“santikenidānaṃ pana ‘bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. vesāliyaṃ viharati mahāvane kūṭāgārasālāyan’ti evaṃ tesu tesu ṭhānesu viharato tasmiṃ tasmiṃ ṭhāneyeva labbhatī”ti vuttaṃ. kiñcāpi evaṃ vuttaṃ, atha kho pana tampi ādito paṭṭhāya evaṃ veditabbaṃ — udānaṃ udānetvā jayapallaṅke nisinnassa hi bhagavato etadahosi “ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imasseva pallaṅkassa kāraṇā alaṅkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni hadayamaṃsañca ubbaṭṭetvā dinnaṃ, jālīkumārasadisā puttā kaṇhājinakumārisadisā dhītaro maddīdevisadisā bhariyāyo ca paresaṃ dāsatthāya dinnā, ayaṃ me pallaṅko jayapallaṅko varapallaṅko ca. ettha me nisinnassa saṅkappā paripuṇṇā, na tāva ito uṭṭhahissāmī”ti anekakoṭisatasahassā samāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. yaṃ sandhāya vuttaṃ “atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī”ti (udā. 1; mahāva. 1).
atha ekaccānaṃ devatānaṃ “ajjāpi nūna siddhatthassa kattabbakiccaṃ atthi, pallaṅkasmiñhi ālayaṃ na vijahatī”ti parivitakko udapādi. satthā devatānaṃ parivitakkaṃ ñatvā tāsaṃ vitakkavūpasamanatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. mahābodhimaṇḍasmiñhi katapāṭihāriyañca, ñātisamāgame katapāṭihāriyañca, pāthikaputtasamāgame katapāṭihāriyañca, sabbaṃ kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ ahosi.
evaṃ satthā iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā “imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdhan”ti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.
catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayaṃ samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. ābhidhammikā panāhu “ratanagharaṃ nāma na sattaratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ ‘ratanagharan’ti vuccatī”ti. yasmā panettha ubhopete pariyāyā yujjanti, tasmā ubhayampetaṃ gahetabbameva. tato paṭṭhāya pana taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, tatrāpi dhammaṃ vicinantoyeva vimuttisukhaṃ paṭisaṃvedento nisīdi.
tasmiṃ samaye māro devaputto “ettakaṃ kālaṃ anubandhanto otārāpekkhopi imassa na kiñci khalitaṃ addasaṃ, atikkantodāni esa mama vasan”ti domanassappatto mahāmagge nisīditvā soḷasa kāraṇāni cintento bhūmiyaṃ soḷasa lekhā kaḍḍhi — “ahaṃ eso viya dānapāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto”ti ekaṃ lekhaṃ kaḍḍhi. tathā “ahaṃ eso viya sīlapāramiṃ, nekkhammapāramiṃ, paññāpāramiṃ, vīriyapāramiṃ, khantipāramiṃ, saccapāramiṃ, adhiṭṭhānapāramiṃ, mettāpāramiṃ, upekkhāpāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto”ti dasamaṃ lekhaṃ kaḍḍhi. tathā “ahaṃ eso viya asādhāraṇassa indriyaparopariyattañāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto”ti ekādasamaṃ lekhaṃ kaḍḍhi. tathā “ahaṃ eso viya asādhāraṇassa āsayānusayañāṇassa, mahākaruṇāsamāpattiñāṇassa, yamakapāṭihīrañāṇassa, anāvaraṇañāṇassa, sabbaññutaññāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto”ti soḷasamaṃ lekhaṃ kaḍḍhi. evaṃ imehi kāraṇehi mahāmagge soḷasa lekhā kaḍḍhamāno nisīdi.
tasmiṃ samaye taṇhā, arati, ragāti tisso māradhītaro “pitā no na paññāyati, kahaṃ nu kho etarahī”ti olokayamānā taṃ domanassappattaṃ bhūmiṃ vilekhamānaṃ nisinnaṃ disvā pitu santikaṃ gantvā “kasmā, tāta, dukkhī dummano”ti pucchiṃsu. ammā, ayaṃ mahāsamaṇo mayhaṃ vasaṃ atikkanto, ettakaṃ kālaṃ olokento otāramassa daṭṭhuṃ nāsakkhiṃ, tenāhaṃ dukkhī dummanoti. yadi evaṃ mā cintayittha, mayametaṃ attano vase katvā ādāya āgamissāmāti. na sakkā, ammā, eso kenaci vase kātuṃ, acalāya saddhāya patiṭṭhito eso purisoti. “tāta mayaṃ itthiyo nāma idāneva naṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā”ti bhagavantaṃ upasaṅkamitvā “pāde te samaṇa paricāremā”ti āhaṃsu. bhagavā va tāsaṃ vacanaṃ manasi akāsi, na akkhīni ummīletvā olokesi, anuttare upadhisaṅkhaye vimuttamānaso vivekasukhaññeva anubhavanto nisīdi.
