dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

5. bālavaggo

11. jambukattheravatthu

māse māseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto jambukaṃ ājīvakaṃ ārabbha kathesi.

atīte kira kassapasammāsambuddhakāle gāmavāsī eko kuṭumbiko ekassa therassa vihāraṃ katvā taṃ tattha viharantaṃ catūhi paccayehi upaṭṭhahi. thero tassa gehe nibaddhaṃ bhuñjati. atheko khīṇāsavo bhikkhu divā piṇḍāya caranto tassa gehadvāraṃ pāpuṇi. kuṭumbiko taṃ disvā tassa iriyāpathe pasanno gehaṃ pavesetvā sakkaccaṃ paṇītena bhojanena parivisitvā, “bhante, imaṃ sāṭakaṃ rajitvā nivāseyyāthā”ti mahantaṃ sāṭakaṃ datvā, “bhante, kesā vo dīghā, tumhākaṃ kesoropanatthāya nhāpitaṃ ānessāmi, sayanatthāya ca vo mañcakaṃ gāhāpetvā āgamissāmī”ti āha. nibaddhaṃ gehe bhuñjanto kulūpako bhikkhu taṃ tassa sakkāraṃ disvā cittaṃ pasādetuṃ nāsakkhi, “ayaṃ taṃ muhuttaṃ diṭṭhakassa evarūpaṃ sakkāraṃ karoti, nibaddhaṃ gehe bhuñjantassa pana mayhaṃ na karotī”ti cintetvā vihāraṃ agamāsi. itaropi teneva saddhiṃ gantvā kuṭumbikena dinnasāṭakaṃ rajitvā nivāsesi. kuṭambikopi nhāpitaṃ ādāya gantvā therassa kese ohārāpetvā mañcakaṃ attharāpetvā, “bhante, imasmiṃyeva mañcake sayathā”ti vatvā dvepi there svātanāya nimantetvā pakkāmi.

nevāsiko tassa taṃ sakkāraṃ kayiramānaṃ adhivāsetuṃ nāsakkhi. athassa so sāyaṃ therassa nipannaṭṭhānaṃ gantvā catūhākārehi theraṃ akkosi, “āvuso, āgantuka kuṭumbikassa te gehe bhattaṃ bhuñjanato varataraṃ mīḷhaṃ khādituṃ, kuṭumbikena ānītanhāpitena kesohārāpanato varataraṃ tālaṭṭhikena kese luñcāpetuṃ. kuṭumbikena dinnasāṭakanivāsanato varataraṃ naggena vicarituṃ, kuṭumbikena ābhatamañcake nipajjanato varataraṃ bhūmiyaṃ nipajjitun”ti. theropi “mā esa bālo maṃ nissāya nassī”ti nimantanaṃ anādiyitvā pātova uṭṭhāya yathāsukhaṃ agamāsi . nevāsikopi pātova vihāre kattabbavattaṃ katvā bhikkhācāravelāya “idānipi āgantuko niddāyati, ghaṇḍikasaddena pabujjheyyā”ti saññāya nakhapiṭṭheneva ghaṇḍiṃ paharitvā gāmaṃ piṇḍāya pāvisi. kuṭumbikopi sakkāraṃ katvā therānaṃ āgamanamaggaṃ olokento nevāsikaṃ disvā, “bhante, thero kuhin”ti pucchi. atha naṃ nevāsiko “mā, āvuso, kiñci avaca, tuyhaṃ kulūpako hiyyo, tava nikkhantavelāya ovarakaṃ pavisitvā niddaṃ okkanto pātova uṭṭhāya mama vihārasammajjanasaddampi pānīyaghaṭaparibhojanīyaghaṭesu udakasiñcanasaddampi ghaṇḍikasaddampi karontassa na jānātī”ti āha. kuṭumbiko cintesi — “tādisāya iriyāpathasampattiyā samannāgatassa me ayyassa yāva imamhā kālā niddāyanaṃ nāma natthi, maṃ pana tassa sakkāraṃ karontaṃ disvā addhā iminā bhadantena kiñci vuttaṃ bhavissatī”ti. so attano paṇḍitabhāvena taṃ sakkaccaṃ bhojetvā tassa pattaṃ sādhukaṃ dhovitvā nānaggarasabhojanassa pūretvā, “bhante, sace me ayyaṃ passeyyātha, imamassa piṇḍapātaṃ dadeyyāthā”ti āha.

