saddhoti imaṃ dhammadesanaṃ satthā jetavane viharanto cittagahapatiṃ ārabbha kathesi. vatthu bālavagge “asantaṃ bhāvanamiccheyyā”ti gāthāvaṇṇanāya vitthāritaṃ. gāthāpi tattheva vuttā. vuttañhetaṃ tattha (dha. pa. aṭṭha. 1.74) --
“kiṃ pana, bhante, etassa tumhākaṃ santikaṃ āgacchantassevāyaṃ lābhasakkāro uppajjati, udāhu aññattha gacchantassāpi uppajjatī”ti. “ānanda, mama santikaṃ āgacchantassāpi aññattha gacchantassāpi tassa uppajjateva. ayañhi upāsako saddho pasanno sampannasīlo, evarūpo puggalo yaṃ yaṃ padesaṃ bhajati, tattha tatthevassa lābhasakkāro nibbattatī”ti vatvā imaṃ gāthamāha —
303.
“saddho sīlena sampanno, yasobhogasamappito.
yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito”ti. (dha. pa. aṭṭha. 1.74).
tattha saddhoti lokiyalokuttarasaddhāya samannāgato. sīlenāti āgāriyasīlaṃ, anāgāriyasīlanti duvidhaṃ sīlaṃ. tesu idha āgāriyasīlaṃ adhippetaṃ, tena samannāgatoti attho. yasobhogasamappitoti yādiso anāthapiṇḍikādīnaṃ pañcaupāsakasataparivārasaṅkhāto āgāriyayaso, tādiseneva yasena dhanadhaññādiko ceva sattavidhāriyadhanasaṅkhāto cāti duvidho bhogo, tena samannāgatoti attho. yaṃ yaṃ padesanti puratthimādīsu disāsu evarūpo kulaputto yaṃ yaṃ padesaṃ bhajati, tattha tattha evarūpena lābhasakkārena pūjitova hotīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
cittagahapativatthu sattamaṃ.