dhammapadapāḷi

21. pakiṇṇakavaggo

290.

mattāsukhapariccāgā, passe ce vipulaṃ sukhaṃ.

caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukhaṃ.

291.

paradukkhūpadhānena, attano yo attano (syā. pī. ka.)VAR sukhamicchati.

verasaṃsaggasaṃsaṭṭho, verā so na parimuccati.

292.

yañhi kiccaṃ apaviddhaṃ tadapaviddhaṃ (sī. syā.)VAR, akiccaṃ pana kayirati.

unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.

293.

yesañca susamāraddhā, niccaṃ kāyagatā sati.

akiccaṃ te na sevanti, kicce sātaccakārino.

satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.

294.

mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye.

raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo.

295.

mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye.

veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo.

296.

suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.

yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.

297.

suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.

yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.

298.

suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.

yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.

299.

suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.

yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.

300.

suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.

yesaṃ divā ca ratto ca, ahiṃsāya rato mano.

301.

suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.

yesaṃ divā ca ratto ca, bhāvanāya rato mano.

302.

duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā.

dukkhosamānasaṃvāso, dukkhānupatitaddhagū.

tasmā na caddhagū siyā, na ca tasmā na caddhagū na ca (ka.)VAR dukkhānupatito siyā dukkhānupātito (?)VAR .

303.

saddho sīlena sampanno, yasobhogasamappito.

yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito.

304.

dūre santo pakāsenti, himavantova pabbato.

asantettha na dissanti, rattiṃ khittā yathā sarā.

305.

ekāsanaṃ ekaseyyaṃ, eko caramatandito.

eko damayamattānaṃ, vanante ramito siyā.

pakiṇṇakavaggo ekavīsatimo niṭṭhito.