃ dārakaṃ disvā puttasinehaṃ paṭilabhitvā, “putto me laddho”ti gehaṃ nesi.
kāḷī gantvā seṭṭhinā pucchitā tamatthaṃ ārocetvā, “gaccha, naṃ puna sahassaṃ datvā ānehī”ti vuttā sahassaṃ datvā puna ānetvā adāsi. atha naṃ āha — “amma, kāḷi imasmiṃ nagare pañca sakaṭasatāni paccūsakāle uṭṭhāya vāṇijjāya gacchanti, tvaṃ imaṃ netvā cakkamagge nipajjāpehi, goṇā vā naṃ maddissanti, cakkā vā chindissanti, pavattiṃ cassa ñatvāva āgaccheyyāsī”ti. sā taṃ netvā cakkamagge nipajjāpesi. tadā sākaṭikajeṭṭhako purato ahosi. athassa goṇā taṃ ṭhānaṃ patvā dhuraṃ chaḍḍesuṃ, punappunaṃ āropetvā pājiyamānāpi purato na gacchiṃsu. evaṃ tassa tehi saddhiṃ vāyamantasseva aruṇaṃ uṭṭhahi. so “kiṃ nāmetaṃ goṇā kariṃsū”ti maggaṃ olokento dārakaṃ disvā, “bhāriyaṃ vata me kamman”ti cintetvā, “putto me laddho”ti tuṭṭhamānaso taṃ gehaṃ nesi.
kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā, “gaccha, naṃ puna sahassaṃ datvā ānehī”ti vuttā tathā akāsi. atha naṃ so āha — “idāni naṃ āmakasusānaṃ netvā gacchantare nipajjāpehi, tattha sunakhādīhi vā khādito, amanussehi vā pahaṭo marissati, mātāmatabhāvañcassa jānitvāva āgaccheyyāsī”ti. sā taṃ netvā tattha nipajjāpetvā ekamante aṭṭhāsi. taṃ sunakho vā kāko vā amanusso vā upasaṅkamituṃ nāsakkhi. “nanu cassa neva mātā na pitā na bhātikādīsu koci rakkhitā nāma atthi, ko taṃ rakkhatī”ti? sunakhakāle paccekabuddhe sinehena pavattitabhukkaraṇamattameva taṃ rakkhati. atheko ajapālako anekasahassā ajā gocaraṃ nento susānapassena gacchati. ekā ajā paṇṇāni khādamānā gacchantaraṃ paviṭṭhā dārakaṃ disvā jaṇṇukehi ṭhatvā dārakassa thanaṃ adāsi, ajapālakena “he he”ti sadde katepi na nikkhami. so “yaṭṭhiyā naṃ paharitvā nīharissāmī”ti gacchantaraṃ paviṭṭho jaṇṇukehi ṭhatvā dārakaṃ khīraṃ pāyantiṃ ajiṃ disvā dārake puttasinehaṃ paṭilabhitvā, “putto me laddho”ti ādāya pakkāmi.
kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā, “gaccha, taṃ puna sahassaṃ datvā ānehī”ti vuttā tathā akāsi. atha naṃ āha — “amma kāḷi, imaṃ ādāya corapapātapabbataṃ abhiruhitvā papāte khipa, pabbatakucchiyaṃ paṭihaññamāno khaṇḍākhaṇḍiko hutvā bhūmiyaṃ patissati, matāmatabhāvañcassa ñatvāva āgaccheyyāsī”ti. sā taṃ tattha netvā pabbatamatthake ṭhatvā khipi. taṃ kho pana pabbatakucchiṃ nissāya mahāveḷugumbo pabbatānusāreneva vaḍḍhi, tassa matthakaṃ ghanajāto jiñjukagumbo avatthari. dārako patanto kojavake viya tasmiṃ pati. taṃ divasañca naḷakārajeṭṭhakassa veḷubali patto hoti. so puttena saddhiṃ gantvā taṃ veḷugumbaṃ chindituṃ ārabhi. tasmiṃ calante dārako saddamakāsi. so “dārakasaddo viyā”ti ekena passena abhiruhitvā taṃ disvā, “putto me laddho”ti tuṭṭhacitto ādāya gato.
kāḷī seṭṭhissa santikaṃ gantvā tena pucchitā taṃ pavattiṃ ācikkhitvā, “gaccha, naṃ puna sahassaṃ datvā ānehī”ti vuttā tathā akāsi. seṭṭhino idañcidañca karontasseva dārako vaḍḍhito “ghosako”tvevassa nāmaṃ ahosi. so seṭṭhino akkhimhi kaṇṭako viya khāyi, ujukaṃ taṃ oloketumpi na visati. athassa māraṇūpāyaṃ cintento attano sahāyakassa kumbhakārassa santikaṃ gantvā, “kadā tvaṃ āvāpaṃ ālimpessasī”ti pucchitvā — “sve”ti vutte, “tena hi idaṃ sahassaṃ gahetvā mama ekaṃ kammaṃ karohī”ti āha. “kiṃ, sāmī”ti? “eko me avajātaputto atthi, taṃ tava santikaṃ pesessāmi, atha naṃ gahetvā gabbhaṃ pavesetvā tikhiṇāya vāsiyā khaṇḍākhaṇḍikaṃ chinditvā cāṭiyaṃ pakkhipitvā āvāpe paceyyāsi, idaṃ te sahassaṃ saccakārasadisaṃ. uttariṃ pana te kattabbayuttakaṃ pacchā karissāmī”ti. kumbhakāro “sādhū”ti sampaṭicchi. seṭṭhi punadivase ghosakaṃ pakkositvā, “hiyyo mayā kumbhakāro ekaṃ kammaṃ āṇatto, ehi, tvaṃ tassa santikaṃ gantvā evaṃ vadehi — ‘hiyyo kira me pitarā āṇattaṃ kammaṃ nipphādehī’”ti pahiṇi. so “sādhū”ti agamāsi. taṃ tattha gacchantaṃ itaro seṭṭhino putto dārakehi saddhiṃ guḷaṃ kīḷanto disvā taṃ pakkositvā, “kuhiṃ gacchasi bhātikā”ti pucchitvā “pitu sāsanaṃ gahetvā kumbhakārassa santikan”ti vutte “ahaṃ tattha gamissāmi. ime maṃ dārakā bahuṃ lakkhaṃ jiniṃsu, taṃ me paṭijinitvā dehī”ti āha. “ahaṃ pitu bhāyāmī”ti. “mā bhāyi, bhātika, ahaṃ taṃ sāsanaṃ harissāmi. bahūhi jito, yāvāhaṃ āgacchāmi, tāva me lakkhaṃ paṭijinā”ti.
ghosako kira guḷakīḷāya cheko, tena naṃ evaṃ nibandhi. sopi taṃ “tena hi gantvā kumbhakāraṃ vadehi — ‘pitarā kira me hiyyo ekaṃ kammaṃ āṇattaṃ, taṃ nipphādehī’”ti vatvā uyyojesi. so tassa santikaṃ gantvā tathā avaca. atha naṃ kumbhakāro seṭṭhinā vuttaniyāmeneva māretvā āvāpe khipi. ghosakopi divasabhāgaṃ kīḷitvā sāyanhasamaye gehaṃ gantvā “kiṃ, tāta, na gatosī”ti vutte attano agatakāraṇañca kaniṭṭhassa gatakāraṇañca ārocesi. taṃ sutvā seṭṭhi “ahaṃ dhī”ti mahāviravaṃ viravitvā sakalasarīre pakkuthitalohito viya hutvā, “ambho, kumbhakāra, mā maṃ nāsayi, mā maṃ nāsayī”ti bāhā paggayha kandanto tassa santikaṃ agamāsi. kumbhakāro taṃ tathā āgacchantaṃ disvā, “sāmi, mā saddaṃ kari, kammaṃ te nipphannan”ti āha. so pabbatena viya mahantena sokena avatthaṭo hutvā anappakaṃ domanassaṃ paṭisaṃvedesi. yathā taṃ appaduṭṭhassa padussamāno. tenāha bhagavā —
“yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati.
dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.
“vedanaṃ pharusaṃ jāniṃ, sarīrassa ca bhedanaṃ.
garukaṃ vāpi ābādhaṃ, cittakkhepañca pāpuṇe.
“rājato vā upasaggaṃ, abbhakkhānañca dāruṇaṃ.
parikkhayañca ñātīnaṃ, bhogānañca pabhaṅguraṃ.
“atha vāssa agārāni, aggi ḍahati pāvako.
kāyassa bhedā duppañño, nirayaṃ sopapajjatī”ti. (dha. pa. 137-140).
evaṃ santepi puna naṃ seṭṭhi ujukaṃ oloketuṃ na sakkoti. “kinti naṃ māreyyan”ti cintento, “mama gāmasate āyuttakassa santikaṃ pesetvā māressāmī”ti upāyaṃ disvā, “ayaṃ me avajātaputto, imaṃ māretvā vaccakūpe khipatu, evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ pacchā jānissāmī”ti tassa paṇṇaṃ likhitvā, “tāta ghosaka, amhākaṃ gāmasate āyuttako atthi, imaṃ paṇṇaṃ haritvā tassa dehī”ti vatvā paṇṇaṃ tassa dussante bandhi. so pana akkharasamayaṃ na jānāti. daharakālato paṭṭhāya hi naṃ mārāpentova seṭṭhi māretuṃ nāsakkhi, kiṃ akkharasamayaṃ sikkhāpessati? iti so attano mārāpanapaṇṇameva dussante bandhitvā nikkhamanto āha — “pātheyyaṃ me, tāta, natthī”ti. “pātheyyena te kammaṃ natthi, antarāmagge ‘asukagāme nāma mamasahāyako seṭṭhi atthi, tassa ghare pātarāsaṃ katvā purato gacchāhī’”ti. so “sādhū”ti pitaraṃ vanditvā nikkhanto taṃ gāmaṃ patvā seṭṭhissa gharaṃ pucchitvā gantvā seṭṭhijāyaṃ passi. “tvaṃ kuto āgatosī”ti ca vutte, “antonagarato”ti āha. “kassa puttosī”ti? “tumhākaṃ sahāyakaseṭṭhino, ammā”ti. “tvaṃsi ghosako nāmā”ti? “āma, ammā”ti. tassā saha dassaneneva tasmiṃ puttasineho uppajji. seṭṭhino panekā dhītā atthi pannarasasoḷasavassuddesikā abhirūpā pāsādikā, taṃ rakkhituṃ ekameva pesanakārikaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vasāpenti. seṭṭhidhītā tasmiṃ khaṇe taṃ dāsiṃ antarāpaṇaṃ pesesi. atha naṃ seṭṭhijāyā disvā, “kuhiṃ gacchasī”ti pucchitvā, “ayyadhītāya pesanenā”ti vutte “ito tāva ehi, tiṭṭhatu pesanaṃ, puttassa me pīṭhakaṃ attharitvā pāde dhovitvā telaṃ makkhitvā sayanaṃ attharitvā dehi, pacchā pesanaṃ karissasī”ti āha. sā tathā akāsi.
atha naṃ cirenāgataṃ seṭṭhidhītā santajjesi. atha naṃ sā āha — “mā me kujjhi, seṭṭhiputto ghosako āgato, tassa idañcidañca katvā tattha gantvā āgatāmhī”ti. seṭṭhidhītāya “seṭṭhiputto ghosako”ti nāmaṃ sutvāva pemaṃ chaviyādīni chinditvā aṭṭhimiñjaṃ āhacca ṭhitaṃ. kotuhalakālasmiñhi sā tassa pajāpatī hutvā nāḷikodanaṃ paccekabuddhassa adāsi, tassānubhāvenāgantvā imasmiṃ seṭṭhikule nibbattā. iti taṃ so pubbasineho avattharitvā gaṇhi. tenāha bhagavā —
“pubbeva sannivāsena, paccuppannahitena vā.
evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake”ti. (jā. 1.2.174).
atha naṃ pucchi — “kuhiṃ so, ammā”ti? “sayane nipanno niddāyatī”ti. “atthi panassa hatthe kiñcī”ti? “dussante paṇṇaṃ atthī”ti. sā “kiṃ paṇṇaṃ nu kho etan”ti tasmiṃ niddāyante mātāpitūnaṃ aññavihitatāya apassantānaṃ otaritvā samīpaṃ gantvā taṃ paṇṇaṃ mocetvā ādāya attano gabbhaṃ pavisitvā dvāraṃ pidhāya vātapānaṃ vivaritvā akkharasamaye kusalatāya paṇṇaṃ vācetvā, “aho vata bālo, attano maraṇapaṇṇaṃ dussante bandhitvā vicarati, sace mayā na diṭṭhaṃ assa, natthissa jīvitan”ti taṃ paṇṇaṃ phāletvā seṭṭhissa vacanena aparaṃ paṇṇaṃ likhi — “ayaṃ mama putto ghosako nāma, gāmasatato paṇṇākāraṃ āharāpetvā imassa janapadaseṭṭhino dhītarā saddhiṃ maṅgalaṃ katvā attano vasanagāmassa majjhe dvibhūmakaṃ gehaṃ kāretvā pākāraparikkhepena ceva purisaguttiyā ca susaṃvihitārakkhaṃ karotu, mayhañca ‘idañcidañca mayā katan’ti sāsanaṃ pesetu, evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ pacchā jānissāmī”ti, likhitvā ca pana saṅgharitvā otaritvā dussanteyevassa bandhi.