puna māradhītaro “uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, yaṃnūna mayaṃ nānappakārehi rūpehi palobheyyāmā”ti ekamekā kumārivaṇṇādivasena sataṃ sataṃ attabhāve abhinimminitvā kumāriyo, avijātā, sakiṃvijātā, duvijātā, majjhimitthiyo, mahitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā “pāde te samaṇa paricāremā”ti āhaṃsu. tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhayeva vimutto. keci panācariyā vadanti “tā mahitthibhāvena upagatā disvā bhagavā ‘evamevaṃ etā khaṇḍadantā palitakesā hontū’ti adhiṭṭhāsī”ti, taṃ na gahetabbaṃ. na hi satthā evarūpaṃ adhiṭṭhānaṃ karoti. bhagavā pana “apetha tumhe, kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma avītarāgādīnaṃ purato kātuṃ yuttaṃ, tathāgatassa pana rāgo pahīno, doso pahīno, moho pahīno”ti attano kilesappahānaṃ ārabbha —
“yassa jitaṃ nāvajīyati, jitamassa noyāti koci loke.
taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
“yassa jālinī visattikā, taṇhā natthi kuhiñci netave.
taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessathā”ti. (dha. pa. 179-180) —
imā dhammapade buddhavagge dve gāthā vadanto dhammaṃ kathesi. tā “saccaṃ kira no pitā avoca, arahaṃ sugato loke na rāgena suvānayo”tiādīni vatvā pitu santikaṃ agamaṃsu.
bhagavāpi tattha sattāhaṃ vītināmetvā mucalindamūlaṃ agamāsi. tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyaṃ viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno sattāhaṃ vītināmetvā rājāyatanaṃ upasaṅkami, tatthāpi vimuttisukhaṃ paṭisaṃvediyamānoyeva nisīdi. ettāvatā satta sattāhāni paripuṇṇāni. etthantare neva mukhadhovanaṃ, na sarīrapaṭijagganaṃ, na āhārakiccaṃ ahosi, jhānasukhaphalasukheneva vītināmesi.
athassa tasmiṃ sattasattāhamatthake ekūnapaññāsatime divase tattha nisinnassa “mukhaṃ dhovissāmī”ti cittaṃ udapādi. sakko devānamindo agadaharīṭakaṃ āharitvā adāsi, satthā taṃ paribhuñji, tenassa sarīravaḷañjaṃ ahosi. athassa sakkoyeva nāgalatādantakaṭṭhañceva mukhadhovanaudakañca adāsi. satthā taṃ dantakaṭṭhaṃ khāditvā anotattadahodakena mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.
tasmiṃ samaye tapussabhallikā nāma dve vāṇijā pañcahi sakaṭasatehi ukkalājanapadā majjhimadesaṃ gacchantā attano ñātisālohitāya devatāya sakaṭāni sannirumbhitvā satthu āhārasampādane ussāhitā manthañca madhupiṇḍikañca ādāya “paṭiggaṇhātu no, bhante, bhagavā imaṃ āhāraṃ anukampaṃ upādāyā”ti satthāraṃ upasaṅkamitvā aṭṭhaṃsu. bhagavā pāyāsapaṭiggahaṇadivaseyeva pattassa antarahitattā “na kho tathāgatā hatthesu paṭiggaṇhanti, kimhi nu kho ahaṃ paṭiggaṇheyyan”ti cintesi. athassa cittaṃ ñatvā catūhi disāhi cattāro mahārājāno indanīlamaṇimaye patte upanāmesuṃ, bhagavā te paṭikkhipi. puna muggavaṇṇaselamaye cattāro patte upanāmesuṃ. bhagavā catunnampi devaputtānaṃ anukampāya cattāropi patte paṭiggahetvā uparūpari ṭhapetvā “eko hotū”ti adhiṭṭhāsi, cattāropi mukhavaṭṭiyaṃ paññāyamānalekhā hutvā majjhimena pamāṇena ekattaṃ upagamiṃsu. bhagavā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggaṇhitvā paribhuñjitvā anumodanaṃ akāsi. dve bhātaro vāṇijā buddhañca dhammañca saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ. atha nesaṃ “ekaṃ no, bhante, paricaritabbaṭṭhānaṃ dethā”ti vadantānaṃ dakkhiṇahatthena attano sīsaṃ parāmasitvā kesadhātuyo adāsi. te attano nagare tā dhātuyo suvaṇṇasamuggassa anto pakkhipitvā cetiyaṃ patiṭṭhāpesuṃ.
sammāsambuddhopi kho tato uṭṭhāya puna ajapālanigrodhameva gantvā nigrodhamūle nisīdi. athassa tattha nisinnamattasseva attanā adhigatassa dhammassa gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo “adhigato kho myāyaṃ dhammo”ti paresaṃ dhammaṃ adesetukamyatākārapavatto vitakko udapādi. atha brahmā sahampati “nassati vata bho loko, vinassati vata bho loko”ti dasahi cakkavāḷasahassehi sakkasuyāmasantusitasunimmitavasavattimahābrahmāno ādāya satthu santikaṃ gantvā “desetu, bhante, bhagavā dhamman”tiādinā nayena dhammadesanaṃ āyāci.
satthā tassa paṭiññaṃ datvā “kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan”ti cintento “āḷāro paṇḍito, so imaṃ dhammaṃ khippaṃ ājānissatī”ti cittaṃ uppādetvā puna olokento tassa sattāhakālakatabhāvaṃ ñatvā udakaṃ āvajjesi. tassāpi abhidosakālakatabhāvaṃ ñatvā “bahūpakārā kho me pañcavaggiyā bhikkhū”ti pañcavaggiye ārabbha manasikāraṃ katvā “kahaṃ nu kho te etarahi viharantī”ti āvajjento “bārāṇasiyaṃ isipatane migadāye”ti ñatvā “tattha gantvā dhammacakkaṃ pavattessāmī”ti katipāhaṃ bodhimaṇḍasāmantāyeva piṇḍāya caranto viharitvā āsāḷhipuṇṇamāsiyaṃ “bārāṇasiṃ gamissāmī”ti cātuddasiyaṃ paccūsasamaye vibhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā taṃ divasaṃyeva sāyanhasamaye isipatanaṃ agamāsi.
