na hi pāpaṃ kataṃ kammanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ ahipetaṃ ārabbha kathesi.
ekasmiñhi divase jaṭilasahassassa abbhantaro āyasmā lakkhaṇatthero ca mahāmoggallānatthero ca “rājagahe piṇḍāya carissāmā”ti gijjhakūṭato otaranti. tesu āyasmā mahāmoggallānatthero ekaṃ ahipetaṃ disvā sitaṃ pātvākāsi. atha naṃ lakkhaṇatthero “kasmā, āvuso, sitaṃ pātukarosī”ti sitakāraṇaṃ pucchi. “akālo, āvuso lakkhaṇa, imassa pañhassa, bhagavato santike maṃ puccheyyāsī”ti thero āha. tesu rājagahe piṇḍāya caritvā bhagavato santikaṃ gantvā nisinnesu lakkhaṇatthero pucchi, “āvuso, moggallānaṃ tvaṃ gijjhakūṭā otaranto sitaṃ pātukaritvā mayā sitakāraṇaṃ puṭṭho ‘bhagavato santike maṃ puccheyyāsī’ti avaca, kathehi idāni taṃ kāraṇan”ti. thero āha — “ahaṃ, āvuso, ekaṃ petaṃ disvā sitaṃ pātvākāsiṃ. tassa evarūpo attabhāvo — manussasīsaṃ viya assa sīsaṃ, ahissa viya seso attabhāvo, ahipeto nāmesa pamāṇato pañcavīsatiyojaniko, tassa sīsato uṭṭhitā aggijālā yāva naṅguṭṭhā gacchanti, naṅguṭṭhato uṭṭhitā aggijālā yāva sīsā, majjhesīsato uṭṭhitā dve passāni gacchanti, dvīhi passehi uṭṭhitā majjhe otarantī”ti . dvinnaṃyeva kira petānaṃ attabhāvo pañcavīsatiyojaniko, avasesānaṃ tigāvutappamāṇo. imassa ceva ahipetassa kākapetassa ca pañcavīsatiyojaniko. tesu ayaṃ tāva ahipeto. kākapetampi mahāmoggallāno gijjhakūṭamatthake paccamānaṃ disvā tassa pubbakammaṃ pucchanto imaṃ gāthamāha —
“pañcayojanikā jivhā, sīsaṃ te navayojanaṃ.
kāyo accuggato tuyhaṃ, pañcavīsatiyojanaṃ.
kiṃ nu kammaṃ karitvāna, pattosi dukkhamīdisan”ti.
athassa peto ācikkhanto —
“ahaṃ bhante moggallāna, kassapassa mahesino.
saṅghassa ābhataṃ bhattaṃ, āhāresiṃ yadicchakan”ti. —
gāthaṃ vatvā āha — “bhante, kassapabuddhakāle sambahulā bhikkhū gāmaṃ piṇḍāya pavisiṃsu,. manussā there disvā sampiyāyamānā āsanasālāyaṃ nisīdāpetvā pāde dhovitvā telaṃ makkhetvā yāguṃ pāyetvā khajjakaṃ datvā piṇḍapātakālaṃ āgamayamānā dhammaṃ suṇantā nisīdiṃsu. dhammakathāvasāne therānaṃ patte ādāya attano attano gehā nānaggarasabhojanassa pūretvā āhariṃsu. tadā ahaṃ kāko hutvā āsanasālāya chadanapiṭṭhe nilīno taṃ disvā ekena gahitapattato tikkhattuṃ mukhaṃ pūrento tayo kabaḷe aggahesiṃ. taṃ pana bhattaṃ neva saṅghassa santakaṃ, na saṅghassa niyametvā dinnaṃ, na bhikkhūhi gahitāvasesakaṃ. attano attano gehaṃ netvā manussehi bhuñjitabbakaṃ, kevalaṃ saṅghaṃ uddissa abhihaṭamattameva. tato mayā tayo kabaḷā gahitā, ettakaṃ me pubbakammaṃ. svāhaṃ kālaṃ katvā tassa kammassa vipākena avīcimhi paccitvā tattha pakkāvasesena idāni gijjhakūṭe kākapeto hutvā nibbatto imaṃ dukkhaṃ paccānubhomī”ti. idaṃ kākapetassa vatthu.
