dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

7. arahantavaggo

9. khadiravaniyarevatattheravatthu

gāme vāti imaṃ dhammadesanaṃ satthā jetavane viharanto khadiravaniyarevatattheraṃ ārabbha kathesi.

āyasmā hi sāriputto sattāsītikoṭidhanaṃ pahāya pabbajitvā cālā, upacālā, sīsūpacālāti tisso bhaginiyo, cundo upasenoti ime dve ca bhātaro pabbājesi. revatakumāro ekova gehe avasiṭṭho. athassa mātā cintesi — “mama putto upatisso ettakaṃ dhanaṃ pahāya pabbajitvā tisso ca bhaginiyo dve ca bhātaro pabbājesi, revato ekova avaseso. sace imampi pabbājessati, ettakaṃ no dhanaṃ nassissati, kulavaṃso pacchijjissati, daharakāleyeva naṃ gharāvāsena bandhissāmī”ti. sāriputtattheropi paṭikacceva bhikkhū āṇāpesi “sace, āvuso, revato pabbajitukāmo āgacchati, āgatamattameva naṃ pabbājeyyātha, mama mātāpitaro micchādiṭṭhikā, kiṃ tehi āpucchitehi, ahameva tassa mātā ca pitā cā”ti. mātāpissa revatakumāraṃ sattavassikameva gharabandhanena bandhitukāmā samānajātike kule dārikaṃ vāretvā divasaṃ vavatthapetvā kumāraṃ maṇḍetvā pasādhetvā mahatā parivārena saddhiṃ ādāya kumārikāya ñātigharaṃ agamāsi. atha nesaṃ katamaṅgalānaṃ dvinnampi ñātakesu sannipatitesu udakapātiyaṃ hatthe otāretvā maṅgalāni vatvā kumārikāya vuḍḍhiṃ ākaṅkhamānā ñātakā “tava ayyikāya diṭṭhadhammaṃ passa, ayyikā viya ciraṃ jīva, ammā”ti āhaṃsu. revatakumāro “ko nu kho imissā ayyikāya diṭṭhadhammo”ti cintetvā “katarā imissā ayyikā”ti pucchi. atha naṃ āhaṃsu, “tāta, kiṃ na passasi imaṃ vīsavassasatikaṃ khaṇḍadantaṃ palitakesaṃ valittacaṃ tilakāhatagattaṃ gopānasivaṅkaṃ, esā etissā ayyikā”ti. “kiṃ pana ayampi evarūpā bhavissatī”ti? “sace jīvissati, bhavissati, tātā”ti. so cintesi — “evarūpampi nāma sarīraṃ jarāya imaṃ vippakāraṃ pāpuṇissati, imaṃ me bhātarā upatissena diṭṭhaṃ bhavissati, ajjeva mayā palāyitvā pabbajituṃ vaṭṭatī”ti. atha naṃ ñātakā kumārikāya saddhiṃ ekayānaṃ āropetvā ādāya pakkamiṃsu.