so divasabhāgaṃ niddāyitvā uṭṭhāya bhuñjitvā pakkāmi. punadivase pātova taṃ gāmaṃ gantvā āyuttakaṃ gāmakiccaṃ karontaṃyeva passi. so taṃ disvā, “kiṃ, tātā”ti pucchi. “pitarā me tumhākaṃ paṇṇaṃ pesitan”ti. “kiṃ paṇṇaṃ, tāta, āharā”ti paṇṇaṃ gahetvā vācetvā tuṭṭhamānaso “passatha, bho, mama sāmino mayi sinehaṃ katvā jeṭṭhaputtassa me maṅgalaṃ karotū”ti mama santikaṃ pahiṇi. “sīghaṃ dāruādīni āharathā”ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi “idañcidañca mayā katan”ti.
taṃ sutvā seṭṭhino “yaṃ kāremi, taṃ na hoti; yaṃ na kāremi, tadeva hotī”ti mahantaṃ domanassaṃ uppajji. puttasokena saddhiṃ so soko ekato hutvā kucchiḍāhaṃ uppādetvā atisāraṃ janesi. seṭṭhidhītāpi “sace koci seṭṭhino santikā āgacchati, mama akathetvā seṭṭhiputtassa paṭhamataraṃ mā kathayitthā”ti jane āṇāpesi. seṭṭhipi kho “dāni taṃ duṭṭhaputtaṃ mama sāpateyyassa sāmikaṃ na karissāmī”ti cintetvā ekaṃ āyuttakaṃ āha — “mātula, puttaṃ me daṭṭhukāmomhi, ekaṃ pādamūlikaṃ pesetvā mama puttaṃ pakkosāpehī”ti. so “sādhū”ti vatvā paṇṇaṃ datvā ekaṃ purisaṃ pesesi. seṭṭhidhītāpi tassa āgantvā dvāre ṭhitabhāvaṃ sutvā taṃ pakkosāpetvā, “kiṃ, tātā”ti pucchi. so āha — “seṭṭhi gilāno, puttaṃ passituṃ pakkosāpesi, ayye”ti. “kiṃ, tāta, balavā, dubbalo”ti? “balavā tāva, āhāraṃ bhuñjatiyeva, ayye”ti. sā seṭṭhiputtaṃ ajānāpetvāva tassa nivesanañca paribbayañca dāpetvā “mayā pesitakāle gamissasi, acchassu tāvā”ti āha. seṭṭhi puna āyuttakaṃ avaca, “kiṃ, mātula, na te mama puttassa santikaṃ pahitan”ti? “pahitaṃ, sāmi, gatapuriso na tāva etī”ti. “tena hi puna aparaṃ pesehī”ti. so pesesi. seṭṭhidhītā tasmimpi tatheva paṭipajji. atha seṭṭhino rogo balavā jāto, ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. puna seṭṭhi āyuttakaṃ pucchi — “kiṃ, mātula, na te mama puttassa santikaṃ pahitan”ti? “pahitaṃ, sāmi, gatapuriso na tāva etī”ti. “tena hi puna aparaṃ pesehī”ti. so pesesi. seṭṭhidhītā tatiyavāre āgatampi taṃ pavattiṃ pucchi. so “bāḷhagilāno, ayye, seṭṭhi āhāraṃ pacchinditvā maccuparāyaṇo jāto, ekaṃ bhājanaṃ nikkhamati, ekaṃ pavisatī”ti āha. seṭṭhidhītā “idāni gantuṃ kālo”ti seṭṭhiputtassa “pitā te kira gilāno”ti ārocetvā “kiṃ vadesi bhadde”ti vutte “aphāsukamassa, sāmī”ti āha. “idāni kiṃ kātabban”ti. sāmi? “gāmasatato vuṭṭhānakapaṇṇākāraṃ ādāya gantvā passissāma nan”ti. so “sādhū”ti paṇṇākāraṃ āharāpetvā sakaṭehi ādāya pakkāmi.
atha naṃ sā “pitā te dubbalo, ettakaṃ paṇṇākāraṃ gahetvā gacchantānaṃ papañco bhavissati, etaṃ nivattāpehī”ti vatvā taṃ sabbaṃ attano kulagehaṃ pesetvā puna taṃ āha — “sāmi, tvaṃ attano pitu pādapasse tiṭṭheyyāsi, ahaṃ ussīsakapasse ṭhassāmī”ti. gehaṃ pavisamānāyeva ca “gehassa purato ca pacchato ca ārakkhaṃ gaṇhathā”ti attano purise āṇāpesi. paviṭṭhakāle pana seṭṭhiputto pitu pādapasse aṭṭhāsi, itarā ussīsakapasse.
tasmiṃ khaṇe seṭṭhi uttānako nipanno hoti. āyuttako pana tassa pāde parimajjanto “putto te, sāmi, āgato”ti āha. “kuhiṃ so”ti? “esa pādamūle ṭhito”ti. atha naṃ disvā āyakammikaṃ pakkosāpetvā, “mama gehe kittakaṃ dhanan”ti pucchi. “sāmi, dhanasseva cattālīsakoṭiyo, upabhogaparibhogabhaṇḍānaṃ pana vanagāmakkhettadvipadacatuppadayānavāhanānañca ayañca ayañca paricchedo”ti vutte, “ahaṃ ettakaṃ dhanaṃ mama puttassa ghosakassa na demī”ti vattukāmo “demī”ti āha. taṃ sutvā seṭṭhidhītā “ayaṃ puna kathento aññaṃ kiñci katheyyā”ti cintetvā sokāturā viya kese vikiritvā rodamānā “kiṃ nāmetaṃ, tāta, vadetha, idampi nāma vo vacanaṃ suṇoma, alakkhikā vatamhā”ti vatvā matthakena naṃ uramajjhe paharantī patitvā yathā puna vattuṃ na sakkoti, tathāssa uramajjhe matthakena ghaṃsentī ārodanaṃ dassesi. seṭṭhi taṃkhaṇaññeva kālamakāsi. “seṭṭhi mato”ti gantvā utenassa rañño ārocayiṃsu. rājā tassa sarīrakiccaṃ kārāpetvā, “atthi panassa putto vā dhītā vā”ti pucchi. “atthi, deva, ghosako nāma tassa putto, sabbaṃ sāpateyyaṃ tassa niyyādetvāva mato, devā”ti.
rājā aparabhāge seṭṭhiputtaṃ pakkosāpesi. tasmiñca divase devo vassi. rājaṅgaṇe tattha tattha udakaṃ saṇṭhāti. seṭṭhiputto “rājānaṃ passissāmī”ti pāyāsi. rājā vātapānaṃ vivaritvā taṃ āgacchantaṃ olokento rājaṅgaṇe udakaṃ laṅghitvā āgacchantaṃ disvā āgantvā vanditvā ṭhitaṃ “tvaṃ ghosako nāma, tātā”ti pucchitvā “āma, devā”ti vutte “pitā me matoti mā soci, tava pettikaṃ seṭṭhiṭṭhānaṃ tuyhameva dassāmī”ti taṃ samassāsetvā “gaccha, tātā”ti uyyojesi. rājā gacchantañca naṃ olokentova aṭṭhāsi. so āgamanakāle laṅghitaṃ udakaṃ gamanakāle otaritvā saṇikaṃ agamāsi. atha naṃ rājā tatova pakkosāpetvā, “kiṃ nu kho, tāta, tvaṃ mama santikaṃ āgacchanto udakaṃ laṅghitvā āgamma gacchanto otaritvā saṇikaṃ gacchasī”ti pucchi. “āma, deva, ahaṃ tasmiṃ khaṇe kumārako, kīḷanakālo nāma, so idāni pana me devena ṭhānantaraṃ paṭissutaṃ. tasmā yathā pure acaritvā idāni sannisinnena hutvā carituṃ vaṭṭatī”ti. taṃ sutvā rājā “dhitimāyaṃ puriso, idānevassa ṭhānantaraṃ dassāmī”ti pitarā bhuttaṃ bhogaṃ datvā sabbasatena seṭṭhiṭṭhānaṃ adāsi.
so rathe ṭhatvā nagaraṃ padakkhiṇaṃ akāsi. olokitolokitaṭṭhānaṃ kampati. seṭṭhidhītā kāḷidāsiyā saddhiṃ mantayamānā nisinnā “amma kāḷi, puttassa te ettikā sampatti maṃ nissāya uppannā”ti āha. “kiṃ kāraṇā, ammā”ti? “ayañhi attano maraṇapaṇṇaṃ dussante bandhitvā amhākaṃ gharaṃ āgato, athassa mayā taṃ paṇṇaṃ phāletvā mayā saddhiṃ maṅgalakaraṇatthāya aññaṃ paṇṇaṃ likhitvā ettakaṃ kālaṃ tattha ārakkho kato”ti. “amma, tvaṃ ettakaṃ passasi, imaṃ pana seṭṭhi daharakālato paṭṭhāya māretukāmo māretuṃ nāsakkhi, kevalaṃ imaṃ nissāya bahuṃ dhanaṃ khīyī”ti. “amma, atibhāriyaṃ vata seṭṭhinā katan”ti. nagaraṃ padakkhiṇaṃ katvā gehaṃ pavisantaṃ pana naṃ disvā, “ayaṃ ettikā sampatti maṃ nissāya uppannā”ti hasitaṃ akāsi. atha naṃ seṭṭhiputto disvā, “kiṃ kāraṇā hasī”ti pucchi. “ekaṃ kāraṇaṃ nissāyā”ti. “kathehi nan”ti? “sā na kathesi”. so “sace na kathessasi, dvidhā taṃ chindissāmī”ti tajjetvā asiṃ nikkaḍḍhi. sā “ayaṃ ettikā sampatti tayā maṃ nissāya laddhāti cintetvā hasitan”ti āha. “yadi mama pitarā attano santakaṃ mayhaṃ niyyāditaṃ, tvaṃ ettha kiṃ hosī”ti? so kira ettakaṃ kālaṃ kiñci na jānāti, tenassā vacanaṃ na saddahi. athassa sā “tumhākaṃ pitarā maraṇapaṇṇaṃ datvā pesitā, tumhe mayā idañcidañca katvā rakkhitā”ti sabbaṃ kathesi. “tvaṃ abhūtaṃ kathesī”ti asaddahanto “mātaraṃ kāḷiṃ pucchissāmī”ti cintetvā “evaṃ kira, ammā”ti. “āma, tāta, daharakālato paṭṭhāya taṃ māretukāmo māretuṃ asakkonto taṃ nissāya bahuṃ dhanaṃ khīyi, sattasu ṭhānesu tvaṃ maraṇato mutto, idāni bhogagāmato āgamma sabbasatena saddhiṃ seṭṭhiṭṭhānaṃ patto”ti. so taṃ sutvā “bhāriyaṃ vata kammaṃ, evarūpā kho pana maraṇā muttassa mama pamādajīvitaṃ jīvituṃ ayuttaṃ, appamatto bhavissāmī”ti cintetvā devasikaṃ sahassaṃ vissajjetvā addhikakapaṇādīnaṃ dānaṃ paṭṭhapesi. mitto nāmassa kuṭumbiko dānabyāvaṭo ahosi. ayaṃ ghosakaseṭṭhino uppatti.
tasmiṃ pana kāle bhaddavatīnagare bhaddavatiyaseṭṭhi nāma ghosakaseṭṭhino adiṭṭhapubbasahāyako ahosi. bhaddavatīnagarato āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhi bhaddavatiyaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. bhaddavatiyaseṭṭhipi kosambito āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. evaṃ te aññamaññaṃ adiṭṭhapubbasahāyakā hutvā vasiṃsu. aparabhāge bhaddavatiyaseṭṭhino gehe ahivātarogo patito. tasmiṃ patite paṭhamaṃ makkhikā maranti, tato anukkameneva kīṭā mūsikā kukkuṭā sūkarā gāvo dāsī dāsā sabbapacchā gharamānusakāpi maranti. tesu ye bhittiṃ bhinditvā palāyanti, te jīvitaṃ labhanti, tadā pana seṭṭhi ca bhariyā ca dhītā cassa tathā palāyitvā ghosakaseṭṭhiṃ passituṃ patthentā kosambimaggaṃ paṭipajjiṃsu. te antarāmaggeyeva khīṇapātheyyā vātātapena ceva khuppipāsāhi ca kilantasarīrā kicchena kosambiṃ patvā udakaphāsukaṭṭhāne ṭhatvā nhatvā nagaradvāre ekaṃ sālaṃ pavisiṃsu.
