kappasatasahassādhikānañhi catunnaṃ asaṅkhyeyyānaṃ matthake dasahi saddehi avivittaṃ “amaravatī”ti ca “amaran”ti ca laddhanāmaṃ nagaraṃ ahosi, yaṃ sandhāya buddhavaṃse vuttaṃ —
“kappe ca satasahasse, caturo ca asaṅkhiye.
amaraṃ nāma nagaraṃ, dassaneyyaṃ manoramaṃ.
dasahi saddehi avivittaṃ, annapānasamāyutan”ti.
tattha dasahi saddehi avivittanti hatthisaddena, assasaddena, rathasaddena, bherisaddena, mudiṅgasaddena, vīṇāsaddena, sammasaddena, tāḷasaddena, saṅkhasaddena “asnātha, pivatha, khādathā”ti dasamena saddenāti imehi dasahi saddehi avivittaṃ ahosi. tesaṃ pana saddānaṃ ekadesameva gahetvā —
“hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca.
khādatha pivatha ceva, annapānena ghositan”ti. —
buddhavaṃse imaṃ gāthaṃ vatvā —
“nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ.
sattaratanasampannaṃ, nānājanasamākulaṃ.
samiddhaṃ devanagaraṃva, āvāsaṃ puññakamminaṃ.
“nagare amaravatiyā, sumedho nāma brāhmaṇo.
anekakoṭisannicayo, pahūtadhanadhaññavā.
“ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.
lakkhaṇe itihāse ca, sadhamme pāramiṃ gato”ti. — vuttaṃ.
athekadivasaṃ so sumedhapaṇḍito uparipāsādavaratale rahogato hutvā pallaṅkaṃ ābhujitvā nisinno cintesi — “punabbhave, paṇḍita, paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrabhedanaṃ, ahañca jātidhammo jarādhammo byādhidhammo maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ abyādhiṃ adukkhaṃ sukhaṃ sītalaṃ amatamahānibbānaṃ pariyesituṃ vaṭṭati, avassaṃ bhavato muccitvā nibbānagāminā ekena maggena bhavitabban”ti. tena vuttaṃ —
“rahogato nisīditvā, evaṃ cintesahaṃ tadā.
dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.
“jātidhammo jarādhammo, byādhidhammo sahaṃ tadā.
ajaraṃ amataṃ khemaṃ, pariyesissāmi nibbutiṃ.
“yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ.
chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.
“atthi hehiti so maggo, na so sakkā na hetuye.
pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā”ti.
tato uttaripi evaṃ cintesi — yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ. yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītampi atthi, evaṃ rāgādīnaṃ aggīnaṃ vūpasamena nibbānenāpi bhavitabbaṃ. yathā ca pāpassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjadhammopi atthiyeva, evameva pāpikāya jātiyā sati sabbajātikkhepanato ajātisaṅkhātena nibbānenāpi bhavitabbamevāti. tena vuttaṃ —
“yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati.
evaṃ bhave vijjamāne, vibhavopi icchitabbako.
“yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ.
evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.
“yathāpi pāpe vijjante, kalyāṇamapi vijjati.
evameva jāti vijjante, ajātipicchitabbakan”ti.
aparampi cintesi — yathā nāma gūtharāsimhi nimuggena purisena dūrato pañcavaṇṇapadumasañchannaṃ mahātaḷākaṃ disvā “katarena nu kho maggena ettha gantabban”ti taṃ taḷākaṃ gavesituṃ yuttaṃ. yaṃ tassa agavesanaṃ, na so taḷākassa doso. evameva kilesamaladhovane amatamahānibbānataḷāke vijjante tassa agavesanaṃ na amatanibbānamahātaḷākassa doso. yathā ca corehi samparivārito puriso palāyanamagge vijjamānepi sace na palāyati, na so maggassa doso, purisasseva doso. evameva kilesehi parivāretvā gahitassa purisassa vijjamāneyeva nibbānagāmimhi sive magge maggassa agavesanaṃ nāma na maggassa doso, puggalasseva doso. yathā ca byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ gavesitvā byādhiṃ na tikicchāpeti, na so vejjassa doso, purisasseva doso. evameva yo kilesabyādhipīḷito puriso kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na gavesati, tasseva doso, na kilesavināsakassa ācariyassāti. tena vuttaṃ —
“yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ.
na gavesati taṃ taḷākaṃ, na doso taḷākassa so.
“evaṃ kilesamaladhove, vijjante amatantaḷe.
na gavesati taṃ taḷākaṃ, na doso amatantaḷe.
“yathā arīhi pariruddho, vijjante gamanampathe.
na palāyati so puriso, na doso añjasassa so.
“evaṃ kilesapariruddho, vijjamāne sive pathe.
na gavesati taṃ maggaṃ, na doso sivamañjase.
“yathāpi byādhito puriso, vijjamāne tikicchake.
na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.
“evaṃ kilesabyādhīhi, dukkhito paripīḷito.
na gavesati taṃ ācariyaṃ, na doso so vināyake”ti.
aparampi cintesi — yathā maṇḍanajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhī gacchati, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena nibbānanagaraṃ pavisitabbaṃ. yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya dasantena vā veṭhetvā gacchanti, jigucchamānā pana anapekkhāva chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena chaḍḍetvā amataṃ nibbānanagaraṃ pavisituṃ vaṭṭati. yathā ca nāvikā nāma jajjaraṃ nāvaṃ anapekkhā chaḍḍetvā gacchanti, evaṃ ahampi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānapuraṃ pavisissāmi. yathā ca puriso nānāratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano ratananāsabhayena te chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evaṃ ayampi karajakāyo ratanavilopakacorasadiso. sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanaṃ me nassissati. tasmā mayā imaṃ corasadisaṃ kāyaṃ chaḍḍetvā nibbānanagaraṃ pavisituṃ vaṭṭatīti. tena vuttaṃ —
“yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya.
mocayitvāna gaccheyya, sukhī serī sayaṃvasī.
“tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ.
chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.
“yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo.
chaḍḍayitvāna gacchanti, anapekkhā anatthikā.
“evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ.
chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.
“yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ.
sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.
“evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ.
chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.
“yathāpi puriso corehi, gacchanto bhaṇḍamādiya.
bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.
“evameva ayaṃ kāyo, mahācorasamo viya.
pahāyimaṃ gamissāmi, kusalacchedanābhayā”ti.
evaṃ sumedhapaṇḍito nānāvidhāhi upamāhi imaṃ nekkhammūpasaṃhitaṃ atthaṃ cintetvā sakanivesane aparimitaṃ bhogakkhandhaṃ heṭṭhā vuttanayena kapaṇaddhikādīnaṃ vissajjetvā mahādānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaranagarato nikkhamitvā ekakova himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā tattha paṇṇasālañca caṅkamañca māpetvā pañcahi nīvaraṇadosehi vivajjitaṃ “evaṃ samāhite citte”tiādinā nayena vuttehi aṭṭhahi kāraṇaguṇehi samupetaṃ abhiññāsaṅkhātaṃ balaṃ āharituṃ tasmiṃ assamapade navadosasamannāgataṃ sāṭakaṃ pajahitvā dvādasaguṇasamannāgataṃ vākacīraṃ nivāsetvā isipabbajjaṃ pabbaji. evaṃ pabbajito aṭṭhadosasamākiṇṇaṃ taṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbaṃ dhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṅkamanavaseneva padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ samāpattīnaṃ pañcannañca abhiññānaṃ lābhī ahosi. evaṃ taṃ yathāpatthitaṃ abhiññābalaṃ pāpuṇi. tena vuttaṃ —
“evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ.
nāthānāthānaṃ datvāna, himavantamupāgamiṃ.
“himavantassāvidūre, dhammiko nāma pabbato.
assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
“caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ.
aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.
“sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ.
vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.
“aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ.
upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.
“vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato.
anekaguṇasampannaṃ, pavattaphalamādiyiṃ.
“tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame.
abbhantaramhi sattāhe, abhiññābalapāpuṇin”ti.
tattha “assamo sukato mayhaṃ, paṇṇasālā sumāpitā”ti imāya pāḷiyā sumedhapaṇḍitena assamapaṇṇasālācaṅkamā sahatthā māpitā viya vuttā. ayaṃ panettha attho — mahāsattaṃ “himavantaṃ ajjhogāhetvā ajja dhammikaṃ pabbataṃ pavisissāmī”ti nikkhantaṃ disvā sakko devānamindo vissakammadevaputtaṃ āmantesi — “tāta, ayaṃ sumedhapaṇḍito pabbajissāmīti nikkhanto, etassa vasanaṭṭhānaṃ māpehī”ti. so tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ, suguttaṃ paṇṇasālaṃ, manoramaṃ caṅkamañca māpesi. bhagavā pana tadā attano puññānubhāvena nipphannaṃ taṃ assamapadaṃ sandhāya sāriputta, tasmiṃ dhammikapabbate —
“assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitan”ti. —
āha . tattha sukato mayhanti sukato mayā. paṇṇasālā sumāpitāti paṇṇacchadanasālāpi me sumāpitā ahosi.
pañcadosavivajjitanti pañcime caṅkamadosā nāma — thaddhavisamatā, antorukkhatā, gahanacchannatā, atisambādhatā, ativisālatāti. thaddhavisamabhūmibhāgasmiñhi caṅkame caṅkamantassa pādā rujjanti, phoṭā uṭṭhahanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ vipajjati. mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati. tasmā thaddhavisamabhūmibhāgatā eko dosoti veditabbo. caṅkamassa anto vā majjhe vā koṭiyaṃ vā rukkhe sati pamādamāgamma caṅkamantassa nalāṭaṃ vā sīsaṃ vā paṭihaññatīti antorukkhatā dutiyo doso. tiṇalatādigahanacchanne caṅkame caṅkamanto andhakāravelāyaṃ uragādike pāṇe akkamitvā vā māreti, tehi vā daṭṭho dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso. atisambādhe caṅkame vitthārato ratanike vā aḍḍharatanike vā caṅkamantassa paricchede pakkhalitvā nakhāpi aṅguliyopi bhijjantīti atisambādhatā catuttho doso. ativisāle caṅkame caṅkamantassa cittaṃ vidhāvati, ekaggataṃ na labhatīti ativisālatā pañcamo doso. puthulato pana diyaḍḍharatanaṃ dvīsu passesu ratanamattānucaṅkamaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavippakiṇṇavālukaṃ caṅkamaṃ vaṭṭati cetiyagirimhi dīpappasādakamahindattherassa caṅkamanaṃ viya, tādisaṃ taṃ ahosi. tenāha “caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitan”ti.
