tatridaṃ dūrenidānaṃ nāma — ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. tattha sumedho nāma brāhmaṇo paṭivasati ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā akkhitto anupakuṭṭho jātivādena abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. so aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. tassa daharakāleyeva mātāpitaro kālamakaṃsu. athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādibharite gabbhe vivaritvā “ettakaṃ te, kumāra, mātu santakaṃ, ettakaṃ pitu santakaṃ, ettakaṃ ayyakapayyakānan”ti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā “etaṃ paṭipajjāhī”ti āha. sumedhapaṇḍito cintesi — “imaṃ dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekaṃ kahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī”ti. so rañño ārocetvā nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji. imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sumedhakathā kathetabbā . sā panesā kiñcāpi buddhavaṃse nirantaraṃ āgatāyeva, gāthāsambandhena pana āgatattā na suṭṭhu pākaṭā. tasmā taṃ antarantarā gāthāya sambandhadīpakehi vacanehi saddhiṃ kathessāma.