tato seṭṭhi bhariyaṃ āha — “bhadde, iminā nīhārena gacchantā vijātamātuyāpi amanāpā honti, sahāyako kira me addhikakapaṇādīnaṃ devasikaṃ sahassaṃ vissajjetvā dānaṃ dāpesi. tattha dhītaraṃ pesetvā āhāraṃ āharāpetvā ekāhaṃ dvīhaṃ idheva sarīraṃ santappetvā sahāyakaṃ passissāmā”ti. sā “sādhu, sāmī”ti. te sālāyameva vasiṃsu. punadivase kāle ārocite kapaṇaddhikādīsu āhāratthāya gacchantesu mātāpitaro, “amma, gantvā amhākaṃ āhāraṃ āharā”ti dhītaraṃ pesayiṃsu. mahābhogakulassa dhītā vipattiyā acchinnalajjitāya alajjamānā pātiṃ gahetvā kapaṇajanena saddhiṃ āhāratthāya gantvā “kati paṭivīse gaṇhissasi, ammā”ti puṭṭhā ca pana “tayo”ti āha. athassā tayo paṭivīse adāsi. tāya bhatte āhaṭe tayopi ekato bhuñjituṃ nisīdiṃsu.
atha mātādhītaro seṭṭhiṃ āhaṃsu — “sāmi, vipatti nāma mahākulānampi uppajjati, mā amhe oloketvā bhuñja, mā cintayī”ti. iti naṃ nānappakārehi yācitvā bhojesuṃ. so bhuñjitvā āhāraṃ jīrāpetuṃ asakkonto aruṇe uggacchante kālamakāsi. mātādhītaro nānappakārehi paridevitvā rodiṃsu. kumārikā punadivase rodamānā āhāratthāya gantvā, “kati paṭivīse gaṇhissasī”ti vuttā, “dve”ti vatvā āhāraṃ āharitvā mātaraṃ yācitvā bhojesi. sāpi tāya yāciyamānā bhuñjitvā āhāraṃ jīrāpetuṃ asakkontī taṃ divasameva kālamakāsi. kumārikā ekikāva roditvā paridevitvā tāya dukkhuppattiyā ativiya sañjātachātakadukkhā punadivase yācakehi saddhiṃ rodantī āhāratthāya gantvā, “kati paṭivīse gaṇhissasi, ammā”ti vuttā “ekan”ti āha. mittakuṭumbiko taṃ tayo divase bhattaṃ gaṇhantiṃ sañjānāti, tena taṃ “apehi nassa, vasali, ajja tava kucchippamāṇaṃ aññāsī”ti āha. hirottappasampannā kuladhītā paccorasmiṃ sattipahāraṃ viya vaṇe khārodakasecanakaṃ viya ca patvā “kiṃ, sāmī”ti āha. “tayā pure tayo koṭṭhāsā gahitā, hiyyo dve, ajja ekaṃ gaṇhāsi. ajja te attano kucchippamāṇaṃ ñātan”ti. “mā maṃ, sāmi, ‘attanova atthāya gaṇhī’ti maññitthā”ti. “atha kasmā evaṃ gaṇhī”ti? “pure tayo janā ahumha, sāmi, hiyyo dve, ajja ekikāva jātāmhī”ti. so “kena kāraṇenā”ti pucchitvā ādito paṭṭhāya tāya kathitaṃ sabbaṃ pavattiṃ sutvā assūni sandhāretuṃ asakkonto sañjātabalavadomanasso hutvā, “amma, evaṃ sante mā cintayi, tvaṃ bhaddavatiyaseṭṭhino dhītā ajjakālato paṭṭhāya mama dhītāyeva nāmā”ti vatvā sīse cumbitvā gharaṃ netvā attano jeṭṭhadhītuṭṭhāne ṭhapesi.
sā dānagge uccāsaddaṃ mahāsaddaṃ sutvā, “tāta, kasmā etaṃ janaṃ nissaddaṃ katvā dānaṃ na dethā”ti āha. “na sakkā kātuṃ, ammā”ti. “sakkā, tātā”ti. “kathaṃ sakkā, ammā”ti? “tāta dānaggaṃ parikkhipitvā ekekasseva pavesanappamāṇena dve dvārāni yojetvā, ‘ekena dvārena pavisitvā ekena nikkhamathā’ti vadetha, evaṃ nissaddā hutvāva gaṇhissantī”ti. so taṃ sutvā, “bhaddakova, amma, upāyo”ti tathā kāresi. sāpi pubbe sāmā nāma. vatiyā pana kāritattā sāmāvatī nāma jātā. tato paṭṭhāya dānagge kolāhalaṃ pacchindī. ghosakaseṭṭhi pubbe taṃ saddaṃ suṇanto “mayhaṃ dānagge saddo”ti tussati. dvīhatīhaṃ pana saddaṃ asuṇanto mittakuṭumbikaṃ attano upaṭṭhānaṃ āgataṃ pucchi — “diyyati kapaṇaddhikādīnaṃ dānan”ti? “āma, sāmī”ti. “atha kiṃ dvīhatīhaṃ saddo na suyyatī”ti? “yathā nissaddā hutvā gaṇhanti, tathā me upāyo kato”ti. “atha pubbeva kasmā nākāsī”ti? “ajānanatāya, sāmī”ti. “idāni kathaṃ te ñāto”ti? “dhītarā me akkhāto, sāmī”ti. mayhaṃ aviditā “tava dhītā nāma atthī”ti. so ahivātaroguppattito paṭṭhāya sabbaṃ bhaddavatiyaseṭṭhino pavattiṃ ācikkhitvā tassā attano jeṭṭhadhītuṭṭhāne ṭhapitabhāvaṃ ārocesi. atha naṃ seṭṭhi “evaṃ sante mama kasmā na kathesi, mama sahāyakassa dhītā mama dhītā nāmā”ti taṃ pakkosāpetvā pucchi — “amma, seṭṭhino dhītāsī”ti? “āma, tātā”ti. “tena hi mā cintayi, tvaṃ mama dhītāsī”ti taṃ sīse cumbitvā parivāratthāya tassā pañca itthisatāni datvā taṃ attano jeṭṭhadhītuṭṭhāne ṭhapesi.
athekadivasaṃ tasmiṃ nagare nakkhattaṃ saṅghuṭṭhaṃ hoti. tasmiṃ pana nakkhatte bahi anikkhamanakā kuladhītaropi attano parivārena saddhiṃ padasāva nadiṃ gantvā nhāyanti. tasmā taṃ divasaṃ sāmāvatīpi pañcahi itthisatehi parivāritā rājaṅgaṇeneva nhāyituṃ agamāsi. uteno sīhapañjare ṭhito taṃ disvā “kassimā nāṭakitthiyo”ti pucchi. “na kassaci nāṭakitthiyo, devā”ti. “atha kassa dhītaro”ti? “ghosakaseṭṭhino dhītā deva, sāmāvatī nāmesā”ti. so disvāva uppannasineho seṭṭhino sāsanaṃ pāhesi — “dhītaraṃ kira me pesetū”ti. “na pesemi, devā”ti. “mā kira evaṃ karotu, pesetuyevā”ti. “mayaṃ gahapatikā nāma kumārikānaṃ pothetvā viheṭhetvā kaḍḍhanabhayena na dema, devā”ti. rājā kujjhitvā gehaṃ lañchāpetvā seṭṭhiñca bhariyañca hatthe gahetvā bahi kārāpesi. sāmāvatī, nhāyitvā āgantvā gehaṃ pavisituṃ okāsaṃ alabhantī, “kiṃ etaṃ, tātā”ti pucchi. “amma, rājā tava kāraṇā pahiṇi. atha ‘na mayaṃ dassāmā’ti vutte gharaṃ lañchāpetvā amhe bahi kārāpesī”ti. “tāta, bhāriyaṃ vo kammaṃ kataṃ, raññā nāma pahite ‘na, demā’ti avatvā ‘sace me dhītaraṃ saparivāraṃ gaṇhatha, demā’ti vattabbaṃ bhaveyya, tātā”ti. “sādhu, amma, tava ruciyā sati evaṃ karissāmī”ti rañño tathā sāsanaṃ pāhesi. rājā “sādhū”ti sampaṭicchitvā taṃ saparivāraṃ ānetvā abhisiñcitvā aggamahesiṭṭhāne ṭhapesi. sesā tassāyeva parivāritthiyo ahesuṃ. ayaṃ sāmāvatiyā uppatti.
utenassa pana aparāpi vāsuladattā nāma devī ahosi caṇḍapajjotassa dhītā. ujjeniyañhi caṇḍapajjoto nāma rājā ahosi. so ekadivasaṃ uyyānato āgacchanto attano sampattiṃ oloketvā, “atthi nu kho aññassapi kassaci evarūpā sampattī”ti vatvā taṃ sutvā manussehi “kiṃ sampatti nāmesā, kosambiyaṃ utenassa rañño atimahatī sampatī”ti vutte rājā āha — “tena hi gaṇhissāma nan”ti? “na sakkā so gahetun”ti. “kiñci katvā gaṇhissāmayevā”ti? “na sakkā devā”ti. “kiṃ kāraṇā”ti? “so hatthikantaṃ nāma sippaṃ jānāti, mantaṃ parivattetvā hatthikantavīṇaṃ vādento nāge palāpetipi gaṇhātipi. hatthivāhanasampanno tena sadiso nāma natthī”ti. “na sakkā mayā so gahetun”ti. “sace te, deva, ekantena ayaṃ nicchayo, tena hi dāruhatthiṃ kāretvā tassāsannaṭṭhānaṃ pesehi. so hatthivāhanaṃ vā assavāhanaṃ vā sutvā dūrampi gacchati. tattha naṃ āgataṃ gahetuṃ sakkā bhavissatī”ti.
rājā “attheso upāyo”ti dārumayaṃ yantahatthiṃ kārāpetvā bahi pilotikāhi veṭhetvā katacittakammaṃ katvā tassa vijite āsannaṭṭhāne ekasmiṃ saratīre vissajjāpesi. hatthino antokucchiyaṃ saṭṭhi purisā aparāparaṃ caṅkamanti, hatthilaṇḍaṃ āharitvā tattha tattha chaḍḍesuṃ. eko vanacarako hatthiṃ disvā, “amhākaṃ rañño anucchaviko”ti cintetvā, gantvā rañño ārocesi — “deva, mayā sabbaseto kelāsakūṭapaṭibhāgo tumhākaññeva anucchaviko varavāraṇo diṭṭho”ti. uteno tameva maggadesakaṃ katvā hatthiṃ abhiruyha saparivāro nikkhami. tassa āgamanaṃ ñatvā carapurisā gantvā caṇḍapajjotassa ārocesuṃ. so āgantvā majjhe tucchaṃ katvā ubhosu passesu balakāyaṃ payojesi. uteno tassāgamanaṃ ajānanto hatthiṃ anubandhi. anto ṭhitamanussā vegena palāpesuṃ. kaṭṭhahatthī rañño mantaṃ parivattetvā vīṇaṃ vādentassa tantisaddaṃ asuṇanto viya palāyatiyeva. rājā hatthināgaṃ pāpuṇituṃ asakkonto assaṃ āruyha anubandhi. tasmiṃ vegena anubandhante balakāyo ohīyi. rājā ekakova ahosi. atha naṃ ubhosu passesu payuttā caṇḍapajjotassa purisā gaṇhitvā attano rañño adaṃsu. athassa balakāyo amittavasaṃ gatabhāvaṃ ñatvā bahinagareva khandhāvāraṃ nivesetvā acchi.
caṇḍapajjotopi utenaṃ jīvaggāhameva gāhāpetvā ekasmiṃ coragehe pakkhipitvā dvāraṃ pidahāpetvā tayo divase jayapānaṃ pivi. uteno tatiyadivase ārakkhake pucchi — “kahaṃ vo, tāta, rājā”ti? “‘paccāmitto me gahito’ti jayapānaṃ pivatī”ti. “kā nāmesā mātugāmassa viya tumhākaṃ rañño kiriyā, nanu paṭirājūnaṃ gahetvā vissajjetuṃ vā māretuṃ vā vaṭṭati, amhe dukkhaṃ nisīdāpetvā jayapānaṃ kira pivatī”ti. te gantvā tamatthaṃ rañño ārocesuṃ. so āgantvā “saccaṃ kira tvaṃ evaṃ vadasī”ti pucchi. “āma, mahārājā”ti. “sādhu taṃ vissajjessāmi, evarūpo kira te manto atthi, taṃ mayhaṃ dassasī”ti. “sādhu dassāmi, gahaṇasamaye maṃ vanditvā taṃ gaṇhāhi. kiṃ pana tvaṃ vandissasī”ti? “kyāhaṃ taṃ vandissāmi, na vandissāmī”ti? “ahampi te na dassāmī”ti . “evaṃ sante rājāṇaṃ te karissāmī”ti. “karohi, sarīrassa me issaro, na pana cittassā”ti. rājā tassa sūragajjitaṃ sutvā, “kathaṃ nu kho imaṃ mantaṃ gaṇhissāmī”ti cintetvā, “imaṃ mantaṃ aññaṃ jānāpetuṃ na sakkā, mama dhītaraṃ etassa santike uggaṇhāpetvā ahaṃ tassā santike gaṇhissāmī”ti. atha naṃ āha — “aññassa vanditvā gaṇhantassa dassasī”ti. “āma, mahārājā”ti. “tena hi amhākaṃ ghare ekā khujjā atthi tassā antosāṇiyaṃ vanditvā nisinnāya tvaṃ bahisāṇiyaṃ ṭhitova mantaṃ vācehī”ti. “sādhu, mahārāja, khujjā vā hotu pīṭhasappi vā, vandantiyā dassāmī”ti. tato rājā gantvā dhītaraṃ vāsuladattaṃ āha — “amma, eko saṅkhakuṭṭhī anagghamantaṃ jānāti, taṃ aññaṃ jānāpetuṃ na sakkā. tvaṃ antosāṇiyaṃ nisīditvā taṃ vanditvā mantaṃ gaṇha, so bahisāṇiyaṃ ṭhatvā tuyhaṃ vācessati. tava santikā ahaṃ taṃ gaṇhissāmī”ti.
