sīladassanasampannanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto antarāmagge pañcasatadārake ārabbha kathesi.
ekadivasañhi satthā asītimahātherehi saddhiṃ pañcasatabhikkhuparivāro rājagahaṃ piṇḍāya pavisanto ekasmiṃ chaṇadivase pañcasate dārake pūvapacchiyo ukkhipāpetvā nagarā nikkhamma uyyānaṃ gacchante addasa. tepi satthāraṃ vanditvā pakkamiṃsu, te ekaṃ bhikkhumpi “pūvaṃ gaṇhathā”ti na vadiṃsu. satthā tesaṃ gatakāle bhikkhū āha — “khādissatha, bhikkhave, pūve”ti. “kahaṃ bhante, pūvā”ti? “kiṃ na passatha te dārake pūvapacchiyo ukkhipāpetvā atikkante”ti? “bhante, evarūpā nāma dārakā kassaci pūvaṃ na dentī”ti. “bhikkhave, kiñcāpi ete maṃ vā tumhe vā pūvehi na nimantayiṃsu, pūvasāmiko pana bhikkhu pacchato āgacchati, pūve khāditvāva gantuṃ vaṭṭatī”ti. buddhānañhi ekapuggalepi issā vā doso vā natthi, tasmā imaṃ vatvā bhikkhusaṅghaṃ ādāya ekasmiṃ rukkhamūle chāyāya nisīdi. dārakā mahākassapattheraṃ pacchato āgacchantaṃ disvā uppannasinehā pītivegena paripuṇṇasarīrā hutvā pacchiyo otāretvā theraṃ pañcapatiṭṭhitena vanditvā pūve pacchīhi saddhiṃyeva ukkhipitvā “gaṇhatha, bhante”ti theraṃ vadiṃsu. atha ne thero āha — “esa satthā bhikkhusaṅghaṃ gahetvā rukkhamūle nisinno, tumhākaṃ deyyadhammaṃ ādāya gantvā bhikkhusaṅghassa saṃvibhāgaṃ karothā”ti. te “sādhu, bhante”ti nivattitvā therena saddhiṃyeva gantvā pūve datvā olokayamānā ekamante ṭhatvā paribhogāvasāne udakaṃ adaṃsu. bhikkhū ujjhāyiṃsu “dārakehi mukholokanena bhikkhā dinnā, sammāsambuddhaṃ vā mahāthere vā pūvehi anāpucchitvā mahākassapattheraṃ disvā pacchīhi saddhiṃyeva ādāya āgamiṃsū”ti. satthā tesaṃ kathaṃ sutvā, “bhikkhave, mama puttena mahākassapena sadiso bhikkhu devamanussānaṃ piyo hoti, te ca tassa catupaccayena pūjaṃ karontiyevā”ti vatvā imaṃ gāthamāha —
217.
“sīladassanasampannaṃ, dhammaṭṭhaṃ saccavedinaṃ.
attano kamma kubbānaṃ, taṃ jano kurute piyan”ti.
tattha sīladassanasampannanti catupārisuddhisīlena ceva maggaphalasampayuttena ca sammādassanena sampannaṃ. dhammaṭṭhanti navavidhalokuttaradhamme ṭhitaṃ, sacchikatalokuttaradhammanti attho. saccavedinanti catunnaṃ saccānaṃ soḷasahākārehi sacchikatattā saccañāṇena saccavedinaṃ. attano kamma kubbānanti attano kammaṃ nāma tisso sikkhā, tā pūrayamānanti attho. taṃ janoti taṃ puggalaṃ lokiyamahājano piyaṃ karoti, daṭṭhukāmo vanditukāmo paccayena pūjetukāmo hotiyevāti attho.
desanāvasāne sabbepi te dārakā sotāpattiphale patiṭṭhahiṃsūti.
pañcasatadārakavatthu sattamaṃ.