idha pana thero “ahipetaṃ disvā sitaṃ pātvākāsin”ti āha. athassa satthā sakkhī hutvāpi uṭṭhāya “saccaṃ, bhikkhave, moggallāno āha. mayāpesa sambodhipattadivaseyeva diṭṭho, apicāhaṃ ‘ye me vacanaṃ na saddaheyyuṃ, tesaṃ ahitāya bhaveyyā’ti parānuddayāya na kathesin”ti āha. lakkhaṇasaṃyuttepi (saṃ. ni. 2.202 ādayo) hi mahāmoggallānena diṭṭhakāleyeva satthā tassa sakkhī hutvā vinītavatthūni kathesi, idampi tena tatheva kathitaṃ. taṃ sutvā bhikkhū tassa pubbakammaṃ pucchiṃsu. satthāpi tesaṃ kathesi --
atīte kira bārāṇasiṃ nissāya nadītīre paccekabuddhassa paṇṇasālaṃ kariṃsu. so tattha viharanto nibaddhaṃ nagare piṇḍāya carati. nāgarāpi sāyaṃpātaṃ gandhapupphādihatthā paccekabuddhassūpaṭṭhānaṃ gacchanti. eko bārāṇasivāsī puriso taṃ maggaṃ nissāya khettaṃ kasi. mahājano sāyaṃpātaṃ paccekabuddhassūpaṭṭhānaṃ gacchanto taṃ khettaṃ maddanto gacchati. kassako ca “mā me khettaṃ maddathā”ti vārentopi vāretuṃ nāsakkhi. athassa etadahosi — “sace imasmiṃ ṭhāne paccekabuddhassa paṇṇasālā na bhaveyya, na me khettaṃ maddeyyun”ti. so paccekabuddhassa piṇḍāya paviṭṭhakāle paribhogabhājanāni bhinditvā paṇṇasālaṃ jhāpesi. paccekabuddho taṃ jhāmaṃ disvā yathāsukhaṃ pakkāmi. mahājano gandhamālaṃ ādāya āgato jhāmapaṇṇasālaṃ disvā “kahaṃ nu kho no ayyo gato”ti āha. sopi mahājaneneva saddhiṃ gato mahājanamajjhe ṭhitakova evamāha — “mayā tassa paṇṇasālā jhāpitā”ti. atha naṃ “gaṇhatha, imaṃ pāpimaṃ nissāya mayaṃ paccekabuddhaṃ daṭṭhuṃ na labhimhā”ti daṇḍādīhi pothetvā jīvitakkhayaṃ pāpesuṃ. so avīcimhi nibbattitvā yāvāyaṃ mahāpathavī yojanamattaṃ ussannā, tāva niraye paccitvā pakkāvasesena gijjhakūṭe ahipeto hutvā nibbatti. satthā idaṃ tassa pubbakammaṃ kathetvā, “bhikkhave, pāpakammaṃ nāmetaṃ khīrasadisaṃ, yathā khīraṃ duyhamānameva na pariṇamati. tathā kammaṃ kayiramānameva na vipaccati. yadā pana vipaccati, tadā evarūpena dukkhena socatī”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
71.
“na hi pāpaṃ kataṃ kammaṃ, sajjukhīraṃva muccati.
ḍahantaṃ bālamanveti, bhasmacchannova pāvako”ti.
tattha sajjukhīraṃ vāti taṃ khaṇaṃyeva dhenuyā thanehi nikkhantaṃ abbhuṇhaṃ khīraṃ na muccati na pariṇamati. idaṃ vuttaṃ hoti — yathā idaṃ sajjukhīraṃ taṃ khaṇaññeva na muccati na pariṇamati na pakatiṃ vijahati. yasmiṃ pana bhājane duhitvā gahitaṃ yāva tattha takkādiambilaṃ na pakkhipati, yāva dadhibhājanādikaṃ ambilabhājanaṃ na pāpuṇāti, tāva pakatiṃ avijahitvā pacchā jahati, evameva pāpakammampi kariyamānameva na vipaccati. yadi vipacceyya, na koci pāpakammaṃ kātuṃ visaheyya. yāva pana kusalābhinibbattā khandhā dharanti, tāva naṃ te rakkhanti. tesaṃ bhedā apāye nibbattakkhandhesu vipaccati, vipaccamānañca ḍahantaṃ bālamanveti.“kiṃ viyā”ti? “bhasmacchannova pāvako”ti. yathā hi chārikāya paṭicchanno vītaccitaṅgāro akkantopi chārikāya paṭicchannattā na tāva ḍahati, chārikaṃ pana tāpetvā cammādīnaṃ ḍahanavasena yāva matthaluṅgā ḍahanto gacchati, evameva pāpakammampi yena kataṃ hoti, taṃ bālaṃ dutiye vā tatiye vā attabhāve nirayādīsu nibbattaṃ ḍahantaṃ anugacchatīti.
desanāvasāne bahū sotāpannādayo ahesunti.
ahipetavatthu dvādasamaṃ.