evaṃ so tesaṃ aññamaññaṃ santhavakaraṇabhayena dhītaraṃ khujjaṃ, itaraṃ saṅkhakuṭṭhiṃ katvā kathesi. so tassā antosāṇiyaṃ vanditvā nisinnāya bahi ṭhito mantaṃ vācesi. atha naṃ ekadivasaṃ punappunaṃ vuccamānampi mantapadaṃ vattuṃ asakkontiṃ “are khujje atibahaloṭṭhakapolaṃ te mukhaṃ, evaṃ nāma vadehī”ti āha. “sā kujjhitvā are duṭṭhasaṅkhakuṭṭhi kiṃ vadesi, kiṃ mādisā khujjā nāma hotī”ti? sāṇikaṇṇaṃ ukkhipitvā “kāsi tvan”ti vutte, “rañño dhītā vāsuladattā nāmāhan”ti āha. “pitā te taṃ mayhaṃ kathento ‘khujjā’ti kathesī”ti. “mayhampi kathento taṃ saṅkhakuṭṭhiṃ katvā kathesī”ti. te ubhopi “tena hi amhākaṃ santhavakaraṇabhayena kathitaṃ bhavissatī”ti antosāṇiyaññeva santhavaṃ kariṃsu.
tato paṭṭhāya mantaggahaṇaṃ vā sippaggahaṇaṃ vā natthi. rājāpi dhītaraṃ niccaṃ pucchati — “sippaṃ gaṇhasi, ammā”ti? “gaṇhāmi, tātā”ti. atha naṃ ekadivasaṃ uteno āha — “bhadde, sāmikena kattabbaṃ nāma neva mātāpitaro na bhātubhaginiyo kātuṃ sakkonti, sace mayhaṃ jīvitaṃ dassasi, pañca te itthisatāni parivāraṃ datvā aggamahesiṭṭhānaṃ dassāmī”ti. “sace imasmiṃ vacane patiṭṭhātuṃ sakkhissatha, dassāmi vo jīvitan”ti. “sakkhissāmi, bhadde”ti. sā “sādhu, sāmī”ti pitu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. atha naṃ so pucchi — “amma, niṭṭhitaṃ sippan”ti? “na tāva niṭṭhitaṃ, tāta, sippan”ti. atha naṃ so pucchi — “kiṃ, ammā”ti? “amhākaṃ ekaṃ dvārañca ekaṃ vāhanañca laddhuṃ vaṭṭati, tātā”ti. “idaṃ kiṃ, ammā”ti? “tāta, rattiṃ kira tārakasaññāya mantassa upacāratthāya ekaṃ osadhaṃ gahetabbaṃ atthi. tasmā amhākaṃ velāya vā avelāya vā nikkhamanakāle ekaṃ dvārañceva ekaṃ vāhanañca laddhuṃ vaṭṭatī”ti. rājā “sādhū”ti sampaṭicchi. te attano abhirucitaṃ ekaṃ dvāraṃ hatthagataṃ kariṃsu. rañño pana pañca vāhanāni ahesuṃ. bhaddavatī nāma kareṇukā ekadivasaṃ paññāsa yojanāni gacchati, kāko nāma dāso saṭṭhi yojanāni gacchati, celakaṭṭhi ca muñcakesī cāti dve assā yojanasataṃ gacchanti, nāḷāgiri hatthī vīsati yojanasatanti.
so kira rājā anuppanne buddhe ekassa issarassa upaṭṭhāko ahosi. athekadivasaṃ issare bahinagaraṃ gantvā nhatvā āgacchante eko paccekabuddho nagaraṃ piṇḍāya pavisitvā sakalanagaravāsīnaṃ mārena āvaṭṭitattā ekaṃ bhikkhāmpi alabhitvā yathādhotena pattena nikkhami. atha naṃ nagaradvāraṃ pattakāle māro aññātakavesena upasaṅkamitvā, “api, bhante, vo kiñci laddhan”ti pucchi. “kiṃ pana me tvaṃ alabhanākāraṃ karī”ti? “tena hi nivattitvā puna pavisatha, idāni na karissāmī”ti. “nāhaṃ puna nivattissāmī”ti. sace hi nivatteyya, puna so sakalanagaravāsīnaṃ sarīre adhimuñcitvā pāṇiṃ paharitvā hasanakeḷiṃ kareyya. paccekabuddhe anivattitvā gate māro tattheva antaradhāyi. atha so issaro yathādhoteneva pattena āgacchantaṃ paccekabuddhaṃ disvā vanditvā, “api, bhante, kiñci laddhan”ti pucchi. “caritvā nikkhantamhāvuso”ti. so cintesi — “ayyo, mayā pucchitaṃ akathetvā aññaṃ vadati, na kiñci laddhaṃ bhavissatī”ti. athassa pattaṃ olokento tucchaṃ disvā gehe bhattassa niṭṭhitāniṭṭhitabhāvaṃ ajānanatāya sūro hutvā pattaṃ gahetuṃ avisahanto “thokaṃ, bhante, adhivāsethā”ti vatvā vegena gharaṃ gantvā “amhākaṃ bhattaṃ niṭṭhitan”ti pucchitvā, “niṭṭhitan”ti vutte taṃ upaṭṭhākaṃ āha — “tāta, añño tayā sampannavegataro nāma natthi, sīghena javena bhadantaṃ patvā ‘pattaṃ me, bhante, dethā’ti vatvā pattaṃ gahetvā vegena ehī”ti. so ekavacaneneva pakkhanditvā pattaṃ gahetvā āhari. issaropi attano bhojanassa pattaṃ pūretvā “imaṃ sīghaṃ gantvā ayyassa sampādehi, ahaṃ te ito pattiṃ dammī”ti āha.
sopi taṃ gahetvā javena gantvā paccekabuddhassa pattaṃ datvā pañcapatiṭṭhitena vanditvā, “bhante, ‘velā upakaṭṭhā’ti ahaṃ atisīghena javena āgato ca gato ca, etassa me javassa phalena yojanānaṃ paṇṇāsasaṭṭhisatavīsasatagamanasamatthāni pañca vāhanāni nibbattantu, āgacchantassa ca me gacchantassa ca sarīraṃ sūriyatejena tatthaṃ, tassa me phalena nibbattanibbattaṭṭhāne āṇā sūriyatejasadisā hotu, imasmiṃ me piṇḍapāte sāminā patti dinnā, tassā me nissandena tumhehi diṭṭhadhammassa bhāgī homī”ti āha. paccekabuddho “evaṃ hotū”ti vatvā —
“icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu.
sabbe pūrentu saṅkappā, cando pannaraso yathā. (dī. ni. aṭṭha. 2.95 pubbūpanissayasampattikathā; a. ni. aṭṭha. 1.1. 192).
“icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu.
sabbe pūrentu saṅkappā, maṇijotiraso yathā”ti. —
anumodanaṃ akāsi. paccekabuddhānaṃ kira idhāva dve gāthā anumodanagāthā nāma honti. tattha jotirasoti sabbakāmadadaṃ maṇiratanaṃ vuccati. idaṃ tassa pubbacaritaṃ. so etarahi caṇḍapajjoto ahosi. tassa ca kammassa nissandena imāni pañca vāhanāni nibbattiṃsu. athekadivasaṃ rājā uyyānakīḷāya nikkhami. uteno “ajja palāyitabban”ti mahantāmahante cammapasibbake hiraññasuvaṇṇassa pūretvā kareṇukāpiṭṭhe ṭhapetvā vāsuladattaṃ ādāya palāyi. antepurapālakā palāyantaṃ taṃ disvā gantvā rañño ārocesuṃ. rājā “sīghaṃ gacchathā”ti balaṃ pahiṇi. uteno balassa pakkhandabhāvaṃ ñatvā kahāpaṇapasibbakaṃ mocetvā pātesi, manussā kahāpaṇe uccinitvā puna pakkhandiṃsu. itaro suvaṇṇapasibbakaṃ mocetvā pātetvā nesaṃ suvaṇṇalobhena papañcentānaññeva bahi nivuṭṭhaṃ attano khandhāvāraṃ pāpuṇi. atha naṃ āgacchantaṃ disvāva attano balakāyo parivāretvā nagaraṃ pavesesi. so patvāva vāsuladattaṃ abhisiñcitvā aggamahesiṭṭhāne ṭhapesīti. ayaṃ vāsuladattāya uppatti.
aparā pana māgaṇḍiyā nāma rañño santikā aggamahesiṭṭhānaṃ labhi. sā kira kururaṭṭhe māgaṇḍiyabrāhmaṇassa dhītā. mātāpissā māgaṇḍiyāyeva nāmaṃ. cūḷapitāpissā māgaṇḍiyova, sā abhirūpā ahosi devaccharapaṭibhāgā. pitā panassā anucchavikaṃ sāmikaṃ alabhanto mahantehi mahantehi kulehi yācitopi “na mayhaṃ dhītu tumhe anucchavikā”ti tajjetvā uyyojesi. athekadivasaṃ satthā paccūsasamaye lokaṃ volokento māgaṇḍiyabrāhmaṇassa sapajāpatikassa anāgāmiphalūpanissayaṃ disvā attano pattacīvaramādāya tassa bahinigame aggiparicaraṇaṭṭhānaṃ agamāsi. so tathāgatassa rūpasobhaggappattaṃ attabhāvaṃ oloketvā, “imasmiṃ loke iminā purisena sadiso añño puriso nāma natthi, ayaṃ mayhaṃ dhītu anucchaviko, imassa posāpanatthāya dhītaraṃ dassāmī”ti cintetvā, “samaṇa, ekā me dhītā atthi, ahaṃ ettakaṃ kālaṃ tassā anucchavikaṃ purisaṃ na passāmi, tumhe tassā anucchavikā, sā ca tumhākaññeva anucchavikā. tumhākañhi pādaparicārikā, tassā ca bhattā laddhuṃ vaṭṭati, taṃ vo ahaṃ dassāmi, yāva mamāgamanā idheva tiṭṭhathā”ti āha. satthā kiñci avatvā tuṇhī ahosi. brāhmaṇo vegena gharaṃ gantvā, “bhoti, bhoti dhītu me anucchaviko puriso diṭṭho, sīghaṃ sīghaṃ naṃ alaṅkarohī”ti taṃ alaṅkārāpetvā saddhiṃ brāhmaṇiyā ādāya satthu santikaṃ pāyāsi. sakalanagaraṃ saṅkhubhi. ayaṃ “ettakaṃ kālaṃ mayhaṃ dhītu anucchaviko natthī”ti kassaci adatvā “ajja me dhītu anucchaviko diṭṭho”ti kira vadeti, “kīdiso nu kho so puriso, passissāma nan”ti mahājano teneva saddhiṃ nikkhami.
tasmiṃ dhītaraṃ gahetvā āgacchante satthā tena vuttaṭṭhāne aṭṭhatvā tattha padacetiyaṃ dassetvā gantvā aññasmiṃ ṭhāne aṭṭhāsi. buddhānañhi padacetiyaṃ adhiṭṭhahitvā akkantaṭṭhāneyeva paññāyati, na aññattha. yesañcatthāya adhiṭṭhitaṃ hoti, teyeva naṃ passanti. tesaṃ pana adassanakaraṇatthaṃ hatthiādayo vā akkamantu, mahāmegho vā pavassatu, verambhavātā vā paharantu, na taṃ koci makkhetuṃ sakkoti. atha brāhmaṇī brāhmaṇaṃ āha — “kuhiṃ so puriso”ti. “‘imasmiṃ ṭhāne tiṭṭhāhī’ti naṃ avacaṃ, kuhiṃ nu kho so gato”ti ito cito olokento padacetiyaṃ disvā “ayamassa padavalañjo”ti āha. brāhmaṇī salakkhaṇamantānaṃ tiṇṇaṃ vedānaṃ paguṇatāya lakkhaṇamante parivattetvā padalakkhaṇaṃ upadhāretvā, “nayidaṃ, brāhmaṇa, pañcakāmaguṇasevino padan”ti vatvā imaṃ gāthamāha —
“rattassa hi ukkuṭikaṃ padaṃ bhave,
duṭṭhassa hoti sahasānupīḷitaṃ.