itaro taṃ gahetvāva cintesi — “sace so evarūpaṃ piṇḍapātaṃ bhuñjissati, imasmiṃyeva ṭhāne paluddho bhavissatī”ti antarāmagge taṃ piṇḍapātaṃ chaḍḍetvā therassa vasanaṭṭhānaṃ gantvā taṃ tattha olokento na addasa. atha naṃ ettakassa kammassa katattā vīsativassasahassāni katopi samaṇadhammo rakkhituṃ nāsakkhi. āyupariyosāne pana kālaṃ katvā avīcimhi nibbattitvā ekaṃ buddhantaraṃ mahādukkhaṃ anubhavitvā imasmiṃ buddhuppāde rājagahanagare ekasmiṃ bahvannapāne kulaghare nibbatti. so padasā gamanakālato paṭṭhāya neva sayane sayituṃ, na bhattaṃ bhuñjituṃ icchati, attano sarīravalañjameva khādati. “bālatāya ajānanto karotī”ti taṃ posayiṃsu. mahallakakālepi vatthaṃ nivāsetuṃ na icchati, naggova vicarati, bhūmiyaṃ sayati, attano sarīravalañjameva khādati. athassa mātāpitaro “nāyaṃ kulagharassa anucchaviko, kevalaṃ alajjanako ājīvakānaṃ esa anucchaviko”ti tesaṃ santikaṃ netvā “imaṃ dārakaṃ pabbājethā”ti adaṃsu. atha naṃ te pabbājesuṃ. pabbājentā ca pana galappamāṇe āvāṭe ṭhapetvā dvinnaṃ aṃsakūṭānaṃ upariṃ padarāni datvā tesaṃ upari nisīditvā tālaṭṭhikhaṇḍena kese luñciṃsu. atha ne tassa mātāpitaro svātanāya nimantetvā pakkamiṃsu.

punadivase ājīvakā “ehi, gāmaṃ pavisissāmā”ti taṃ vadiṃsu. so “gacchatha tumhe, ahaṃ idheva bhavissāmī”ti na icchi. atha naṃ punappunaṃ vatvā anicchamānaṃ ohāya agamaṃsu. sopi tesaṃ gatabhāvaṃ ñatvā vaccakuṭiyā padaraṃ vivaritvā oruyha ubhohi hatthehi ālopaṃ ālopaṃ katvā gūthaṃ khādi . ājīvakā tassa antogāmato āhāraṃ pahiṇiṃsu. tampi na icchi. punappunaṃ vuccamānopi “na me iminā attho. laddho me āhāro”ti āha. “kahaṃ laddho”ti? “idheva laddho”ti. evaṃ dutiye tatiye catutthepi divase tehi bahumpi vuccamāno “ahaṃ idheva bhavissāmī”ti gāmaṃ gantuṃ na icchi. ājīvakā “ayaṃ divase divase neva gāmaṃ pavisituṃ icchati, na amhehi pahitāhāraṃ āharituṃ icchati, ‘idheva me laddho’ti vadati, kiṃ nu kho karoti, pariggaṇhissāma nan”ti gāmaṃ pavisantā ekaṃ dve jane tassa pariggaṇhanatthaṃ ohāya gamiṃsu. te pacchato gacchantā viya hutvā nilīyiṃsu. sopi tesaṃ gatabhāvaṃ ñatvā purimanayeneva vaccakuṭiṃ oruyha gūthaṃ khādi.

