dhammapada-aṭṭhakathā

(dutiyo bhāgo)

17. kodhavaggo

7. atulaupāsakavatthu

porāṇametanti imaṃ dhammadesanaṃ satthā jetavane viharanto atulaṃ nāma upāsakaṃ ārabbha kathesi.

so hi sāvatthivāsī upāsako pañcasataupāsakaparivāro ekadivasaṃ te upāsake ādāya dhammassavanatthāya vihāraṃ gantvā revatattherassa santike dhammaṃ sotukāmo hutvā revatattheraṃ vanditvā nisīdi. so panāyasmā paṭisallānārāmo sīho viya ekacāro, tasmā tena saddhiṃ na kiñci kathesi. so “ayaṃ thero na kiñci kathesī”ti kuddho uṭṭhāya sāriputtattherassa santikaṃ gantvā ekamantaṃ ṭhito therena “kenatthena āgatatthā”ti vutte “ahaṃ, bhante, ime upāsake ādāya dhammassavanatthāya revatattheraṃ upasaṅkamiṃ, tassa me thero na kiñci kathesi, svāhaṃ tassa kujjhitvā idhāgato, dhammaṃ me kathethā”ti āha. atha thero “tena hi upāsakā nisīdathā”ti vatvā bahukaṃ katvā abhidhammakathaṃ kathesi. upāsakopi “abhidhammakathā nāma atisaṇhā, thero bahuṃ abhidhammameva kathesi, amhākaṃ iminā ko attho”ti kujjhitvā parisaṃ ādāya ānandattherassa santikaṃ agamāsi.

therenāpi “kiṃ upāsakā”ti vutte, “bhante, mayaṃ dhammassavanatthāya revatattheraṃ upasaṅkamimhā, tassa santike ālāpasallāpamattampi alabhitvā kuddhā sāriputtattherassa santikaṃ agamimhā, sopi no atisaṇhaṃ bahuṃ abhidhammameva kathesi, ‘iminā amhākaṃ ko attho’ti etassāpi kujjhitvā idhāgamimhā, kathehi no, bhante, dhammakathan”ti. tena hi nisīditvā suṇāthāti thero tesaṃ suviññeyyaṃ katvā appakameva dhammaṃ kathesi. te therassapi kujjhitvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu, atha ne satthā āha — “kasmā upāsakā āgatatthā”ti? “dhammassavanāya, bhante”ti. “suto pana vo dhammo”ti? “bhante, mayaṃ ādito revatattheraṃ upasaṅkamimhā, so amhehi saddhiṃ na kiñci kathesi, tassa kujjhitvā sāriputtattheraṃ upasaṅkamimhā, tena no bahu abhidhammo kathito, taṃ asallakkhetvā kujjhitvā ānandattheraṃ upasaṅkamimhā, tena no appamattakova dhammo kathito, tassapi kujjhitvā idhāgatamhā”ti.

satthā tassa kathaṃ sutvā, “atula, porāṇato paṭṭhāya āciṇṇamevetaṃ, tuṇhībhūtampi bahukathampi mandakathampi garahantiyeva. ekantaṃ garahitabboyeva vā hi pasaṃsitabboyeva vā natthi . rājānopi ekacce nindanti, ekacce pasaṃsanti. mahāpathavimpi candimasūriyepi ākāsādayopi catuparisamajjhe nisīditvā dhammaṃ kathentampi sammāsambuddhaṃ ekacce garahanti, ekacce pasaṃsanti. andhabālānañhi nindā vā pasaṃsā vā appamāṇā, paṇḍitena pana medhāvinā nindito nindito nāma, pasaṃsito ca pasaṃsito nāma hotī”ti vatvā imā gāthā abhāsi —

227.

“porāṇametaṃ atula, netaṃ ajjatanāmiva.

nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ.

mitabhāṇimpi nindanti, natthi loke anindito.

228.

“na cāhu na ca bhavissati, na cetarahi vijjati.

ekantaṃ nindito poso, ekantaṃ vā pasaṃsito.

229.

“yaṃ ce viññū pasaṃsanti, anuvicca suve suve.

acchiddavuttiṃ medhāviṃ, paññāsīlasamāhitaṃ.

230.

“nikkhaṃ jambonadasseva, ko taṃ ninditumarahati.

devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito”ti.

tattha porāṇametanti purāṇakaṃ etaṃ. atulāti taṃ upāsakaṃ nāmena ālapati. netaṃ ajjatanāmivāti idaṃ nindanaṃ vā pasaṃsanaṃ vā ajjatanaṃ adhunā uppannaṃ viya na hoti. tuṇhimāsīnanti kiṃ eso mūgo viya badhiro viya kiñci ajānanto viya tuṇhī hutvā nisinnoti nindanti. bahubhāṇinanti kiṃ esa vātāhatatālapaṇṇaṃ viya taṭataṭāyati, imassa kathāpariyantoyeva natthīti nindanti. mitabhāṇimpīti kiṃ esa suvaṇṇahiraññaṃ viya attano vacanaṃ maññamāno ekaṃ vā dve vā vatvā tuṇhī ahosīti nindanti. evaṃ sabbathāpi imasmiṃ loke anindito nāma natthīti attho. na cāhūti atītepi nāhosi, anāgatepi na bhavissati.

yaṃ ce viññūti bālānaṃ nindā vā pasaṃsā vā appamāṇā, yaṃ pana paṇḍitā divase divase anuvicca nindakāraṇaṃ vā pasaṃsakāraṇaṃ vā jānitvā pasaṃsanti, acchiddāya vā sikkhāya acchiddāya vā jīvitavuttiyā samannāgatattā acchiddavuttiṃ dhammojapaññāya samannāgatattā medhāviṃ lokiyalokuttarapaññāya ceva catupārisuddhisīlena ca samannāgatattā paññāsīlasamāhitaṃ pasaṃsanti, taṃ suvaṇṇadosavirahitaṃ ghaṭṭanamajjanakkhamaṃ jambonadanikkhaṃ viya ko ninditumarahatīti attho. devāpīti devatāpi paṇḍitamanussāpi taṃ bhikkhuṃ upaṭṭhāya thomenti pasaṃsanti. brahmunāpīti na kevalaṃ devamanussehi, dasasahassacakkavāḷe mahābrahmunāpi esa pasaṃsitoyevāti attho.

desanāvasāne pañcasatāpi upāsakā sotāpattiphale patiṭṭhahiṃsūti.

atulaupāsakavatthu sattamaṃ.