dhammapada-aṭṭhakathā

(dutiyo bhāgo)

12. attavaggo

3. padhānikatissattheravatthu

attānañceti imaṃ dhammadesanaṃ satthā jetavane viharanto padhānikatissattheraṃ ārabbha kathesi.

so kira satthu santike kammaṭṭhānaṃ gahetvā pañcasate bhikkhū ādāya araññe vassaṃ upagantvā, “āvuso, dharamānakassa buddhassa santike vo kammaṭṭhānaṃ gahitaṃ, appamattāva samaṇadhammaṃ karothā”ti ovaditvā sayaṃ gantvā nipajjitvā supati. te bhikkhū paṭhamayāme caṅkamitvā majjhimayāme vihāraṃ pavisanti. so niddāyitvā pabuddhakāle tesaṃ santikaṃ gantvā “kiṃ tumhe ‘nipajjitvā niddāyissāmā’ti āgatā, sīghaṃ nikkhamitvā samaṇadhammaṃ karothā”ti vatvā sayaṃ gantvā tatheva supati. itare majjhimayāme bahi caṅkamitvā pacchimayāme vihāraṃ pavisanti. so punapi pabujjhitvā tesaṃ santikaṃ gantvā te vihārā nīharitvā sayaṃ puna gantvā tatheva supati. tasmiṃ niccakālaṃ evaṃ karonte te bhikkhū sajjhāyaṃ vā kammaṭṭhānaṃ vā manasikātuṃ nāsakkhiṃsu, cittaṃ aññathattaṃ agamāsi. te “amhākaṃ ācariyo ativiya āraddhavīriyo, pariggaṇhissāma nan”ti pariggaṇhantā tassa kiriyaṃ disvā “naṭṭhamhā, āvuso, ācariyo no tuccharavaṃ ravatī”ti vadiṃsu. tesaṃ ativiya niddāya kilamantānaṃ ekabhikkhupi visesaṃ nibbattetuṃ nāsakkhi. te vuṭṭhavassā satthu santikaṃ gantvā satthārā katapaṭisanthārā “kiṃ, bhikkhave, appamattā hutvā samaṇadhammaṃ karitthā”ti pucchitā tamatthaṃ ārocesuṃ. satthā “na, bhikkhave, idāneva, pubbepesa tumhākaṃ antarāyamakāsiyevā”ti vatvā tehi yācito —

“amātāpitarasaṃvaḍḍho, anācerakule vasaṃ.

nāyaṃ kālaṃ akālaṃ vā, abhijānāti kukkuṭo”ti. (jā. 1.1.119) —

imaṃ akālarāvikukkuṭajātakaṃ vitthāretvā kathesi. “tadā hi so kukkuṭo ayaṃ padhānikatissatthero ahosi, ime pañca satā bhikkhū te māṇavā ahesuṃ, disāpāmokkho ācariyo ahamevā”ti satthā imaṃ jātakaṃ vitthāretvā, “bhikkhave, paraṃ ovadantena nāma attā sudanto kātabbo. evaṃ ovadanto hi sudanto hutvā dameti nāmā”ti vatvā imaṃ gāthamāha —

159.

“attānañce tathā kayirā, yathāññamanusāsati.

sudanto vata dametha, attā hi kira duddamo”ti.

tassattho — yo hi bhikkhu “paṭhamayāmādīsu caṅkamitabban”ti vatvā paraṃ ovadati, sayaṃ caṅkamanādīni adhiṭṭhahanto attānañce tathā kayirā, yathāññamanusāsati, evaṃ sante sudanto vata damethāti yena guṇena paraṃ anusāsati, tena attanā sudanto hutvā dameyya. attā hi kira duddamoti ayañhi attā nāma duddamo. tasmā yathā so sudanto hoti, tathā dametabboti.

desanāvasāne pañca satāpi te bhikkhū arahattaṃ pāpuṇiṃsūti.

padhānikatissattheravatthu tatiyaṃ.