pañcavaggiyā therā tathāgataṃ dūratova āgacchantaṃ disvā “ayaṃ āvuso samaṇo gotamo paccayabāhullāya āvattitvā paripuṇṇakāyo pīṇindriyo suvaṇṇavaṇṇo hutvā āgacchati, imassa abhivādanādīni na karissāma, mahākulapasuto kho panesa āsanābhihāraṃ arahati, tenassa āsanamattaṃ paññāpessāmā”ti katikaṃ akaṃsu. bhagavā sadevakassa lokassa cittācāraṃ jānanasamatthena ñāṇena “kiṃ nu kho ime cintayiṃsū”ti āvajjetvā cittaṃ aññāsi. atha ne sabbadevamanussesu anodissakavasena pharaṇasamatthaṃ mettacittaṃ saṅkhipitvā odissakavasena mettacittena phari. te bhagavatā mettacittena phuṭṭhā tathāgate upasaṅkamante sakāya katikāya saṇṭhātuṃ asakkontā abhivādanapaccuṭṭhānādīni sabbakiccāni akaṃsu, sammāsambuddhabhāvaṃ panassa ajānamānā kevalaṃ nāmena ca āvusovādena ca samudācaranti.
atha ne bhagavā “mā vo, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha, arahaṃ, bhikkhave, tathāgato sammāsambuddho”ti attano buddhabhāvaṃ saññāpetvā paññatte varabuddhāsane nisinno uttarāsāḷhanakkhattayoge vattamāne aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiye there āmantetvā dhammacakkappavattanasuttantaṃ desesi. tesu aññāsikoṇḍaññatthero desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. satthā tattheva vassaṃ upagantvā punadivase vappattheraṃ ovadanto vihāreyeva nisīdi, sesā cattāro piṇḍāya cariṃsu. vappatthero pubbaṇheyeva sotāpattiphalaṃ pāpuṇi. eteneva upāyena punadivase bhaddiyattheraṃ, punadivase mahānāmattheraṃ, punadivase assajittheranti sabbe sotāpattiphale patiṭṭhāpetvā pañcamiyaṃ pakkhassa pañcapi jane sannipātetvā anattalakkhaṇasuttantaṃ (saṃ. ni. 3.59; mahāva. 20 ādayo) desesi. desanāpariyosāne pañcapi therā arahattaphale patiṭṭhahiṃsu. atha satthā yasakulaputtassa upanissayaṃ disvā taṃ rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ “ehi yasā”ti pakkositvā tasmiṃyeva rattibhāge sotāpattiphale, punadivase arahatte patiṭṭhāpetvā, aparepi tassa sahāyake catupaṇṇāsa jane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi.
evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vutthavasso pavāretvā “caratha, bhikkhave, cārikan”ti saṭṭhi bhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa jane bhaddavaggiyakumāre vinesi. tesu sabbapacchimako sotāpanno, sabbuttamo anāgāmī ahosi. tepi sabbe ehibhikkhubhāveneva pabbājetvā disāsu pesetvā uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāveneva pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto “bimbisārarañño dinnaṃ paṭiññaṃ mocessāmī”ti rājagahaṃ gantvā nagarūpacāre laṭṭhivanuyyānaṃ agamāsi. rājā uyyānapālassa santikā “satthā āgato”ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto satthāraṃ upasaṅkamitvā cakkavicittatalesu suvaṇṇapaṭṭavitānaṃ viya pabhāsamudayaṃ vissajjantesu tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.
atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi “kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe”ti. bhagavā tesaṃ cetasā cetoparivitakkamaññāya theraṃ gāthāya ajjhabhāsi —
“kimeva disvā uruvelavāsi, pahāsi aggiṃ kisako vadāno.
pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihuttan”ti. (mahāva. 55).
theropi bhagavato adhippāyaṃ viditvā —
“rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā.
etaṃ malanti upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañjin”ti. (mahāva. 55) —
imaṃ gāthaṃ vatvā attano sāvakabhāvapakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā “satthā me, bhante, bhagavā, sāvakohamasmī”ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. taṃ pāṭihāriyaṃ disvā mahājano “aho mahānubhāvā buddhā, evaṃ thāmagatadiṭṭhiko nāma ‘arahā’ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito”ti satthu guṇakathaṃyeva kathesi. bhagavā “nāhaṃ idāniyeva uruvelakassapaṃ damemi, atītepi esa mayā damitoyevā”ti vatvā imissā aṭṭhuppattiyā mahānāradakassapajātakaṃ (jā. 2.22.545 ādayo) kathetvā cattāri saccāni pakāsesi. magadharājā ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekaṃ nahutaṃ upāsakattaṃ paṭivedesi. rājā satthu santike nisinnoyeva pañca assāsake pavedetvā saraṇaṃ gantvā svātanāya nimantetvā āsanā vuṭṭhāya bhagavantaṃ padakkhiṇaṃ katvā pakkāmi.