mūḷhassa hoti avakaḍḍhitaṃ padaṃ,
vivaṭṭacchadassa idamīdisaṃ padan”ti. (a. ni. aṭṭha. 1.1.260-261; visuddhi. 1.45).
atha naṃ brāhmaṇo evamāha — “bhoti tvaṃ udakapātiyaṃ kumbhīlaṃ, gehamajjhe ca pana coraṃ viya mante passanasīlā, tuṇhī hohī”ti. brāhmaṇa, yaṃ icchasi, taṃ vadehi, nayidaṃ pañcakāmaguṇasevino padanti. tato ito cito ca olokento satthāraṃ disvā, “ayaṃ so puriso”ti vatvā brāhmaṇo gantvā, “samaṇa, dhītaraṃ me tava posāpanatthāya demī”ti āha. satthā “dhītarā te mayhaṃ attho atthi vā natthi vā”ti avatvāva, “brāhmaṇa, ekaṃ te kāraṇaṃ kathemī”ti vatvā, “kathehi samaṇā”ti vutte mahābhinikkhamanato paṭṭhāya yāva ajapālanigrodhamūlā mārena anubaddhabhāvaṃ ajapālanigrodhamūle ca pana “atīto dāni me esa visayan”ti tassa sokāturassa sokavūpasamanatthaṃ āgatāhi māradhītāhi kumārikavaṇṇādivasena payojitaṃ palobhanaṃ ācikkhitvā, “tadāpi mayhaṃ chando nāhosī”ti vatvā —
“disvāna taṇhaṃ aratiṃ ragañca,
nāhosi chando api methunasmiṃ.
kimevidaṃ muttakarīsapuṇṇaṃ,
pādāpi naṃ samphusituṃ na icche”ti. (a. ni. aṭṭha. 1.1.260-261; su. ni. 841) —
imaṃ gāthamāha. gāthāpariyosāne brāhmaṇo ca brāhmaṇī ca anāgāmiphale patiṭṭhahiṃsu. māgaṇḍiyāpi kho “sacassa mayā attho natthi, anatthikabhāvova vattabbo, ayaṃ pana maṃ muttakarīsapuṇṇaṃ karoti, pādāpi naṃ samphusituṃ na iccheti, hotu, attano jātikulapadesabhogayasavayasampattiṃ āgamma tathārūpaṃ bhattāraṃ labhitvā samaṇassa gotamassa kattabbayuttakaṃ jānissāmī”ti satthari āghātaṃ bandhi. “kiṃ pana satthā tāya attani āghātuppattiṃ jānāti, no”ti? “jānātiyeva. jānanto kasmā gāthamāhā”ti? itaresaṃ dvinnaṃ vasena. buddhā hi āghātaṃ agaṇetvā maggaphalādhigamārahānaṃ vasena dhammaṃ desentiyeva. mātāpitaro taṃ netvā cūḷamāgaṇḍiyaṃ kaniṭṭhaṃ paṭicchāpetvā pabbajitvā arahattaṃ pāpuṇiṃsu. cūḷamāgaṇḍiyopi cintesi — “mama dhītā omakasattassa na anucchavikā, ekassa raññova anucchavikā”ti. taṃ ādāya kosambiṃ gantvā sabbālaṅkārehi alaṅkaritvā, “imaṃ itthiratanaṃ devassa anucchavikan”ti utenassa rañño adāsi. so taṃ disvāva uppannabalavasineho abhisekaṃ katvā pañcasatamātugāmaparivāraṃ datvā aggamahesiṭṭhāne ṭhapesi. ayaṃ māgaṇḍiyāya uppatti.
evamassa diyaḍḍhasahassanāṭakitthiparivārā tisso aggamahesiyo ahesuṃ. tasmiṃ kho pana samaye ghosakaseṭṭhi kukkuṭaseṭṭhi pāvārikaseṭṭhīti kosambiyaṃ tayo seṭṭhino honti. te upakaṭṭhāya vassūpanāyikāya pañcasatatāpase himavantato āgantvā nagare bhikkhāya carante disvā pasīditvā nisīdāpetvā bhojetvā paṭiññaṃ gahetvā cattāro māse attano santike vasāpetvā puna vassāratte āgamanatthāya paṭijānāpetvā uyyojesuṃ. tāpasāpi tato paṭṭhāya aṭṭha māse himavante vasitvā cattāro māse tesaṃ santike vasiṃsu. te aparabhāge himavantato āgacchantā araññāyatane ekaṃ mahānigrodhaṃ disvā tassa mūle nisīdiṃsu. tesu jeṭṭhakatāpaso cintesi — “imasmiṃ rukkhe adhivatthā devatā oramattikā na bhavissati, mahesakkhenevettha devarājena bhavitabbaṃ, sādhu vata sacāyaṃ isigaṇassa pānīyaṃ dadeyyā”ti. sopi pānīyaṃ adāsi. tāpaso nhānodakaṃ cintesi, tampi adāsi. tato bhojanaṃ cintesi, tampi adāsi. athassa etadahosi — “ayaṃ devarājā amhehi cintitaṃ cintitaṃ sabbaṃ deti, aho vata naṃ passeyyāmā”ti. so rukkhakkhandhaṃ padāletvā attānaṃ dassesi. atha naṃ tāpasā, “devarāja, mahatī te sampatti, kiṃ nu kho katvā ayaṃ te laddhā”ti pucchiṃsu. “mā pucchatha, ayyā”ti. “ācikkha, devarājā”ti. so attanā katakammassa parittakattā lajjamāno kathetuṃ na visahi. tehi punappunaṃ nippīḷiyamāno pana “tena hi suṇāthā”ti vatvā kathesi.
so kireko duggatamanusso hutvā bhatiṃ pariyesanto anāthapiṇḍikassa santike bhatikammaṃ labhitvā taṃ nissāya jīvikaṃ kappesi. athekasmiṃ uposathadivase sampatte anāthapiṇḍiko vihārato āgantvā pucchi — “tassa bhatikassa ajjuposathadivasabhāvo kenaci kathito”ti? “na kathito, sāmī”ti. “tena hissa sāyamāsaṃ pacathā”ti. athassa patthodanaṃ paciṃsu. so divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā bhatte vaḍḍhetvā dinne “chātomhī”ti sahasā abhuñjitvāva “aññesu divasesu imasmiṃ gehe ‘bhattaṃ detha, sūpaṃ detha, byañjanaṃ dethā’ti mahākolāhalaṃ ahosi, ajja te sabbe nissaddā nipajjiṃsu, mayhameva ekassāhāraṃ vaḍḍhayiṃsu, kiṃ nu kho etan”ti cintetvā pucchi — “avasesā bhuñjiṃsu, na bhuñjiṃsū”ti? “na bhuñjiṃsu, tātā”ti. “kiṃ kāraṇā”ti? imasmiṃ gehe uposathadivasesu sāyamāsaṃ na bhuñjanti, sabbeva uposathikā honti. antamaso thanapāyinopi dārake mukhaṃ vikkhālāpetvā catumadhuraṃ mukhe pakkhipāpetvā mahāseṭṭhi uposathike kāreti. gandhatelappadīpe jālante khuddakamahallakadārakā sayanagatā dvattiṃsākāraṃ sajjhāyanti. tuyhaṃ pana uposathadivasabhāvaṃ kathetuṃ satiṃ na karimhā. tasmā taveva bhattaṃ pakkaṃ, naṃ bhuñjassūti. sace idāni uposathikena bhavituṃ vaṭṭati, ahampi bhaveyyanti. “idaṃ seṭṭhi jānātī”ti. “tena hi naṃ pucchathā”ti. te gantvā seṭṭhiṃ pucchiṃsu. so evamāha — “idāni pana abhuñjitvā mukhaṃ vikkhāletvā uposathaṅgāni adhiṭṭhahanto upaḍḍhaṃ uposathakammaṃ labhissatī”ti. itaro taṃ sutvā tathā akāsi.
tassa sakaladivasaṃ kammaṃ katvā chātassa sarīre vātā kuppiṃsu. so yottena uraṃ bandhitvā yottakoṭiyaṃ gahetvā parivattati. seṭṭhi taṃ pavattiṃ sutvā ukkāhi dhāriyamānāhi catumadhuraṃ gāhāpetvā tassa santikaṃ āgantvā, “kiṃ, tātā”ti pucchi. “sāmi, vātā me kuppitā”ti. “tena hi uṭṭhāya idaṃ bhesajjaṃ khādāhī”ti. “tumhepi khādatha, sāmī”ti. “amhākaṃ aphāsukaṃ natthi, tvaṃ khādāhī”ti. “sāmi, ahaṃ uposathakammaṃ karonto sakalaṃ kātuṃ nāsakkhiṃ, upaḍḍhakammampi me vikalaṃ mā ahosī”ti na icchi. “mā evaṃ kari, tātā”ti vuccamānopi anicchitvā aruṇe uṭṭhahante milātamālā viya kālaṃ katvā tasmiṃ nigrodharukkhe devatā hutvā nibbatti. tasmā imamatthaṃ kathetvā “so seṭṭhi buddhamāmako, dhammamāmako, saṅghamāmako, taṃ nissāya katassa upaḍḍhuposathakammassa nissandenesā sampatti mayā laddhā”ti āha.
“buddho”ti vacanaṃ sutvāva pañcasatā tāpasā uṭṭhāya devatāya añjaliṃ paggayha “buddhoti vadesi, buddhoti vadesī”ti pucchitvā, “buddhoti vadāmi, buddhoti vadāmī”ti tikkhattuṃ paṭijānāpetvā “ghosopi kho eso dullabho lokasmin”ti udānaṃ udānetvā “devate anekesu kappasatasahassesu asutapubbaṃ saddaṃ tayā suṇāpitamhā”ti āhaṃsu. atha antevāsino ācariyaṃ etadavocuṃ — “tena hi satthu santikaṃ gacchāmā”ti. “tātā, tayo seṭṭhino amhākaṃ bahūpakārā, sve tesaṃ nivesane bhikkhaṃ gaṇhitvā tesampi ācikkhitvā gamissāma, adhivāsetha, tātā”ti. te adhivāsayiṃsu. punadivase seṭṭhino yāgubhattaṃ sampādetvā āsanāni paññāpetvā “ajja no ayyānaṃ āgamanadivaso”ti ñatvā paccuggamanaṃ katvā te ādāya nivesanaṃ gantvā nisīdāpetvā bhikkhaṃ adaṃsu. te katabhattakiccā mahāseṭṭhino “mayaṃ gamissāmā”ti vadiṃsu. “nanu, bhante, tumhehi cattāro vassike māse amhākaṃ gahitāva paṭiññā, idāni kuhiṃ gacchathā”ti? “loke kira buddho uppanno, dhammo uppanno, saṅgho uppanno, tasmā satthu santikaṃ gamissāmā”ti. “kiṃ pana tassa satthuno santikaṃ tumhākaññeva gantuṃ vaṭṭatī”ti? “aññesampi avāritaṃ, āvuso”ti. “tena hi, bhante, āgametha, mayampi gamanaparivacchaṃ katvā gacchāmā”ti. “tumhesu parivacchaṃ karontesu amhākaṃ papañco hoti, mayaṃ purato gacchāma, tumhe pacchā āgaccheyyāthā”ti vatvā te puretaraṃ gantvā sammāsambuddhaṃ disvā abhitthavitvā vanditvā ekamantaṃ nisīdiṃsu. atha nesaṃ satthā anupubbiṃ kathaṃ kathetvā dhammaṃ desesi. desanāpariyosāne sabbepi saha paṭisambhidāhi arahattaṃ patvā pabbajjaṃ yācitvā “etha, bhikkhavo”ti vacanasamanantaraṃyeva iddhimayapattacīvaradharā ehibhikkhū ahesuṃ.
tepi kho tayo seṭṭhino pañcahi pañcahi sakaṭasatehi bhattacchādanasappimadhuphāṇitādīni dānūpakaraṇāni ādāya sāvatthiṃ patvā satthāraṃ vanditvā dhammakathaṃ sutvā kathāpariyosāne sotāpattiphale patiṭṭhāya addhamāsamattampi dānaṃ dadamānā satthu santike vasitvā kosambiṃ āgamanatthāya satthāraṃ yācitvā satthārā paṭiññaṃ dadantena “suññāgāre kho gahapatayo tathāgatā abhiramantī”ti vutte, “aññātaṃ, bhante, amhehi pahitasāsanena āgantuṃ vaṭṭatī”ti vatvā kosambiṃ gantvā ghosakaseṭṭhi ghositārāmaṃ, kukkuṭaseṭṭhi kukkuṭārāmaṃ, pāvārikaseṭṭhi pāvārikārāmanti tayo mahāvihāre kāretvā satthu āgamanatthāya sāsanaṃ pahiṇiṃsu. satthā tesaṃ sāsanaṃ sutvā tattha agamāsi. te paccuggantvā satthāraṃ vihāraṃ pavesetvā vārena vārena paṭijagganti. satthā devasikaṃ ekekasmiṃ vihāre vasati. yassa vihāre vuṭṭho hoti, tasseva gharadvāre piṇḍāya carati. tesaṃ pana tiṇṇaṃ seṭṭhīnaṃ upaṭṭhāko sumano nāma mālākāro ahosi. so te seṭṭhino evamāha — “ahaṃ tumhākaṃ dīgharattaṃ upakārako, satthāraṃ bhojetukāmomhi, mayhampi ekadivasaṃ satthāraṃ dethā”ti. “tena hi bhaṇe sve bhojehī”ti. “sādhu, sāmī”ti so satthāraṃ nimantetvā sakkāraṃ paṭiyādesi.