itare tassa kiriyaṃ disvā ājīvakānaṃ ārocayiṃsu. taṃ sutvā ājīvakā “aho bhāriyaṃ kammaṃ, sace samaṇassa gotamassa sāvakā jāneyyuṃ, ‘ājīvakā gūthaṃ khādamānā vicarantī’ti amhākaṃ akittiṃ pakāseyyuṃ, nāyaṃ amhākaṃ anucchaviko”ti taṃ attano santikā nīhariṃsu. so tehi nīharito mahājanassa uccārakaraṇaṭṭhāne pattharito eko piṭṭhipāsāṇo atthi. tasmiṃ mahantaṃ soṇḍi, piṭṭhipāsāṇaṃ nissāya mahājanassa uccārakaraṇaṭṭhānaṃ. so tattha gantvā rattiṃ gūthaṃ khāditvā mahājanassa sarīravalañjanatthāya āgamanakāle ekena hatthena pāsāṇassa ekaṃ antaṃ olubbha ekaṃ pādaṃ ukkhipitvā jaṇṇuke ṭhapetvā uddhaṃvātābhimukho mukhaṃ vivaritvā tiṭṭhati. mahājano taṃ disvā upasaṅkamitvā vanditvā, “bhante, kasmā ayyo mukhaṃ vivaritvā ṭhito”ti pucchati. “ahaṃ vātabhakkho, añño me āhāro natthī”ti. atha “kasmā ekaṃ pādaṃ jaṇṇuke katvā ṭhitosi, bhante”ti? “ahaṃ uggatapo ghoratapo, mayā dvīhi pādehi akkantā pathavī kampati, tasmā ekaṃ pādaṃ ukkhipitvā jaṇṇuke ṭhapetvā ṭhitomhi. ahañhi rattindivaṃ ṭhitakova vītināmemi, na nisīdāmi, na nipajjāmī”ti. manussā nāma yebhuyyena vacanamattameva saddahanti, tasmā “aho acchariyaṃ, evarūpāpi nāma tapassino honti, na no evarūpā diṭṭhapubbā”ti yebhuyyena aṅgamagadhavāsino saṅkhubhitvā upasaṅkamitvā māse māse mahantaṃ sakkāraṃ abhiharanti. so “ahaṃ vātameva bhakkhāmi, na aññaṃ āhāraṃ. aññañhi me khādantassa tapo nassatī”ti tehi abhihaṭaṃ na kiñci icchati. manussā “mā no, bhante, nāsetha, tumhādisena ghoratapena paribhoge kate amhākaṃ dīgharattaṃ hitāya sukhāya saṃvattatī”ti punappunaṃ yācanti. tassa añño āhāro na ruccati. mahājanassa pana yācanāya pīḷito tehi ābhatāni sappiphāṇitādīni kusaggena jivhagge ṭhapetvā “gacchatha, alaṃ vo ettakaṃ hitāya sukhāya cā”ti uyyojesi. evaṃ so pañcapaññāsa vassāni naggo gūthaṃ khādanto kese luñcanto bhūmiyaṃ sayamāno vītināmesi.

buddhānampi kho paccūsakāle lokavolokanaṃ avijahitameva hoti. tasmā ekadivasaṃ bhagavato paccūsasamaye lokaṃ volokentassa ayaṃ jambukājīvako ñāṇajālassa anto paññāyi. satthā “kiṃ nu kho bhavissatī”ti āvajjetvā tassa saha paṭisambhidāhi arahattassūpanissayaṃ disvā “ahaṃ etaṃ ādiṃ katvā ekaṃ gāthaṃ bhāsissāmi, gāthāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati. imaṃ kulaputtaṃ nissāya mahājano sotthibhāvaṃ pāpuṇissatī”ti ñatvā punadivase rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto ānandattheraṃ āmantesi — “ānanda, jambukājīvakassa santikaṃ gamissāmī”ti. “bhante, kiṃ tumheyeva gamissathā”ti? “āma, ahamevā”ti evaṃ vatvā satthā vaḍḍhamānakacchāyāya tassa santikaṃ pāyāsi.

devatā cintayiṃsu — “satthā sāyaṃ jambukājīvakassa santikaṃ gacchati, so ca jegucche uccārapassāvadantakaṭṭhakiliṭṭhe piṭṭhipāsāṇe vasati, devaṃ vassāpetuṃ vaṭṭatī”ti attano ānubhāvena taṃ muhuttaṃyeva devaṃ vassāpesuṃ. piṭṭhipāsāṇo suci nimmalo ahosi. athassa upari pañcavaṇṇaṃ pupphavassaṃ vassāpesuṃ. satthā sāyaṃ jambukājīvakassa santikaṃ gantvā “jambukā”ti saddamakāsi. jambuko “ko nu kho esa, dujjano maṃ jambukavādena vadatī”ti cintetvā “ko eso”ti āha. “ahaṃ samaṇo”ti. “kiṃ mahāsamaṇā”ti? “ajja me ekarattiṃ idha vasanaṭṭhānaṃ dehī”ti. “natthi, mahāsamaṇa, imasmiṃ ṭhāne vasanaṭṭhānan”ti . “jambuka, mā evaṃ kari, ekarattiṃ me vasanaṭṭhānaṃ dehi, pabbajitā nāma pabbajitaṃ patthenti, manussā manussaṃ, pasavo pasavan”ti. “kiṃ pana tvaṃ pabbajito”ti? “āma, pabbajitomhī”ti. “sace tvaṃ pabbajito, kahaṃ te lābukaṃ, kahaṃ dhūmakaṭacchuko, kahaṃ yaññasuttakan”ti? “‘atthetaṃ mayhaṃ, visuṃ visuṃ pana gahetvā vicaraṇaṃ dukkhan’ti abbhantareneva gahetvā carāmī”ti. so “carissasi tvaṃ etaṃ aggaṇhitvā”ti kujjhi. atha naṃ satthā āha — “hotu, jambuka, mā kujjha, vasanaṭṭhānaṃ me ācikkhā”ti. “natthi, mahāsamaṇa, ettha vasanaṭṭhānan”ti.