punadivase yehi ca bhagavā diṭṭho, yehi ca adiṭṭho, sabbepi rājagahavāsino aṭṭhārasakoṭisaṅkhā manussā tathāgataṃ daṭṭhukāmā pātova rājagahato laṭṭhivanuyyānaṃ agamaṃsu. tigāvuto maggo nappahosi, sakalalaṭṭhivanuyyānaṃ nirantaraṃ phuṭaṃ ahosi. mahājano dasabalassa rūpasobhaggappattaṃ attabhāvaṃ passanto tittiṃ kātuṃ nāsakkhi. vaṇṇabhūmi nāmesā. evarūpesu hi ṭhānesu tathāgatassa lakkhaṇānubyañjanādippabhedā sabbāpi rūpakāyasirī vaṇṇetabbā. evaṃ rūpasobhaggappattaṃ dasabalassa sarīraṃ passamānena mahājanena nirantaraṃ phuṭe uyyāne ca magge ca ekabhikkhussapi nikkhamanokāso nāhosi. taṃ divasaṃ kira bhagavā chinnabhatto bhaveyya, taṃ mā ahosīti sakkassa nisinnāsanaṃ uṇhākāraṃ dassesi. so āvajjamāno taṃ kāraṇaṃ ñatvā māṇavakavaṇṇaṃ abhinimminitvā buddhadhammasaṅghapaṭisaṃyuttā thutiyo vadamāno dasabalassa purato otaritvā devatānubhāvena okāsaṃ katvā —
“danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi.
siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.
“mutto muttehi saha purāṇajaṭilehi, vippamutto vippamuttehi.
siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.
“tiṇṇo tiṇṇehi saha purāṇajaṭilehi, vippamutto vippamuttehi.
siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.
“dasavāso dasabalo, dasadhammavidū dasabhi cupeto.
so dasasataparivāro, rājagahaṃ pāvisi bhagavā”ti. (mahāva. 58) —
imāhi gāthāhi satthu vaṇṇaṃ vadamāno purato pāyāsi. tadā mahājano māṇavakassa rūpasiriṃ disvā “ativiya abhirūpo ayaṃ māṇavako, na kho pana amhehi diṭṭhapubbo”ti cintetvā “kuto ayaṃ māṇavako, kassa vāyan”ti āha. taṃ sutvā māṇavo —
“yo dhīro sabbadhi danto, suddho appaṭipuggalo.
arahaṃ sugato loke, tassāhaṃ paricārako”ti. (mahāva. 58) — gāthamāha.
satthā sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto rājagahaṃ pāvisi. rājā buddhappamukhassa saṅghassa mahādānaṃ datvā “ahaṃ, bhante, tīṇi ratanāni vinā vattituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanuyyānaṃ nāma atidūre, idaṃ pana amhākaṃ veḷuvanaṃ nāma uyyānaṃ nātidūre nāccāsanne gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ. idaṃ me bhagavā paṭiggaṇhātū”ti suvaṇṇabhiṅkārena pupphagandhavāsitaṃ maṇivaṇṇaṃ udakaṃ ādāya veḷuvanuyyānaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. tasmiṃ ārāmapaṭiggahaṇe “buddhasāsanassa mūlāni otiṇṇānī”ti mahāpathavī kampi. jambudīpasmiñhi ṭhapetvā veḷuvanaṃ aññaṃ mahāpathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. tambapaṇṇidīpepi ṭhapetvā mahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto veḷuvanaṃ agamāsi.
tasmiṃ kho pana samaye sāriputto ca moggallāno cāti dve paribbājakā rājagahaṃ upanissāya viharanti amataṃ pariyesamānā. tesu sāriputto assajittheraṃ piṇḍāya paviṭṭhaṃ disvā pasannacitto payirupāsitvā “ye dhammā hetuppabhavā”ti gāthaṃ sutvā sotāpattiphale patiṭṭhāya attano sahāyakassa moggallānaparibbājakassapi tameva gāthaṃ abhāsi. sopi sotāpattiphale patiṭṭhāsi. te ubhopi janā sañcayaṃ oloketvā attano parisāya saddhiṃ bhagavato santike pabbajiṃsu. tesu mahāmoggallāno sattāhena arahattaṃ pāpuṇi, sāriputtatthero aḍḍhamāsena. ubhopi ca ne satthā aggasāvakaṭṭhāne ṭhapesi. sāriputtattherena arahattappattadivaseyeva sāvakasannipātaṃ akāsi.
tathāgate pana tasmiṃyeva veḷuvanuyyāne viharante suddhodanamahārājā “putto kira me chabbassāni dukkarakārikaṃ caritvā paramābhisambodhiṃ patvā pavattavaradhammacakko rājagahaṃ upanissāya veḷuvane viharatī”ti sutvā aññataraṃ amaccaṃ āmantesi “ehi, bhaṇe, purisasahassaparivāro rājagahaṃ gantvā mama vacanena ‘pitā vo suddhodanamahārājā daṭṭhukāmo’ti vatvā puttaṃ me gaṇhitvā ehī”ti āha. so “evaṃ, devā”ti rañño vacanaṃ sirasā sampaṭicchitvā purisasahassaparivāro khippameva saṭṭhiyojanamaggaṃ gantvā dasabalassa catuparisamajjhe nisīditvā dhammadesanāvelāya vihāraṃ pāvisi. so “tiṭṭhatu tāva rañño pahitasāsanan”ti pariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci. bhagavā “etha bhikkhavo”ti hatthaṃ pasāresi, sabbe taṅkhaṇaṃyeva iddhimayapattacīvaradharā saṭṭhivassattherā viya ahesuṃ. arahattaṃ pattakālato paṭṭhāya pana ariyā nāma majjhattāva hontīti so raññā pahitasāsanaṃ dasabalassa na kathesi. rājā “neva gato āgacchati, na sāsanaṃ suyyatī”ti “ehi, bhaṇe, tvaṃ gacchāhī”ti teneva niyāmena aññaṃ amaccaṃ pesesi. sopi gantvā purimanayeneva saddhiṃ parisāya arahattaṃ patvā tuṇhī ahosi. rājā eteneva niyāmena purisasahassaparivāre nava amacce pesesi, sabbe attano kiccaṃ niṭṭhāpetvā tuṇhībhūtā tattheva vihariṃsu.
