dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

33. jaṭilattheravatthu

yodha taṇhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto jaṭilattheraṃ ārabbha kathesi.

tatrāyaṃ anupubbī kathā — atīte kira bārāṇasiyaṃ dve bhātaro kuṭumbikā mahantaṃ ucchukhettaṃ kāresuṃ. athekadivasaṃ kaniṭṭhabhātā ucchukhettaṃ gantvā “ekaṃ jeṭṭhabhātikassa dassāmi, ekaṃ mayhaṃ bhavissatī”ti dve ucchuyaṭṭhiyo rasassa anikkhamanatthāya chinnaṭṭhāne bandhitvā gaṇhi. tadā kira ucchūnaṃ yantena pīḷanakiccaṃ natthi, agge vā mūle vā chinditvā ukkhittakāle dhammakaraṇato udakaṃ viya sayameva raso nikkhamati. tassa pana khettato ucchuyaṭṭhiyo gahetvā āgamanakāle gandhamādane paccekabuddho samāpattito vuṭṭhāya “kassa nu kho ajja anuggahaṃ karissāmī”ti upadhārento taṃ attano ñāṇajāle paviṭṭhaṃ disvā saṅgahaṃ kātuṃ samatthabhāvañca ñatvā pattacīvaraṃ ādāya iddhiyā āgantvā tassa purato aṭṭhāsi. so taṃ disvāva pasannacitto uttarasāṭakaṃ uccatare bhūmipadese attharitvā, “bhante, idha nisīdathā”ti paccekabuddhaṃ nisīdāpetvā “pattaṃ upanāmethā”ti ucchuyaṭṭhiyā bandhanaṭṭhānaṃ mocetvā pattassa upari akāsi, raso otaritvā pattaṃ pūresi. paccekabuddhena tasmiṃ rase pīte “sādhukaṃ vata me ayyena raso pīto. sace me jeṭṭhabhātiko mūlaṃ āharāpessati, mūlaṃ dassāmi. sace pattiṃ āharāpessati, pattiṃ dassāmī”ti cintetvā, “bhante, pattaṃ me upanāmethā”ti dutiyampi ucchuyaṭṭhiṃ mocetvā rasaṃ adāsi. “bhātā me ucchukhettato aññaṃ ucchuṃ āharitvā khādissatī”ti ettakampi kirassa vañcanacittaṃ nāhosi. paccekabuddho pana paṭhamaṃ ucchurasassa pītattā taṃ ucchurasaṃ aññehipi saddhiṃ saṃvibhajitukāmo hutvā gahetvāva nisīdi . so tassa ākāraṃ ñatvā pañcapatiṭṭhitena vanditvā, “bhante, yo ayaṃ mayā dinno aggaraso, imassa nissandena devamanussesu sampattiṃ anubhavitvā pariyosāne tumhehi pattadhammameva pāpuṇeyyan”ti patthanaṃ paṭṭhapesi. paccekabuddhopissa “evaṃ hotū”ti vatvā “icchitaṃ patthitaṃ tuyhan”ti dvīhi gāthāhi anumodanaṃ katvā yathā so passati, evaṃ adhiṭṭhahitvā ākāsena gandhamādanaṃ gantvā pañcannaṃ paccekabuddhasatānaṃ taṃ rasaṃ adāsi.

so taṃ pāṭihāriyaṃ disvā bhātu santikaṃ gantvā “kahaṃ gatosī”ti vutte “ucchukhettaṃ oloketuṃ gatomhī”ti. “kiṃ tādisena ucchukhettaṃ gatena, nanu nāma ekaṃ vā dve vā ucchuyaṭṭhiyo ādāya āgantabbaṃ bhaveyyā”ti bhātarā vutto — “āma, bhātika, dve me ucchuyaṭṭhiyo gahitā, ekaṃ pana paccekabuddhaṃ disvā mama ucchuyaṭṭhito rasaṃ datvā ‘mūlaṃ vā pattiṃ vā dassāmī’ti tumhākampi me ucchuyaṭṭhito raso dinno, kiṃ nu kho tassa mūlaṃ gaṇhissatha, udāhu pattin”ti āha. “kiṃ pana paccekabuddhena katan”ti? “mama ucchuyaṭṭhito rasaṃ pivitvā tumhākaṃ ucchuyaṭṭhito rasaṃ ādāya ākāsena gandhamādanaṃ gantvā pañcasatānaṃ paccekabuddhānaṃ adāsī”ti. so tasmiṃ kathenteyeva nirantaraṃ pītiyā phuṭṭhasarīro hutvā “tena me paccekabuddhena diṭṭhadhammasseva adhigamo bhaveyyā”ti patthanaṃ akāsi. evaṃ kaniṭṭhena tisso sampattiyo patthitā, jeṭṭhena pana ekapadeneva arahattaṃ patthitanti idaṃ tesaṃ pubbakammaṃ.

te yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattitvā ekaṃ buddhantaraṃ khepayiṃsu. tesaṃ devaloke ṭhitakāleyeva vipassī sammāsambuddho loke uppajji. tepi devalokato cavitvā bandhumatiyā ekasmiṃ kulagehe jeṭṭho jeṭṭhova, kaniṭṭho kaniṭṭhova hutvā paṭisandhiṃ gaṇhiṃsu. tesu jeṭṭhassa senoti nāmaṃ akaṃsu, kaniṭṭhassa aparājitoti . tesu vayappattakāle kuṭumbaṃ saṇṭhāpetvā viharantesu “buddharatanaṃ loke uppannaṃ, dhammaratanaṃ, saṅgharatanaṃ, dānāni detha, puññāni karotha, ajja aṭṭhamī, ajja cātuddasī, ajja pannarasī, uposathaṃ karotha, dhammaṃ suṇāthā”ti dhammaghosakassa bandhumatīnagare ghosanaṃ sutvā mahājanaṃ purebhattaṃ dānaṃ datvā pacchābhattaṃ dhammassavanāya gacchantaṃ disvā senakuṭumbiko “kahaṃ gacchathā”ti pucchitvā “satthu santikaṃ dhammassavanāyā”ti vutte “ahampi gamissāmī”ti tehi saddhiṃyeva gantvā parisapariyante nisīdi.

satthā tassa ajjhāsayaṃ viditvā anupubbiṃ kathaṃ kathesi. so satthu dhammaṃ sutvā pabbajjāya ussāhajāto satthāraṃ pabbajjaṃ yāci. atha naṃ satthā “atthi pana te apaloketabbā ñātakā”ti pucchi. atthi, bhanteti. tena hi apaloketvā ehīti. so kaniṭṭhassa santikaṃ gantvā “yaṃ imasmiṃ kule sāpateyyaṃ, taṃ sabbaṃ tava hotū”ti āha. tumhe pana, sāmīti. ahaṃ satthu santike pabbajissāmīti. sāmi kiṃ vadetha, ahaṃ mātari matāya mātaraṃ viya, pitari mate pitaraṃ viya tumhe alatthaṃ, idaṃ kulaṃ mahābhogaṃ, gehe ṭhiteneva sakkā puññāni kātuṃ, mā evaṃ karitthāti. mayā satthu santike dhammo suto, na sakkā taṃ agāramajjhe ṭhitena pūretuṃ, pabbajissāmevāhaṃ, tvaṃ nivattāhīti. evaṃ so kaniṭṭhaṃ nivattāpetvā satthu santike pabbajitvā laddhūpasampado na cirasseva arahattaṃ pāpuṇi. kaniṭṭhopi “bhātu pabbajitasakkāraṃ karissāmī”ti sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhātaraṃ vanditvā āha — “bhante, tumhehi attano bhavanissaraṇaṃ kataṃ, ahaṃ pana pañcahi kāmaguṇehi baddho nikkhamitvā pabbajituṃ na sakkomi, mayhaṃ gehe ṭhitasseva anucchavikaṃ mahantaṃ puññakammaṃ ācikkhathā”ti. atha naṃ thero “sādhu sādhu, paṇḍita, satthu gandhakuṭiṃ karohī”ti āha. so “sādhū”ti sampaṭicchitvā nānādārūni āharāpetvā thambhādīnaṃ atthāya tacchāpetvā ekaṃ suvaṇṇakhacitaṃ, ekaṃ rajatakhacitaṃ, ekaṃ maṇikhacitanti sabbāni sattaratanakhacitāni kāretvā tehi gandhakuṭiṃ kāretvā sattaratanakhacitāheva chadaniṭṭhakāhi chādāpesi. gandhakuṭiyā karaṇakāleyeva pana taṃ attanā samānanāmako aparājitoyeva nāma bhāgineyyo upasaṅkamitvā “ahampi karissāmi, mayhampi pattiṃ detha mātulā”ti āha. na demi, tāta, aññehi asādhāraṇaṃ karissāmīti. so bahumpi yācitvā pattiṃ alabhamāno “gandhakuṭiyā purato kuñjarasālaṃ laddhuṃ vaṭṭatī”ti sattaratanamayaṃ kuñjarasālaṃ kāresi. so imasmiṃ buddhuppāde meṇḍakaseṭṭhi hutvā nibbatti.