tadā rājā sāmāvatiyā devasikaṃ pupphamūle aṭṭha kahāpaṇe deti. tassā khujjuttarā nāma dāsī sumanamālākārassa santikaṃ gantvā nibaddhaṃ pupphāni gaṇhāti. atha naṃ tasmiṃ divase āgataṃ mālākāro āha — “mayā satthā nimantito, ajja pupphehi satthāraṃ pūjessāmi, tiṭṭha tāva, tvaṃ parivesanāya sahāyikā hutvā dhammaṃ sutvā avasesāni pupphāni gahetvā gamissasī”ti . sā “sādhū”ti adhivāsesi. sumano buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā anumodanakaraṇatthāya pattaṃ aggahesi. satthā anumodanadhammadesanaṃ ārabhi. khujjuttarāpi satthu dhammakathaṃ suṇantīyeva sotāpattiphale patiṭṭhahi. sā aññesu divasesu cattāro kahāpaṇe attano gahetvā catūhi pupphāni gahetvā gacchati, taṃ divasaṃ aṭṭhahipi pupphāni gahetvā gatā. atha naṃ sāmāvatī āha — “kiṃ nu kho, amma, ajja amhākaṃ raññā dviguṇaṃ pupphamūlaṃ dinnan”ti? “no, ayye”ti. “atha kasmā bahūni pupphānī”ti? “aññesu divasesu ahaṃ cattāro kahāpaṇe attano gahetvā catūhi pupphāni āharāmī”ti. “ajja kasmā na gaṇhī”ti? “sammāsambuddhassa dhammakathaṃ sutvā dhammassa adhigatattā”ti. atha naṃ “are, duṭṭhadāsi ettakaṃ kālaṃ tayā gahitakahāpaṇe me dehī”ti atajjetvā, “amma, tayā pivitaṃ amataṃ amhepi pāyehī”ti vatvā “tena hi maṃ nhāpehī”ti vutte soḷasahi gandhodakaghaṭehi nhāpetvā dve maṭṭhasāṭake dāpesi. sā ekaṃ nivāsetvā ekaṃ ekaṃsaṃ pārupitvā āsanaṃ paññāpetvā ekaṃ bījaniṃ āharāpetvā āsane nisīditvā citrabījaniṃ ādāya pañca mātugāmasatāni āmantetvā tāsaṃ satthārā desitaniyāmeneva dhammaṃ desesi. tassā dhammakathaṃ sutvā tā sabbāpi sotāpattiphale patiṭṭhahiṃsu.
tā sabbāpi khujjuttaraṃ vanditvā, “amma, ajjato paṭṭhāya tvaṃ kiliṭṭhakammaṃ mā kari, amhākaṃ mātuṭṭhāne ca ācariyaṭṭhāne ca ṭhatvā satthu santikaṃ gantvā satthārā desitaṃ dhammaṃ sutvā amhākaṃ kathehī”ti vadiṃsu. sā tathā karontī aparabhāge tipiṭakadharā jātā. atha naṃ satthā “etadaggaṃ, bhikkhave, mama sāvikānaṃ upāsikānaṃ bahussutānaṃ dhammakathikānaṃ yadidaṃ khujjuttarā”ti etadagge ṭhapesi. tāpi kho pañcasatā itthiyo taṃ evamāhaṃsu — “amma, satthāraṃ daṭṭhukāmāmhā, taṃ no dassehi, gandhamālādīhi taṃ pūjessāmā”ti. “ayye, rājakulaṃ nāma bhāriyaṃ, tumhe gahetvā bahi gantuṃ na sakkā”ti. “amma, no mā nāsehi, dasseheva amhākaṃ satthāran”ti. “tena hi tumhākaṃ vasanagabbhānaṃ bhittīsu yattakena oloketuṃ sakkā hoti, tattakaṃ chiddaṃ katvā gandhamālādīni āharāpetvā satthāraṃ tiṇṇaṃ seṭṭhīnaṃ gharadvāraṃ gacchantaṃ tumhe tesu tesu ṭhānesu ṭhatvā oloketha ceva, hatthe ca pasāretvā vandatha, pūjetha cā”ti. tā tathā katvā satthāraṃ gacchantañca āgacchantañca oloketvā vandiṃsu ceva pūjesuñca.
athekadivasaṃ māgaṇḍiyā attano pāsādatalato nikkhamitvā caṅkamamānā tāsaṃ vasanaṭṭhānaṃ gantvā gabbhesu chiddaṃ disvā, “idaṃ kin”ti pucchitvā, tāhi tassā satthari āghātabaddhabhāvaṃ ajānantīhi “satthā imaṃ nagaraṃ āgato, mayaṃ ettha ṭhatvā satthāraṃ vandāma ceva pūjema cā”ti vutte, “āgato nāma imaṃ nagaraṃ samaṇo gotamo, idānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi kattabbaṃ jānissāmī”ti cintetvā gantvā rañño ārocesi — “mahārāja, sāmāvatimissikānaṃ bahiddhā patthanā atthi, katipāheneva te jīvitaṃ māressantī”ti. rājā “na tā evarūpaṃ karissantī”ti na saddahi. punappunaṃ vuttepi na saddahi eva. atha naṃ evaṃ tikkhattuṃ vuttepi asaddahantaṃ “sace me na saddahasi, tāsaṃ vasanaṭṭhānaṃ gantvā upacārehi, mahārājā”ti āha. rājā gantvā gabbhesu chiddaṃ disvā, “idaṃ kin”ti pucchitvā, tasmiṃ atthe ārocite tāsaṃ akujjhitvā, kiñci avatvāva chiddāni pidahāpetvā sabbagabbhesu uddhacchiddakavātapānāni kāresi. uddhacchiddakavātapānāni kira tasmiṃ kāle uppannāni. māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā, “samaṇassa gotamasseva kattabbaṃ karissāmī”ti nāgarānaṃ lañjaṃ datvā, “samaṇaṃ gotamaṃ antonagaraṃ pavisitvā vicarantaṃ dāsakammakaraporisehi akkosetvā paribhāsetvā palāpethā”ti āṇāpesi. micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā, “corosi, bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā”ti dasahi akkosavatthūhi akkosanti paribhāsanti.
taṃ sutvā āyasmā ānando satthāraṃ etadavoca — “bhante, ime nāgarā amhe akkosanti paribhāsanti, ito aññattha gacchāmā”ti. “kuhiṃ, ānandoti”? “aññaṃ nagaraṃ, bhante”ti. “tattha manussesu akkosantesu puna kattha gamissāma, ānando”ti? “tatopi aññaṃ nagaraṃ, bhante”ti. “tatthāpi manussesu akkosantesu kuhiṃ gamissāmā”ti? “tatopi aññaṃ nagaraṃ, bhante”ti. “ānanda, evaṃ kātuṃ na vaṭṭati. yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante aññattha gantuṃ vaṭṭati. ke pana te, ānanda, akkosantī”ti? “bhante, dāsakammakare upādāya sabbe akkosantī”ti. “ahaṃ, ānanda, saṅgāmaṃ otiṇṇahatthisadiso, saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro, tatheva bahūhi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāro”ti vatvā attānaṃ ārabbha dhammaṃ desento imā nāgavagge tisso gāthā abhāsi —
“ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ.
ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.
“dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati.
danto seṭṭho manussesu, yotivākyaṃ titikkhati.
“varamassatarā dantā, ājānīyā ca sindhavā.
kuñjarā ca mahānāgā, attadanto tato varan”ti. (dha. pa. 320-322).
dhammakathā sampattamahājanassa sātthikā ahosi. evaṃ dhammaṃ desetvā mā cintayi, ānanda, ete sattāhamattameva akkosissanti, aṭṭhame divase tuṇhī bhavissanti, buddhānañhi uppannaṃ adhikaraṇaṃ sattāhato uttari na gacchati. māgaṇḍiyā satthāraṃ akkosāpetvā palāpetuṃ asakkontī, “kiṃ nu kho karissāmī”ti cintetvā, “imā etassa upatthambhabhūtā, etāsampi byasanaṃ karissāmī”ti ekadivasaṃ rañño surāpānaṭṭhāne upaṭṭhānaṃ karontī cūḷapitu sāsanaṃ pahiṇi “attho me kira kukkuṭehi, aṭṭha matakukkuṭe, aṭṭha sajīvakukkuṭe ca gahetvā āgacchatu, āgantvā ca sopānamatthake ṭhatvā āgatabhāvaṃ nivedetvā ‘pavisatū’ti vuttepi apavisitvā paṭhamaṃ aṭṭha sajīvakukkuṭe pahiṇatu, ‘pacchā itare’”ti. cūḷāpaṭṭhākassa ca “mama vacanaṃ kareyyāsī”ti lañjaṃ adāsi. māgaṇḍiyo āgantvā, rañño nivedāpetvā, “pavisatū”ti vutte, “rañño āpānabhūmiṃ na pavisissāmī”ti āha. itarā cūḷupaṭṭhākaṃ pahiṇi — “gaccha, tāta, mama cūḷapitu santikan”ti. so gantvā tena dinne aṭṭha sajīvakukkuṭe ānetvā, “deva, purohitena paṇṇākāro pahito”ti āha. rājā “bhaddako vata no uttaribhaṅgo uppanno, ko nu kho paceyyā”ti āha. māgaṇḍiyā, “mahārāja, sāmāvatippamukhā pañcasatā itthiyo nikkammikā vicaranti, tāsaṃ pesehi, tā pacitvā āharissantī”ti āha. rājā “gaccha, tāsaṃ datvā aññassa kira hatthe adatvā sayameva māretvā pacantū”ti pesesi. cūḷupaṭṭhāko “sādhu devā”ti gantvā tathā vatvā tāhi “mayaṃ pāṇātipātaṃ na karomā”ti paṭikkhitto āgantvā tamatthaṃ rañño ārocesi. māgaṇḍiyā “diṭṭhaṃ te, mahārāja, idāni tāsaṃ pāṇātipātassa karaṇaṃ vā akaraṇaṃ vā jānissasi, ‘samaṇassa gotamassa pacitvā pesentū’ti vadehi devā”ti āha. rājā tathā vatvā pesesi. itaro te gahetvā gacchanto viya hutvā gantvā te kukkuṭe purohitassa datvā matakukkuṭe tāsaṃ santikaṃ netvā, “ime kira kukkuṭe pacitvā satthu santikaṃ pahiṇathā”ti āha. tā, “sāmi, āhara, idaṃ nāma amhākaṃ kiccan”ti paccuggantvā gaṇhiṃsu. so rañño santikaṃ gantvā, “kiṃ, tātā”ti puṭṭho, “samaṇassa gotamassa pacitvā pesethāti vuttamatteyeva paṭimaggaṃ āgantvā gaṇhiṃsū”ti ācikkhi. māgaṇḍiyā “passa, mahārāja, na tā tumhādisānaṃ karonti, bahiddhā patthanā tāsaṃ atthīti vutte na saddahasī”ti āha. rājā taṃ sutvāpi adhivāsetvā tuṇhīyeva ahosi. māgaṇḍiyā “kiṃ nu kho karissāmī”ti cintesi.
tadā pana rājā “sāmāvatiyā vāsuladattāya māgaṇḍiyāya cā”ti tissannampi etāsaṃ pāsādatale vārena vārena sattāhaṃ sattāhaṃ vītināmeti . atha naṃ “sve vā parasuve vā sāmāvatiyā pāsādatalaṃ gamissatī”ti ñatvā māgaṇḍiyā cūḷapitu sāsanaṃ pahiṇi — “agadena kira dāṭhā dhovitvā ekaṃ sappaṃ pesetū”ti. so tathā katvā pesesi. rājā attano gamanaṭṭhānaṃ hatthikantavīṇaṃ ādāyayeva gacchati, tassā pokkhare ekaṃ chiddaṃ atthi. māgaṇḍiyā tena chiddena sappaṃ pavesetvā chiddaṃ mālāguḷena thakesi. sappo dvīhatīhaṃ antovīṇāyameva ahosi. māgaṇḍiyā rañño gamanadivase “ajja katarissitthiyā pāsādaṃ gamissasi devā”ti pucchitvā “sāmāvatiyā”ti vutte, “ajja mayā, mahārāja, amanāpo supino diṭṭho. na sakkā tattha gantuṃ, devā”ti? “gacchāmevā”ti. sā yāva tatiyaṃ vāretvā, “evaṃ sante ahampi tumhehi saddhiṃ gamissāmi, devā”ti vatvā nivattiyamānāpi anivattitvā, “na jānāmi, kiṃ bhavissati devā”ti raññā saddhiṃyeva agamāsi.