aṭṭhaguṇasamupetanti aṭṭhahi samaṇasukhehi upetaṃ. aṭṭhimāni samaṇasukhāni nāma — dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo, nibbutapiṇḍapātabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā gaṇhantesu rājakulesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilope nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti. idaṃ vuttaṃ hoti — yathā tasmiṃ assame vasantena sakkā honti imāni aṭṭha samaṇasukhāni vindituṃ, evaṃ aṭṭhaguṇasamupetaṃ taṃ assamaṃ māpesinti.
abhiññābalamāharinti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā abhiññānaṃ samāpattīnañca uppādanatthāya aniccato dukkhato vipassanaṃ ārabhitvā thāmappattaṃ vipassanābalaṃ āhariṃ. yathā tasmiṃ vasanto taṃ balaṃ āharituṃ sakkomi, evaṃ taṃ assamaṃ tassa abhiññatthāya vipassanābalassa anucchavikaṃ katvā māpesinti attho.
sāṭakaṃ pajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā — tadā kira kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā antopaṇṇasālāyaṃ jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike tāpasaparikkhāre, maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvāni, aggisālāyaṃ aṅgārakapalladāruādīnīti evaṃ yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati, taṃ taṃ sabbaṃ māpetvā paṇṇasālāya bhittiyaṃ “ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū”ti akkharāni chinditvā devalokameva gate vissakammadevaputte sumedhapaṇḍito himavantapabbatapāde girikandarānusārena attano nivāsānurūpaṃ phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ disvā caṅkamanakoṭiṃ gantvā padavalañjaṃ apassanto “dhuvaṃ pabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantī”ti cintetvā thokaṃ āgametvā “ativiya cirāyanti, jānissāmī”ti paṇṇāsālākuṭidvāraṃ vivaritvā anto pavisitvā ito cito ca olokento mahābhittiyaṃ akkharāni vācetvā “mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmī”ti attano nivatthapārutaṃ sāṭakayugaṃ pajahi. tenāha “sāṭakaṃ pajahiṃ tatthā”ti. evaṃ paviṭṭho ahaṃ, sāriputta, tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ.
navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti dīpeti. tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā upaṭṭhahanti. tesu tassa mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissanabhāvo eko. kiliṭṭho hi dhovitabbo ca rajitabbo ca hoti. paribhogena jīraṇabhāvo eko. jiṇṇassa hi tunnaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti . puna pariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko. yathā hi naṃ paccatthikā na gaṇhanti, evaṃ gopetabbo hoti. paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā vicarantassa khandhabhāramahicchabhāvo ekoti.
vākacīraṃ nivāsesinti tadāhaṃ, sāriputta, ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ, muñjatiṇaṃ hīraṃ hīraṃ katvā ganthetvā katavākacīraṃ nivāsanapārupanatthāya ādiyinti attho.
dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ. vākacīrasmiñhi dvādasa ānisaṃsā — appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko ānisaṃso, sahatthā kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati, dhoviyamānepi papañco natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirupabhogabhāvo sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇe sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dhammikānavajjabhāvo ekādasamo, vākacīre naṭṭhepi anapekkhabhāvo dvādasamoti.
aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti. kathaṃ pajahi? so kira varasāṭakayugaṃ omuñcitvā cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattaṃ vākacīraṃ gahetvā nivāsetvā, tassūpari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā, punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttajālasadisāya sikkāya pavāḷavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṅkakājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā aṅkusapacchitidaṇḍakādīni olaggetvā khāribhāraṃ aṃse katvā, dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ caṅkamanto attano vesaṃ oloketvā — “mayhaṃ manoratho matthakaṃ patto, sobhati vata me pabbajjā, buddhapaccekabuddhādīhi sabbehi dhīrapurisehi vaṇṇitā thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi maggaphalasukhan”ti ussāhajāto khārikājaṃ otāretvā caṅkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyanhasamayaṃ paṇṇasālaṃ pavisitvā, bidalamañcakapasse kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā, balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi “ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ pahāya araññaṃ pavisitvā nekkhammagavesako hutvā pabbajito, ito dāni paṭṭhāya pamādacāraṃ carituṃ na vaṭṭati.
pavivekañhi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā vivekamanubrūhetuṃ vaṭṭati. ahañhi gharāvāsaṃ palibodhato disvā nikkhanto, ayañca manāpā paṇṇasālā, beluvapakkavaṇṇaparibhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ, vicittattharaṇavaṇṇo bidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, na etto atirekatarā viya me gehasampadā paññāyatī”ti paṇṇasālāya dose vicinanto aṭṭha dose passi.
paṇṇasālāparibhogasmiñhi aṭṭha ādīnavā — mahāsamārambhena dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikāsu patitāsu tāsaṃ punappunaṃ ṭhapetabbatāya nibandhajagganabhāvo dutiyo, senāsanaṃ nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti uṭṭhāpaniyabhāvo tatiyo, sītuṇhapaṭighātena kāyassa sukhumālakaraṇabhāvo catuttho, gehaṃ paviṭṭhena yaṃkiñci pāpaṃ sakkā kātunti garahāpaṭicchādanabhāvo pañcamo, “mayhan”ti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāma sadutiyakavāsoti sattamo, ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamo. iti ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajati. tenāha “aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakan”ti.
upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ rukkhamūlaṃ upagatosmīti vadati. tatrime dasa guṇā — appasamārambhatā eko guṇo, upagamanamattakameva hi tattha hoti; apaṭijagganatā dutiyo, tañhi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ hotiyeva. anuṭṭhāpariyabhāvo tatiyo, garahaṃ nappaṭicchādeti; tattha hi pāpaṃ karonto lajjatīti garahāya appaṭicchannabhāvo catuttho; abbhokāsavāso viya kāyaṃ na santhambhetīti kāyassa asanthambhanabhāvo pañcamo; pariggahakaraṇābhāvo chaṭṭho; gehālayapaṭikkhepo sattamo; bahusādhāraṇagehe viya “paṭijaggissāmi naṃ, nikkhamathā”ti nīharaṇakābhāvo aṭṭhamo; vasantassa sappītikabhāvo navamo; rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamoti ime dasa guṇe disvā rukkhamūlaṃ upāgatosmīti vadati.
imāni ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase bhikkhāya gāmaṃ pāvisi. athassa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu. so bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi “nāhaṃ āhāraṃ na labhāmīti pabbajito, siniddhāhāro nāmesa mānamadapurisamade vaḍḍheti, āhāramūlakassa ca dukkhassa anto natthi. yaṃnūnāhaṃ vāpitaropitadhaññanibbattaṃ āhāraṃ pajahitvā pavattaphalabhojano bhaveyyan”ti. so tato ṭṭhāya tathā katvā ghaṭento vāyamanto sattāhabbhantareyeva aṭṭha samāpattiyo pañca abhiññāyo ca nibbattesi. tena vuttaṃ —
“vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato.
anekaguṇasampannaṃ, pavattaphalamādiyiṃ.
“tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame.
abbhantaramhi sattāhe, abhiññābalapāpuṇin”ti.
evaṃ abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente dīpaṅkaro nāma satthā loke udapādi. tassa paṭisandhijātisambodhidhammacakkappavattanesu sakalāpi dasasahassī lokadhātu saṃkampi sampakampi sampavedhi, mahāviravaṃ viravi, dvattiṃsa pubbanimittāni pāturahesuṃ. sumedhatāpaso samāpattisukhena vītināmento neva taṃ saddamassosi, na tāni nimittāni addasa. tena vuttaṃ —
“evaṃ me siddhippattassa, vasībhūtassa sāsane.
dīpaṅkaro nāma jino, uppajji lokanāyako.
“uppajjante ca jāyante, bujjhante dhammadesane.
caturo nimitte nāddasaṃ, jhānaratisamappito”ti.
tasmiṃ kāle dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno rammaṃ nāma nagaraṃ patvā sudassanamahāvihāre paṭivasati. rammanagaravāsino “dīpaṅkaro kira samaṇissaro paramātisambodhiṃ patvā pavattavaradhammacakko anupubbena cārikaṃ caramāno rammanagaraṃ patvā sudassanamahāvihāre paṭivasatī”ti sutvā sappinavanītādīni ceva bhesajjāni vatthacchādanāni ca gāhāpetvā gandhamālādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā satthāraṃ upasaṅkamitvā vanditvā gandhamālādīhi pūjetvā ekamantaṃ nisinnā dhammadesanaṃ sutvā svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu.
te punadivase mahādānaṃ sajjetvā nagaraṃ alaṅkaritvā dasabalassa āgamanamaggaṃ alaṅkarontā udakabhinnaṭṭhānesu paṃsuṃ pakkhipitvā samaṃ bhūmitalaṃ katvā rajatapaṭṭavaṇṇaṃ vālukaṃ ākiranti, lājāni ceva pupphāni ca vikiranti, nānāvirāgehi vatthehi dhajapaṭāke ussāpenti, kadaliyo ceva puṇṇaghaṭapantiyo ca patiṭṭhāpenti. tasmiṃ kāle sumedhatāpaso attano assamapadā uggantvā tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhatuṭṭhe manusse disvā “kiṃ nu kho kāraṇan”ti ākāsato oruyha ekamantaṃ ṭhito manusse pucchi — “ambho kassa tumhe imaṃ maggaṃ alaṅkarothā”ti? tena vuttaṃ —
“paccantadesavisaye, nimantetvā tathāgataṃ.
tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.
“ahaṃ tena samayena, nikkhamitvā sakassamā.
dhunanto vākacīrāni, gacchāmi ambare tadā.
“vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ.
orohitvāna gaganā, manusse pucchi tāvade.
