sahassamapi ce vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi.
ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvikaṃ kappesuṃ. atheko puriso nibbiddhapiṅgalo tambadāṭhiko tesaṃ santikaṃ gantvā “ahampi tumhehi saddhiṃ jīvissāmī”ti āha. atha naṃ corajeṭṭhakassa dassetvā “ayampi amhākaṃ santike vasituṃ icchatī”ti āhaṃsu. atha naṃ corajeṭṭhako oloketvā “ayaṃ mātu thanaṃ chinditvā pitu vā galalohitaṃ nīharitvā khādanasamattho atikakkhaḷo”ti cintetvā “natthetassa amhākaṃ santike vasanakiccan”ti paṭikkhipi. so evaṃ paṭikkhittopi āgantvā ekaṃ tasseva antevāsikaṃ upaṭṭhahanto ārādhesi. so taṃ ādāya corajeṭṭhakaṃ upasaṅkamitvā, “sāmi, bhaddako esa, amhākaṃ upakārako, saṅgaṇhatha nan”ti yācitvā corajeṭṭhakaṃ paṭicchāpesi. athekadivasaṃ nāgarā rājapurisehi saddhiṃ ekato hutvā te core gahetvā vinicchayamahāmaccānaṃ santikaṃ nayiṃsu. amaccā tesaṃ pharasunā sīsacchedaṃ āṇāpesuṃ. tato “ko nu kho ime māressatī”ti pariyesantā te māretuṃ icchantaṃ kañci adisvā corajeṭṭhakaṃ āhaṃsu — “tvaṃ ime māretvā jīvitañceva labhissasi sammānañca, mārehi ne”ti. sopi attānaṃ nissāya vasitattā te māretuṃ na icchi. etenūpāyena ekūnapañcasate pucchiṃsu, sabbepi na icchiṃsu. sabbapacchā taṃ nibbiddhapiṅgalaṃ tambadāṭhikaṃ pucchiṃsu. so “sādhū”ti sampaṭicchitvā te sabbepi māretvā jīvitañceva sammānañca labhi. etenūpāyena nagarassa dakkhiṇatopi pañca corasatāni ānetvā amaccānaṃ dassetvā tehi tesampi sīsacchede āṇatte corajeṭṭhakaṃ ādiṃ katvā pucchantā kañci māretuṃ icchantaṃ adisvā “purimadivase eko puriso pañcasate core māresi, kahaṃ nu kho so”ti. “asukaṭṭhāne amheti diṭṭho”ti vutte taṃ pakkosāpetvā “ime mārehi, sammānaṃ lacchasī”ti āṇāpesuṃ. so “sādhū”ti sampaṭicchitvā te sabbepi māretvā sammānaṃ labhi. atha naṃ “bhaddako ayaṃ puriso, nibaddhaṃ coraghātakameva etaṃ karissāmā”ti mantetvā tassa taṃ ṭhānantaraṃ datvāva sammānaṃ kariṃsu. so pacchimadisatopi uttaradisatopi ānīte pañcasate pañcasate core ghātesiyeva. evaṃ catūhi disāhi ānītāni dve sahassāni māretvā tato paṭṭhāya devasikaṃ ekaṃ dveti ānīte te manusse māretvā pañcapaṇṇāsa saṃvaccharāni coraghātakakammaṃ akāsi.
so mahallakakāle ekappahāreneva sīsaṃ chindituṃ na sakkoti, dve tayo vāre paharanto manusse kilameti. nāgarā cintayiṃsu — “aññopi coraghātako uppajjissati, ayaṃ ativiya manusse kilameti, kiṃ iminā”ti tassa taṃ ṭhānantaraṃ hariṃsu. so pubbe coraghātakakammaṃ karonto “ahatasāṭake nivāsetuṃ, navasappinā saṅkhataṃ khīrayāguṃ pivituṃ, sumanapupphāni pilandhituṃ, gandhe vilimpitun”ti imāni cattāri na labhi. so ṭhānā cāvitadivase “khīrayāguṃ me pacathā”ti vatvā ahatavatthasumanamālāvilepanāni gāhāpetvā nadiṃ gantvā nhatvā ahatavatthāni nivāsetvā mālā pilandhitvā gandhehi anulittagatto gehaṃ āgantvā nisīdi. athassa navasappinā saṅkhataṃ khīrayāguṃ purato ṭhapetvā hatthadhovanodakaṃ āhariṃsu. tasmiṃ khaṇe sāriputtatthero samāpattito vuṭṭhāya “kattha nu kho ajja mayā gantabban”ti attano bhikkhācāraṃ olokento tassa gehe khīrayāguṃ disvā “karissati nu kho me puriso saṅgahan”ti upadhārento “maṃ disvā mama saṅgahaṃ karissati, karitvā ca pana mahāsampattiṃ labhissati ayaṃ kulaputto”ti ñatvā cīvaraṃ pārupitvā pattaṃ ādāya tassa gehadvāre ṭhitameva attānaṃ dassesi.
