dhammapada-aṭṭhakathā

(dutiyo bhāgo)

17. kodhavaggo

3. uttarāupāsikāvatthu

akkodhena jine kodhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uttarāya gehe katabhattakicco uttaraṃ upāsikaṃ ārabbha kathesi.

tatrāyamanupubbī kathā — rājagahe kira sumanaseṭṭhiṃ nissāya puṇṇo nāma daliddo bhatiṃ katvā jīvati. tassa bhariyā ca uttarā nāma dhītā cāti dveyeva gehamānusakā. athekadivasaṃ “sattāhaṃ nakkhattaṃ kīḷitabban”ti rājagahe ghosanaṃ kariṃsu. taṃ sutvā sumanaseṭṭhi pātova āgataṃ puṇṇaṃ āmantetvā, “tāta, amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ karissasī”ti āha. “sāmi, nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya yāgutaṇḍulampi natthi, kiṃ me nakkhattena, goṇe labhanto kasituṃ gamissāmī”ti. “tena hi goṇe gaṇhāhī”ti. so balavagoṇe ca naṅgalañca gahetvā, “bhadde, nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva ajja dviguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī”ti bhariyaṃ vatvā khettaṃ agamāsi.

sāriputtattheropi sattāhaṃ nirodhasamāpanno taṃ divasaṃ vuṭṭhāya “kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatī”ti olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā “saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātun”ti olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā cassa mahāsampattipaṭilābhañca ñatvā pattacīvaramādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento aṭṭhāsi.

puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhitena theraṃ vanditvā “dantakaṭṭhena attho bhavissatī”ti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. athassa thero pattañca parissāvanañca nīharitvā adāsi. so “pānīyena attho bhavissatī”ti taṃ ādāya pānīyaṃ parissāvetvā adāsi. thero cintesi — “ayaṃ paresaṃ pacchimagehe vasati. sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na labhissati. yāvassā bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmī”ti. so tattheva thokaṃ vītināmetvā tassa maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi.

sā antarāmagge theraṃ disvā cintesi — “appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti. ajja pana me ayyo ca diṭṭho, deyyadhammo cāyaṃ atthi, karissati nu kho me saṅgahan”ti. sā bhattabhājanaṃ oropetvā theraṃ pañcapatiṭṭhitena vanditvā, “bhante, idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothā”ti āha. thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne “alan”ti hatthena pattaṃ pidahi. sā, “bhante, ekova paṭiviso, na sakkā dvidhā kātuṃ. tumhākaṃ dāsassa idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmamhī”ti vatvā sabbameva therassa patte patiṭṭhapetvā “tumhehi diṭṭhadhammasseva bhāgī assan”ti patthanaṃ akāsi. thero “evaṃ hotū”ti vatvā ṭhitakova anumodanaṃ karitvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccamakāsi. sāpi nivattitvā taṇḍule pariyesitvā bhattaṃ paci. puṇṇopi aḍḍhakarīsamattaṭṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekarukkhacchāyaṃ pavisitvā maggaṃ olokento nisīdi.

athassa bhariyā bhattaṃ ādāya gacchamānā taṃ disvāva “esa jighacchāya pīḷito maṃ olokento nisinno. sace maṃ ‘ativiya je cirāyī’ti tajjetvā patodalaṭṭhiyā maṃ paharissati, mayā katakammaṃ niratthakaṃ bhavissati. paṭikaccevassa ārocessāmī”ti cintetvā evamāha — “sāmi, ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari. ahañhi pātova te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gantvā bhattaṃ pacitvā āgatā, pasādehi, sāmi, cittan”ti. so “kiṃ vadesi, bhadde”ti pucchitvā puna tamatthaṃ sutvā, “bhadde, sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinnan”ti pasannamānaso taṃ vacanaṃ abhinanditvā ussure laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami.

athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. so pabuddho oloketvā bhariyaṃ āha — “bhadde, etaṃ kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu kho me atiussure laddhabhattatāya akkhīni bhamantī”ti. “sāmi, mayhampi evameva paññāyatī”ti. so uṭṭhāya tattha gantvā ekapiṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā “aho ayyassa dhammasenāpatissa me dinnadānena ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitun”ti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā “kiṃ, tātā”ti vutte, “deva, ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇabharitameva hutvā ṭhitaṃ, idaṃ suvaṇṇaṃ āharāpetuṃ vaṭṭatī”ti. “kosi tvan”ti? “puṇṇo nāma ahan”ti. “kiṃ pana te ajja katan”ti? “dhammasenāpatissa me ajja pātova dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āharaṇabhattaṃ tasseva dinnan”ti.