“‘tuṭṭhahaṭṭho pamudito, vedajāto mahājano.
kassa sodhīyati maggo, añjasaṃ vaṭumāyanan’”ti.
manussā āhaṃsu “bhante sumedha, na tvaṃ jānāsi, dīpaṅkaradasabalo sammāsambodhiṃ patvā pavattitavaradhammacakko cārikaṃ caramāno amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasati. mayaṃ taṃ bhagavantaṃ nimantayimhā, tassetaṃ buddhassa bhagavato āgamanamaggaṃ alaṅkaromā”ti. sumedhatāpaso cintesi — “buddhoti kho ghosamattakampi loke dullabhaṃ, pageva buddhuppādo, mayāpi imehi manussehi saddhiṃ dasabalassa maggaṃ alaṅkarituṃ vaṭṭatī”ti. so te manusse āha — “sace bho tumhe etaṃ maggaṃ buddhassa alaṅkarotha, mayhampi ekaṃ okāsaṃ detha, ahampi tumhehi saddhiṃ maggaṃ alaṅkarissāmī”ti. te “sādhū”ti sampaṭicchitvā “sumedhatāpaso iddhimā”ti jānantā udakabhinnokāsaṃ sallakkhetvā “tvaṃ imaṃ ṭhānaṃ alaṅkarohī”ti adaṃsu. sumedho buddhārammaṇaṃ pītiṃ gahetvā cintesi “ahaṃ imaṃ okāsaṃ iddhiyā alaṅkarituṃ sakkomi, evaṃ alaṅkato pana mama manaṃ na paritosessati, ajja mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī”ti paṃsuṃ āharitvā tasmiṃ padese pakkhipi.
tassa tasmiṃ padese analaṅkateyeva dīpaṅkaro dasabalo mahānubhāvānaṃ chaḷabhiññānaṃ khīṇāsavānaṃ catūhi satasahassehi parivuto devatāsu dibbagandhamālādīhi pūjayantīsu dibbasaṅgītesu pavattantesu manussesu mānusakagandhehi ceva mālādīhi ca pūjayantesu anantāya buddhalīḷāya manosilātale vijambhamāno sīho viya taṃ alaṅkatapaṭiyattaṃ maggaṃ paṭipajji. sumedhatāpaso akkhīni ummīletvā alaṅkatamaggena āgacchantassa dasabalassa dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya samparivāritaṃ maṇivaṇṇagaganatale nānappakārā vijjulatā viya āveḷāveḷabhūtā ceva yugalayugalabhūtā ca chabbaṇṇaghanabuddharasmiyo vissajjentaṃ rūpaggappattaṃ attabhāvaṃ oloketvā “ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭati, mā bhagavā kalalaṃ akkami, maṇiphalakasetuṃ pana akkamanto viya saddhiṃ catūhi khīṇāsavasatasahassehi mama piṭṭhiṃ maddamāno gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā”ti kese mocetvā ajinacammajaṭāmaṇḍalavākacīrāni kāḷavaṇṇe kalale pattharitvā maṇiphalakasetu viya kalalapiṭṭhe nipajji. tena vuttaṃ —
“te me puṭṭhā viyākaṃsu, ‘buddho loke anuttaro.
dīpaṅkaro nāma jino, uppajji lokanāyako.
tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ’.
“buddhoti mama sutvāna, pīti uppajji tāvade.
buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.
“tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso.
‘idha bījāni ropissaṃ, khaṇo eva mā upaccagā’.
“yadi buddhassa sodhetha, ekokāsaṃ dadātha me.
ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.
“adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā.
buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.
“aniṭṭhite mamokāse, dīpaṅkaro mahāmuni.
catūhi satasahassehi, chaḷabhiññehi tādihi.
khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.
“paccuggamanā vattanti, vajjanti bheriyo bahū.
āmoditā naramarū, sādhukāraṃ pavattayuṃ.
“devā manusse passanti, manussāpi ca devatā.
ubhopi te pañjalikā, anuyanti tathāgataṃ.
“devā dibbehi turiyehi, manussā mānusehi ca.
ubhopi te vajjayantā, anuyanti tathāgataṃ.
“dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ.
disodisaṃ okiranti, ākāsanabhagatā marū.
“campakaṃ salalaṃ nīpaṃ, nāgapunnāgaketakaṃ.
disodisaṃ ukkhipanti, bhūmitalagatā narā.
“kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ.
kalale pattharitvāna, avakujjo nipajjahaṃ.
“akkamitvāna maṃ buddho, saha sissehi gacchatu.
mā naṃ kalale akkamittho, hitāya me bhavissatī”ti.
so kalalapiṭṭhe nipannakova puna akkhīni ummīletvā dīpaṅkaradasabalassa buddhasiriṃ sampassamāno evaṃ cintesi — “sacāhaṃ iccheyyaṃ, sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ. aññātakavesena pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi. yaṃnūnāhaṃ dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ mayhaṃ patirūpan”ti. tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. tena vuttaṃ —
“pathaviyaṃ nipannassa, evaṃ me āsi cetaso.
‘icchamāno ahaṃ ajja, kilese jhāpaye mama.
‘kiṃ me aññātavesena, dhammaṃ sacchikatenidha.
sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.
‘kiṃ me ekena tiṇṇena, purisena thāmadassinā.
sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevake.
‘iminā me adhikārena, katena purisuttame.
sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.
‘saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave.
dhammanāvaṃ samāruyha, santāressaṃ sadevake’”ti. (bu. vaṃ. 2.54-58).
yasmā pana buddhattaṃ patthentassa —
“manussattaṃ liṅgasampatti, hetu satthāradassanaṃ.
pabbajjā guṇasampatti, adhikāro ca chandatā.
aṭṭhadhammasamodhānā, abhinīhāro samijjhatī”ti. (bu. vaṃ. 2.59).
manussattabhāvasmiṃyeva hi ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, na nāgassa vā supaṇṇassa vā devatāya vā patthanā samijjhati. manussattabhāvepi purisaliṅge ṭhitasseva patthanā samijjhati, na itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā patthanā samijjhati. purisassāpi tasmiṃ attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa. hetusampannassāpi jīvamānakabuddhasseva santike patthentassa patthanā samijjhati, parinibbute buddhe cetiyasantike vā bodhimūle vā patthentassa na samijjhati. buddhānaṃ santike patthentassāpi pabbajjāliṅge ṭhitasseva samijjhati, no gihiliṅge ṭhitassa. pabbajitassāpi pañcābhiññassa aṭṭhasamāpattilābhinoyeva samijjhati, na imāya guṇasampattiyā virahitassa. guṇasampannenāpi yena attano jīvitaṃ buddhānaṃ pariccattaṃ hoti, tassa iminā adhikārena adhikārasampannasseva samijjhati, na itarassa. adhikārasampannassāpi yassa buddhakārakadhammānaṃ atthāya mahanto chando ca ussāho ca vāyāmo ca pariyeṭṭhi ca, tasseva samijjhati, na itarassa.
tatridaṃ chandamahantatāya opammaṃ — sace hi evamassa “yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. yo vā pana sakalacakkavāḷagabbhaṃ veḷugumbasañchannaṃ byūhitvā madditvā padasā gacchanto pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. yo vā pana sakalacakkavāḷagabbhaṃ sattiyo ākoṭetvā nirantaraṃ sattiphalasamākiṇṇaṃ padasā akkamamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. yo vā pana sakalacakkavāḷagabbhaṃ vītaccitaṅgārabharitaṃ pādehi maddamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātī”ti. yo etesu ekampi attano dukkaraṃ na maññati, “ahaṃ etampi taritvā vā gantvā vā pāraṃ gahessāmī”ti evaṃ mahantena chandena ca ussāhena ca vāyāmena ca pariyeṭṭhiyā ca samannāgato hoti, tassa patthanā samijjhati, na itarassa. sumedhatāpaso pana ime aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji.
dīpaṅkaropi bhagavā āgantvā sumedhatāpasassa sīsabhāge ṭhatvā maṇisīhapañjaraṃ ugghāṭento viya pañcavaṇṇappasādasampannāni akkhīni ummīletvā kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā “ayaṃ tāpaso buddhattāya abhinīhāraṃ katvā nipanno, ijjhissati nu kho imassa patthanā, udāhu no”ti anāgataṃsañāṇaṃ pesetvā upadhārento “ito kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkamitvā gotamo nāma buddho bhavissatī”ti ñatvā ṭhitakova parisamajjhe byākāsi — “passatha no tumhe imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipannan”ti? “evaṃ, bhante”ti. “ayaṃ buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa patthanā, ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissati. tasmiṃ panassa attabhāve kapilavatthu nāma nagaraṃ nivāso bhavissati, māyā nāma devī mātā, suddhodano nāma rājā pitā, aggasāvako upatisso nāma thero, dutiyasāvako kolito nāma, buddhupaṭṭhāko ānando nāma, aggasāvikā khemā nāma therī, dutiyasāvikā uppalavaṇṇā nāma therī bhavissati, paripakkañāṇo mahābhinikkhamanaṃ katvā mahāpadhānaṃ padahitvā nigrodhamūle pāyāsaṃ paṭiggahetvā nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatī”ti. tena vuttaṃ —
“dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho.
ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.
‘passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ.
aparimeyye ito kappe, buddho loke bhavissati.
‘ahu kapilavhayā rammā, nikkhamitvā tathāgato.
padhānaṃ padahitvāna, katvā dukkarakārikaṃ.
‘ajapālarukkhamūle, nisīditvā tathāgato.
tattha pāyāsaṃ paggayha, nerañjaramupehiti.
‘nerañjarāya tīramhi, pāyāsaṃ ada so jino.
paṭiyattavaramaggena, bodhimūlamūpehiti.
‘tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro.
assattharukkhamūlamhi, bujjhissati mahāyaso.
‘imassa janikā mātā, māyā nāma bhavissati.
pitā suddhodano nāma, ayaṃ hessati gotamo.
‘anāsavā vītarāgā, santacittā samāhitā.
kolito upatisso ca, aggā hessanti sāvakā.
ānando nāmupaṭṭhāko, upaṭṭhissati taṃ jinaṃ.
‘khemā uppalavaṇṇā ca, aggā hessanti sāvikā.
anāsavā vītarāgā, santacittā samāhitā.
bodhi tassa bhagavato, assatthoti pavuccatī’”ti.
sumedhatāpaso “mayhaṃ kira patthanā samijjhissatī”ti somanassappatto ahosi. mahājano dīpaṅkaradasabalassa vacanaṃ sutvā “sumedhatāpaso kira buddhabījaṃ buddhaṅkuro”ti haṭṭhatuṭṭho ahosi. evañcassa ahosi “yathā nāma puriso nadiṃ taranto ujukena titthena uttarituṃ asakkonto heṭṭhātitthena uttarati, evameva mayampi dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā”ti patthanaṃ ṭhapayiṃsu. dīpaṅkaradasabalopi bodhisattaṃ pasaṃsitvā aṭṭhahi pupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi, tepi catusatasahassasaṅkhā khīṇāsavā bodhisattaṃ gandhehi ca mālehi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu. devamanussā pana tatheva pūjetvā vanditvā pakkantā.
bodhisatto sabbesaṃ paṭikkantakāle sayanā vuṭṭhāya “pāramiyo vicinissāmī”ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. evaṃ nisinne bodhisatte sakaladasasahassacakkavāḷadevatā sannipatitvā sādhukāraṃ datvā “ayya sumedhatāpasa, porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā ‘pāramiyo vicinissāmā’ti nisinnakāle yāni pubbanimittāni nāma paññāyanti, tāni sabbānipi ajja pātubhūtāni, nissaṃsayena tvaṃ buddho bhavissasi, mayampetaṃ jānāma ‘yassetāni nimittāni paññāyanti, ekantena so buddho hoti’, tvaṃ attano vīriyaṃ daḷhaṃ katvā paggaṇhā”ti bodhisattaṃ nānappakārāhi thutīhi abhitthuniṃsu. tena vuttaṃ —
“idaṃ sutvāna vacanaṃ, asamassa mahesino.
