yo mukhasaṃyatoti imaṃ dhammadesanaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. vatthu “atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkamī”ti sutte (saṃ. ni. 1.181; su. ni. kokālikasutta; a. ni. 10.89) āgatameva. atthopissa aṭṭhakathāya vuttanayeneva veditabbo.
kokālike pana padumaniraye uppanne dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “aho kokāliko bhikkhu attano mukhaṃ nissāya vināsaṃ patto, dve aggasāvake akkosantasseva hissa pathavī vivaraṃ adāsī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, idāneva, pubbepi kokāliko bhikkhu attano mukhameva nissāya naṭṭho”ti vatvā tamatthaṃ sotukāmehi bhikkhūhi yācito tassa pakāsanatthaṃ atītaṃ āhari.
atīte himavantapadese ekasmiṃ sare kacchapo vasati. dve haṃsapotakā gocarāya carantā tena saddhiṃ vissāsaṃ katvā daḷhavissāsikā hutvā ekadivasaṃ kacchapaṃ pucchiṃsu — “samma, amhākaṃ himavante cittakūṭapabbatatale kañcanaguhāya vasanaṭṭhānaṃ, ramaṇiyo padeso, gacchissasi amhehi saddhin”ti. “samma, ahaṃ kathaṃ gamissāmī”ti? “mayaṃ taṃ nessāma, sace mukhaṃ rakkhituṃ sakkhissasī”ti. “rakkhissāmi, sammā gahetvā maṃ gacchathā”ti. te “sādhū”ti vatvā ekaṃ daṇḍakaṃ kacchapena ḍaṃsāpetvā sayaṃ tassa ubho koṭiyo ḍaṃsitvā ākāsaṃ pakkhandiṃsu. taṃ tathā haṃsehi nīyamānaṃ gāmadārakā disvā “dve haṃsā kacchapaṃ daṇḍena harantī”ti āhaṃsu. kacchapo “yadi maṃ sahāyakā nenti, tumhākaṃ ettha kiṃ hoti duṭṭhaceṭakā”ti vattukāmo haṃsānaṃ sīghavegatāya bārāṇasinagare rājanivesanassa uparibhāgaṃ sampattakāle daṭṭhaṭṭhānato daṇḍakaṃ vissajjetvā ākāsaṅgaṇe patitvā dvedhā bhijji. satthā imaṃ atītaṃ āharitvā —
“avadhī vata attānaṃ, kacchapo byāharaṃ giraṃ.
suggahītasmiṃ kaṭṭhasmiṃ, vācāya sakiyāvadhī.
“etampi disvā naravīriyaseṭṭha,
vācaṃ pamuñce kusalaṃ nātivelaṃ.
passasi bahubhāṇena, kacchapaṃ byasanaṃ gatan”ti. (jā. 1.2.129-130).
imaṃ dukanipāte bahubhāṇijātakaṃ vitthāretvā, “bhikkhave, bhikkhunā nāma mukhasaṃyatena samacārinā anuddhatena nibbutacittena bhavitabban”ti vatvā imaṃ gāthamāha —
363.
“yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato.
atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitan”ti.
tattha mukhasaṃyatoti dāsacaṇḍālādayopi “tvaṃ dujjāto, tvaṃ dussīlo”tiādīnaṃ avacanatāya mukhena saṃyato. mantabhāṇīti mantā vuccati paññā, tāya bhaṇanasīlo. anuddhatoti nibbutacitto. atthaṃ dhammañca dīpetīti bhāsitatthañceva desanādhammañca katheti. madhuranti evarūpassa bhikkhuno bhāsitaṃ madhuraṃ nāma. yo pana atthameva sampādeti, na pāḷiṃ, pāḷiṃyeva sampādeti, na atthaṃ, ubhayaṃ vā pana na sampādeti, tassa bhāsitaṃ madhuraṃ nāma na hotīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
kokālikavatthu tatiyaṃ.