so thokaṃ gantvā sarīrakiccaṃ apadisitvā “ṭhapetha tāva yānaṃ, otaritvā āgamissāmī”ti yānā otaritvā ekasmiṃ gumbe thokaṃ papañcaṃ katvā agamāsi. punapi thokaṃ gantvā teneva apadesena otaritvā abhiruhi, punapi tatheva akāsi. athassa ñātakā “addhā imassa uṭṭhānāni vattantī”ti sallakkhetvā nātidaḷhaṃ ārakkhaṃ kariṃsu. so punapi thokaṃ gantvā teneva apadesena otaritvā “tumhe pājento purato gacchatha, mayaṃ pacchato saṇikaṃ āgamissāmā”ti vatvā otaritvā gumbābhimukho ahosi. ñātakāpissa “pacchato āgamissatī”ti saññāya yānaṃ pājentā gamiṃsu. sopi tato palāyitvā ekasmiṃ padese tiṃsamattā bhikkhū vasanti, tesaṃ santikaṃ gantvā vanditvā āha — “pabbājetha maṃ, bhante”ti. “āvuso, tvaṃ sabbālaṅkārapaṭimaṇḍito, mayaṃ te rājaputtabhāvaṃ vā amaccaputtabhāvaṃ vā na jānāma, kathaṃ pabbājessāmā”ti? “tumhe maṃ, bhante, na jānāthā”ti? “na jānāmāvuso”ti. “ahaṃ upatissassa kaniṭṭhabhātiko”ti. “ko esa upatisso nāmā”ti? “bhante, bhaddantā mama bhātaraṃ ‘sāriputto’ti vadanti, tasmā mayā ‘upatisso’ti vutte na jānantī”ti. “kiṃ pana tvaṃ sāriputtattherassa kaniṭṭhabhātiko”ti? “āma, bhante”ti. “tena hi ehi, bhātarā te anuññātamevā”ti vatvā bhikkhū tassa ābharaṇāni omuñcāpetvā ekamantaṃ ṭhapetvā taṃ pabbājetvā therassa sāsanaṃ pahiṇiṃsu. thero taṃ sutvā bhagavato ārocesi — “bhante, ‘āraññikabhikkhūhi kira revato pabbājito’ti sāsanaṃ pahiṇiṃsu, gantvā taṃ passitvā āgamissāmī”ti. satthā “adhivāsehi tāva, sāriputtā”ti gantuṃ na adāsi. thero puna katipāhaccayena satthāraṃ āpucchi. satthā “adhivāsehi tāva, sāriputta, mayampi āgamissāmā”ti neva gantuṃ adāsi.

sāmaṇeropi “sacāhaṃ idha vasissāmi, ñātakā maṃ anubandhitvā pakkosissantī”ti tesaṃ bhikkhūnaṃ santike yāva arahattā kammaṭṭhānaṃ uggaṇhitvā pattacīvaramādāya cārikaṃ caramāno tato tiṃsayojanike ṭhāne khadiravanaṃ gantvā antovasseyeva temāsabbhantare saha paṭisambhidāhi arahattaṃ pāpuṇi. theropi pavāretvā satthāraṃ puna tattha gamanatthāya āpucchi. satthā “mayampi gamissāma, sāriputtā”ti pañcahi bhikkhusatehi saddhiṃ nikkhami. thokaṃ gatakāle ānandatthero dvedhāpathe ṭhatvā satthāraṃ āha — “bhante, revatassa santikaṃ gamanamaggesu ayaṃ parihārapatho saṭṭhiyojaniko manussāvāso, ayaṃ ujumaggo tiṃsayojaniko amanussapariggahito, katarena gacchāmā”ti. “sīvali, pana, ānanda, amhehi saddhiṃ āgato”ti? “āma, bhante”ti. “sace, sīvali, āgato, ujumaggameva gaṇhāhī”ti. satthā kira “ahaṃ tumhākaṃ yāgubhattaṃ uppādessāmi, ujumaggaṃ gaṇhāhī”ti avatvā “tesaṃ tesaṃ janānaṃ puññassa vipākadānaṭṭhānaṃ etan”ti ñatvā “sace, sīvali, āgato, ujumaggaṃ gaṇhāhī”ti āha. satthari pana taṃ maggaṃ paṭipanne devatā “amhākaṃ ayyassa sīvalittherassa sakkāraṃ karissāmā”ti cintetvā ekekayojane vihāre kāretvā ekayojanato uddhaṃ gantuṃ adatvā pāto vuṭṭhāya dibbayāguādīni gahetvā, “ayyo, no sīvalitthero kahaṃ nisinno”ti vicaranti. thero attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. evaṃ satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherassa puññaṃ anubhavamānova āgamāsi. revatattheropi satthu āgamanaṃ ñatvā bhagavato gandhakuṭiṃ māpetvā pañca kūṭāgārasatāni, pañca caṅkamanasatāni, pañcarattiṭṭhānadivāṭṭhānasatāni ca māpesi. satthā tassa santike māsamattameva vasi. tasmiṃ vasamānopi sīvalittherasseva puññaṃ anubhavi.