āmoditā naramarū, buddhabījaṃ kira ayaṃ.
‘ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca.
katañjalī namassanti, dasasahassī sadevakā.
‘yadimassa lokanāthassa, virajjhissāma sāsanaṃ.
anāgatamhi addhāne, hessāma sammukhā imaṃ.
‘yathā manussā nadiṃ tarantā, paṭibhitthaṃ virajjhiya.
heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.
‘evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ.
anāgatamhi addhāne, hessāma sammukhā imaṃ’.
‘dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho.
mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.
‘ye tatthāsuṃ jinaputtā, sabbe padakkhiṇamakaṃsu maṃ.
narā nāgā ca gandhabbā, abhivādetvāna pakkamuṃ.
‘dassanaṃ me atikkante, sasaṅghe lokanāyake.
haṭṭhatuṭṭhena cittena, āsanā vuṭṭhahiṃ tadā.
‘sukhena sukhito homi, pāmojjena pamodito.
pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.
‘pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā.
‘vasībhūto ahaṃ jhāne, abhiññāsu pāramiṃ gato.
‘sahassiyamhi lokamhi, isayo natthi me samā.
asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ’.
‘pallaṅkābhujane mayhaṃ, dasasahassādhivāsino.
mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.
‘yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje.
nimittāni padissanti, tāni ajja padissare.
‘sītaṃ byapagataṃ hoti, uṇhañca upasammati.
tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
‘dasasahassī lokadhātū, nissaddā honti nirākulā.
tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
‘mahāvātā na vāyanti, na sandanti savantiyo.
tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
‘thalajā dakajā pupphā, sabbe pupphanti tāvade.
tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.
‘latā vā yadi vā rukkhā, phalabhārā honti tāvade.
tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.
‘ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade.
tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.
‘mānusakā ca dibbā ca, turiyā vajjanti tāvade.
tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.
‘vicittapupphā gaganā, abhivassanti tāvade.
tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.
‘mahāsamuddo ābhujati, dasasahassī pakampati.
tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.
‘nirayepi dasasahasse, aggī nibbanti tāvade.
tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.
‘vimalo hoti sūriyo, sabbā dissanti tārakā.
tepi ajja padissanti, dhuvaṃ buddho bhavissasi.
‘anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade.
tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.
‘tārāgaṇā virocanti, nakkhattā gaganamaṇḍale.
visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.
‘bilāsayā darīsayā, nikkhamanti sakāsayā.
tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.
‘na hoti arati sattānaṃ, santuṭṭhā honti tāvade.
tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.
‘rogā tadūpasammanti, jighacchā ca vinassati.
tānipajja padissanti, dhuvaṃ buddho bhavissasi.
‘rāgo tadā tanu hoti, doso moho vinassati.
tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.
‘bhayaṃ tadā na bhavati, ajjapetaṃ padissati.
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.
‘rajo nuddhaṃsati uddhaṃ, ajjapetaṃ padissati.
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.
‘aniṭṭhagandho pakkamati, diṭṭhagandho pavāyati.
sopajja vāyati gandho, dhuvaṃ buddho bhavissasi.
‘sabbe devā padissanti, ṭhapayitvā arūpino.
tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.
‘yāvatā nirayā nāma, sabbe dissanti tāvade.
tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.
‘kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā.
ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.
‘cutī ca upapatti ca, khaṇe tasmiṃ na vijjati.
tānipajja padissanti, dhuvaṃ buddho bhavissasi.
‘daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama.
mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasī’”ti.
bodhisatto dīpaṅkaradasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā bhiyyoso mattāya sañjātussāho hutvā cintesi “buddhā nāma amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. yathā hi ākāse khittaleḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ dhuvaṃ, aruṇe uggate sūriyassuṭṭhānaṃ, āsayā nikkhantasīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ avassaṃbhāvī, evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmī”ti. tena vuttaṃ —
“buddhassa vacanaṃ sutvā, dasasahassīna cūbhayaṃ.
tuṭṭhahaṭṭho pamodito, evaṃ cintesahaṃ tadā.
“advejjhavacanā buddhā, amoghavacanā jinā.
vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.
“yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ.
tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
“yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ.
tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
“yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ.
tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
“yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ.
tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
“yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ.
tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassatan”ti.
so “dhuvāhaṃ buddho bhavissāmī”ti evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ “kahaṃ nu kho buddhakārakadhammā, kiṃ uddhaṃ, udāhu adho, disāsu, vidisāsū”ti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi — “sumedhapaṇḍita, tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. yathā hi nikkujjito udakakumbho nissesaṃ katvā udakaṃ vamatiyeva, na paccāharati, evameva dhanaṃ vā yasaṃ vā puttaṃ vā dāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sampattayācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhirukkhamūle nisīditvā buddho bhavissasī”ti paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“handa buddhakare dhamme, vicināmi ito cito.
uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.
“vicinanto tadādakkhiṃ, paṭhamaṃ dānapāramiṃ.
pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.
“imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya.
dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
“yathāpi kumbho sampuṇṇo, yassa kassaci adhokato.
vamatevudakaṃ nissesaṃ, na tattha parirakkhati.
“tatheva yācake disvā, hīnamukkaṭṭhamajjhime.
dadāhi dānaṃ nissesaṃ, kumbho viya adhokato”ti.
athassa “na ettakeheva buddhakārakadhammehi bhavitabban”ti uttaripi upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi — “sumedhapaṇḍita, tvaṃ ito paṭṭhāya sīlapāramimpi pūreyyāsi. yathā hi camarīmigo nāma jīvitampi anoloketvā attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā sīlameva rakkhanto buddho bhavissasī”ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“na hete ettakāyeva, buddhadhammā bhavissare.
aññepi vicinissāmi, ye dhammā bodhipācanā.
“vicinanto tadādakkhiṃ, dutiyaṃ sīlapāramiṃ.
pubbakehi mahesīhi, āsevitanisevitaṃ.
“imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya.
sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
“yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ.
upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.
“tatheva catūsu, bhūmīsu, sīlāni paripūraya.
parirakkha sabbadā sīlaṃ, camarī viya vāladhin”ti.
athassa “na ettakeheva buddhakārakadhammehi bhavitabban”ti uttaripi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi “sumedhapaṇḍita, tvaṃ ito paṭṭhāya nekkhammapāramimpi pūreyyāsi. yathā hi ciraṃ bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhitoyeva avasitukāmo hoti, evameva tvampi sabbabhave bandhanāgārasadise katvā sabbabhavehi ukkaṇṭhito muccitukāmo hutvā nekkhammābhimukhova hohi, evaṃ buddho bhavissasī”ti tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“na hete ettakāyeva, buddhadhammā bhavissare.
aññepi vicinissāmi, ye dhammā bodhipācanā.
“vicinanto tadādakkhiṃ, tatiyaṃ nekkhammapāramiṃ.
pubbakehi mahesīhi, āsevitanisevitaṃ.
“imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya.
nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
“yathā andughare puriso, ciravuttho dukhaṭṭito.
na tattha rāgaṃ janeti, muttimeva gavesati.
“tatheva tvaṃ sabbabhave, passa andughare viya.
nekkhammābhimukho hohi, bhavato parimuttiyā”ti.
athassa “na ettakeheva buddhakārakadhammehi bhavitabban”ti uttaripi upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi — “sumedhapaṇḍita, tvaṃ ito paṭṭhāya paññāpāramimpi pūreyyāsi. hīnamajjhimukkaṭṭhesu kañci avajjetvā sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. yathā hi piṇḍacāriko bhikkhu hīnādikesu kulesu kiñci avajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanaṃ labhati, evaṃ tvampi sabbapaṇḍite upasaṅkamitvā pañhaṃ pucchanto buddho bhavissasī”ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“na hete ettakāyeva, buddhadhammā bhavissare.
aññepi vicinissāmi, ye dhammā bodhipācanā.
“vicinanto tadādakkhiṃ, catutthaṃ paññāpāramiṃ.
pubbakehi mahesīhi, āsevitanisevitaṃ.
“imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya.
paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
“yathāpi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime.
kulāni na vivajjento, evaṃ labhati yāpanaṃ.
“tatheva tvaṃ sabbakālaṃ, paripucchanto budhaṃ janaṃ.
paññāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī”ti.
athassa “na ettakeheva buddhakārakadhammehi bhavitabban”ti uttaripi upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi — “sumedhapaṇḍita, tvaṃ ito paṭṭhāya vīriyapāramimpi pūreyyāsi. yathā hi sīho migarājā sabbairiyāpathesu daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbairiyāpathesu daḷhavīriyo anolīnavīriyo samāno buddho bhavissasī”ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“na hete ettakāyeva, buddhadhammā bhavissare.
aññepi vicinissāmi, ye dhammā bodhipācanā.
“vicinanto tadādakkhiṃ, pañcamaṃ vīriyapāramiṃ.
pubbakehi mahesīhi, āsevitanisevitaṃ.
“imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya.
vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
“yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame.
alīnavīriyo hoti, paggahitamano sadā.
“tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ.
vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī”ti.
athassa “na ettakeheva buddhakārakadhammehi bhavitabban”ti uttaripi upadhārayato chaṭṭhaṃ khantipāramiṃ disvā etadahosi — “sumedhapaṇḍita, tvaṃ ito paṭṭhāya khantipāramimpi pūreyyāsi. sammānanepi avamānanepi khamova bhaveyyāsi. yathā hi pathaviyaṃ nāma sucimpi pakkhipanti asucimpi, na tena pathavī sinehaṃ, na paṭighaṃ karoti, khamati sahati adhivāsetiyeva, evaṃ tvampi sammānanāvamānanakkhamova samāno buddho bhavissasī”ti chaṭṭhaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“na hete ettakāyeva, buddhadhammā bhavissare.
aññepi vicinissāmi, ye dhammā bodhipācanā.
“vicinanto tadādakkhiṃ, chaṭṭhamaṃ khantipāramiṃ.
pubbakehi mahesīhi, āsevitanisevitaṃ.
“imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya.
tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.
“yathāpi pathavī nāma, sucimpi asucimpi ca.
sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.
“tatheva tvampi sabbesaṃ, sammānāvamānakkhamo.
khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasī”ti.
athassa “na ettakeheva buddhakārakadhammehi bhavitabban”ti uttaripi upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi — “sumedhapaṇḍita, tvaṃ ito paṭṭhāya saccapāramimpi pūreyyāsi. asaniyā matthake patamānāyapi dhanādīnaṃ atthāya chandādivasena sampajānamusāvādaṃ nāma mākāsi. yathā hi osadhitārakā nāma sabbautūsu attano gamanavīthiṃ jahitvā aññāya vīthiyā na gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma akarontoyeva buddho bhavissasī”ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“na hete ettakāyeva, buddhadhammā bhavissare.
aññepi vicinissāmi, ye dhammā bodhipācanā.
“vicinanto tadādakkhiṃ, sattamaṃ saccapāramiṃ.
pubbakehi mahesīhi, āsevitanisevitaṃ.
“imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya.
tattha advejjhavacano, sambodhiṃ pāpuṇissasi.
“yathāpi osadhī nāma, tulābhūtā sadevake.
samaye utuvasse vā, na vokkamati vīthito.
“tatheva tvampi saccesu, mā vokkamasi vīthito.
saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī”ti.
athassa “na ettakeheva buddhakārakadhammehi bhavitabban”ti uttaripi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi — “sumedhapaṇḍita, tvaṃ ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi. yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne niccalo bhaveyyāsi. yathā hi pabbato nāma sabbadisāsu vātehi pahaṭopi na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano adhiṭṭhāne niccalo hontova buddho bhavissasī”ti aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“na hete ettakāyeva, buddhadhammā bhavissare.
aññepi vicinissāmi, ye dhammā bodhipācanā.
“vicinanto tadādakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ.
pubbakehi mahesīhi, āsevitanisevitaṃ.
“imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya.
tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.
“yathāpi pabbato selo, acalo suppatiṭṭhito.
na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.
“tatheva tvampi adhiṭṭhāne, sabbadā acalo bhava.
adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī”ti.
athassa “na ettakeheva buddhakārakadhammehi bhavitabban”ti uttaripi upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi — “sumedhapaṇḍita, tvaṃ ito paṭṭhāya navamaṃ mettāpāramimpi pūreyyāsi. ahitesupi hitesupi ekacitto bhaveyyāsi. yathā hi udakaṃ nāma pāpajanassāpi kalyāṇajanassāpi sītibhāvaṃ ekasadisaṃ katvā pharati, evameva tvampi sabbasattesu mettacittena ekacittova honto buddho bhavissasī”ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“na hete ettakāyeva, buddhadhammā bhavissare.
aññepi vicinissāmi, ye dhammā bodhipācanā.
“vicinanto tadādakkhiṃ, navamaṃ mettāpāramiṃ.
pubbakehi mahesīhi, āsevitanisevitaṃ.
“imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya.
mettāya asamo hohi, yadi bodhiṃ pattumicchasi.
“yathāpi udakaṃ nāma, kalyāṇe pāpake jane.
samaṃ pharati sītena, pavāheti rajomalaṃ.
“tatheva tvampi ahitahite, samaṃ mettāya bhāvaya.
mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī”ti.
athassa “na ettakeheva buddhakārakadhammehi bhavitabban”ti uttaripi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi — “sumedhapaṇḍita, tvaṃ ito paṭṭhāya upekkhāpāramimpi pūreyyāsi. sukhepi dukkhepi majjhattova bhaveyyāsi. yathā hi pathavī nāma sucimpi asucimpi pakkhippamānā majjhattāva hoti, evameva tvampi sukhadukkhesu majjhattova honto buddho bhavissasī”ti dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. tena vuttaṃ —
“na hete ettakāyeva, buddhadhammā bhavissare.
aññepi vicinissāmi, ye dhammā bodhipācanā.
“vicinanto tadādakkhiṃ, dasamaṃ upekkhāpāramiṃ.
pubbakehi mahesīhi, āsevitanisevitaṃ.
“imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya.
tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.
“yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ.
upekkhati ubhopete, kopānunayavajjitā.
“tatheva tvampi sukhadukkhe, tulābhūto sadā bhava.
upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī”ti.
tato cintesi — “imasmiṃ loke bodhisattehi pūretabbā bodhiparipācanā buddhakārakadhammā ettakāyeva, dasa pāramiyo ṭhapetvā aññe natthi, imāpi dasa pāramiyo uddhaṃ ākāsepi natthi, heṭṭhā pathaviyampi, puratthimādīsu disāsupi natthi, mayhameva pana hadayamaṃsabbhantare patiṭṭhitā”ti. evaṃ tāsaṃ hadaye patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ sammasanto anulomapaṭilomaṃ sammasati, pariyante gahetvā ādiṃ pāpeti, ādimhi gahetvā pariyante ṭhapeti, majjhe gahetvā ubhato osāpeti, ubhato koṭīsu hetvā majjhe osāpeti. bāhirakabhaṇḍapariccāgo dānapāramī nāma, aṅgapariccāgo dānaupapāramī nāma, jīvitapariccāgo dānaparamatthapāramī nāmāti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo yantatelaṃ vinivaṭṭento viya mahāmeruṃ matthaṃ katvā cakkavāḷamahāsamuddaṃ āluḷento viya ca sammasi. tassevaṃ dasa pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī hatthinā akkantanaḷakalāpo viya, pīḷiyamānaṃ ucchuyantaṃ viya ca mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi, kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami. tena vuttaṃ —
“ettakāyeva te loke, ye dhammā bodhipācanā.
tatuddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.
“ime dhamme sammasato, sabhāvasarasalakkhaṇe.
dhammatejena vasudhā, dasasahassī pakampatha.
“calatī ravatī pathavī, ucchuyantaṃva pīḷitaṃ.
telayante yathā cakkaṃ, evaṃ kampati medanī”ti.
mahāpathaviyā kampamānāya rammanagaravāsino saṇṭhātuṃ asakkontā yugantavātabbhāhatā mahāsālā viya mucchitamucchitāva papatiṃsu, ghaṭādīni kulālabhājanāni pavaṭṭantāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. mahājano bhītatasito satthāraṃ upasaṅkamitvā “kiṃ nu kho bhagavā nāgāvaṭṭo ayaṃ bhūtayakkhadevatāsu aññatarāvaṭṭoti na hi mayaṃ etaṃ jānāma, apica kho sabbopi ayaṃ mahājano upadduto, kiṃ nu kho imassa lokassa pāpakaṃ bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇan”ti āha. atha satthā tesaṃ kathaṃ sutvā “tumhe mā bhāyatha mā cintayittha, natthi vo itonidānaṃ bhayaṃ. yo so mayā ajja sumedhapaṇḍito ‘anāgate gotamo nāma buddho bhavissatī’ti byākato, so dasa pāramiyo sammasati, tassa dasa pāramiyo sammasantassa viloḷentassa dhammatejena sakaladasasahassilokadhātu ekappahārena kampati, ceva, ravati cā”ti āha. tena vuttaṃ —
“yāvatā parisā āsi, buddhassa parivesane.
pavedhamānā sā tattha, mucchitā sesi bhūmiyaṃ.
“ghaṭānekasahassāni, kumbhīnañca satā bahū.
sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.
“ubbiggā tasitā bhītā, bhantā byadhitamānasā.
mahājanā samāgamma, dīpaṅkaramupāgamuṃ.
‘kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ.
sabbo upadduto loko, taṃ vinodehi cakkhuma’.
“tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni.
vissatthā hotha mā bhātha, imasmiṃ pathavikampane.
“yamahaṃ ajja byākāsiṃ, buddho loke bhavissati.
eso sammasati dhammaṃ, pubbakaṃ jinasevitaṃ.
“tassa sammasato dhammaṃ, buddhabhūmiṃ asesato.
tenāyaṃ kampitā pathavī, dasasahassī sadevake”ti.
mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanaṃ ādāya rammanagarā nikkhamitvā bodhisattaṃ upasaṅkamitvā mālādīhi pūjetvā vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. bodhisattopi dasa pāramiyo sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. tena vuttaṃ —
“buddhassa vacanaṃ sutvā, mano nibbāyi tāvade.
sabbe maṃ upasaṅkamma, punāpi abhivandisuṃ.
“samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ.
dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā”ti.
atha bodhisattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā sannipatitvā dibbehi mālāgandhehi pūjetvā vanditvā “ayya sumedhatāpasa, tayā ajja dīpaṅkaradasabalassa pādamūle mahatī patthanā patthitā, sā te anantarāyena samijjhatu, mā te bhayaṃ vā chambhitattaṃ vā ahosi, sarīre appamattakopi rogo mā uppajji, khippaṃ pāramiyo pūretvā sammāsambodhiṃ paṭivijjha. yathā pupphūpagaphalūpagā rukkhā samaye pupphanti ceva phalanti ca, tatheva tvampi samayaṃ anatikkamitvā khippaṃ sambodhimuttamaṃ phusassū”tiādīni thutimaṅgalāni payirudāhaṃsu, evaṃ payirudāhitvā attano attano devaṭṭhānameva agamaṃsu. bodhisattopi devatāhi abhitthuto “ahaṃ dasa pāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī”ti vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nabhaṃ abbhuggantvā himavantameva agamāsi. tena vuttaṃ —
“dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho.
samokiranti pupphehi, vuṭṭhahantassa āsanā.
“vedayanti ca te sotthiṃ, devā mānusakā ubho.
mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.
“sabbītiyo vivajjantu, soko rogo vinassatu.
mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.
“yathāpi samaye patte, pupphanti pupphino dumā.
tatheva tvaṃ mahāvīra, buddhañāṇena pupphassu.
“yathā ye keci sambuddhā, pūrayuṃ dasa pāramī.
tatheva tvaṃ mahāvīra, pūraya dasa pāramī.
“yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare.
tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.
“yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ.
tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.
“puṇṇamāye yathā cando, parisuddho virocati.
tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.
“rāhumutto yathā sūriyo, tāpena atirocati.
tatheva lokā muccitvā, viroca siriyā tuvaṃ.
“yathā yā kāci nadiyo, osaranti mahodadhiṃ.
evaṃ sadevakā lokā, osarantu tavantike.
