dhammapada-aṭṭhakathā

(dutiyo bhāgo)

nigamanakathā

ettāvatā sabbapaṭhame yamakavagge cuddasa vatthūni, appamādavagge nava, cittavagge nava, pupphavagge dvādasa, bālavagge pannarasa, paṇḍitavagge ekādasa, arahantavagge dasa, sahassavagge cuddasa, pāpavagge dvādasa, daṇḍavagge ekādasa, jarāvagge nava, attavagge dasa, lokavagge ekādasa, buddhavagge nava, sukhavagge aṭṭha, piyavagge nava, kodhavagge aṭṭha, malavagge dvādasa, dhammaṭṭhavagge dasa, maggavagge dvādasa, pakiṇṇakavagge nava, nirayavagge nava, nāgavagge aṭṭha, taṇhāvagge dvādasa, bhikkhuvagge dvādasa, brāhmaṇavagge cattālīsāti pañcādhikāni tīṇi vatthusatāni pakāsetvā nātisaṅkhepanātivitthāravasena uparacitā dvāsattatibhāṇavārapamāṇā dhammapadassa atthavaṇṇanā niṭṭhitāti.

pattaṃ dhammapadaṃ yena, dhammarājenanuttaraṃ.

gāthā dhammapade tena, bhāsitā yā mahesinā.

satevīsā catussatā, catusaccavibhāvinā.

satattayañhi vatthūnaṃ, pañcādhikā samuṭṭhitā.

vihāre adhirājena, kāritamhi kataññunā.

pāsāde sirikūṭassa, rañño viharatā mayā.

atthabyañjanasampannaṃ, atthāya ca hitāya ca.

lokassa lokanāthassa, saddhammaṭṭhitikamyatā.

tāsaṃ aṭṭhakathaṃ etaṃ, karontena sunimmalaṃ.

dvāsattatipamāṇāya, bhāṇavārehi pāḷiyā.

yaṃ pattaṃ kusalaṃ tena, kusalā sabbapāṇinaṃ.

sabbe ijjhantu saṅkappā, labhantu madhuraṃ phalanti.

paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ dhammapadaṭṭhakathā

tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ.

dassentī kulaputtānaṃ, nayaṃ saddhādibuddhiyā.

yāva buddhoti nāmampi, suddhacittassa tādino.

lokamhi lokajeṭṭhassa, pavattati mahesinoti.

iti tevīsādhikacatusatagāthāpañcādhikatisatavatthupaṭimaṇḍitā

chabbīsativaggasamannāgatā dhammapadavaṇṇanā samattā.

dhammapada-aṭṭhakathā sabbākārena niṭṭhitā.