taṃ sutvā rājā “ajjeva kira, bho, dhammasenāpatissa dinnadānena vipāko dassito”ti vatvā, “tāta, kiṃ karomī”ti pucchi. “bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethā”ti. rājā sakaṭāni pahiṇi. rājapurisesu “rañño santakan”ti gaṇhantesu gahitagahitaṃ mattikāva hoti. te gantvā rañño ārocetvā “tumhehi kinti vatvā gahitan”ti. puṭṭhā “tumhākaṃ santakan”ti āhaṃsu. na mayhaṃ, tātā, santakaṃ, gacchatha “puṇṇassa santakan”ti vatvā gaṇhathāti. te tathā kariṃsu, gahitagahitaṃ suvaṇṇameva ahosi. sabbampi āharitvā rājaṅgaṇe rāsimakaṃsu, asītihatthubbedho rāsi ahosi. rājā nāgare sannipātetvā “imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇan”ti? “natthi, devā”ti. “kiṃ panassa dātuṃ vaṭṭatī”ti? “seṭṭhichattaṃ, devā”ti. rājā “bāhudhanaseṭṭhi nāma hotū”ti mahantena bhogena saddhiṃ tassa seṭṭhichattamadāsi. atha naṃ so āha — “mayaṃ, deva, ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethā”ti. “tena hi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehī”ti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. so tasmiṃ ṭhāne katipāheneva gehaṃ kārāpetvā gehappavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. athassa satthā anumodanaṃ karonto anupubbiṃ kathaṃ kathesi. dhammakathāvasāne puṇṇaseṭṭhi ca bhariyā cassa dhītā ca uttarāti tayo janā sotāpannā ahesuṃ.

aparabhāge rājagahaseṭṭhi puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. so “nāhaṃ dassāmī”ti vatvā “mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti laddhā, detu me puttassa dhītaran”ti vutte “so micchādiṭṭhiko, mama dhītā tīhi ratanehi vinā vattituṃ na sakkoti, nevassa dhītaraṃ dassāmī”ti āha. atha naṃ bahū seṭṭhigaṇādayo kulaputtā “mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītaran”ti yāciṃsu. so tesaṃ vacanaṃ sampaṭicchitvā āsāḷhipuṇṇamāyaṃ dhītaraṃ adāsi. sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha. evaṃ aḍḍhatiyesu māsesu vītivattesu santike ṭhitaṃ paricārikaṃ pucchi — “idāni kittakaṃ antovassassa avasiṭṭhan”ti? “aḍḍhamāso, ayye”ti. sā pitu sāsanaṃ pahiṇi “kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ me lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ. evarūpassa micchādiṭṭhikulassa dātuṃ na vaṭṭati. āgatakālato paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ na labhāmī”ti.

athassā pitā “dukkhitā vata me dhītā”ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi “imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti. imehi kahāpaṇehi taṃ ānetvā sāmikassa pādaparicārikaṃ katvā sayaṃ puññāni karotū”ti . sā sirimaṃ pakkosāpetvā “sahāyike ime kahāpaṇe gahetvā imaṃ aḍḍhamāsaṃ tava sahāyakaṃ paricarāhī”ti āha. sā “sādhū”ti paṭissuṇi. sā taṃ ādāya sāmikassa santikaṃ gantvā tena sirimaṃ disvā “kiṃ idan”ti vutte, “sāmi, imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā”ti āha. so taṃ abhirūpaṃ itthiṃ disvā uppannasineho “sādhū”ti sampaṭicchi.

uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā, “bhante, imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbā”ti satthu paṭiññaṃ gahetvā “ito dāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī”ti tuṭṭhamānasā “evaṃ yāguṃ pacatha, evaṃ pūve pacathā”ti mahānase sabbakiccāni saṃvidahantī vicarati. athassā sāmiko “sve pavāraṇā bhavissatī”ti mahānasābhimukho vātapāne ṭhatvā “kiṃ nu kho karontī sā andhabālā vicaratī”ti olokento taṃ seṭṭhīdhītaraṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā “aho andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati, ‘muṇḍakasamaṇe upaṭṭhahissāmī’ti tuṭṭhacittā vicaratī”ti hasitvā apagañchi.