rājā sāsanamattampi āharitvā ācikkhantaṃ alabhitvā cintesi “ettakā janā mayi sinehābhāvena sāsanamattampi na paccāhariṃsu, ko nu kho mama vacanaṃ karissatī”ti sabbaṃ rājabalaṃ olokento kāḷudāyiṃ addasa. so kira rañño sabbatthasādhako amacco abbhantariko ativissāsiko bodhisattena saddhiṃ ekadivase jāto sahapaṃsukīḷako sahāyo. atha naṃ rājā āmantesi “tāta, kāḷudāyi ahaṃ mama puttaṃ passitukāmo nava purisasahassāni pesesiṃ, ekapurisopi āgantvā sāsanamattaṃ ārocentopi natthi, dujjāno kho pana jīvitantarāyo, ahaṃ jīvamānova puttaṃ daṭṭhuṃ icchāmi, sakkhissasi nu kho me puttaṃ dassetun”ti. sakkhissāmi, deva, sace pabbajituṃ labhissāmīti. tāta, tvaṃ pabbajitvā vā apabbajitvā vā mayhaṃ puttaṃ dassehīti. so “sādhu, devā”ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaphalaṃ patvā ehibhikkhubhāve patiṭṭhāsi.
satthā buddho hutvā paṭhamaṃ antovassaṃ isipatane vasitvā vutthavasso pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile vinetvā bhikkhusahassaparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse vasi. ettāvatā bārāṇasito nikkhantassa pañca māsā jātā, sakalo hemanto atikkanto. kāḷudāyittherassa āgatadivasato sattaṭṭha divasā vītivattā, so phagguṇīpuṇṇamāsiyaṃ cintesi “atikkanto hemanto, vasantasamayo anuppatto, manussehi sassādīni uddharitvā sammukhasammukhaṭṭhānehi maggā dinnā, haritatiṇasañchannā pathavī, supupphitā vanasaṇḍā, paṭipajjanakkhamā maggā, kālo dasabalassa ñātisaṅgahaṃ kātun”ti. atha bhagavantaṃ upasaṅkamitvā —
“aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya.
te accimantova pabhāsayanti, samayo mahāvīra aṅgīrasānaṃ ... pe .....
“nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ.
saddalā haritā bhūmi, esa kālo mahāmunī”ti. —
saṭṭhimattāhi gāthāhi dasabalassa kulanagaraṃ gamanatthāya gamanavaṇṇaṃ vaṇṇesi. atha naṃ satthā “kiṃ nu kho udāyi madhurassarena gamanavaṇṇaṃ vaṇṇesī”ti āha. bhante, tumhākaṃ pitā suddhodanamahārājā passitukāmo, karotha ñātakānaṃ saṅgahanti. sādhu udāyi, karissāmi ñātakānaṃ saṅgahaṃ, bhikkhusaṅghassa ārocehi, gamikavattaṃ pūressantīti. “sādhu, bhante”ti thero tesaṃ ārocesi.
bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavabhikkhūhi parivuto rājagahā nikkhamitvā divase divase yojanaṃ gacchati. “rājagahato saṭṭhiyojanaṃ kapilavatthuṃ dvīhi māsehi pāpuṇissāmī”ti aturitacārikaṃ pakkāmi. theropi “bhagavato nikkhantabhāvaṃ rañño ārocessāmī”ti vehāsaṃ abbhuggantvā rañño nivesane pāturahosi. rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. thero uṭṭhāya gamanākāraṃ dassesi. nisīditvā bhuñjatha, tātāti. satthu santikaṃ gantvā bhuñjissāmi, mahārājāti. kahaṃ pana, tāta, satthāti? vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto, mahārājāti. rājā tuṭṭhamānaso āha “tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itova piṇḍapātaṃ harathā”ti. thero adhivāsesi. rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamabhojanassa pūretvā “tathāgatassa dethā”ti therassa hatthe patiṭṭhāpesi. thero sabbesaṃ passantānaṃyeva pattaṃ ākāse khipitvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā satthu hatthe ṭhapesi. satthā taṃ paribhuñji. etenupāyena thero divase divase āhari, satthāpi antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. theropi bhattakiccāvasāne divase divase “ajja ettakaṃ bhagavā āgato, ajja ettakan”ti buddhaguṇapaṭisaṃyuttāya kathāya sakalaṃ rājakulaṃ satthu dassanaṃ vināyeva satthari sañjātappasādaṃ akāsi. teneva naṃ bhagavā “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī”ti (a. ni. 1.219, 225) etadagge ṭhapesi.