satthā tassa vasanaṭṭhānato avidūre ekaṃ pabbhāraṃ atthi, taṃ niddisanto “etasmiṃ pabbhāre ko vasatī”ti āha. “natthi koci, mahāsamaṇā”ti. “tena hi etaṃ mayhaṃ dehī”ti . “tvaññeva jāna, mahāsamaṇā”ti. satthā pabbhāre nisīdanaṃ paññāpetvā nisīdi. paṭhamayāme cattāro mahārājāno catuddisaṃ ekobhāsaṃ karontā satthu upaṭṭhānaṃ āgamiṃsu. jambuko obhāsaṃ disvā “ko obhāso nāmeso”ti cintesi. majjhimayāme sakko devarājā āgami. jambuko tampi disvā “ko nāmeso”ti cintesi. pacchimayāme ekāya aṅguliyā ekaṃ, dvīhi dve, dasahi dasa cakkavāḷāni obhāsetuṃ samattho mahābrahmā sakalaṃ araññaṃ ekobhāsaṃ karonto āgami. jambuko tampi disvā “ko nu kho eso”ti cintetvā pātova satthu santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ ṭhito satthāraṃ pucchi — “mahāsamaṇa, tumhākaṃ santikaṃ catasso disā obhāsento ke āgatā”ti? “cattāro mahārājāno”ti. “kiṃ kāraṇā”ti? “maṃ upaṭṭhātun”ti. “kiṃ pana tvaṃ catūhi mahārājehi uttaritaro”ti? “āma, jambuka, mahārājūnampi atirājā”ti. “majjhimayāme pana ko āgato”ti? “sakko devarājā, jambukā”ti . “kiṃ kāraṇā”ti? “maṃ upaṭṭhātumevā”ti. “kiṃ pana tvaṃ sakkadevarājatopi uttaritaro”ti? “āma, jambuka, sakkatopi uttaritaromhi, eso pana mayhaṃ gilānupaṭṭhāko kappiyakārakasāmaṇerasadiso”ti. “pacchimayāme sakalaṃ araññaṃ obhāsetvā ko āgato”ti? “yaṃ loke brāhmaṇādayo khipitvā pakkhalitvā ‘namo mahābrahmuno’ti vadanti, so eva mahābrahmā”ti. “kiṃ pana tvaṃ mahābrahmatopi uttaritaro”ti? “āma, jambuka, ahañhi brahmunāpi atibrahmā”ti. “acchariyosi tvaṃ, mahāsamaṇa, mayhaṃ pana pañca paññāsa vassāni idha vasantassa etesu ekopi maṃ upaṭṭhātuṃ nāgatapubbo. ahañhi ettakaṃ addhānaṃ vātabhakkho hutvā ṭhitakova vītināmesiṃ, na tāva te mayhaṃ upaṭṭhānaṃ āgatapubbā”ti.

atha naṃ satthā āha — jambuka, tvaṃ lokasmiṃ andhabālaṃ mahājanaṃ vañcayamāno mampi vañcetukāmo jāto, nanu tvaṃ pañcapaññāsa vassāni gūthameva khādi, bhūmiyaṃyeva nipajji, naggo hutvā vicari, tālaṭṭhikhaṇḍena kese luñci. atha ca pana lokaṃ vañcento “ahaṃ vātabhakkho, ekapādena tiṭṭhāmi, na nisīdāmi, na nipajjāmī”ti vadesi, “mamampi vañcetukāmosi pubbepi tvaṃ pāpikaṃ lāmikaṃ diṭṭhiṃ nissāya ettakaṃ kālaṃ gūthabhakkho bhūmisayo naggo vicaranto tālaṭṭhikhaṇḍena kesaluñcanaṃ patto, idānipi pāpikaṃ lāmikaṃ diṭṭhimeva gaṇhāsī”ti. “kiṃ pana mayā kataṃ, mahāsamaṇā”ti? athassa satthā pubbe katakammaṃ ācikkhi. tassa satthari kathenteyeva saṃvego uppajji, hirottappaṃ upaṭṭhitaṃ, so ukkuṭiko nisīdi. athassa satthā udakasāṭikaṃ khipitvā adāsi. so taṃ nivāsetvā satthāraṃ vanditvā ekamantaṃ nisīdi. satthāpissa anupubbiṃ kathaṃ kathetvā dhammaṃ desesi. so desanāvasāne saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā uṭṭhāyāsanā pabbajjañca upasampadañca yāci. ettāvatā tassa purimakammaṃ parikkhīṇaṃ. ayañhi khīṇāsavamahātheraṃ catūhi akkosehi akkositvā yāvāyaṃ mahāpathavī tigāvutādhikaṃ yojanaṃ ussannā, tāva avīcimhi paccitvā tattha pakkāvasesena pañcapaññāsa vassāni imaṃ vippakāraṃ patto. tenassa taṃ kammaṃ khīṇaṃ. vīsati pana vassasahassāni iminā katassa samaṇadhammassa phalaṃ nāsetuṃ na sakkā. tasmā satthā dakkhiṇahatthaṃ pasāretvā “ehi, bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā”ti āha. tāvadevassa gihiliṅgaṃ antaradhāyi aṭṭhaparikkhāradharo saṭṭhivassikamahāthero viya ahosi.

