candaṃ vāti imaṃ dhammadesanaṃ satthā jetavane viharanto candābhattheraṃ ārabbha kathesi.
tatrāyaṃ anupubbī kathā — atīte eko bārāṇasivāsī vāṇijo “paccantaṃ gantvā candanaṃ āharissāmī”ti bahūni vatthābharaṇādīni gahetvā pañcahi sakaṭasatehi paccantaṃ gantvā gāmadvāre nivāsaṃ gahetvā aṭaviyaṃ gopāladārake pucchi — “imasmiṃ gāme pabbatapādakammiko koci manusso atthī”ti? “āma, atthī”ti. “ko nāmeso”ti? “asuko nāmā”ti. “bhariyāya panassa puttānaṃ vā kiṃnāman”ti? “idañcidañcā”ti. “kahaṃ panassa ṭhāne gehan”ti? “asukaṭṭhāne nāmā”ti. so tehi dinnasaññāya sukhayānake nisīditvā tassa gehadvāraṃ gantvā yānā oruyha gehaṃ pavisitvā “asukanāme”ti taṃ itthiṃ pakkosi. sā “eko no ñātako bhavissatī”ti vegenāgantvā āsanaṃ paññāpesi. so tattha nisīditvā nāmaṃ vatvā “mama sahāyo kahan”ti pucchi. “araññaṃ gato, sāmī”ti. “mama putto asuko nāma, mama dhītā asukā nāma kahan”ti sabbesaṃ nāmaṃ kittentova pucchitvā “imāni nesaṃ vatthābharaṇāni dadeyyāsi, sahāyassāpi me aṭavito āgatakāle idaṃ vatthābharaṇaṃ dadeyyāsī”ti adāsi. sā tassa uḷāraṃ sakkāraṃ katvā sāmikassa āgatakāle “sāmi, iminā āgatakālato paṭṭhāya sabbesaṃ nāmaṃ vatvā idañcidañca dinnan”ti āha. sopissa kattabbayuttakaṃ kari.
atha naṃ sāyaṃ sayane nisinno pucchi — “samma, pabbatapāde carantena te kiṃ bahuṃ diṭṭhapubban”ti? “aññaṃ na passāmi, rattasākhā pana me bahū rukkhā diṭṭhā”ti. “bahū rukkhā”ti? “āma, bahū”ti. tena hi te amhākaṃ dassehīti tena saddhiṃ gantvā rattacandanarukkhe chinditvā pañca sakaṭasatāni pūretvā āgacchanto taṃ āha — “samma, bārāṇasiyaṃ asukaṭṭhāne nāma mama gehaṃ, kālena kālaṃ mama santikaṃ āgaccheyyāsi, aññena ca me paṇṇākārena attho natthi, rattasākharukkhe eva āhareyyāsī”ti. so “sādhū”ti vatvā kālena kālaṃ tassa santikaṃ āgacchanto rattacandanameva āharati, sopissa bahudhanaṃ deti.
tato aparena samayena parinibbute kassapadasabale patiṭṭhite kañcanathūpe so puriso bahuṃ candanaṃ ādāya bārāṇasiṃ agamāsi. athassa so sahāyako vāṇijo bahuṃ candanaṃ pisāpetvā pātiṃ pūretvā “ehi, samma, yāva bhattaṃ pacati, tāva cetiyakaraṇaṭṭhānaṃ gantvā āgamissāmā”ti taṃ ādāya tattha gantvā candanapūjaṃ akāsi. sopissa paccantavāsī sahāyako cetiyakucchiyaṃ candanena candamaṇḍalaṃ akāsi. ettakamevassa pubbakammaṃ.
so tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ tattha khepetvā imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālakule nibbatti. tassa nābhimaṇḍalato candamaṇḍalasadisā pabhā uṭṭhahi, tenassa candābhotveva nāmaṃ kariṃsu. cetiye kirassa candamaṇḍalakaraṇanissando esa. brāhmaṇā cintayiṃsu — “sakkā amhehi imaṃ gahetvā lokaṃ khāditun”ti. taṃ yāne nisīdāpetvā “yo imassa sarīraṃ hatthena parāmasati, so evarūpaṃ nāma issariyasampattiṃ labhatī”ti vatvā vicariṃsu. sataṃ vā sahassaṃ vā dadamānā eva tassa sarīraṃ hatthena phusituṃ labhanti. te evaṃ anuvicarantā sāvatthiṃ anuppattā nagarassa ca vihārassa ca antarā nivāsaṃ gaṇhiṃsu. sāvatthiyampi pañcakoṭimattā ariyasāvakā purebhattaṃ dānaṃ datvā pacchābhattaṃ gandhamālavatthabhesajjādihatthā dhammassavanāya gacchanti. brāhmaṇā te disvā “kahaṃ gacchathā”ti pucchiṃsu. satthu santikaṃ dhammassavanāyāti. etha tattha gantvā kiṃ karissatha, amhākaṃ candābhassa brāhmaṇassa ānubhāvasadiso ānubhāvo natthi. etassa hi sarīraṃ phusantā idaṃ nāma labhanti, etha passatha nanti. tumhākaṃ candābhassa brāhmaṇassa ko ānubhāvo nāma, amhākaṃ satthāyeva mahānubhāvoti. te aññamaññaṃ saññāpetuṃ asakkontā “vihāraṃ gantvā candābhassa vā amhākaṃ vā satthu ānubhāvaṃ jānissāmā”ti taṃ gahetvā vihāraṃ agamaṃsu.
satthā tasmiṃ attano santikaṃ upasaṅkamanteyeva candābhāya antaradhānaṃ akāsi. so satthu santike aṅgārapacchiyaṃ kāko viya ahosi. atha naṃ ekamantaṃ nayiṃsu, ābhā paṭipākatikā ahosi. puna satthu santikaṃ ānayiṃsu, ābhā tatheva antaradhāyi. evaṃ tikkhattuṃ gantvā antaradhāyamānaṃ ābhaṃ disvā candābho cintesi — “ayaṃ ābhāya antaradhānamantaṃ jānāti maññe”ti. so satthāraṃ pucchi — “kiṃ nu kho ābhāya antaradhānamantaṃ jānāthā”ti? āma, jānāmīti. tena hi me dethāti. na sakkā apabbajitassa dātunti. so brāhmaṇe āha — “etasmiṃ mante gahite ahaṃ sakalajambudīpe jeṭṭhako bhavissāmi, tumhe ettheva hotha, ahaṃ pabbajitvā katipāheneva mantaṃ gaṇhissāmī”ti. so satthāraṃ pabbajjaṃ yācitvā upasampajji. athassa dvattiṃsākāraṃ ācikkhi. so “kiṃ idan”ti pucchi. idaṃ mantassa parikammaṃ sajjhāyituṃ vaṭṭatīti. brāhmaṇāpi antarantarā āgantvā “gahito te manto”ti pucchanti. na tāva gaṇhāmīti. so katipāheneva arahattaṃ patvā brāhmaṇehi āgantvā pucchitakāle “yātha tumhe, idānāhaṃ anāgamanadhammo jāto”ti āha. bhikkhū tathāgatassa ārocesuṃ — “ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī”ti. satthā “khīṇāsavo idāni, bhikkhave, mama putto candābho, bhūtamevesa kathetī”ti vatvā imaṃ gāthamāha —
413.
“candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ.
nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha vimalanti abbhādimalarahitaṃ. suddhanti nirupakkilesaṃ. vippasannanti pasannacittaṃ. anāvilanti kilesāvilattarahitaṃ. nandībhavaparikkhīṇanti tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
candābhattheravatthu tiṃsatimaṃ.