santakāyoti imaṃ dhammadesanaṃ satthā jetavane viharanto santakāyattheraṃ nāma ārabbha kathesi.
tassa kira hatthapādakukkuccaṃ nāma nāhosi, kāyavijambhanarahito santāttabhāvova ahosi. so kira sīhayonito āgato thero. sīhā kira ekadivasaṃ gocaraṃ gahetvā rajatasuvaṇṇamaṇipavāḷaguhānaṃ aññataraṃ pavisitvā manosilātale haritālacuṇṇesu sattāhaṃ nipajjitvā sattame divase uṭṭhāya nipannaṭṭhānaṃ oloketvā sace naṅguṭṭhassa vā kaṇṇānaṃ vā hatthapādānaṃ vā calitattā manosilāharitālacuṇṇānaṃ vippakiṇṇataṃ passanti, “na te idaṃ jātiyā vā gottassa vā patirūpan”ti puna sattāhaṃ nirāhārā nipajjanti, cuṇṇānaṃ pana vippakiṇṇabhāve asati “idaṃ te jātigottānaṃ anucchavikan”ti āsayā nikkhamitvā vijambhitvā disā anuviloketvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamanti. evarūpāya sīhayoniyā āgato ayaṃ bhikkhu. tassa kāyasamācāraṃ disvā bhikkhū satthu ārocesuṃ — “na no, bhante, santakāyattherasadiso bhikkhu diṭṭhapubbo. imassa hi nisinnaṭṭhāne hatthacalanaṃ vā pādacalanaṃ vā kāyavijambhitā vā natthī”ti. taṃ sutvā satthā, “bhikkhave, bhikkhunā nāma santakāyattherena viya kāyādīhi upasanteneva bhavitabban”ti vatvā imaṃ gāthamāha —
378.
“santakāyo santavāco, santavā susamāhito.
vantalokāmiso bhikkhu, upasantoti vuccatī”ti.
tattha santakāyoti pāṇātipātādīnaṃ abhāvena santakāyo, musāvādādīnaṃ abhāvena santavāco, abhijjhādīnaṃ abhāvena santavā, kāyādīnaṃ tiṇṇampi suṭṭhu samāhitattā susamāhito, catūhi maggehi lokāmisassa vantatāya vantalokāmiso bhikkhu abbhantare rāgādīnaṃ upasantatāya upasantoti vuccatīti attho.
desanāvasāne so thero arahatte patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
santakāyattheravatthu navamaṃ.