tasmiṃ apagate tassa santike ṭhitā sirimā “kiṃ nu kho oloketvā esa hasī”ti teneva vātapānena olokentī uttaraṃ disvā “imaṃ oloketvā iminā hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī”ti cintesi. sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhirakaitthibhāvaṃ ajānitvā “ahaṃ gharasāminī”ti saññamakāsi. sā uttarāya āghātaṃ bandhitvā “dukkhamassā uppādessāmī”ti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuthitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ pāyāsi. uttarā taṃ āgacchantiṃ disvā “mama sahāyikāya mayhaṃ upakāro kato, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto. ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ. sace mama etissā upari kopo atthi, idaṃ sappi maṃ dahatu. sace natthi, mā dahatū”ti taṃ mettāya phari. tāya tassā matthake āsittaṃ pakkuthitasappi sītudakaṃ viya ahosi.

atha naṃ “idaṃ sītalaṃ bhavissatī”ti kaṭacchuṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā “apehi dubbinīte, na tvaṃ amhākaṃ ayyāya pakkuthitaṃ sappiṃ āsiñcituṃ anucchavikā”ti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ. uttarā vārentīpi vāretuṃ nāsakkhi. athassā upari ṭhitā sabbā dāsiyo paṭibāhitvā “kissa te evarūpaṃ bhāriyaṃ katan”ti sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji. tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi — “mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasanamattakāraṇā imissā upari pakkuthitaṃ sappiṃ āsiñcantiyā, ayaṃ ‘gaṇhatha nan’ti dāsiyo na āṇāpesi. maṃ viheṭhanakālepi sabbadāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi. sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyā”ti tassā pādamūle nipajjitvā, “ayye, khamāhi me”ti āha. ahaṃ sapitikā dhītā, pitari khamante khamāmīti. hotu, ayye, pitaraṃ te puṇṇaseṭṭhiṃ khamāpessāmīti. puṇṇo mama vaṭṭajanakapitā, vivaṭṭajanake pitari khamante panāhaṃ khamissāmīti. ko pana te vivaṭṭajanakapitāti? sammāsambuddhoti. mayhaṃ tena saddhiṃ vissāso natthīti. ahaṃ karissāmi, satthā sve bhikkhusaṅghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehīti. sā “sādhu, ayye”ti uṭṭhāya attano gehaṃ gantvā pañcasatā parivāritthiyo āṇāpetvā nānāvidhāni khādanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi. taṃ sabbaṃ gahetvā uttarāva saṃvidahi. sirimāpi bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji.

atha naṃ satthā pucchi — “ko te aparādho”ti? bhante, mayā hiyyo idaṃ nāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi. sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā “tumhesu khamantesu khamissāmī”ti āha. “evaṃ kira uttare”ti? “āma, bhante, sīse me sahāyikāya pakkuthitasappi āsittan”ti. atha “tayā kiṃ cintitan”ti? “cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto. ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kopo atthi, idaṃ maṃ dahatu. no ce, mā dahatū”ti evaṃ cintetvā imaṃ mettāya phariṃ, bhanteti. satthā “sādhu sādhu, uttare, evaṃ kodhaṃ jinituṃ vaṭṭati. kodho hi nāma akkodhena, akkosakaparibhāsako anakkosantena aparibhāsantena, thaddhamaccharī attano santakassa dānena, musāvādī saccavacanena jinitabbo”ti vatvā imaṃ gāthamāha —

223.

“akkodhena jine kodhaṃ, asādhuṃ sādhunā jine.

jine kadariyaṃ dānena, saccenālikavādinan”ti.

tattha akkodhenāti kodhano hi puggalo akkodhena hutvā jinitabbo. asādhunti abhaddako bhaddakena hutvā jinitabbo. kadariyanti thaddhamaccharī attano santakassa cāgacittena jinitabbo. alikavādī saccavacanena jinitabbo. tasmā evamāha — “akkodhena jine kodhaṃ ... pe ... saccenālikavādinan”ti.

desanāvasāne sirimā saddhiṃ pañcasatāhi itthīhi sotāpattiphale patiṭṭhahīti.

uttarāupāsikāvatthu tatiyaṃ.