gandhakuṭiyaṃ pana sattaratanamayāni tīṇi mahāvātapānāni ahesuṃ. tesaṃ abhimukhe heṭṭhā sudhāparikammakatā tisso pokkharaṇiyo kāretvā catujjātikagandhodakassa pūretvā aparājito, gahapati, pañcavaṇṇāni kusumāni ropāpesi tathāgatassa anto nisinnakāle vātavegena samuṭṭhitāhi reṇuvaṭṭīhi sarīrassa okiraṇatthaṃ. gandhakuṭithūpikāya kapallaṃ rattasuvaṇṇamayaṃ ahosi, pavāḷamayā sikharā, heṭṭhā maṇimayā chadaniṭṭhakā. iti sā naccanto viya moro sobhamānā aṭṭhāsi. sattasu pana ratanesu koṭṭetabbayuttakaṃ koṭṭetvā itaraṃ sakalameva gahetvā jaṇṇumattena odhinā gandhakuṭiṃ parikkhipitvā pariveṇaṃ pūresi.

evaṃ gandhakuṭiṃ niṭṭhāpetvā aparājito, gahapati, bhātikattheraṃ upasaṅkamitvā āha — “bhante, niṭṭhitā gandhakuṭi, paribhogamassā paccāsīsāmi, paribhogena kira mahantaṃ puññaṃ hotī”ti . so satthāraṃ upasaṅkamitvā, “bhante, iminā kira vo kuṭumbikena gandhakuṭi kāritā, idāni pana paribhogaṃ paccāsīsatī”ti āha. satthā uṭṭhāyāsanā gandhakuṭiabhimukhaṃ gantvā gandhakuṭiṃ parikkhipitvā parikkhittaratanarāsiṃ olokento dvārakoṭṭhake aṭṭhāsi. atha naṃ kuṭumbiko “pavisatha, bhante”ti āha. satthā tattheva ṭhatvā tatiyavāre tassa bhātikattheraṃ olokesi. so olokitākāreneva ñatvā kaniṭṭhabhātaraṃ āha — “ehi, tāta, ‘mameva rakkhā bhavissati, tumhe yathāsukhaṃ vasathā’ti satthāraṃ vadehī”ti. so tassa vacanaṃ sutvā satthāraṃ pañcapatiṭṭhitena vanditvā, “bhante, yathā manussā rukkhamūle pavisitvā anapekkhā pakkamanti, yathā vā nadiṃ taritvā uḷumpaṃ anapekkhā pariccajanti, evaṃ anapekkhā hutvā tumhe vasathā”ti āha. kimatthaṃ pana satthā aṭṭhāsi? evaṃ kirassa ahosi — “buddhānaṃ santikaṃ purebhattampi pacchābhattampi bahū āgacchanti, tesu ratanāni ādāya pakkamantesu na sakkā amhehi vāretuṃ, pariveṇamhi ettake ratane vokiṇṇe attano upaṭṭhāke harantepi na vāretīti kuṭumbiko mayi āghātaṃ katvā apāyūpago bhaveyyā”ti iminā kāraṇena aṭṭhāsi. tena pana, “bhante, mameva rakkhā bhavissati, tumhe vasathā”ti vutte pāvisi.