rājā sāmāvatimissikāhi dinnāni vatthapupphagandhābharaṇāni dhāretvā subhojanaṃ bhuñjitvā vīṇaṃ ussīsake ṭhapetvā sayane nipajji. māgaṇḍiyā aparāparaṃ vicarantī viya hutvā vīṇāchiddato pupphaguḷaṃ apanesi. sappo dvīhatīhaṃ nirāhāro tena chiddena nikkhamitvā passasanto phaṇaṃ katvā sayanapiṭṭhe nipajji . māgaṇḍiyā taṃ disvā, “dhī dhī, deva, sappo”ti mahāsaddaṃ katvā rājānañca tā ca akkosantī, “ayaṃ andhabālarājā alakkhiko mayhaṃ vacanaṃ na suṇāti, imāpi nissirīkā dubbinītā, kiṃ nāma rañño santikā na labhanti, kiṃ nu tumhe imasmiṃ mateyeva sukhaṃ jīvissatha, jīvante dukkhaṃ jīvatha, ‘ajja mayā pāpasupino diṭṭho, sāmāvatiyā pāsādaṃ gantuṃ na vaṭṭatī’ti vārentiyāpi me vacanaṃ na suṇasi, devā”ti āha. rājā sappaṃ disvā maraṇabhayatajjito “evarūpampi nāma imā karissanti, aho pāpā, ahaṃ imāsaṃ pāpabhāvaṃ ācikkhantiyāpi imissā vacanaṃ na saddahiṃ, paṭhamaṃ attano gabbhesu chiddāni katvā nisinnā, puna mayā pesite kukkuṭe paṭipahiṇiṃsu, ajja sayane sappaṃ vissajjiṃsū”ti kodhena sampajjalito viya ahosi.
sāmāvatīpi pañcannaṃ itthisatānaṃ ovādaṃ adāsi — “ammā, amhākaṃ aññaṃ paṭisaraṇaṃ natthi, narinde ca deviyā ca attani ca samameva mettacittaṃ pavattetha, mā kassaci kopaṃ karitthā”ti. rājā sahassathāmaṃ siṅgadhanuṃ ādāya jiyaṃ pothetvā visapītaṃ saraṃ sannayhitvā sāmāvatiṃ dhure katvā sabbā tā paṭipāṭiyā ṭhapāpetvā sāmāvatiyā ure saraṃ vissajjesi. so tassā mettānubhāvena paṭinivattitvā āgatamaggābhimukhova hutvā rañño hadayaṃ pavisanto viya aṭṭhāsi. rājā cintesi — “mayā khitto saro silampi vinivijjhitvā gacchati, ākāse paṭihananakaṭṭhānaṃ natthi, atha ca panesa nivattitvā mama hadayābhimukho jāto, ayañhi nāma nissatto nijjīvo saropi etissā guṇaṃ jānāti, ahaṃ manussabhūtopi na jānāmī”ti, so dhanuṃ chaḍḍetvā añjaliṃ paggayha sāmāvatiyā pādamūle ukkuṭikaṃ nisīditvā imaṃ gāthamāha —
“sammuyhāmi pamuyhāmi, sabbā muyhanti me disā.
sāmāvati maṃ tāyassu, tvañca me saraṇaṃ bhavā”ti.
sā tassa vacanaṃ sutvā, “sādhu, deva, maṃ saraṇaṃ gacchā”ti avatvā, “yamahaṃ, mahārāja, saraṇaṃ gatā, tameva tvampi saraṇaṃ gacchāhī”ti idaṃ vatvā sāmāvatī sammāsambuddhasāvikā —
“mā maṃ tvaṃ saraṇaṃ gaccha, yamahaṃ saraṇaṃ gatā.
esa buddho mahārāja, esa buddho anuttaro.
saraṇaṃ gaccha taṃ buddhaṃ, tvañca me saraṇaṃ bhavā”ti. —
āha . rājā tassa vacanaṃ sutvā, “idānāhaṃ atirekataraṃ bhāyāmī”ti vatvā imaṃ gāthamāha —
“esa bhiyyo pamuyhāmi, sabbā muyhanti me disā.
sāmāvati maṃ tāyassu, tvañca me saraṇaṃ bhavā”ti.
atha naṃ sā purimanayeneva puna paṭikkhipitvā, “tena hi tvañca saraṇaṃ gacchāmi, satthārañca saraṇaṃ gacchāmi, varañca te dammī”ti vutte, “varo gahito hotu, mahārājā”ti āha. so satthāraṃ upasaṅkamitvā saraṇaṃ gantvā nimantetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā sāmāvatiṃ āmantetvā, “uṭṭhehi, varaṃ gaṇhā”ti āha. “mahārāja, mayhaṃ hiraññādīhi attho natthi, imaṃ pana me varaṃ dehi, tathā karohi, yathā satthā nibaddhaṃ pañcahi bhikkhusatehi saddhiṃ idhāgacchati, dhammaṃ suṇissāmī”ti. rājā satthāraṃ vanditvā, “bhante, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ idhāgacchatha, sāmāvatimissikā ‘dhammaṃ suṇissāmā’ti vadantī”ti āha. “mahārāja, buddhānaṃ nāma ekasmiṃ ṭhāne nibaddhaṃ gantuṃ na vaṭṭati, mahājano satthāraṃ āgamanatthāya paccāsīsatī”ti. “tena hi, bhante, ekaṃ bhikkhuṃ āṇāpethā”ti. satthā ānandattheraṃ āṇāpesi. so tato paṭṭhāya pañca bhikkhusatāni ādāya nibaddhaṃ rājakulaṃ gacchati. tāpi deviyo nibaddhaṃ theraṃ saparivāraṃ bhojenti, dhammaṃ suṇanti. tā ekadivasaṃ therassa dhammakathaṃ sutvā pasīditvā, pañcahi uttarāsaṅgasatehi dhammapūjaṃ akaṃsu . ekeko uttarāsaṅgo pañca satāni pañca satāni agghati.
tā ekavatthā disvā rājā pucchi — “kuhiṃ vo uttarāsaṅgo”ti. “ayyassa no dinnā”ti. “tena sabbe gahitā”ti? “āma, gahitā”ti. rājā theraṃ upasaṅkamitvā vanditvā tāhi uttarāsaṅgānaṃ dinnabhāvaṃ pucchitvā tāhi dinnabhāvañca therena gahitabhāvañca sutvā, “nanu, bhante, atibahūni vatthāni, ettakehi kiṃ karissathā”ti pucchi. “amhākaṃ pahonakāni vatthāni gaṇhitvā sesāni jiṇṇacīvarikānaṃ bhikkhūnaṃ dassāmi, mahārājā”ti. “te attano jiṇṇacīvarāni kiṃ karissantī”ti? “jiṇṇataracīvarikānaṃ dassantī”ti. “te attano jiṇṇataracīvarāni kiṃ karissantī”ti? “paccattharaṇāni karissantī”ti. “purāṇapaccattharaṇāni kiṃ karissantī”ti? “bhūmattharaṇāni karissantī”ti. “purāṇabhūmattharaṇāni kiṃ karissantī”ti? “pādapuñchanāni karissanti, mahārājā”ti. “purāṇapādapuñchanāni kiṃ karissantī”ti? “khaṇḍākhaṇḍikaṃ koṭṭetvā mattikāya madditvā bhittiṃ limpissantī”ti. “bhante, ettakāni katvāpi ayyānaṃ dinnāni na nassantī”ti? “āma, mahārājā”ti. rājā pasanno aparānipi pañca vatthasatāni āharāpetvā therassa pādamūle ṭhapāpesi. thero kira pañcasatagghanakāneva vatthāni pañcasatabhāgena pādamūle ṭhapetvā dinnāni pañcasatakkhattuṃ labhi, sahassagghanakāni sahassabhāgena pādamūle ṭhapetvā dinnāni sahassakkhattuṃ labhi, satasahassagghanakāni satasahassabhāgena pādamūle ṭhapetvā dinnāni satasahassakkhattuṃ labhi. ekaṃ dve tīṇi cattāri pañca dasātiādinā nayena laddhānaṃ pana gaṇanā nāma natthi. tathāgate kira parinibbute thero sakalajambudīpaṃ vicaritvā sabbavihāresu bhikkhūnaṃ attano santakāneva pattacīvarāni adāsi.
tadā māgaṇḍiyāpi “yamahaṃ karomi. taṃ tathā ahutvā aññathāva hoti, idāni kiṃ nu kho karissāmī”ti cintetvā, “attheso upāyo”ti raññe uyyānakīḷaṃ gacchante cūḷapitu sāsanaṃ pahiṇi — “sāmāvatiyā pāsādaṃ gantvā, dussakoṭṭhāgārāni ca telakoṭṭhāgārāni ca vivarāpetvā, dussāni telacāṭīsu temetvā temetvā thambhe veṭhetvā tā sabbāpi ekato katvā dvāraṃ pidahitvā bahi yantakaṃ datvā daṇḍadīpikāhi gehe aggiṃ dadamāno otaritvā gacchatū”ti. so pāsādaṃ abhiruyha koṭṭhāgārāni vivaritvā vatthāni telacāṭīsu temetvā temetvā thambhe veṭhetuṃ ārabhi. atha naṃ sāmāvatippamukhā itthiyo “kiṃ etaṃ cūḷapitā”ti vadantiyo upasaṅkamiṃsu. “ammā, rājā daḷhikammatthāya ime thambhe telapilotikāhi veṭhāpeti, rājagehe nāma suyuttaṃ duyuttaṃ dujjānaṃ, mā me santike hotha, ammā”ti evaṃ vatvā tā āgatā gabbhe pavesetvā dvārāni pidahitvā bahi yantakaṃ datvā ādito paṭṭhāya aggiṃ dento otari. sāmāvatī tāsaṃ ovādaṃ adāsi — “amhākaṃ anamatagge saṃsāre vicarantīnaṃ evameva agginā jhāyamānānaṃ attabhāvānaṃ paricchedo buddhañāṇenapi na sukaro, appamattā hothā”ti. tā gehe jhāyante vedanāpariggahakammaṭṭhānaṃ manasikarontiyo kāci dutiyaphalaṃ, kāci tatiyaphalaṃ pāpuṇiṃsu. tena vuttaṃ — “atha kho sambahulā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ — ‘idha, bhante, rañño utenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca ca itthisatāni kālakatāni sāmāvatippamukhāni. tāsaṃ, bhante, upāsikānaṃ kā gati, ko abhisamparāyo’ti? santettha, bhikkhave, upāsikāyo sotāpannā, santi sakadāgāmiyo, santi anāgāmiyo, sabbā tā, bhikkhave, upāsikāyo anipphalā kālakatā”ti. atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi —
“mohasambandhano loko, bhabbarūpova dissati.
upadhībandhano bālo, tamasā parivārito.
sassatoriva khāyati, passato natthi kiñcanan”ti. (udā. 70).
evañca pana vatvā, “bhikkhave, sattā nāma vaṭṭe vicarantā niccakālaṃ appamattā hutvā puññakammameva na karonti, pamādino hutvā pāpakammampi karonti. tasmā vaṭṭe vicarantā sukhampi dukkhampi anubhavantī”ti dhammaṃ desesi.
rājā “sāmāvatiyā gehaṃ kira jhāyatī”ti sutvā vegenāgacchantopi adaḍḍhe sampāpuṇituṃ nāsakkhi. āgantvā pana gehaṃ nibbāpento uppannabalavadomanasso amaccagaṇaparivuto nisīditvā sāmāvatiyā guṇe anussaranto, “kassa nu kho idaṃ kamman”ti cintetvā — “māgaṇḍiyāya kāritaṃ bhavissatī”ti ñatvā, “tāsetvā pucchiyamānā na kathessati, saṇikaṃ upāyena pucchissāmī”ti cintetvā amacce āha — “ambho, ahaṃ ito pubbe uṭṭhāya samuṭṭhāya āsaṅkitaparisaṅkitova homi, sāmāvatī me niccaṃ otārameva gavesati, idāni pana me cittaṃ nibbutaṃ bhavissati, sukhena ca vasituṃ labhissāmī”ti, te “kena nu kho, deva, idaṃ katan”ti āhaṃsu. “mayi sinehena kenaci kataṃ bhavissatī”ti. māgaṇḍiyāpi samīpe ṭhitā taṃ sutvā, “nāñño koci kātuṃ sakkhissati, mayā kataṃ, deva, ahaṃ cūḷapitaraṃ āṇāpetvā kāresin”ti āha. “taṃ ṭhapetvā añño mayi sineho satto nāma natthi, pasannosmi, varaṃ te dammi, attano ñātigaṇaṃ pakkosāpehī”ti. sā ñātakānaṃ sāsanaṃ pahiṇi — “rājā me pasanno varaṃ deti, sīghaṃ āgacchantū”ti. rājā āgatāgatānaṃ mahantaṃ sakkāraṃ kāresi. taṃ disvā tassā aññātakāpi lañjaṃ datvā “mayaṃ māgaṇḍiyāya ñātakā”ti āgacchiṃsu. rājā te sabbe gāhāpetvā rājaṅgaṇe nābhippamāṇe āvāṭe khaṇāpetvā te tattha nisīdāpetvā paṃsūhi pūretvā upari palāle vikirāpetvā aggiṃ dāpesi. cammassa daḍḍhakāle ayanaṅgalena kasāpetvā khaṇḍākhaṇḍaṃ hīrāhīraṃ kāresi. māgaṇḍiyāya sarīratopi tikhiṇena satthena ghanaghanaṭṭhānesu maṃsaṃ uppāṭetvā telakapālaṃ uddhanaṃ āropetvā pūve viya pacāpetvā tameva khādāpesi.