tattha pana dve mahallakabhikkhū satthu khadiravanaṃ pavisanakāle evaṃ cintayiṃsu — “ayaṃ bhikkhu ettakaṃ navakammaṃ karonto kiṃ sakkhissati samaṇadhammaṃ kātuṃ, satthā ‘sāriputtassa kaniṭṭho’ti mukholokanakiccaṃ karonto evarūpassa navakammikassa bhikkhussa santikaṃ āgato”ti. satthāpi taṃ divasaṃ paccūsakāle lokaṃ voloketvā te bhikkhū disvā tesaṃ cittācāraṃ aññāsi. tasmā tattha māsamattaṃ vasitvā nikkhamanadivase yathā te bhikkhū attano telanāḷiñca udakatumbañca upāhanāni ca pamussanti, tathā adhiṭṭhahitvā nikkhamanto vihārūpacārato bahi nikkhantakāle iddhiṃ vissajjesi. atha te bhikkhū “mayā idañcidañca pamuṭṭhaṃ, mayāpi pamuṭṭhan”ti ubhopi nivattitvā taṃ ṭhānaṃ asallakkhetvā khadirarukkhakaṇṭakehi vijjhamānā vicaritvā ekasmiṃ khadirarukkhe olambantaṃ attano bhaṇḍakaṃ disvā ādāya pakkamiṃsu. satthāpi bhikkhusaṅghaṃ ādāya puna māsamatteneva sīvalittherassa puññaṃ anubhavamāno paṭigantvā pubbārāmaṃ pāvisi.

atha te mahallakabhikkhū pātova mukhaṃ dhovitvā “āgantukabhattadāyikāya visākhāya gharaṃ yāguṃ pivissāmā”ti gantvā yāguṃ pivitvā khajjakaṃ khāditvā nisīdiṃsu. atha ne visākhā pucchi — “tumhepi, bhante, satthārā saddhiṃ revatattherassa vasanaṭṭhānaṃ agamitthā”ti. “āma, upāsiketi, ramaṇīyaṃ, bhante, therassa vasanaṭṭhānan”ti. “kuto tassa ramaṇīyatā setakaṇṭakakhadirarukkhagahanaṃ petānaṃ nivāsanaṭṭhānasadisaṃ upāsike”ti. athaññe dve daharabhikkhū āgamiṃsu. upāsikā tesampi yāgukhajjakaṃ datvā tatheva paṭipucchi . te āhaṃsu — “na sakkā upāsike vaṇṇetuṃ, sudhammadevasabhāsadisaṃ iddhiyā abhisaṅkhataṃ viya therassa vasanaṭṭhānan”ti. upāsikā cintesi — “paṭhamaṃ āgatā bhikkhū aññathā vadiṃsu, ime aññathā vadanti, paṭhamaṃ āgatā bhikkhū kiñcideva pamussitvā iddhiyā vissaṭṭhakāle paṭinivattitvā gatā bhavissanti, ime pana iddhiyā abhisaṅkharitvā nimmitakāle gatā bhavissantī”ti attano paṇḍitabhāvena etamatthaṃ ñatvā “satthāraṃ āgatakāle pucchissāmī”ti aṭṭhāsi. tato muhuttaṃyeva satthā bhikkhusaṅghaparivuto visākhāya gehaṃ gantvā paññattāsane nisīdi. sā buddhappamukhaṃ bhikkhusaṅghaṃ sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ vanditvā paṭipucchi — “bhante, tumhehi saddhiṃ gatabhikkhūsu ekacce revatattherassa vasanaṭṭhānaṃ ‘khadiragahanaṃ araññan’ti vadanti, ekacce ‘ramaṇīyan’ti, kiṃ nu kho etan”ti? taṃ sutvā satthā “upāsike gāmo vā hotu araññaṃ vā, yasmiṃ ṭhāne arahanto viharanti, taṃ ramaṇīyamevā”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

98.

