sujīvanti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷasāriṃ nāma sāriputtattherassa saddhivihārikaṃ ārabbha kathesi.
so kira ekadivase vejjakammaṃ katvā paṇītabhojanaṃ labhitvā ādāya nikkhamanto antarāmagge theraṃ disvā, “bhante, idaṃ mayā vejjakammaṃ katvā laddhaṃ, tumhe aññattha evarūpaṃ bhojanaṃ na labhissatha, imaṃ bhuñjatha, ahaṃ te vejjakammaṃ katvā niccakālaṃ evarūpaṃ āhāraṃ āharissāmī”ti āha. thero tassa vacanaṃ sutvā tuṇhībhūtova pakkāmi. bhikkhū vihāraṃ gantvā satthu tamatthaṃ ārocesuṃ. satthā, “bhikkhave, ahiriko nāma pagabbho kākasadiso hutvā ekavīsatividhāya anesanāya ṭhatvā sukhaṃ jīvati, hiriottappasampanno pana dukkhaṃ jīvatī”ti vatvā imā gāthā abhāsi —
244.
“sujīvaṃ ahirikena, kākasūrena dhaṃsinā.
pakkhandinā pagabbhena, saṃkiliṭṭhena jīvitaṃ.
245.
“hirīmatā ca dujjīvaṃ, niccaṃ sucigavesinā.
alīnenāppagabbhena, suddhājīvena passatā”ti.
tattha ahirikenāti chinnahirottappakena. evarūpena hi amātarameva “mātā me”ti apitādayo eva ca “pitā me”tiādinā nayena vatvā ekavīsatividhāya anesanāya patiṭṭhāya sukhena jīvatuṃ sakkā. kākasūrenāti sūrakākasadisena. yathā hi sūrakāko kulagharesu yāguādīni gaṇhitukāmo bhittiādīsu nisīditvā attano olokanabhāvaṃ ñatvā anolokento viya aññavihitako viya niddāyanto viya ca hutvā manussānaṃ pamādaṃ sallakkhetvā anupatitvā “sūsū”ti vadantesuyeva bhājanato mukhapūraṃ gahetvā palāyati, evamevaṃ ahirikapuggalopi bhikkhūhi saddhiṃ gāmaṃ pavisitvā yāgubhattaṭṭhānādīni vavatthapeti. tattha bhikkhū piṇḍāya caritvā yāpanamattaṃ ādāya āsanasālaṃ gantvā paccavekkhantā yāguṃ pivitvā kammaṭṭhānaṃ manasi karonti sajjhāyanti āsanasālaṃ sammajjanti. ayaṃ pana akatvā gāmābhimukhova hoti.
so hi bhikkhūhi “passathiman”ti olokiyamānopi anolokento viya aññavihito viya niddāyanto viya gaṇṭhikaṃ paṭimuñcanto viya cīvaraṃ saṃvidahanto viya hutvā “asukaṃ nāma me kammaṃ atthī”ti vadanto uṭṭhāyāsanā gāmaṃ pavisitvā pātova vavatthapitagehesu aññataraṃ gehaṃ upasaṅkamitvā gharamānusakesu thokaṃ kavāṭaṃ pidhāya dvāre nisīditvā kandantesupi ekena hatthena kavāṭaṃ paṇāmetvā anto pavisati. atha naṃ disvā akāmakāpi āsane nisīdāpetvā yāguādīsu yaṃ atthi, taṃ denti. so yāvadatthaṃ bhuñjitvā avasesaṃ pattenādāya pakkamati. ayaṃ kākasūro nāma. evarūpena ahirikena sujīvanti attho.
dhaṃsināti “asukatthero nāma appiccho”tiādīni vadantesu — “kiṃ pana mayaṃ na appicchā”tiādivacanena paresaṃ guṇadhaṃsanatāya dhaṃsinā. tathārūpassa vacanaṃ sutvā “ayampi appicchatādiguṇe yutto”ti maññamānā manussā dātabbaṃ maññanti. so pana tato paṭṭhāya viññūpurisānaṃ cittaṃ ārādhetuṃ asakkonto tamhāpi lābhā parihāyati. evaṃ dhaṃsipuggalo attanopi parassapi lābhaṃ nāsetiyeva.
pakkhandināti pakkhandacārinā. paresaṃ kiccānipi attano kiccāni viya dassento pātova bhikkhūsu cetiyaṅgaṇādīsu vattaṃ katvā kammaṭṭhānamanasikārena thokaṃ nisīditvā uṭṭhāya gāmaṃ pavisantesu mukhaṃ dhovitvā paṇḍukāsāvapārupanākkhiañjanasīsamakkhanādīhi attabhāvaṃ maṇḍetvā sammajjanto viya dve tayo sammajjanipahāre datvā dvārakoṭṭhakābhimukho hoti. manussā pātova “cetiyaṃ vandissāma, mālāpūjaṃ karissāmā”ti āgatā taṃ disvā “ayaṃ vihāro imaṃ daharaṃ nissāya paṭijagganaṃ labhati, imaṃ mā pamajjitthā”ti vatvā tassa dātabbaṃ maññanti. evarūpena pakkhandināpi sujīvaṃ. pagabbhenāti kāyapāgabbhiyādīhi samannāgatena. saṃkiliṭṭhena jīvitanti evaṃ jīvikaṃ kappetvā jīvantena hi puggalena saṃkiliṭṭhena hutvā jīvitaṃ nāma hoti, taṃ dujjīvitaṃ pāpamevāti attho.
hirīmatā cāti hirottappasampannena puggalena dujjīvaṃ. so hi amātādayova “mātā me”tiādīni avatvā adhammike paccaye gūthaṃ viya jigucchanto dhammena samena pariyesanto sapadānaṃ piṇḍāya caritvā jīvikaṃ kappento lūkhaṃ jīvikaṃ jīvatīti attho. sucigavesināti sucīni kāyakammādīni gavesantena. alīnenāti jīvitavuttimanallīnena. suddhājīvena passatāti evarūpo hi puggalo suddhājīvo nāma hoti. tena evaṃ suddhājīvena tameva suddhājīvaṃ sārato passatā lūkhajīvitavasena dujjīvaṃ hotīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
cūḷasārivatthu chaṭṭhaṃ.