ko nu hāso kimānandoti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhāya sahāyikāyo ārabbha kathesi.
sāvatthiyaṃ kira pañcasatā kulaputtā “evaṃ imā appamādavihāriniyo bhavissantī”ti attano attano bhariyāyo visākhaṃ mahāupāsikaṃ sampaṭicchāpesuṃ. tā uyyānaṃ vā vihāraṃ vā gacchantiyo tāya saddhiṃyeva gacchanti. tā ekasmiṃ kāle “sattāhaṃ surāchaṇo bhavissatī”ti chaṇe saṅghuṭṭhe attano attano sāmikānaṃ suraṃ paṭiyādesuṃ. te sattāhaṃ surāchaṇaṃ kīḷitvā aṭṭhame divase kammantabheriyā nikkhantāya kammante agamaṃsu. tāpi itthiyo “mayaṃ sāmikānaṃ sammukhā suraṃ pātuṃ na labhimhā, avasesā surā ca atthi, idaṃ yathā te na jānanti, tathā pivissāmā”ti visākhāya santikaṃ gantvā “icchāma, ayye, uyyānaṃ daṭṭhun”ti vatvā “sādhu, ammā, tena hi kattabbakiccāni katvā nikkhamathā”ti vutte tāya saddhiṃ gantvā paṭicchannākārena suraṃ nīharāpetvā uyyāne pivitvā mattā vicariṃsu. visākhāpi “ayuttaṃ imāhi kataṃ, idāni maṃ ‘samaṇassa gotamassa sāvikā visākhā suraṃ pivitvā vicaratī’ti titthiyāpi garahissantī”ti cintetvā tā itthiyo āha — “ammā ayuttaṃ vo kataṃ, mamapi ayaso uppādito, sāmikāpi vo kujjhissanti, idāni kiṃ karissathā”ti. gilānālayaṃ dassayissāma, ayyeti. tena hi paññāyissatha sakena kammenāti. tā gehaṃ gantvā gilānālayaṃ kariṃsu. atha tāsaṃ sāmikā “itthannāmā ca itthannāmā ca kahan”ti pucchitvā “gilānā”ti sutvā “addhā etāhi avasesasurā pītā bhavissantī”ti sallakkhetvā tā pothetvā anayabyasanaṃ pāpesuṃ. tā aparasmimpi chaṇavāre tatheva suraṃ pivitukāmā visākhaṃ upasaṅkamitvā, “ayye, uyyānaṃ no nehī”ti vatvā “pubbepi me tumhehi ayaso uppādito, gacchatha, na vo ahaṃ nessāmī”ti tāya paṭikkhittā “idāni evaṃ na karissāmā”ti sammantayitvā puna taṃ upasaṅkamitvā āhaṃsu, “ayye, buddhapūjaṃ kātukāmāmhā, vihāraṃ no nehī”ti. idāni ammā yujjati, gacchatha, parivacchaṃ karothāti. tā caṅkoṭakehi gandhamālādīni gāhāpetvā surāpuṇṇe muṭṭhivārake hatthehi olambetvā mahāpaṭe pārupitvā visākhaṃ upasaṅkamitvā tāya saddhiṃ vihāraṃ pavisamānā ekamantaṃ gantvā muṭṭhivārakeheva suraṃ pivitvā vārake chaḍḍetvā dhammasabhāyaṃ satthu purato nisīdiṃsu .
visākhā “imāsaṃ, bhante, dhammaṃ kathethā”ti āha. tāpi madavegena kampamānasarīrā “iccāma, gāyāmā”ti cittaṃ uppādesuṃ. athekā mārakāyikā devatā “imāsaṃ sarīre adhimuccitvā samaṇassa gotamassa purato vippakāraṃ dassessāmī”ti cintetvā tāsaṃ sarīre adhimucci. tāsu ekaccā satthu purato pāṇiṃ paharitvā hasituṃ, ekaccā naccituṃ ārabhiṃsu. satthā “kiṃ idan”ti āvajjento taṃ kāraṇaṃ ñatvā “na idāni mārakāyikānaṃ otāraṃ labhituṃ dassāmi. na hi mayā ettakaṃ kālaṃ pāramiyo pūrentena mārakāyikānaṃ otāralābhatthāya pūritā”ti tā saṃvejetuṃ bhamukalomato rasmiyo vissajjesi, tāvadeva andhakāratimisā ahosi. tā bhītā ahesuṃ maraṇabhayatajjitā. tena tāsaṃ kucchiyaṃ surā jīri. satthā nisinnapallaṅke antarahito sinerumuddhani ṭhatvā uṇṇālomato rasmiṃ vissajjesi, taṅkhaṇaṃyeva candasahassuggamanaṃ viya ahosi. atha satthā tā itthiyo āmantetvā “tumhehi mama santikaṃ āgacchamānāhi pamattāhi āgantuṃ na vaṭṭati. tumhākañhi pamādeneva mārakāyikā devatā otāraṃ labhitvā tumhe hasādīnaṃ akaraṇaṭṭhāne hasādīni kārāpesi, idāni tumhehi rāgādīnaṃ aggīnaṃ nibbāpanatthāya ussāhaṃ kātuṃ vaṭṭatī”ti vatvā imaṃ gāthamāha —
146.
“ko nu hāso kimānando, niccaṃ pajjalite sati.
andhakārena onaddhā, padīpaṃ na gavesathā”ti.
tattha ānandoti tuṭṭhi. idaṃ vuttaṃ hoti — imasmiṃ lokasannivāse rāgādīhi ekādasahi aggīhi niccaṃ pajjalite sati ko nu tumhākaṃ hāso vā tuṭṭhi vā? nanu esa akattabbarūpoyeva. aṭṭhavatthukena hi avijjāndhakārena onaddhā tumhe tasseva andhakārassa vidhamanatthāya kiṃ kāraṇā ñāṇappadīpaṃ na gavesatha na karothāti.
desanāvasāne pañcasatāpi tā itthiyo sotāpattiphale patiṭṭhahiṃsu.
satthā tāsaṃ acalasaddhāya patiṭṭhitabhāvaṃ ñatvā sinerumatthakā otaritvā buddhāsane nisīdi. atha naṃ visākhā āha — “bhante, surā nāmesā pāpikā. evarūpā hi nāma imā itthiyo tumhādisassa buddhassa purato nisīditvā iriyāpathamattampi saṇṭhāpetuṃ asakkontiyo uṭṭhāya pāṇiṃ paharitvā hasanagītanaccādīni ārabhiṃsū”ti. satthā “āma, visākhe, pāpikā eva esā surā nāma. etañhi nissāya aneke sattā anayabyasanaṃ pattā”ti vatvā “kadā panesā, bhante, uppannā”ti vutte tassā uppattiṃ vitthārena kathetuṃ atītaṃ āharitvā kumbhajātakaṃ (jā. 1.16.33 ādayo) kathesīti.
visākhāya sahāyikānaṃ vatthu paṭhamaṃ.