dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

1. yamakavaggo

13. sumanādevīvatthu

idha nandatīti imaṃ dhammadesanaṃ satthā jetavane viharanto sumanādeviṃ ārabbha kathesi.

sāvatthiyañhi devasikaṃ anāthapiṇḍikassa gehe dve bhikkhūsahassāni bhuñjanti, tathā visākhāya mahāupāsikāya. sāvatthiyaṃ yo yo dānaṃ dātukāmo hoti, so so tesaṃ ubhinnaṃ okāsaṃ labhitvāva karoti. kiṃ kāraṇā? “tumhākaṃ dānaggaṃ anāthapiṇḍiko vā visākhā vā āgatā”ti pucchitvā, “nāgatā”ti vutte satasahassaṃ vissajjetvā katadānampi “kiṃ dānaṃ nāmetan”ti garahanti. ubhopi hi te bhikkhusaṅghassa ruciñca anucchavikakiccāni ca ativiya jānanti, tesu vicārentesu bhikkhū cittarūpaṃ bhuñjanti. tasmā sabbe dānaṃ dātukāmā te gahetvāva gacchanti. iti te attano attano ghare bhikkhū parivisituṃ na labhanti. tato visākhā, “ko nu kho mama ṭhāne ṭhatvā bhikkhusaṅghaṃ parivisissatī”ti upadhārentī puttassa dhītaraṃ disvā taṃ attano ṭhāne ṭhapesi. sā tassā nivesane bhikkhusaṅghaṃ parivisati. anāthapiṇḍikopi mahāsubhaddaṃ nāma jeṭṭhadhītaraṃ ṭhapesi. sā bhikkhūnaṃ veyyāvaccaṃ karontī dhammaṃ suṇantī sotāpannā hutvā patikulaṃ agamāsi. tato cūḷasubhaddaṃ ṭhapesi. sāpi tatheva karontī sotāpannā hutvā patikulaṃ gatā. atha sumanadeviṃ nāma kaniṭṭhadhītaraṃ ṭhapesi. sā pana dhammaṃ sutvā sakadāgāmiphalaṃ patvā kumārikāva hutvā tathārūpena aphāsukena āturā āhārupacchedaṃ katvā pitaraṃ daṭṭhukāmā hutvā pakkosāpesi. so ekasmiṃ dānagge tassā sāsanaṃ sutvāva āgantvā, “kiṃ, amma sumane”ti āha. sāpi naṃ āha — “kiṃ, tāta kaniṭṭhabhātikā”ti? “vilapasi ammā”ti? “na vilapāmi, kaniṭṭhabhātikā”ti. “bhāyasi, ammā”ti? “na bhāyāmi, kaniṭṭhabhātikā”ti. ettakaṃ vatvāyeva pana sā kālamakāsi. so sotāpannopi samāno seṭṭhidhītari uppannasokaṃ adhivāsetuṃ asakkonto dhītu sarīrakiccaṃ kāretvā rodanto satthu santikaṃ gantvā, “kiṃ, gahapati, dukkhī dummano assumukho rodamāno āgatosī”ti vutte, “dhītā me, bhante, sumanadevī kālakatā”ti āha. “atha kasmā socasi, nanu sabbesaṃ ekaṃsikaṃ maraṇan”ti? “jānāmetaṃ, bhante, evarūpā nāma me hiriottappasampannā dhītā, sā maraṇakāle satiṃ paccupaṭṭhāpetuṃ asakkontī vilapamānā matā, tena me anappakaṃ domanassaṃ uppajjatī”ti. “kiṃ pana tāya kathitaṃ mahāseṭṭhī”ti? “ahaṃ taṃ, bhante, ‘amma, sumane’ti āmantesiṃ. atha maṃ āha — ‘kiṃ, tāta, kaniṭṭhabhātikā’ti? ‘vilapasi, ammā’ti? ‘na vilapāmi, kaniṭṭhabhātikā’ti. ‘bhāyasi, ammā’ti? ‘na bhāyāmi kaniṭṭhabhātikā’ti. ettakaṃ vatvā kālamakāsī”ti. atha naṃ bhagavā āha — “na te mahāseṭṭhi dhītā vilapatī”ti. “atha kasmā bhante evamāhā”ti? “kaniṭṭhattāyeva . dhītā hi te, gahapati, maggaphalehi tayā mahallikā. tvañhi sotāpanno, dhītā pana te sakadāgāminī. sā maggaphalehi tayā mahallikattā taṃ evamāhā”ti. “evaṃ, bhante”ti? “evaṃ, gahapatī”ti. “idāni kuhiṃ nibbattā, bhante”ti? “tusitabhavane, gahapatī”ti. “bhante, mama dhītā idha ñātakānaṃ antare nandamānā vicaritvā ito gantvāpi nandanaṭṭhāneyeva nibbattā”ti. atha naṃ satthā “āma, gahapati, appamattā nāma gahaṭṭhā vā pabbajitā vā idha loke ca paraloke ca nandantiyevā”ti vatvā imaṃ gāthamāha —

18.

“idha nandati pecca nandati, katapuñño ubhayattha nandati.

puññaṃ me katanti nandati, bhiyyo nandati suggatiṃ gato”ti.

tattha idhāti idha loke kammanandanena nandati. peccāti paraloke vipākanandanena nandati. katapuññoti nānappakārassa puññassa kattā. ubhayatthāti idha “kataṃ me kusalaṃ, akataṃ me pāpan”ti nandati, parattha vipākaṃ anubhavanto nandati. puññaṃ meti idha nandanto pana “puññaṃ me katan”ti somanassamatteneva kammanandanaṃ upādāya nandati. bhiyyoti vipākanandanena pana sugatiṃ gato sattapaññāsavassakoṭiyo saṭṭhivassasatasahassāni dibbasampattiṃ anubhavanto tusitapure ativiya nandatīti.

gāthāpariyosāne bahū sotāpannādayo ahesuṃ. mahājanassa sātthikā dhammadesanā jātāti.

sumanādevīvatthu terasamaṃ.