dhammasabhāyampi bhikkhū kathaṃ samuṭṭhāpesuṃ, “ananucchavikaṃ vata, āvuso, evarūpāya saddhāya pasannāya upāsikāya evarūpaṃ maraṇan”ti. satthā āgantvā, “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā, “imāya nāmā”ti vutte “bhikkhave, imasmiṃ attabhāve sāmāvatippamukhānaṃ itthīnaṃ etaṃ ayuttaṃ sampattaṃ. pubbe katakammassa pana yuttameva etāhi laddhan”ti vatvā, “kiṃ, bhante, etāhi pubbe kataṃ, taṃ ācikkhathā”ti tehi yācito atītaṃ āhari --
atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente rājagehe nibaddhaṃ aṭṭha paccekabuddhā bhuñjanti. pañcasatā itthiyo te upaṭṭhahanti. tesu satta paccekabuddhā himavantaṃ gacchanti, eko nadītīre ekaṃ tiṇagahanaṃ atthi, tattha jhānaṃ samāpajjitvā nisīdi. athekadivasaṃ rājā paccekabuddhesu gatesu tā itthiyo ādāya nadiyaṃ udakakīḷaṃ kīḷituṃ gato. tattha tā itthiyo divasabhāgaṃ udake kīḷitvā uttaritvā sītapīḷitā aggiṃ visibbetukāmā “amhākaṃ aggikaraṇaṭṭhānaṃ olokethā”ti aparāparaṃ vicarantiyo taṃ tiṇagahanaṃ disvā, “tiṇarāsī”ti saññāya taṃ parivāretvā ṭhitā aggiṃ adaṃsu. tiṇesu jhāyitvā patantesu paccekabuddhaṃ disvā, “naṭṭhāmhā, amhākaṃ rañño paccekabuddho jhāyati, rājā ñatvā amhe nāsessati, sudaḍḍhaṃ naṃ karissāmā”ti sabbā tā itthiyo ito cito ca dārūni āharitvā tassa upari dārurāsiṃ kariṃsu. mahādārurāsi ahosi. atha naṃ ālimpetvā, “idāni jhāyissatī”ti pakkamiṃsu. tā paṭhamaṃ asañcetanikā hutvā kammunā na bajjhiṃsu, idāni pacchā sañcetanāya kammunā bajjhiṃsu. paccekabuddhaṃ pana antosamāpattiyaṃ sakaṭasahassehi dārūni āharitvā ālimpentāpi usmākāramattampi gahetuṃ na sakkonti. tasmā so sattame divase uṭṭhāya yathāsukhaṃ agamāsi. tā tassa kammassa katattā bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena attabhāvasate imināva niyāmena gehe jhāyamāne jhāyiṃsu. idaṃ etāsaṃ pubbakammanti.
evaṃ vutte bhikkhū satthāraṃ paṭipucchiṃsu — “khujjuttarā pana, bhante, kena kammena khujjā jātā, kena kammena mahāpaññā, kena kammena sotāpattiphalaṃ adhigatā, kena kammena paresaṃ pesanakāritā jātā”ti? bhikkhave, tasseva rañño bārāṇasiyaṃ rajjaṃ karaṇakāle sveva paccekabuddho thokaṃ khujjadhātuko ahosi. athekā upaṭṭhāyikā itthī kambalaṃ pārupitvā suvaṇṇasaraṇaṃ gahetvā, “amhākaṃ paccekabuddho evañca evañca vicaratī”ti khujjā hutvā tassa vicaraṇākāraṃ dassesi. tassa nissandena khujjā jātā. te pana paccekabuddhe paṭhamadivase rājagehe nisīdāpetvā patte gāhāpetvā pāyāsassa pūretvā dāpesi. uṇhapāyāsassa pūre patte paccekabuddhā parivattetvā parivattetvā gaṇhanti. sā itthī te tathā karonte disvā attano santakāni aṭṭha dantavalayāni datvā, “idha ṭhapetvā gaṇhathā”ti āha. tesu tathā katvā taṃ oloketvā ṭhitesu tesaṃ adhippāyaṃ ñatvā, “natthi, bhante, amhākaṃ etehi attho. tumhākaññeva etāni pariccattāni, gahetvā gacchathā”ti āha. te gahetvā nandamūlakapabbhāraṃ agamaṃsu. ajjatanāpi tāni valayāni arogāneva. sā tassa kammassa nissandena idāni tipiṭakadharā mahāpaññā jātā. paccekabuddhānaṃ kataupaṭṭhānassa nissandena pana sotāpattiphalaṃ pattā. idamassā buddhantare pubbakammaṃ.
kassapasammāsambuddhakāle pana ekā bārāṇasiseṭṭhino dhītā vaḍḍhamānakacchāyāya ādāsaṃ gahetvā attānaṃ alaṅkarontī nisīdi. athassā vissāsikā ekā khīṇāsavā bhikkhunī taṃ daṭṭhuṃ agamāsi. bhikkhuniyo hi khīṇāsavāpi sāyanhasamaye upaṭṭhākakulāni daṭṭhukāmā honti. tasmiṃ pana khaṇe seṭṭhidhītāya santike kāci pesanakārikā natthi, sā “vandāmi, ayye, etaṃ tāva me pasādhanapeḷakaṃ gahetvā dethā”ti āha. therī cintesi — “sacassā imaṃ gaṇhitvā na dassāmi, mayi āghātaṃ katvā niraye nibbattissati. sace pana dassāmi, parassa pesanakārikā hutvā nibbattissati. nirayasantāpato kho pana parassa pesanabhāvova seyyo”ti. “sā anudayaṃ paṭicca taṃ gahetvā tassā adāsi. tassa kammassa nissandena paresaṃ pesanakārikā jātā”ti.
atha punekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “sāmāvatippamukhā pañcasatā itthiyo gehe agginā jhāyiṃsu, māgaṇḍiyāya ñātakā upari palālaggiṃ datvā ayanaṅgalehi bhinnā, māgaṇḍiyā pakkuthitatele pakkā, ke nu kho ettha jīvanti nāma, ke matā nāmā”ti. satthā āgantvā, “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā, “imāya nāmā”ti vutte, “bhikkhave, ye keci pamattā, te vassasataṃ jīvantāpi matāyeva nāma. ye appamattā, te matāpi jīvantiyeva. tasmā māgaṇḍiyā jīvantīpi matāyeva nāma, sāmāvatippamukhā pañcasatā itthiyo matāpi jīvantiyeva nāma. na hi, bhikkhave, appamattā maranti nāmā”ti vatvā imā gāthā abhāsi —
21.
“appamādo amatapadaṃ, pamādo maccuno padaṃ.
appamattā na mīyanti, ye pamattā yathā matā.
22.
“evaṃ visesato ñatvā, appamādamhi paṇḍitā.
appamāde pamodanti, ariyānaṃ gocare ratā.
23.
“te jhāyino sātatikā, niccaṃ daḷhaparakkamā.
phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttaran”ti.
tattha appamādoti padaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ gahetvā tiṭṭhati. sakalampi hi tepiṭakaṃ buddhavacanaṃ āharitvā kathiyamānaṃ appamādapadameva otarati. tena vuttaṃ —
“seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. evameva kho, bhikkhave, ye keci kusalā dhammā, sabbete appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī”ti (saṃ. ni. 5.140).
so panesa atthato satiyā avippavāso nāma. niccaṃ upaṭṭhitāya satiyā cetaṃ nāmaṃ. amatapadanti amataṃ vuccati nibbānaṃ. tañhi ajātattā nu jīyati na mīyati, tasmā amatanti vuccati. pajjanti imināti padaṃ, amataṃ pāpuṇantīti attho. amatassa padaṃ amatapadaṃ, amatassa adhigamūpāyoti vuttaṃ hoti, pamādoti pamajjanabhāvo, muṭṭhassatisaṅkhātassa satiyā vosaggassetaṃ nāmaṃ. maccunoti maraṇassa. padanti upāyo maggo. pamatto hi jātiṃ nātivattati, jāto jīyati ceva mīyati cāti pamādo maccuno padaṃ nāma hoti, maraṇaṃ upeti. appamattā na mīyantīti satiyā samannāgatā hi appamattā na maranti. ajarā amarā hontīti na sallakkhetabbaṃ. na hi koci satto ajaro amaro nāma atthi, pamattassa pana vaṭṭaṃ nāma aparicchinnaṃ, appamattassa paricchinnaṃ. tasmā pamattā jātiādīhi aparimuttattā jīvantāpi matāyeva nāma. appamattā pana appamādalakkhaṇaṃ vaḍḍhetvā khippaṃ maggaphalāni sacchikatvā dutiyatatiyāttabhāvesu na nibbattanti. tasmā te jīvantāpi matāpi na mīyantiyeva nāma. ye pamattā yathā matāti ye pana sattā pamattā, te pamādamaraṇena matattā, yathā hi jīvitindriyupacchedena matā dārukkhandhasadisā apagataviññāṇā, tatheva honti. tesampi hi matānaṃ viya gahaṭṭhānaṃ tāva “dānaṃ dassāma, sīlaṃ rakkhissāma, uposathakammaṃ karissāmā”ti ekacittampi na uppajjati, pabbajitānampi “ācariyupajjhāyavattādīni pūressāma, dhutaṅgāni samādiyissāma, bhāvanaṃ vaḍḍhessāmā”ti na uppajjatīti matena te kiṃ nānākaraṇāva honti. tena vuttaṃ — “ye pamattā yathā matā”ti.
evaṃ visesato ñatvāti pamattassa vaṭṭato nissaraṇaṃ natthi, appamattassa atthīti evaṃ visesatova jānitvā. ke panetaṃ visesaṃ jānantīti? appamādamhi paṇḍitāti ye paṇḍitā medhāvino sappaññā attano appamāde ṭhatvā appamādaṃ vaḍḍhenti, te evaṃ visesakāraṇaṃ jānanti. appamāde pamodantīti te evaṃ ñatvā tasmiṃ attano appamāde pamodanti, pahaṃsitamukhā tuṭṭhapahaṭṭhā honti. ariyānaṃ gocare ratāti te evaṃ appamāde pamodantā taṃ appamādaṃ vaḍḍhetvā ariyānaṃ buddhapaccekabuddhabuddhasāvakānaṃ gocarasaṅkhāte catusatipaṭṭhānādibhede sattatiṃsa bodhipakkhiyadhamme navavidhalokuttaradhamme ca ratā niratā, abhiratā hontīti attho.
te jhāyinoti te appamattā paṇḍitā aṭṭhasamāpattisaṅkhātena ārammaṇūpanijjhānena vipassanāmaggaphalasaṅkhātena lakkhaṇūpanijjhānena cāti duvidhenapi jhānena jhāyino. sātatikāti abhinikkhamanakālato paṭṭhāya yāva arahattamaggā satataṃ pavattakāyikacetasikavīriyā. niccaṃ daḷhaparakkamāti yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatīti evarūpena vīriyena antarā anosakkitvā niccappavattena daḷhaparakkamena samannāgatā. phusantīti ettha dve phusanā ñāṇaphusanā ca, vipākaphusanā ca. tattha cattāro maggā ñāṇaphusanā nāma, cattāri phalāni vipākaphusanā nāma. tesu idha vipākaphusanā adhippetā. ariyaphalena nibbānaṃ sacchikaronto dhīrā paṇḍitā tāya vipākaphusanāya phusanti, nibbānaṃ sacchikaronti. yogakkhemaṃ anuttaranti ye cattāro yogā mahājanaṃ vaṭṭe osīdāpenti, tehi khemaṃ nibbhayaṃ sabbehi lokiyalokuttaradhammehi seṭṭhattā anuttaranti.
desanāpariyosāne bahū sotāpannādayo ahesuṃ. desanā mahājanassa sātthikā jātāti.
sāmāvatīvatthu paṭhamaṃ.