sākiyāpi kho “anuppatte bhagavati amhākaṃ ñātiseṭṭhaṃ passissāmā”ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā “nigrodhasakkassa ārāmo ramaṇīyo”ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca, tesaṃ anantaraṃ sāmaṃ gandhapupphacuṇṇādīhi pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. tatra bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. sākiyā nāma mānajātikā mānatthaddhā, te “siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho, bhāgineyyo, putto, nattā”ti cintetvā daharadahare rājakumāre āhaṃsu “tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā”ti.
tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā “na maṃ ñātayo vandanti, handa dāni ne vandāpessāmī”ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. rājā taṃ acchariyaṃ disvā āha — “bhagavā tumhākaṃ jātadivase kāḷadevalassa vandanatthaṃ upanītānaṃ pāde vo parivattitvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhe vandiṃ, ayaṃ me paṭhamavandanā. vappamaṅgaladivase jambucchāyāya sirisayane nisinnānaṃ vo jambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ me dutiyavandanā. idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi ahaṃ tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā”ti. raññā pana vandite bhagavantaṃ avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe vandiṃsuyeva.
iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattāsane nisīdi. nisinne bhagavati sikhāpatto ñātisamāgamo ahosi, sabbe ekaggacittā hutvā nisīdiṃsu. tato mahāmegho pokkharavassaṃ vassi. tambavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati, temitukāmova temeti, atemitukāmassa sarīre ekabindumattampi na patati. taṃ disvā sabbe acchariyabbhutacittajātā “aho acchariyaṃ, aho abbhutan”ti kathaṃ samuṭṭhāpesuṃ. satthā “na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atītepi vassī”ti imissā aṭṭhuppattiyā vessantarajātakaṃ kathesi. dhammadesanaṃ sutvā sabbe uṭṭhāya vanditvā pakkamiṃsu. ekopi rājā vā rājamahāmatto vā “sve amhākaṃ bhikkhaṃ gaṇhathā”ti vatvā gato nāma natthi.
satthā punadivase vīsatisahassabhikkhuparivuto kapilavatthuṃ piṇḍāya pāvisi. taṃ na koci gantvā nimantesi, pattaṃ vā aggahosi. bhagavā indakhīle ṭhitova āvajjesi “kathaṃ nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū”ti. tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā “mayāpi idāni ayameva vaṃso, ayaṃ paveṇī paggahetabbā, āyatiñca me sāvakāpi mamaññeva anusikkhantā piṇḍacārikavattaṃ paripūressantī”ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. “ayyo kira siddhatthakumāro piṇḍāya caratī”ti dvibhūmakatibhūmakādīsu pāsādesu sīhapañjare vivaritvā mahājano dassanabyāvaṭo ahosi.
rāhulamātāpi devī “ayyaputto kira imasmiṃyeva nagare mahantena rājānubhāvena suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthavasano kapālahattho piṇḍāya carati, sobhati nu kho”ti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā byāmappabhāparikkhepasamaṅgībhūtāya asītianubyañjanāvabhāsitāya dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitāya anopamāya buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā —
“siniddhanīlamudukuñcitakeso, sūriyanimmalatalābhinalāṭo.
yuttatuṅgamudukāyatanāso, raṃsijālavitato narasīho.
“cakkavaraṅkitarattasupādo, lakkhaṇamaṇḍitāayatapaṇhi.
cāmarihatthavibhūsitapaṇho, esa hi tuyhaṃ pitā narasīho.
“sakyakumāro varado sukhumālo, lakkhaṇavicittapasannasarīro.
lokahitāya āgato naravīro, esa hi tuyhaṃ pitā narasīho.
“āyatayuttasusaṇṭhitasoto, gopakhumo abhinīlanetto.
indadhanuabhinīlabhamuko, esa hi tuyhaṃ pitā narasīho.
“puṇṇacandanibho mukhavaṇṇo, devanarānaṃ piyo naranāgo.
mattagajindavilāsitagāmī, esa hi tuyhaṃ pitā narasīho.
“siniddhasugambhīramañjusaghoso, hiṅgulavaṇṇarattasujivho.
vīsativīsatisetasudanto, esa hi tuyhaṃ pitā narasīho.
“khattiyasambhavāggakulindo, devamanussanamassitapādo.
sīlasamādhipatiṭṭhitacitto, esa hi tuyhaṃ pitā narasīho.
“vaṭṭasuvaṭṭasusaṇṭhitagīvo, sīhahanumigarājasarīro.
kañcanasucchaviuttamavaṇṇo, esa hi tuyhaṃ pitā narasīho.
“añjanasamavaṇṇasunīlakeso, kañcanapaṭṭavisuddhanalāṭo.
osadhipaṇḍarasuddhasūṇṇo, esa hi tuyhaṃ pitā narasīho.