“gāme vā yadi vāraññe, ninne vā yadi vā thale.

yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakan”ti.

tattha kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. tesañhi dibbapaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti. tasmā gāmo vā hotu araññādīnaṃ vā aññataraṃ, yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmipadeso ramaṇīyo evāti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ — “āvuso, kena nu kho kāraṇena āyasmā sīvalitthero sattadivasasattamāsādhikāni satta vassāni mātu kucchiyaṃ vasi, kena niraye pacci, kena nissandena lābhaggayasaggappatto jāto”ti? satthā taṃ kathaṃ sutvā, “bhikkhave, kiṃ kathethā”ti pucchitvā, “bhante, idaṃ nāmā”ti vutte tassāyasmato pubbakammaṃ kathento āha --

bhikkhave, ito ekanavutikappe vipassī bhagavā loke uppajjitvā ekasmiṃ samaye janapadacārikaṃ caritvā pitu nagaraṃ paccāgamāsi. rājā buddhappamukhassa bhikkhusaṅghassa āgantukadānaṃ sajjetvā nāgarānaṃ sāsanaṃ pesesi “āgantvā mayhaṃ dāne sahāyakā hontū”ti. te tathā katvā “raññā dinnadānato atirekataraṃ dassāmā”ti satthāraṃ nimantetvā punadivase dānaṃ paṭiyādetvā rañño sāsanaṃ pahiṇiṃsu. rājā āgantvā tesaṃ dānaṃ disvā “ito adhikataraṃ dassāmī”ti punadivasatthāya satthāraṃ nimantesi, neva rājā nāgare parājetuṃ sakkhi, na nāgarā rājānaṃ. nāgarā chaṭṭhe vāre “sve dāni yathā ‘imasmiṃ dāne idaṃ nāma natthī’ti na sakkā hoti vattuṃ, evaṃ dānaṃ dassāmā”ti cintetvā punadivase dānaṃ paṭiyādetvā “kiṃ nu kho ettha natthī”ti olokentā allamadhumeva na addasaṃsu. pakkamadhu pana bahuṃ atthi. te allamadhussatthāya catūsu nagaradvāresu cattāri kahāpaṇasahassāni gāhāpetvā pahiṇiṃsu. atheko janapadamanusso gāmabhojakaṃ passituṃ āgacchanto antarāmagge madhupaṭalaṃ disvā makkhikā palāpetvā sākhaṃ chinditvā sākhādaṇḍakeneva saddhiṃ madhupaṭalaṃ ādāya “gāmabhojakassa dassāmī”ti nagaraṃ pāvisi. madhuatthāya gato taṃ disvā, “ambho, vikkiṇiyaṃ madhun”ti pucchi. “na vikkiṇiyaṃ, sāmī”ti. “handa, imaṃ kahāpaṇaṃ gahetvā dehī”ti. so cintesi — “imaṃ madhupaṭalaṃ pādamattampi na agghati, ayaṃ pana kahāpaṇaṃ deti. bahukahāpaṇako maññe, mayā vaḍḍhetuṃ vaṭṭatī”ti. atha naṃ “na demī”ti āha, “tena hi dve kahāpaṇe gaṇhāhī”ti. “dvīhipi na demī”ti. evaṃ tāva vaḍḍhesi, yāva so “tena hi idaṃ sahassaṃ gaṇhāhī”ti bhaṇḍikaṃ upanesi.