“tehi thutappasattho so, dasa dhamme samādiya.
te dhamme paripūrento, pavanaṃ pāvisī tadā”ti.
sumedhakathā niṭṭhitā.
rammanagaravāsinopi kho nagaraṃ pavisitvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. satthā tesaṃ dhammaṃ desetvā mahājanaṃ saraṇādīsu patiṭṭhāpetvā rammanagaramhā nikkhamitvā tato uddhampi yāvatāyukaṃ tiṭṭhanto sabbaṃ buddhakiccaṃ katvā anukkamena anupādisesāya nibbānadhātuyā parinibbāyi. tattha yaṃ vattabbaṃ, taṃ sabbaṃ buddhavaṃse vuttanayeneva veditabbaṃ. vuttañhi tattha —
“tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ.
upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.
“saraṇāgamane kañci, niveseti tathāgato.
kañci pañcasu sīlesu, sīle dasavidhe paraṃ.
“kassaci deti sāmaññaṃ, caturo phalamuttame.
kassaci asame dhamme, deti so paṭisambhidā.
“kassaci varasamāpattiyo, aṭṭha deti narāsabho.
tisso kassaci vijjāyo, chaḷabhiññā pavecchati.
“tena yogena janakāyaṃ, ovadati mahāmuni.
tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.
“mahāhanusabhakkhandho, dīpaṅkarasanāmako.
bahū jane tārayati, parimoceti duggatiṃ.
“bodhaneyyaṃ janaṃ disvā, satasahassepi yojane.
khaṇena upagantvāna, bodheti taṃ mahāmuni.
“paṭhamābhisamaye buddho, koṭisatamabodhayi.
dutiyābhisamaye nātho, navutikoṭimabodhayi.
“yadā ca devabhavanamhi, buddho dhammamadesayi.
navutikoṭisahassānaṃ, tatiyābhisamayo ahu.
“sannipātā tayo āsuṃ, dīpaṅkarassa satthuno.
koṭisatasahassānaṃ, paṭhamo āsi samāgamo.
“puna nāradakūṭamhi, pavivekagate jine.
khīṇāsavā vītamalā, samiṃsu satakoṭiyo.
“yamhi kāle mahāvīro, sudassanasiluccaye.
navutikoṭisahassehi, pavāresi mahāmuni.
“ahaṃ tena samayena, jaṭilo uggatāpano.
antalikkhamhi caraṇo, pañcābhiññāsu pāragū.
“dasavīsasahassānaṃ, dhammābhisamayo ahu.
ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā.
“vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahu tadā.
dīpaṅkarassa bhagavato, sāsanaṃ suvisodhitaṃ.
“cattāri satasahassāni, chaḷabhiññā mahiddhikā.
dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.
“ye keci tena samayena, jahanti mānusaṃ bhavaṃ.
apattamānasā sekkhā, garahitā bhavanti te.
“supupphitaṃ pāvacanaṃ, arahantehi tādihi.
khīṇāsavehi vimalehi, upasobhati sadevake.
“nagaraṃ rammavatī nāma, sudevo nāma khattiyo.
sumedhā nāma janikā, dīpaṅkarassa satthuno.
“sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā.
sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.
“nandā ceva sunandā ca, ahesuṃ aggasāvikā.
bodhi tassa bhagavato, pipphalīti pavuccati.
“asītihatthamubbedho, dīpaṅkaro mahāmuni.
sobhati dīparukkhova, sālarājāva phullito.
“satasahassavassāni, āyu tassa mahesino.
tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
“jotayitvāna saddhammaṃ, santāretvā mahājanaṃ.
jalitvā aggikhandhova, nibbuto so sasāvako.
“sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni.
sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā”ti.
dīpaṅkarassa pana bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte koṭisatasahassaṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. tadā bodhisatto vijitāvī nāma cakkavattī hutvā koṭisatasahassasaṅkhassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. satthā bodhisattaṃ “buddho bhavissasī”ti byākaritvā dhammaṃ desesi. so satthu dhammakathaṃ sutvā rajjaṃ niyyādetvā pabbaji. so tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañca abhiññāyo ca uppādetvā aparihīnajjhāno brahmaloke nibbatti. koṇḍaññassa buddhassa pana rammavatī nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma devī mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇī bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi.
“dīpaṅkarassa aparena, koṇḍañño nāma nāyako.
anantatejo amitayaso, appameyyo durāsado”ti.
tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe caturo buddhā nibbattiṃsu maṅgalo, sumano, revato, sobhitoti. maṅgalassa bhagavato tayo sannipātā ahesuṃ. tesu paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. vemātikabhātā kirassa ānandakumāro nāma navutikoṭisaṅkhāya parisāya saddhiṃ dhammassavanatthāya satthu santikaṃ agamāsi. satthā tassa anupubbiṃ kathaṃ kathesi, so saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. satthā tesaṃ kulaputtānaṃ pubbacaritaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā “etha, bhikkhavo”ti āha. sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassamahātherā viya ākappasampannā hutvā satthāraṃ vanditvā parivārayiṃsu. ayamassa tatiyo sāvakasannipāto ahosi.
yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā ahosi, na evaṃ tassa tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. rukkhapathavipabbatasamuddādayo antamaso ukkhalikādīni upādāya suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. āyuppamāṇaṃ panassa navutivassasahassāni ahosi. ettakaṃ kālaṃ candimasūriyādayo attano pabhāya virocituṃ nāsakkhiṃsu, rattindivaparicchedo na paññāyittha. divā sūriyālokena viya sattā niccaṃ buddhālokeneva vicariṃsu, sāyaṃ pupphitakusumānaṃ, pāto ravanakasakuṇādīnañca vasena loko rattindivaparicchedaṃ sallakkhesi.
kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? no natthi. tepi hi ākaṅkhamānā dasasahassiṃ vā lokadhātuṃ tato vā bhiyyo ābhāya phareyyuṃ. maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccakālameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. so kira bodhisattacariyakāle vessantarasadise attabhāve ṭhito saputtadāro vaṅkapabbatasadise pabbate vasi. atheko kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. mahāsatto “dadāmi brāhmaṇassa puttake”ti haṭṭhapahaṭṭho udakapariyantaṃ pathaviṃ kampento dvepi dārake adāsi. yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantasseva mahāsattassa mūlakalāpe viya dve dārake khādi. mahāpurisassa yakkhaṃ oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ na uppajji. “sudinnaṃ vata me dānan”ti cintayato panassa sarīre mahantaṃ pītisomanassa udapādi. so “imassa me nissandena anāgate imināva nīhārena rasmiyo nikkhamantū”ti patthanaṃ akāsi. tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.
aparampissa pubbacaritaṃ atthi. so kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā “imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī”ti daṇḍadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakuḷaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassavaṭṭiyo jālāpetvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi. evaṃ yāva aruṇuggamanā vāyamantassāpissa lomakūpamattampi usumaṃ na gaṇhi. padumagabbhaṃ paviṭṭhakālo viya ahosi. dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. tenāha bhagavā —
“dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti.
esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī”ti. (theragā. 303; jā. 1.10.102; 1.15.385).
imassāpi kammassa nissandena tassa bhagavato sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.
tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā “satthāraṃ nimantessāmī”ti upasaṅkamitvā madhuradhammakathaṃ sutvā “sve mayhaṃ bhikkhaṃ gaṇhatha, bhante”ti āha. brāhmaṇa, kittakehi te bhikkhūhi atthoti? “kittakā pana vo, bhante, parivārabhikkhū”ti āha. tadā pana satthu paṭhamasannipātoyeva hoti, tasmā “koṭisatasahassan”ti āha. bhante, sabbehipi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathāti. satthā adhivāsesi. brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi — “ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī”ti.
tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño paṇḍukambalasilāsanassa uṇhabhāvaṃ janesi. sakko “ko nu kho maṃ imamhā ṭhānā cāvetukāmo”ti dibbacakkhunā olokento mahāpurisaṃ disvā “suruci nāma brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nisīdanaṭṭhānatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī”ti vaḍḍhakivaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. so “atthi nu kho kassaci bhatiyā kattabban”ti āha. mahāpuriso taṃ disvā “kiṃ kammaṃ karissasī”ti āha. “mama ajānanasippaṃ nāma natthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti, tassa taṃ kātuṃ jānāmī”ti. “tena hi mayhaṃ kammaṃ atthī”ti. “kiṃ ayyā”ti? “svātanāya me koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdanamaṇḍapaṃ karissasī”ti. “ahaṃ nāma kareyyaṃ, sace mama bhatiṃ dātuṃ sakkhissathā”ti. “sakkhissāmi tātā”ti. “sādhu karissāmī”ti gantvā ekaṃ padesaṃ olokesi, dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. so “ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū”ti cintetvā olokesi. tāvadeva pathaviṃ bhinditvā maṇḍapo uṭṭhahi. tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu sovaṇṇamayā, maṇitthambhesu pavāḷamayā, pavāḷatthambhesu maṇimayā, sattaratanamayesu sattaratanamayāva ghaṭakā ahesuṃ . tato “maṇḍapassa antarantarena kiṅkiṇikajālaṃ olambatū”ti olokesi, saha olokaneneva kiṅkiṇikajālaṃ olambi, yassa mandavāteritassa pañcaṅgikasseva tūriyassa madhurasaddo niggacchati, dibbasaṅgītivattanakālo viya hoti. “antarantarā gandhadāmamālādāmāni olambantū”ti cintesi, dāmāni olambiṃsu. “koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū”ti cintesi, tāvadeva uṭṭhahiṃsu. “koṇe koṇe ekekā udakacāṭiyo uṭṭhahantū”ti cintesi, udakacāṭiyo uṭṭhahiṃsu.
ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā “ehi ayya, tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī”ti āha. mahāpuriso gantvā maṇḍapaṃ olokesi, olokentassevassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. athassa maṇḍapaṃ olokayato etadahosi — “nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkabhavanaṃ uṇhaṃ ahosi, tato sakkena devaraññā ayaṃ maṇḍapo kārito bhavissatī”ti. “na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī”ti cintesi. bāhirakadānañhi kittakampi samānaṃ bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ pana chinditvā añjitākkhīni uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. amhākampi hi bodhisattassa sivijātake devasikaṃ pañca kahāpaṇasatasahassāni vissajjetvā catūsu dvāresu nagaramajjhe ca dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi. yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni uppāṭetvā dadamānasseva hāso uppajji, kesaggamattampi cittassa aññathattaṃ nāhosi. evaṃ dānaṃ nissāya bodhisattānaṃ titti nāma natthi. tasmā sopi mahāpuriso “sattāhaṃ mayā koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī”ti cintetvā tasmiṃ maṇḍape buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ gavapānaṃ nāma dānaṃ adāsi. gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkamadhusakkarācuṇṇasappīhi abhisaṅkhataṃ bhojanaṃ vuccati. manussāyeva pana parivisituṃ nāsakkhiṃsu, devāpi ekantarikā hutvā parivisiṃsu. dvādasaterasayojanappamāṇaṃ ṭhānampi bhikkhū gaṇhituṃ nappahosiyeva. te pana bhikkhū attano attano ānubhāvena nisīdiṃsu. pariyosānadivase sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya sappinavanītamadhuphāṇitādīni pūretvā ticīvarehi saddhiṃ adāsi, saṅghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanakā ahesuṃ.
satthā anumodanaṃ karonto “ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī”ti upadhārento “anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī”ti disvā mahāpurisaṃ āmantetvā “tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī”ti byākāsi. mahāpuriso byākaraṇaṃ sutvā “ahaṃ kira buddho bhavissāmi, ko me gharāvāsena attho, pabbajissāmī”ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne brahmaloke nibbatti.
maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpi uttaro nāma khattiyo, mātāpi uttarā nāma devī, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāmupaṭṭhāko, sīvalī ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. navutivassasahassāni ṭhatvā parinibbute pana tasmiṃ bhagavati ekappahāreneva dasa cakkavāḷasahassāni ekandhakārāni ahesuṃ. sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.
“koṇḍaññassa aparena, maṅgalo nāma nāyako.
tamaṃ loke nihantvāna, dhammokkamabhidhārayī”ti.
evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. so “buddho uppanno”ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. sopi naṃ satthā “anāgate buddho bhavissasī”ti byākāsi. tassa bhagavato nagaraṃ khemaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosi.
“maṅgalassa aparena, sumano nāma nāyako.
sabbadhammehi asamo, sabbasattānamuttamo”ti.
tassa aparabhāge revato nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte gaṇanā natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasmiṃ añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅgena pūjaṃ akāsi. sopi naṃ “buddho bhavissasī”ti byākāsi. tassa pana bhagavato nagaraṃ dhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātāpi vipulā nāma devī, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāmupaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkhova bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhi vassasahassānīti.
“sumanassa aparena, revato nāma nāyako.
anūpamo asadiso, atulo uttamo jino”ti.
tassa aparabhāge sobhito nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. sopi naṃ “buddho bhavissasī”ti byākāsi. tassa pana bhagavato sudhammaṃ nāma nagaraṃ ahosi, pitāpi sudhammo nāma rājā, mātāpi sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkhova bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.
“revatassa aparena, sobhito nāma nāyako.
samāhito santacitto, asamo appaṭipuggalo”ti.
tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu anomadassī padumo nāradoti. anomadassissa bhagavato tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte bhikkhū aṭṭhasatasahassāni ahesuṃ, dutiye satta, tatiye cha. tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. so “buddho uppanno”ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. satthāpi naṃ “anāgate buddho bhavissasī”ti byākāsi. anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, vassasatasahassaṃ āyūti.
“sobhitassa aparena, sambuddho dvipaduttamo.
anomadassī amitayaso, tejassī duratikkamo”ti.
tassa aparabhāge padumo nāma satthā udapādi. tassāpi tayo bhāvakasannipātā ahesuṃ. paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye tīṇi satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ dve satasahassāni. tadā tathāgate tasmiṃ vanasaṇḍe vasante bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiṃ samāpannaṃ disvā pasannacitto vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇapītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi. satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā “bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vandissatīti bhikkhusaṅgho āgacchatū”ti cintesi. bhikkhū tāvadeva āgamiṃsu. sīho saṅghe cittaṃ pasādesi. satthā tassa manaṃ oloketvā “anāgate buddho bhavissasī”ti byākāsi. padumassa pana bhagavato campakaṃ nāma nagaraṃ ahosi, asamo nāma rājā pitā, asamā nāma devī mātā, sālo ca upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, soṇarukkho nāma bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, āyu vassasatasahassanti.
“anomadassissa aparena, sambuddho dvipaduttamo.
padumo nāma nāmena, asamo appaṭipuggalo”ti.
tassa aparabhāge nārado nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭisahassāni, tatiye asītikoṭisahassāni . tadā bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasu ca samāpattīsu ciṇṇavasī hutvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā lohitacandanena pūjaṃ akāsi. sopi naṃ “anāgate buddho bhavissasī”ti byākāsi. tassa bhagavato dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā, saddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho nāmupaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho nāma bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navutivassasahassāni āyūti.
“padumassa aparena, sambuddho dvipaduttamo.
nārado nāma nāmena, asamo appaṭipuggalo”ti.
nāradabuddhassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ito satasahassakappamatthake ekasmiṃ kappe ekova padumuttarabuddho nāma udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhame koṭisatasahassabhikkhū ahesuṃ, dutiye vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. tadā bodhisatto jaṭilo nāma mahāraṭṭhiyo hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ dānaṃ adāsi. sopi naṃ “anāgate buddho bhavissasī”ti byākāsi. padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. sabbe devamanussā buddhameva saraṇaṃ agamaṃsu. tassa nagaraṃ haṃsavatī nāma ahosi, pitā ānando nāma khattiyo, mātā sujātā nāma devī, devalo ca sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve aggasāvikā, salalarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasa yojanāni gaṇhi, vassasatasahassaṃ āyūti.
“nāradassa aparena, sambuddho dvipaduttamo.
padumuttaro nāma jino, akkhobho sāgarūpamo”ti.
tassa aparabhāge sattati kappasahassāni atikkamitvā sumedho sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu. sumedhassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte sudassananagare koṭisatakhīṇāsavā ahesuṃ, dutiye pana navutikoṭiyo, tatiye asītikoṭiyo. tadā bodhisatto uttaro nāma māṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. sopi naṃ “anāgate buddho bhavissasī”ti byākāsi. sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātāpi sudattā nāma, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navuti vassasahassānīti.
“padumuttarassa aparena, sumedho nāma nāyako.
durāsado uggatejo, sabbalokuttamo munī”ti.
tassa aparabhāge sujāto nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paññāsaṃ, tatiye cattālīsaṃ. tadā bodhisatto cakkavattirājā hutvā “buddho uppanno”ti sutvā upasaṅkamitvā dhammaṃ sutvā buddhappamukhassa bhikkhusaṅghassa saddhiṃ sattahi ratanehi catumahādīparajjaṃ datvā satthu santike pabbaji. sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhentā buddhappamukhassa bhikkhusaṅghassa niccaṃ mahādānaṃ adaṃsu. sopi naṃ satthā “anāgate buddho bhavissasī”ti byākāsi. tassa bhagavato nagaraṃ sumaṅgalaṃ nāma ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi. so kira mandacchiddo ghanakkhandho upari niggatāhi mahāsākhāhi morapiñchakalāpo viya virocittha. tassa bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navuti vassasahassānīti.
“tattheva maṇḍakappamhi, sujāto nāma nāyako.
sīhahanusabhakkhandho, appameyyo durāsado”ti.
tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. piyadassissāpi tayo sāvakasannipātā ahesuṃ. paṭhame koṭisatasahassā bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. tadā bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāraṃ gato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi. atha naṃ satthā “aṭṭhārasakappasataccayena buddho bhavissasī”ti byākāsi. tassa bhagavato anomaṃ nāma nagaraṃ ahosi, pitā sudinno nāma rājā, mātā candā nāma devī, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.
“sujātassa aparena, sayambhū lokanāyako.
durāsado asamasamo, piyadassī mahāyaso”ti.
tassa aparabhāge atthadassī nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhame aṭṭhanavuti bhikkhusatasahassāni ahesuṃ, dutiye aṭṭhāsītisatasahassāni, tathā tatiye. tadā bodhisatto susīmo nāma mahiddhiko tāpaso hutvā devalokato mandāravapupphacchattaṃ āharitvā satthāraṃ pūjesi, sopi naṃ “anāgate buddho bhavissasī”ti byākāsi. tassa bhagavato sobhitaṃ nāma nagaraṃ ahosi, sāgaro nāma rājā pitā, sudassanā nāma mātā, santo ca upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassanti.
“tattheva maṇḍakappamhi, atthadassī narāsabho.
mahātamaṃ nihantvāna, patto sambodhimuttaman”ti.
tassa aparabhāge dhammadassī nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhame koṭisataṃ bhikkhū ahesuṃ, dutiye sattatikoṭiyo, tatiye asītikoṭiyo. tadā bodhisatto sakko devarājā hutvā dibbagandhapupphehi ca dibbatūriyehi ca pūjaṃ akāsi, sopi naṃ “anāgate buddho bhavissasī”ti byākāsi. tassa bhagavato saraṇaṃ nāma nagaraṃ ahosi, pitā saraṇo nāma rājā, mātā sunandā nāma, padumo ca phussadevo ca dve aggasāvakā, sunetto nāmupaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā, rattaṅkurarukkho bodhi, “bimbijālo”tipi vuccati, sarīraṃ panassa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
“tattheva maṇḍakappamhi, dhammadassī mahāyaso.
tamandhakāraṃ vidhamitvā, atirocati sadevake”ti.
tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe ekova siddhattho nāma buddho udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. tadā bodhisatto uggatejo abhiññābalasampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgatassa adāsi. satthā taṃ phalaṃ paribhuñjitvā “catunavutikappamatthake buddho bhavissasī”ti bodhisattaṃ byākāsi. tassa bhagavato nagaraṃ vebhāraṃ nāma ahosi, pitā jayaseno nāma rājā, mātā suphassā nāma, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalī ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
“dhammadassissa aparena, siddhattho nāma nāyako.
nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā”ti.
tassa aparabhāge ito dvānavutikappamatthake tisso phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. tissassa bhagavato tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo. tadā bodhisatto mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā “buddho uppanno”ti sutvā dibbamandāravapadumapāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi, ākāse pupphavitānaṃ akāsi. sopi naṃ satthā “ito dvānavutikappe buddho bhavissasī”ti byākāsi. tassa bhagavato khemaṃ nāma nagaraṃ ahosi, pitā janasandho nāma khattiyo, mātā padumā nāma, brahmadevo ca udayo ca dve aggasāvakā, samaṅgo nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā, asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
“siddhatthassa aparena, asamo appaṭipuggalo.
anantasīlo amitayaso, tisso lokagganāyako”ti.
tassa aparabhāge phusso nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paṇṇāsa, tatiye dvattiṃsa. tadā bodhisatto vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi, sīlapāramiñca pūresi. sopi naṃ “buddho bhavissasī”ti tatheva byākāsi. tassa bhagavato kāsī nāma nagaraṃ ahosi, jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.
