sududdasanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññataraṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
satthari kira sāvatthiyaṃ viharante eko seṭṭhiputto attano kulūpagattheraṃ upasaṅkamitvā, “bhante, ahaṃ dukkhā muccitukāmo, ekaṃ me dukkhato muccanakāraṇaṃ kathethā”ti āha. “sādhāvuso, sacesi dukkhā muccitukāmo, salākabhattaṃ dehi, pakkhikabhattaṃ dehi, vassāvāsikaṃ dehi, cīvarādayo paccaye dehi, attano sāpateyyaṃ tayo koṭṭhāse katvā ekena kammantaṃ payojehi, ekena puttadāraṃ posehi, ekaṃ buddhasāsane dehī”ti āha. so “sādhu, bhante”ti vuttapaṭipāṭiyā sabbaṃ katvā puna theraṃ pucchi — “tato uttariṃ aññaṃ kiṃ karomi, bhante”ti? “āvuso, tīṇi saraṇāni gaṇha, pañca sīlāni gaṇhāhī”ti. tānipi paṭiggahetvā tato uttariṃ pucchi. “tena hi dasa sīlāni gaṇhāhī”ti. “sādhu, bhante”ti gaṇhi. so evaṃ anupubbena puññakammassa katattā anupubbaseṭṭhiputto nāma jāto. tato “uttarimpi kattabbaṃ atthi, bhante”ti puna pucchitvā, “tena hi pabbajāhī”ti vutto nikkhamitvā pabbaji. tasseko ābhidhammikabhikkhu ācariyo ahosi. eko vinayadharo upajjhāyo. tassa laddhūpasampadassa ācariyo attano santikaṃ āgatakāle abhidhamme pañhaṃ kathesi — “buddhasāsane nāma idaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭatī”ti. upajjhāyopissa attano santikaṃ āgatakāle vinaye pañhaṃ kathesi — “buddhasāsane nāma idaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭati, idaṃ kappati, idaṃ na kappatī”ti. so cintesi — “aho bhāriyaṃ idaṃ kammaṃ, ahaṃ dukkhā muccitukāmo pabbajito, idha ca mama hatthapasāraṇaṭṭhānampi na paññāyati, gehe ṭhatvāva dukkhā muccituṃ sakkā, mayā gihinā bhavituṃ vaṭṭatī”ti. so tato paṭṭhāya ukkaṇṭhito anabhirato dvattiṃsākāre sajjhāyaṃ na karoti, uddesaṃ na gaṇhāti, kiso lūkho dhamanisanthatagatto ālassiyābhibhūto kacchuparikiṇṇo ahosi.
atha naṃ daharasāmaṇerā, “āvuso, kiṃ tvaṃ ṭhitaṭṭhāne ṭhitova nisinnaṭṭhāne nisinnova ahosi, paṇḍurogābhibhūto kiso lūkho dhamanisanthatagatto ālassiyābhibhūto kacchuparikiṇṇo, kiṃ te katan”ti pucchiṃsu. “ukkaṇṭhitomhi, āvuso”ti. “kiṃ kāraṇā”ti? so taṃ pavattiṃ ārocesi. te tassa ācariyupajjhāyānaṃ ācikkhiṃsu. ācariyupajjhāyā taṃ ādāya satthu santikaṃ agamaṃsu. satthā “kiṃ, bhikkhave, āgatatthā”ti āha. “bhante, ayaṃ bhikkhu tumhākaṃ sāsane ukkaṇṭhito”ti. “evaṃ kira bhikkhū”ti. “āma, bhante”ti. “kiṃ kāraṇā”ti? “ahaṃ, bhante, dukkhā muccitukāmova pabbajito, tassa me ācariyo abhidhammakathaṃ kathesi, upajjhāyo vinayakathaṃ kathesi, svāhaṃ ‘idha me hatthapasāraṇaṭṭhānampi natthi, gihinā hutvā sakkā dukkhā muccituṃ, gihi bhavissāmī’ti sanniṭṭhānamakāsiṃ, bhante”ti. “sace tvaṃ, bhikkhu, ekameva rakkhituṃ sakkhissasi, avasesānaṃ rakkhanakiccaṃ natthī”ti. “kiṃ, bhante”ti? “tava cittameva rakkhituṃ sakkhissasī”ti. “sakkhissāmi, bhante”ti. “tena hi attano cittameva rakkhāhi, sakkā dukkhā muccitun”ti imaṃ ovādaṃ datvā imaṃ gāthamāha —
36.
“sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ.
cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahan”ti.
tattha sududdasanti suṭṭhu duddasaṃ. sunipuṇanti suṭṭhu nipuṇaṃ paramasaṇhaṃ. yatthakāmanipātinanti jātiādīni anoloketvā labhitabbālabhitabbayuttāyuttaṭṭhānesu yattha katthaci nipatanasīlaṃ. cittaṃ rakkhetha medhāvīti andhabālo dummedho attano cittaṃ rakkhituṃ samattho nāma natthi, cittavasiko hutvā anayabyasanaṃ pāpuṇāti. medhāvī pana paṇḍitova cittaṃ rakkhituṃ sakkoti, tasmā tvampi cittameva gopehi. idañhi cittaṃ guttaṃ sukhāvahaṃ maggaphalanibbānasukhāni āvahatīti.
desanāpariyosāne so bhikkhu sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpannādayo ahesuṃ, desanā mahājanassa sātthikā ahosīti.
aññataraukkaṇṭhitabhikkhuvatthu tatiyaṃ.