so theraṃ disvā pasannacitto cintesi — “mayā ciraṃ coraghātakakammaṃ kataṃ, bahū manussā māritā, idāni me gehe khīrayāgu paṭiyattā, thero āgantvā mama gehadvāre ṭhito, idāni mayā ayyassa deyyadhammaṃ dātuṃ vaṭṭatī”ti purato ṭhapitayāguṃ apanetvā theraṃ upasaṅkamitvā vanditvā antogehe nisīdāpetvā patte khīrayāguṃ ākiritvā navasappiṃ āsiñcitvā theraṃ bījamāno aṭṭhāsi. athassa ca dīgharattaṃ aladdhapubbatāya khīrayāguṃ pātuṃ balavājjhāsayo ahosi. thero tassa ajjhāsayaṃ ñatvā “tvaṃ, upāsaka, attano yāguṃ pivā”ti āha. so aññassa hatthe bījaniṃ datvā yāguṃ pivi. thero bījamānaṃ purisaṃ “gaccha, upāsakameva bījāhī”ti āha. so bījiyamāno kucchipūraṃ yāguṃ pivitvā āgantvā theraṃ bījamāno ṭhatvā katāhārakiccassa therassa pattaṃ aggahesi. thero tassa anumodanaṃ ārabhi. so attano cittaṃ therassa dhammadesanānugaṃ kātuṃ nāsakkhi. thero sallakkhetvā, “upāsaka, kasmā cittaṃ desanānugaṃ kātuṃ na sakkosī”ti pucchi. “bhante, mayā dīgharattaṃ kakkhaḷakammaṃ kataṃ, bahū manussā māritā, tamahaṃ attano kammaṃ anussaranto cittaṃ ayyassa desanānugaṃ kātuṃ nāsakkhin”ti. thero “vañcessāmi nan”ti cintetvā “kiṃ pana tvaṃ attano ruciyā akāsi, aññehi kāritosī”ti? “rājā maṃ kāresi, bhante”ti. “kiṃ nu kho te, upāsaka, evaṃ sante akusalaṃ hotī”ti? mandadhātuko upāsako therenevaṃ vutte “natthi mayhaṃ akusalan”ti saññī hutvā tena hi, “bhante, dhammaṃ kathethā”ti. so there anumodanaṃ karonte ekaggacitto hutvā dhammaṃ suṇanto sotāpattimaggassa orato anulomikaṃ khantiṃ nibbattesi. theropi anumodanaṃ katvā pakkāmi.
upāsakaṃ theraṃ anugantvā nivattamānaṃ ekā yakkhinī dhenuvesena āgantvā ure paharitvā māresi. so kālaṃ katvā tusitapure nibbatti. bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “coraghātako pañcapaṇṇāsa vassāni kakkhaḷakammaṃ katvā ajjeva tato mutto, ajjeva therassa bhikkhaṃ datvā ajjeva kālaṃ kato, kahaṃ nu kho nibbatto”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, tusitapure nibbatto”ti āha. “kiṃ, bhante, vadetha, ettakaṃ kālaṃ ettake manusse ghātetvā tusitavimāne nibbatto”ti. “āma, bhikkhave, mahanto tena kalyāṇamitto laddho, so sāriputtassa dhammadesanaṃ sutvā anulomañāṇaṃ nibbattetvā ito cuto tusitavimāne nibbatto”ti vatvā imaṃ gāthamāha —
“subhāsitaṃ suṇitvāna, nagare coraghātako.
anulomakhantiṃ laddhāna, modatī tidivaṃ gato”ti.
“bhante, anumodanakathā nāma na balavā, tena kataṃ akusalakammaṃ mahantaṃ, kathaṃ ettakena visesaṃ nibbattesī”ti. satthā “kiṃ, bhikkhave, ‘mayā desitadhammassa appaṃ vā bahuṃ vā’ti mā pamāṇaṃ gaṇhatha. ekavācāpi hi atthanissitā seyyāvā”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
100.
“sahassamapi ce vācā, anatthapadasaṃhitā.
ekaṃ atthapadaṃ seyyo, yaṃ sutvā upasammatī”ti.
tattha sahassamapīti paricchedavacanaṃ, ekaṃ sahassaṃ dve sahassānīti evaṃ sahassena cepi paricchinnavācā honti, tā ca pana anatthapadasaṃhitā ākāsavaṇṇanāpabbatavaṇṇanāvanavaṇṇanādīni pakāsakehi aniyyānadīpakehi anatthakehi padehi saṃhitā yāva bahukā hoti, tāva pāpikā evāti attho. ekaṃ atthapadanti yaṃ pana “ayaṃ kāyo, ayaṃ kāyagatāsati, tisso vijjā anuppatto, kataṃ buddhassa sāsanan”ti evarūpaṃ ekaṃ atthapadaṃ sutvā rāgādivūpasamena upasammati, taṃ atthasādhakaṃ nibbānappaṭisaṃyuttaṃ khandhadhātuāyatanaindriyabalabojjhaṅgasatipaṭṭhānaparidīpakaṃ ekampi padaṃ seyyoyevāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
tambadāṭhikacoraghātakavatthu paṭhamaṃ.