“tattheva maṇḍakappamhi, ahu satthā anuttaro.
anūpamo asamasamo, phusso lokagganāyako”ti.
tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte aṭṭhasaṭṭhi bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni. tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ bhagavato adāsi. sopi naṃ “ito ekanavutikappe buddho bhavissasī”ti byākāsi. tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā aṭṭhāsi, asīti vassasahassāni āyūti.
“phussassa ca aparena, sambuddho dvipaduttamo.
vipassī nāma nāmena, loke uppajji cakkhumā”ti.
tassa aparabhāge ito ekatiṃsakappe sikhī ca vessabhū cāti dve buddhā ahesuṃ. sikhissāpi bhagavato tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte bhikkhusatasahassaṃ ahosi, dutiye asītisahassāni, tatiye sattattisahassāni. tadā bodhisatto arindamo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ pavattetvā sattaratanapaṭimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi. sopi naṃ “ito katiṃsakappe buddho bhavissasī”ti byākāsi. tassa bhagavato aruṇavatī nāma nagaraṃ ahosi, aruṇo nāma khattiyo pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīraṃ sattatihatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi, sattati vassasahassāni āyūti.
“vipassissa aparena, sambuddho dvipaduttamo.
sikhivhayo nāma jino, asamo appaṭipuggalo”ti.
tassa aparabhāge vessabhū nāma satthā udapādi. tassāpi tayo sāvakasannipātā ahesuṃ. paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhi. tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane cittīkārapītibahulo ahosi. sopi naṃ bhagavā “ito ekatiṃsakappe buddho bhavissasī”ti byākāsi. tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāko, dāmā ca samālā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhi vassasahassāni āyūti.
“tattheva maṇḍakappamhi, asamo appaṭipuggalo.
vessabhū nāma nāmena, loke uppajji so jino”ti.
tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattā kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavāti. kakusandhassa bhagavato ekova sāvakasannipāto, tattha cattālīsa bhikkhusahassāni ahesuṃ. tadā bodhisatto khemo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sapattacīvaraṃ mahādānañceva añjanādibhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji. sopi naṃ satthā byākāsi. kakusandhassa pana bhagavato khemaṃ nāma nagaraṃ ahosi, aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campakā ca dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, cattālīsa vassasahassāni āyūti.
“vessabhussa aparena, sambuddho dvipaduttamo.
kakusandho nāma nāmena, appameyyo durāsado”ti.
tassa aparabhāge koṇāgamano nāma satthā udapādi. tassāpi eko sāvakasannipāto, tattha tiṃsa bhikkhusahassāni ahesuṃ. tadā bodhisatto pabbato nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā paṭṭuṇṇacīnapaṭṭakoseyyakambaladukūlāni ceva suvaṇṇapādukañca datvā satthu santike pabbaji. sopi naṃ byākāsi. tassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro ca dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti.
“kakusandhassa aparena, sambuddho dvipaduttamo.
koṇāgamano nāma jino, lokajeṭṭho narāsabho”ti.
tassa aparabhāge kassapo nāma satthā udapādi. tassāpi eko sāvakasannipāto, tattha vīsati bhikkhusahassāni ahesuṃ. tadā bodhisatto jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragū bhūmiyañca antalikkhe ca pākaṭo ghaṭīkārassa kumbhakārassa mitto ahosi. so tena saddhiṃ satthāraṃ upasaṅkamitvā dhammakathaṃ sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattāvattasampattiyā buddhassa sāsanaṃ sobhesi. sopi naṃ byākāsi. tassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo pitā, dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsati vassasahassāni āyūti.
“koṇāgamanassa aparena, sambuddho dvipaduttamo.
kassapo nāma gottena, dhammarājā pabhaṅkaro”ti.
yasmiṃ pana kappe dīpaṅkaro dasabalo udapādi, tasmiṃ aññepi tayo buddhā ahesuṃ. tesaṃ santikā bodhisattassa byākaraṇaṃ natthi, tasmā te idha na dassitā. aṭṭhakathāyaṃ pana tamhā kappā paṭṭhāya sabbepi buddhe dassetuṃ idaṃ vuttaṃ —
“taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro.
dīpaṅkaro ca sambuddho, koṇḍañño dvipaduttamo.
“maṅgalo ca sumano ca, revato sobhito muni.
anomadassī padumo, nārado padumuttaro.
“sumedho ca sujāto ca, piyadassī mahāyaso.
atthadassī dhammadassī, siddhattho lokanāyako.
“tisso phusso ca sambuddho, vipassī sikhi vessabhū.
kakusandho koṇāgamano, kassapo cāti nāyako.
“ete ahesuṃ sambuddhā, vītarāgā samāhitā.
sataraṃsīva uppannā, mahātamavinodanā.
jalitvā aggikhandhāva, nibbutā te sasāvakā”ti.
tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. kassapassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena —
“manussattaṃ liṅgasampatti, hetu satthāradassanaṃ.
pabbajjā guṇasampatti, adhikāro ca chandatā.
aṭṭhadhammasamodhānā, abhinīhāro samijjhatī”ti. (bu. vaṃ. 2.59) —
ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena “handa buddhakare dhamme, vicināmi ito cito”ti ussāhaṃ katvā “vicinanto tadādakkhiṃ, paṭhamaṃ dānapāramin”ti dānapāramitādayo buddhakārakadhammā diṭṭhā, te pūrentoyeva yāva vessantarattabhāvā āgami. āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā —
“evaṃ sabbaṅgasampannā, bodhiyā niyatā narā.
saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.
“avīcimhi nuppajjanti, tathā lokantaresu ca.
nijjhāmataṇhā khuppipāsā, na honti kālakañjakā.
“na honti khuddakā pāṇā, uppajjantāpi duggatiṃ.
jāyamānā manussesu, jaccandhā na bhavanti te.
“sotavekallatā natthi, na bhavanti mūgapakkhikā.
itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.
“na bhavanti pariyāpannā, bodhiyā niyatā narā.
muttā ānantarikehi, sabbattha suddhagocarā.
“micchādiṭṭhiṃ na sevanti, kammakiriyadassanā.
vasamānāpi saggesu, asaññaṃ nūpapajjare.
“suddhāvāsesu devesu, hetu nāma na vijjati.
nekkhammaninnā sappurisā, visaṃyuttā bhavābhave.
caranti lokatthacariyāyo, pūrenti sabbapāramī”ti.
te ānisaṃse adhigantvāva āgato. pāramiyo pūrentassa cassa akittibrāhmaṇakāle saṅkhabrāhmaṇakāle dhanañcayarājakāle mahāsudassanakāle mahāgovindakāle nimimahārājakāle candakumārakāle visayhaseṭṭhikāle sivirājakāle vessantarakāleti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. ekantena panassa sasapaṇḍitajātake —
“bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ.
dānena me samo natthi, esā me dānapāramī”ti. (cariyā. 1ṭassudānaṃ) —
evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma jātā. tathā sīlavarājakāle campeyyanāgarājakāle bhūridattanāgarājakāle chaddantanāgarājakāle jayaddisarājaputtakāle alīnasattukumārakāleti sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. ekantena panassa saṅkhapālajātake —
“sūlehi vijjhiyantopi, koṭṭiyantopi sattihi.
bhojaputte na kuppāmi, esā me sīlapāramī”ti. (cariyā. 2.91) —
evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma jātā. tathā somanassakumārakāle, hatthipālakumārakāle, ayogharapaṇḍitakāleti mahārajjaṃ pahāya nekkhammapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. ekantena panassa cūḷasutasomajātake —
“mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ.
cajato na hoti laggaṃ, esā me nekkhammapāramī”ti. —
evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramitā paramatthapāramī nāma jātā. tathā vidhurapaṇḍitakāle, mahāgovindapaṇḍitakāle, kuddālapaṇḍitakāle, arakapaṇḍitakāle, bodhiparibbājakakāle, mahosadhapaṇḍitakāleti, paññāpāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. ekantena panassa sattubhastajātake senakapaṇḍitakāle —
“paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā.
paññāya me samo natthi, esā me paññāpāramī”ti. —
antobhastagataṃ sappaṃ dassentassa paññāpāramitā paramatthapāramī nāma jātā. tathā vīriyapāramitādīnampi pūritattabhāvānaṃ parimāṇaṃ nāma natthi. ekantena panassa mahājanakajātake —
“atīradassī jalamajjhe, hatā sabbeva mānusā.
cittassa aññathā natthi, esā me vīriyapāramī”ti. —
evaṃ mahāsamuddaṃ tarantassa pavattā vīriyapāramitā paramatthapāramī nāma jātā. khantivādijātake —
“acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ.
kāsirāje na kuppāmi, esā me khantipāramī”ti. —
evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramitā paramatthapāramī nāma jātā. mahāsutasomajātake —
“saccavācaṃ anurakkhanto, cajitvā mama jīvitaṃ.
mocesiṃ ekasataṃ khattiye, esā me saccapāramī”ti. —
evaṃ jīvitaṃ cajitvā saccamanurakkhantassa saccapāramitā paramatthapāramī nāma jātā. mūgapakkhajātake —
“mātā pitā na me dessā, napi me dessaṃ mahāyasaṃ.
sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahin”ti. (cariyā. 3.6 thokaṃ visadisaṃ) —
evaṃ jīvitampi cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramitā paramatthapāramī nāma jātā. ekarājajātake —
“na maṃ koci uttasati, napihaṃ bhāyāmi kassaci.
mettābalenupatthaddho, ramāmi pavane tadā”ti. (cariyā. 3.113) —
evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramitā paramatthapāramī nāma jātā. lomahaṃsajātake —
“susāne seyyaṃ kappemi, chavaṭṭhikaṃ upadhāyahaṃ.
gāmaṇḍalā upāgantvā, rūpaṃ dassentinappakan”ti. (cariyā. 3.119) —
evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattantassa upekkhāpāramitā paramatthapāramī nāma jātā. ayamettha saṅkhepo, vitthārato panesa attho cariyāpiṭakato gahetabbo. evaṃ pāramiyo pūretvā vessantarattabhāve ṭhito —
“acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ.
sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā”ti. (cariyā. 1.124) —
evaṃ mahāpathavikampanādīni mahāpuññāni katvā āyupariyosāne tato cuto tusitabhavane nibbatti. iti dīpaṅkarapādamūlato paṭṭhāya yāva ayaṃ tusitapure nibbatti, ettakaṃ ṭhānaṃ dūrenidānaṃ nāmāti veditabbaṃ.
dūrenidānakathā niṭṭhitā.