“gacchantonilapathe viya cando, tārāgaṇaparivaḍḍhitarūpo.
sāvakamajjhagato samaṇindo, esa hi tuyhaṃ pitā narasīho”ti. —
evamimāhi dasahi narasīhagāthāhi nāma abhitthavitvā “tumhākaṃ putto kira idāni piṇḍāya caratī”ti rañño ārocesi. rājā saṃviggahadayo hatthena sāṭakaṃ saṇṭhapento turitaturitaṃ nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha — “kiṃ, bhante, amhe lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ ‘ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhun’ti saññaṃ karitthā”ti. vaṃsacārittametaṃ, mahārāja, amhākanti. nanu, bhante, amhākaṃ mahāsammatakhattiyavaṃso nāma vaṃso, tattha ca ekakhattiyopi bhikkhācaro nāma natthīti. “ayaṃ, mahārāja, rājavaṃso nāma tava vaṃso, amhākaṃ pana dīpaṅkaro koṇḍañño ... pe ... kassapoti ayaṃ buddhavaṃso nāma. ete ca aññe ca anekasahassasaṅkhā buddhā bhikkhācarā, bhikkhācāreneva jīvikaṃ kappesun”ti antaravīthiyaṃ ṭhitova —
“uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care.
dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā”ti. (dha. pa. 168) —
imaṃ gāthamāha. gāthāpariyosāne rājā sotāpattiphale patiṭṭhāsi.
“dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care.
dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā”ti. (dha. pa. 169) —
imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi. mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. araññavāsena pana padhānānuyogakiccaṃ rañño nāhosi. sotāpattiphalaṃ sacchikatvāyeva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. sā pana “gaccha, ayyaputtaṃ vandāhī”ti parijanena vuccamānāpi “sace mayhaṃ guṇo atthi, sayameva mama santikaṃ ayyaputto āgamissati, āgatameva naṃ vandissāmī”ti vatvā na agamāsi.
bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā “rājadhītā yathāruci vandamānā na kiñci vattabbā”ti vatvā paññattāsane nisīdi. sā vegenāgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā yathāajjhāsayaṃ vandi. rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiyo kathesi “bhante, mama dhītā ‘tumhehi kāsāyāni vatthāni nivāsitānī’ti sutvā tato paṭṭhāya kāsāyavatthanivatthā jātā, tumhākaṃ ekabhattikabhāvaṃ sutvā ekabhattikāva jātā, tumhehi mahāsayanassa chaḍḍitabhāvaṃ sutvā paṭṭikāmañcakeyeva nipannā, tumhākaṃ mālāgandhādīhi viratabhāvaṃ ñatvā viratamālāgandhāva jātā, attano ñātakehi ‘mayaṃ paṭijaggissāmā’ti sāsane pesitepi ekañātakampi na olokesi, evaṃ guṇasampannā me dhītā bhagavā”ti. “anacchariyaṃ, mahārāja, yaṃ idāni tayā rakkhiyamānā rājadhītā paripakke ñāṇe attānaṃ rakkheyya, esā pubbe anārakkhā pabbatapāde vicaramānā aparipakke ñāṇe attānaṃ rakkhī”ti vatvā candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā uṭṭhāyāsanā pakkāmi.
dutiyadivase pana nandassa rājakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu tassa gehaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetukāmo maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. janapadakalyāṇī kumāraṃ gacchantaṃ disvā “tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī”ti vatvā gīvaṃ pasāretvā olokesi. sopi bhagavantaṃ “pattaṃ gaṇhathā”ti vattuṃ avisahamāno vihāraṃyeva agamāsi, taṃ anicchamānaṃyeva bhagavā pabbājesi. iti bhagavā kapilavatthuṃ gantvā tatiyadivase nandaṃ pabbājesi.
sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi “passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ, tyāssa nikkhamanakālato paṭṭhāya na passāma, gaccha, naṃ dāyajjaṃ yācāhi — ‘ahaṃ tāta kumāro abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. sāmiko hi putto pitu santakassā’ti”. kumāro ca bhagavato santikaṃ gantvā pitu sinehaṃ paṭilabhitvā haṭṭhatuṭṭho “sukhā te, samaṇa, chāyā”ti vatvā aññañca bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. kumāropi “dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī”ti bhagavantaṃ anubandhi. bhagavā kumāraṃ na nivattāpesi, parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. iti so bhagavatā saddhiṃ ārāmameva agamāsi.
tato bhagavā cintesi “yaṃ ayaṃ pitu santakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, handassa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī”ti āyasmantaṃ sāriputtaṃ āmantesi “tena hi, tvaṃ sāriputta, rāhulakumāraṃ pabbājehī”ti. thero taṃ pabbājesi. pabbajite pana kumāre rañño adhimattaṃ dukkhaṃ uppajji. taṃ adhivāsetuṃ asakkonto bhagavato nivedetvā “sādhu, bhante, ayyā mātāpitūhi ananuññātaṃ puttaṃ na pabbājeyyun”ti varaṃ yāci. bhagavā tassa taṃ varaṃ datvā punadivase rājanivesane katapātarāso ekamantaṃ nisinnena raññā “bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā ‘putto te kālakato’ti āha, tassā vacanaṃ asaddahanto ‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotī’ti taṃ paṭikkhipin”ti vutte “idāni kiṃ saddahissatha, ye tumhe pubbepi aṭṭhikāni dassetvā ‘putto te mato’ti vutte na saddahitthā”ti imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi. kathāpariyosāne rājā anāgāmiphale patiṭṭhāsi.
iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā veḷuvane vihāsi. tasmiṃ samaye anāthapiṇḍiko gahapati pañcahi sakaṭasatehi bhaṇḍaṃ ādāya rājagahe attano piyasahāyakassa seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato uppannabhāvaṃ sutvā balavapaccūsasamaye devatānubhāvena vivaṭena dvārena satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā sāvatthiṃ āgamanatthāya satthu paṭiññaṃ gahetvā antarāmagge pañcacattālīsayojanaṭṭhāne satasahassaṃ satasahassaṃ datvā yojanike yojanike vihāre kāretvā jetavanaṃ koṭisanthārena aṭṭhārasahiraññakoṭīhi kiṇitvā navakammaṃ paṭṭhapesi. so majjhe dasabalassa gandhakuṭiṃ kāresi, taṃ parivāretvā asītimahātherānaṃ pāṭiyekkasannivesane āvāse ekakūṭāgāradvikūṭāgārahaṃsavaṭṭakadīghasālāmaṇḍapādivasena sesasenāsanāni pokkharaṇīcaṅkamanarattiṭṭhānadivāṭṭhānāni cāti aṭṭhārasakoṭipariccāgena ramaṇīye bhūmibhāge manoramaṃ vihāraṃ kārāpetvā dasabalassa āgamanatthāya dūtaṃ pesesi. satthā dūtassa vacanaṃ sutvā mahābhikkhusaṅghaparivuto rājagahā nikkhamitvā anupubbena sāvatthinagaraṃ pāpuṇi.
mahāseṭṭhipi kho vihāramahaṃ sajjetvā tathāgatassa jetavanappavisanadivase puttaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā alaṅkatapaṭiyatteheva pañcahi kumārasatehi saddhiṃ pesesi. so saparivāro pañcavaṇṇavatthasamujjalāni pañca dhajasatāni gahetvā dasabalassa purato ahosi. tesaṃ pacchato mahāsubhaddā cūḷasubhaddāti dve seṭṭhidhītaro pañcahi kumārikāsatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu. tāsaṃ pacchato seṭṭhibhariyā sabbālaṅkārapaṭimaṇḍitā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā nikkhami. sabbesaṃ pacchato sayaṃ mahāseṭṭhi ahatavatthanivattho ahatavatthanivattheheva pañcahi seṭṭhisatehi saddhiṃ bhagavantaṃ abbhuggañchi. bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṅghaparivuto attano sarīrappabhāya suvaṇṇarasasekapiñjarāni viya vanantarāni kurumāno anantāya buddhalīḷāya apaṭisamāya buddhasiriyā jetavanavihāraṃ pāvisi.
atha naṃ anāthapiṇḍiko pucchi — “kathāhaṃ, bhante, imasmiṃ vihāre paṭipajjāmī”ti. tena hi gahapati imaṃ vihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dehīti. “sādhu, bhante”ti mahāseṭṭhi suvaṇṇabhiṅkāraṃ ādāya dasabalassa hatthe udakaṃ pātetvā “imaṃ jetavanavihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dammī”ti adāsi. satthā vihāraṃ paṭiggahetvā anumodanaṃ karonto —
“sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca.
sarīsape ca makase, sisire cāpi vuṭṭhiyo.
“tato vātātapo ghoro, sañjāto paṭihaññati.
leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.
“vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ.
tasmā hi paṇḍito poso, sampassaṃ atthamattano.
“vihāre kāraye ramme, vāsayettha bahussute.
tesaṃ annañca pānañca, vatthasenāsanāni ca.
“dadeyya ujubhūtesu, vippasannena cetasā.
te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ.
yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo”ti. (cūḷava. 295) —
vihārānisaṃsaṃ kathesi. anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi. visākhāya pāsādamaho catūhi māsehi niṭṭhito, anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. vihāramahepi aṭṭhāraseva koṭiyo pariccāgaṃ agamaṃsu. iti ekasmiṃyeva vihāre catupaṇṇāsakoṭisaṅkhyaṃ dhanaṃ pariccaji.
atīte pana vipassissa bhagavato kāle punabbasumitto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne yojanappamāṇaṃ saṅghārāmaṃ kāresi. sikhissa bhagavato kāle sirivaḍḍho nāma seṭṭhi suvaṇṇaphālasanthārena kiṇitvā tasmiṃyeva ṭhāne tigāvutappamāṇaṃ saṅghārāmaṃ kāresi. vessabhussa bhagavato kāle sotthijo nāma seṭṭhi suvaṇṇahatthipadasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhayojanappamāṇaṃ saṅghārāmaṃ kāresi. kakusandhassa bhagavato kāle accuto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne gāvutappamāṇaṃ saṅghārāmaṃ kāresi. koṇāgamanassa bhagavato kāle uggo nāma seṭṭhi suvaṇṇakacchapasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhagāvutappamāṇaṃ saṅghārāmaṃ kāresi. kassapassa bhagavato kāle sumaṅgalo nāma seṭṭhi suvaṇṇakaṭṭisanthārena kiṇitvā tasmiṃyeva ṭhāne soḷasakarīsappamāṇaṃ saṅghārāmaṃ kāresi. amhākaṃ pana bhagavato kāle anāthapiṇḍiko nāma seṭṭhi kahāpaṇakoṭisanthārena kiṇitvā tasmiṃyeva ṭhāne aṭṭhakarīsappamāṇaṃ saṅghārāmaṃ kāresi. idaṃ kira ṭhānaṃ sabbabuddhānaṃ avijahitaṭṭhānameva.
iti mahābodhimaṇḍe sabbaññutappattito yāva mahāparinibbānamañcā yasmiṃ yasmiṃ ṭhāne bhagavā vihāsi, idaṃ santikenidānaṃ nāma, tassa vasena sabbajātakāni vaṇṇayissāma.
nidānakathā niṭṭhitā.