atha naṃ so āha — “kiṃ nu kho tvaṃ ummattako, udāhu kahāpaṇānaṃ ṭhapanokāsaṃ na labhasi, pādampi na agghanakaṃ madhuṃ ‘sahassaṃ gahetvā dehī’ti vadasi, ‘kiṃ nāmetan’”ti? ‘jānāmahaṃ, bho, iminā pana me kammaṃ atthi, tenevaṃ vadāmī’ti. “kiṃ kammaṃ, sāmī”ti? “amhehi vipassībuddhassa aṭṭhasaṭṭhisamaṇasahassaparivārassa mahādānaṃ sajjitaṃ, tatrekaṃ allamadhumeva natthi, tasmā evaṃ gaṇhāmī”ti. evaṃ, sante, nāhaṃ mūlena dassāmi, sace “ahampi dāne pattiṃ labhissāmi, dassāmī”ti. so gantvā nāgarānaṃ tamatthaṃ ārocesi. nāgarā tassa saddhāya balavabhāvaṃ ñatvā, “sādhu, pattiko hotū”ti paṭijāniṃsu, te buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā yāgukhajjakaṃ datvā mahatiṃ suvaṇṇapātiṃ āharāpetvā madhupaṭalaṃ pīḷāpesuṃ. teneva manussena paṇṇākāratthāya dadhivārakopi āhaṭo atthi, so tampi dadhiṃ pātiyaṃ ākiritvā tena madhunā saṃsanditvā buddhappamukhassa bhikkhusaṅghassa ādito paṭṭhāya adāsi. taṃ yāvadatthaṃ gaṇhantānaṃ sabbesaṃ pāpuṇi uttarimpi avasiṭṭhaṃ ahosiyeva. “evaṃ thokaṃ madhu kathaṃ tāva bahūnaṃ pāpuṇī”ti na cintetabbaṃ. tañhi buddhānubhāvena pāpuṇi. buddhavisayo na cintetabbo. cattāri hi “acinteyyānī”ti (a. ni. 4.77) vuttāni. tāni cintento ummādasseva bhāgī hotīti. so puriso ettakaṃ kammaṃ katvā āyupariyosāne devaloke nibbattitvā ettakaṃ kālaṃ saṃsaranto ekasmiṃ samaye devalokā cavitvā bārāṇasiyaṃ rājakule nibbatto pitu accayena rajjaṃ pāpuṇi. so “ekaṃ nagaraṃ gaṇhissāmī”ti gantvā parivāresi, nāgarānañca sāsanaṃ pahiṇi “rajjaṃ vā me dentu yuddhaṃ vā”ti. te “neva rajjaṃ dassāma, na yuddhan”ti vatvā cūḷadvārehi nikkhamitvā dārūdakādīni āharanti, sabbakiccāni karonti.

itaropi cattāri mahādvārāni rakkhanto sattamāsādhikāni satta vassāni nagaraṃ uparundhi. athassa mātā “kiṃ me putto karotī”ti pucchitvā “idaṃ nāma devī”ti taṃ pavattiṃ sutvā “bālo mama putto, gacchatha, tassa ‘cūḷadvārānipi pidhāya nagaraṃ uparundhatū’ti vadethā”ti. so mātu sāsanaṃ sutvā tathā akāsi. nāgarāpi bahi nikkhamituṃ alabhantā sattame divase attano rājānaṃ māretvā tassa rajjaṃ adaṃsu. so imaṃ kammaṃ katvā āyupariyosāne avīcimhi nibbattitvā yāvāyaṃ pathavī yojanamattaṃ ussannā, tāva niraye paccitvā catunnaṃ cūḷadvārānaṃ pidahitattā tato cuto tassā eva mātu kucchismiṃ paṭisandhiṃ gahetvā sattamāsādhikāni satta vassāni antokucchismiṃ vasitvā satta divasāni yonimukhe tiriyaṃ nipajji. evaṃ, bhikkhave, sīvali, tadā nagaraṃ uparundhitvā gahitakammena ettakaṃ kālaṃ niraye paccitvā catunnaṃ cūḷadvārānaṃ pidahitattā tato cuto tassā eva mātu kucchiyaṃ paṭisandhiṃ gahetvā ettakaṃ kālaṃ kucchiyaṃ vasi. navamadhuno dinnattā lābhaggayasaggappatto jātoti.

punekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ — “aho sāmaṇerassa lābho, aho puññaṃ, yena ekakena pañcannaṃ bhikkhusatānaṃ pañcakūṭāgārasatādīni katānī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ, ubhayamassa pahīnan”ti vatvā brāhmaṇavagge imaṃ gāthamāha —

“yodha puññañca pāpañca, ubho saṅgamupaccagā.

asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇan”ti. (dha. pa. 412).

khadiravaniyarevatattheravatthu navamaṃ.