aṅgamagadhavāsīnaṃ tassa sakkāraṃ gahetvā āgatadivaso kiresa, tasmā ubhayaraṭṭhavāsino sakkāraṃ gahetvā āgatā tathāgataṃ disvā “kiṃ nu kho amhākaṃ ayyo jambuko mahā, udāhu samaṇo gotamo”ti cintetvā “sace samaṇo gotamo mahā bhaveyya, ayaṃ samaṇassa gotamassa santikaṃ gaccheyya, jambukājīvakassa pana mahantatāya samaṇo gotamo imassa santikaṃ āgato”ti cintayiṃsu. satthā mahājanassa parivitakkaṃ ñatvā, “jambuka, tava upaṭṭhākānaṃ kaṅkhaṃ chindāhī”ti āha, so “ahampi, bhante, ettakameva paccāsīsāmī”ti vatvā catutthajjhānaṃ samāpajjitvā uṭṭhāya tālappamāṇaṃ vehāsaṃ abbhuggantvā “satthā me, bhante bhagavā, sāvakohamasmī”ti vatvā oruyha vanditvā puna dvitālamattaṃ titālamattanti evaṃ sattatālamattaṃ vehāsaṃ abbhuggantvā oruyha attano sāvakabhāvaṃ jānāpesi. taṃ disvā mahājano “aho buddhā nāma acchariyā anopamaguṇā”ti cintesi. satthā mahājanena saddhiṃ kathento evamāha — “ayaṃ ettakaṃ kālaṃ tumhehi ābhataṃ sakkāraṃ kusaggena jivhagge ṭhapetvā ‘tapacaraṇaṃ pūremī’ti idha nivuṭṭho, sacepi iminā upāyena vassasataṃ tapacaraṇaṃ pūreyya, yā cassa idāni kālaṃ vā bhattaṃ vā kukkuccāyitvā abhuñjantassa bhattacchedanakusalacetanā, tassā taṃ tapacaraṇaṃ soḷasiṃ kalampi na agghatī”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

70.

“māse māse kusaggena, bālo bhuñjeyya bhojanaṃ.

na so saṅkhātadhammānaṃ, kalaṃ agghati soḷasin”ti.

tassattho — sace bālo apariññātadhammo sīlādiguṇā paribāhiro titthāyatane pabbajito “tapacaraṇaṃ pūressāmī”ti māse māse patte kusaggena bhojanaṃ bhuñjanto vassasataṃ bhuñjeyya bhojanaṃ. na so saṅkhātadhammānaṃ, kalaṃ agghati soḷasinti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā. tesu heṭṭhimakoṭiyā sotāpanno saṅkhātadhammo, uparimakoṭiyā khīṇāsavo. imesaṃ saṅkhātadhammānaṃ so bālo kalaṃ na agghati soḷasinti puggalādhiṭṭhānā desanā. ayaṃ panettha attho — yā cassa tathā tapacaraṇaṃ pūrentassa vassasataṃ cetanā yā ca saṅkhātadhammānaṃ kālaṃ vā bhattaṃ vā kukkuccāyitvā abhuñjantānaṃ ekā bhattacchedanakusalacetanā, tassā cetanāya sā tāva dīgharattaṃ pavattacetanā soḷasiṃ kalaṃ na agghati. idaṃ vuttaṃ hoti — yaṃ tassā saṅkhātadhammānaṃ cetanāya phalaṃ, taṃ soḷasa koṭṭhāse katvā tato ekekaṃ puna soḷasa soḷasa koṭṭhāse katvā tato ekassa koṭṭhāsassa yaṃ phalaṃ, tadeva tassa bālassa tapacaraṇato mahapphalataranti.

desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

jambukattheravatthu ekādasamaṃ.