dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

35. naṭaputtakattheravatthu

hitvāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ naṭaputtakaṃ ārabbha kathesi.

so kira ekaṃ naṭakīḷaṃ kīḷayamāno vicaranto satthu dhammakathaṃ sutvā pabbajitvā arahattaṃ pāpuṇi. tasmiṃ buddhappamukhena bhikkhusaṅghena saddhiṃ piṇḍāya pavisante bhikkhū ekaṃ naṭaputtaṃ kīḷantaṃ disvā, “āvuso, esa tayā kīḷitakīḷitaṃ kīḷati, atthi nu kho te ettha sineho”ti pucchitvā “natthī”ti vutte “ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī”ti āhaṃsu. satthā tesaṃ kathaṃ sutvā, “bhikkhave, mama putto sabbayoge atikkanto”ti vatvā imaṃ gāthamāha —

417.

“hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā.

sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇan”ti.

tattha mānusakaṃ yoganti mānusakaṃ āyuñceva pañca kāmaguṇe ca. dibbayogepi eseva nayo. upaccagāti yo mānusakaṃ yogaṃ hitvā dibbaṃ yogaṃ atikkanto, taṃ sabbehi catūhipi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

naṭaputtakattheravatthu pañcatiṃsatimaṃ.