puttā matthīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto ānandaseṭṭhiṃ ārabbha kathesi.
sāvatthiyaṃ kira ānandaseṭṭhi nāma cattālīsakoṭivibhavo mahāmaccharī ahosi. so anvaḍḍhamāsaṃ ñātake sannipātetvā puttaṃ mūlasiriṃ nāma tīsu velāsu evaṃ ovadati — “idaṃ cattālīsakoṭidhanaṃ ‘bahū’”ti mā saññaṃ kari, vijjamānaṃ dhanaṃ na dātabbaṃ, navaṃ dhanaṃ uppādetabbaṃ. ekekampi hi kahāpaṇaṃ vayaṃ karontassa pana khīyateva. tasmā —
“añjanānaṃ khayaṃ disvā, upacikānañca ācayaṃ.
madhūnañca samāhāraṃ, paṇḍito gharamāvase”ti.
so aparena samayena attano pañca mahānidhiyo puttassa anācikkhitvā dhananissito maccheramalamalino kālaṃ katvā tasseva nagarassa ekasmiṃ dvāragāmake caṇḍālānaṃ kulasahassaṃ paṭivasati. tatthekissā caṇḍāliyā kucchismiṃ paṭisandhiṃ gaṇhi. rājā tassa kālakiriyaṃ sutvā puttamassa mūlasiriṃ pakkosāpetvā seṭṭhiṭṭhāne ṭhapesi. tampi caṇḍālakulasahassaṃ ekatova bhatiyā kammaṃ katvā jīvamānaṃ tassa paṭisandhiggahaṇato paṭṭhāya neva bhatiṃ labhati, na yāpanamattato paraṃ bhattapiṇḍampi. te “mayaṃ etarahi kammaṃ karontāpi piṇḍabhattampi na labhāma, amhākaṃ antare kāḷakaṇṇiyā bhavitabban”ti dve koṭṭhāsā hutvā yāva tassa mātāpitaro visuṃ honti, tāva vibhajitvā “imasmiṃ kule kāḷakaṇṇī uppannā”ti tassa mātaraṃ nīhariṃsu.
sāpi yāvassā so kucchigato, tāva yāpanamattampi kicchena labhitvā puttaṃ vijāyi. tassa hatthā ca pādā ca akkhīni ca kaṇṇā ca nāsā ca mukhañca yathāṭhāne na ahesuṃ. so evarūpena aṅgavekallena samannāgato paṃsupisācako viya ativirūpo ahosi. evaṃ santepi taṃ mātā na pariccaji. kucchiyaṃ vasitaputtasmiñhi sineho balavā hoti. sā taṃ kicchena posayamānā taṃ ādāya gatadivase kiñci alabhitvā gehe katvā sayameva gatadivase bhatiṃ labhati. atha naṃ piṇḍāya caritvā jīvituṃ samatthakāle sā kapālakaṃ hatthe ṭhapetvā, “tāta, mayaṃ taṃ nissāya mahādukkhaṃ pattā, idāni na sakkomi taṃ posetuṃ, imasmiṃ nagare kapaṇaddhikādīnaṃ paṭiyattabhattāni atthi, tattha bhikkhāya caritvā jīvāhī”ti taṃ vissajjesi. so gharapaṭipāṭiyā caranto ānandaseṭṭhikāle nivuttaṭṭhānaṃ gantvā jātissaro hutvā attano gehaṃ pāvisi. tīsu pana dvārakoṭṭhakesu na koci sallakkhesi. catutthe dvārakoṭṭhake mūlasiriseṭṭhino puttakā disvā ubbiggahadayā parodiṃsu. atha naṃ seṭṭhipurisā “nikkhama kāḷakaṇṇī”ti pothetvā nīharitvā saṅkāraṭṭhāne khipiṃsu. satthā ānandattherena pacchāsamaṇena piṇḍāya caranto taṃ ṭhānaṃ patto theraṃ oloketvā tena puṭṭho taṃ pavattiṃ ācikkhi. thero mūlasiriṃ pakkosāpesi. atha mahājanakāyo sannipati. satthā mūlasiriṃ āmantetvā “jānāsi etan”ti pucchitvā “na jānāmī”ti vutte, “pitā te ānandaseṭṭhī”ti vatvā asaddahantaṃ “ānandaseṭṭhi puttassa te pañca mahānidhiyo ācikkhāhī”ti ācikkhāpetvā saddahāpesi. so satthāraṃ saraṇaṃ agamāsi. tassa dhammaṃ desento imaṃ gāthamāha —
62.
“puttā matthi dhanammatthi, iti bālo vihaññati.
attā hi attano natthi, kuto puttā kuto dhanan”ti.
tassattho — puttā me atthi, dhanaṃ me atthi, iti bālo puttataṇhāya ceva dhanataṇhāya ca haññati vihaññati dukkhayati, “puttā me nassiṃsū”ti vihaññati, “nassantī”ti vihaññati, “nassissantī”ti vihaññati. dhanepi eseva nayo. iti chahākārehi vihaññati. “putte posessāmī”ti rattiñca divā ca thalajalapathādīsu nānappakārato vāyamantopi vihaññati, “dhanaṃ uppādessāmī”ti kasivāṇijjādīni karontopi vihaññateva. evaṃ vihaññassa ca attā hi attano natthi tena vighātena dukkhitaṃ attānaṃ sukhitaṃ kātuṃ asakkontassa pavattiyampissa attā hi attano natthi, maraṇamañce nipannassa māraṇantikāhi vedanāhi aggijālāhi viya pariḍayhamānassa chijjamānesu sandhibandhanesu, bhijjamānesu aṭṭhisaṅghāṭesu nimīletvā paralokaṃ ummīletvā idhalokaṃ passantassāpi divase divase dvikkhattuṃ nhāpetvā tikkhattuṃ bhojetvā gandhamālādīhi alaṅkaritvā yāvajīvaṃ positopi sahāyabhāvena dukkhaparittāṇaṃ kātuṃ asamatthatāya attā hi attano natthi. kuto puttā kuto dhanaṃ puttā vā dhanaṃ vā tasmiṃ samaye kimeva karissanti, ānandaseṭṭhinopi kassaci kiñci adatvā puttassatthāya dhanaṃ saṇṭhapetvā pubbe vā maraṇamañce nipannassa, idāni vā imaṃ dukkhaṃ pattassa kuto puttā kuto dhanaṃ. puttā vā dhanaṃ vā tasmiṃ samaye kiṃ dukkhaṃ hariṃsu, kiṃ vā sukhaṃ uppādayiṃsūti.
desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. desanā mahājanassa sātthikā ahosīti.
ānandaseṭṭhivatthu tatiyaṃ.