yassa pāpanti imaṃ dhammadesanaṃ satthā jetavane viharanto aṅgulimālattheraṃ ārabbha kathesi. vatthu aṅgulimālasuttantavaseneva (ma. ni. 2.347 ādayo) veditabbaṃ.
thero pana satthu santike pabbajitvā arahattaṃ pāpuṇi. atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhapaṭisaṃvedī. tāyaṃ velāyaṃ imaṃ udānaṃ udānesi —
“yo ca pubbe pamajjitvā, pacchā so nappamajjati.
somaṃ lokaṃ pabhāseti, abbhā muttova candimā”ti. —
ādinā nayena udānaṃ udānetvā anupādisesāya nibbānadhātuyā parinibbuto. bhikkhū “kahaṃ nu kho, āvuso, thero uppanno”ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ? satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā, “bhante, aṅgulimālattherassa nibbattaṭṭhānakathāyā”ti vutte “parinibbuto ca, bhikkhave, mama putto”ti. “bhante, ettake manusse māretvā parinibbuto”ti? “āma, bhikkhave, so pubbe ekaṃ kalyāṇamittaṃ alabhitvā ettakaṃ pāpamakāsi, pacchā pana kalyāṇamittapaccayaṃ labhitvā appamatto ahosi. tenassa taṃ pāpakammaṃ kusalena pihitan”ti vatvā imaṃ gāthamāha —
173.
“yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati.
somaṃ lokaṃ pabhāseti, abbhā muttova candimā”ti.
tattha kusalenāti arahattamaggaṃ sandhāya vuttaṃ. sesaṃ uttānatthamevāti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
aṅgulimālattheravatthu chaṭṭhaṃ.