kuṭumbiko samantā rakkhaṃ ṭhapetvā manusse āha — “tātā, ucchaṅgena vā pacchipasibbakehi vā ādāya gacchante vāreyyātha, hatthena gahetvā gacchante pana mā vārayitthā”ti. antonagarepi ārocāpesi “mayā gandhakuṭipariveṇe satta ratanāni okiṇṇāni, satthu santike dhammaṃ sutvā gacchantā duggatamanussā ubho hatthe pūretvā gaṇhantu, sukhitāpi ekena gaṇhantū”ti. evaṃ kirassa ahosi “saddhā tāva dhammaṃ sotukāmā gamissantiyeva, assaddhāpi pana dhanalobhena gantvā dhammaṃ sutvā dukkhato muccissantī”ti. tasmā janasaṅgahatthāya evaṃ ārocāpesi. mahājano tena vuttaniyāmeneva ratanāni gaṇhi. sakiṃ okiṇṇaratanesu khīṇesu yāvatatiyaṃ jaṇṇumattena odhinā okirāpesiyeva. satthu pana pādamūle tipusamattaṃ anagghaṃ maṇiratanaṃ ṭhapesi. evaṃ kirassa ahosi — “satthu sarīrato suvaṇṇavaṇṇāya pabhāya saddhiṃ maṇipabhaṃ olokentānaṃ titti nāma na bhavissatī”ti. tasmā evamakāsi. mahājanopi atittova olokesi.

athekadivasaṃ eko micchādiṭṭhikabrāhmaṇo “satthu kira pādamūle mahagghaṃ maṇiratanaṃ nikkhittaṃ, harissāmi nan”ti vihāraṃ gantvā satthāraṃ vandituṃ āgatassa mahājanassa antarena pāvisi. kuṭumbiko tassa pavisanākāreneva “maṇiṃ gaṇhitukāmo”ti sallakkhetvā “aho vata na gaṇheyyā”ti cintesi. sopi satthāraṃ vandanto viya pādamūle hatthaṃ upanāmetvā maṇiṃ gahetvā ovaṭṭikāya katvā pakkāmi. kuṭumbiko tasmiṃ cittaṃ pasādetuṃ nāsakkhi. so dhammakathāvasāne satthāraṃ upasaṅkamitvā āha — “bhante, mayā tikkhattuṃ gandhakuṭiṃ parikkhipitvā jaṇṇumattena odhinā satta ratanāni okiṇṇāni, tāni me gaṇhantesu āghāto nāma nāhosi, cittaṃ bhiyyo bhiyyo pasīdiyeva. ajja pana ‘aho vatāyaṃ brāhmaṇo maṇiṃ na gaṇheyyā’ti cintetvā tasmiṃ maṇiṃ ādāya gate cittaṃ pasādetuṃ nāsakkhin”ti. satthā tassa vacanaṃ sutvā “nanu, upāsaka, attano santakaṃ parehi anāharaṇīyaṃ kātuṃ sakkosī”ti nayaṃ adāsi. so satthārā dinnanaye ṭhatvā satthāraṃ vanditvā “ajja ādiṃ katvā mama santakaṃ dasikasuttamattampi maṃ abhibhavitvā anekasatāpi rājāno vā corā vā gaṇhituṃ samatthā nāma mā hontu, aggināpi mama santakaṃ mā ḍayhatu, udakenapi mā vuyhatū”ti patthanaṃ akāsi . satthāpissa “evaṃ hotū”ti anumodanaṃ akāsi. so gandhakuṭimahaṃ karonto aṭṭhasaṭṭhiyā bhikkhusatasahassānaṃ antovihāreyeva nava māse mahādānaṃ datvā dānapariyosāne sabbesaṃ ticīvaraṃ adāsi. saṅghanavakassa cīvarasāṭakā sahassagghanakā ahesuṃ.

so evaṃ yāvatāyukaṃ puññāni karitvā tato cuto devaloke nibbattitvā ettakaṃ kālaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahe ekasmiṃ seṭṭhikule paṭisandhiṃ gahetvā aḍḍhamāsādhike nava māse mātukucchiyaṃ vasi. jātadivase panassa sakalanagare sabbāvudhāni pajjaliṃsu, sabbesaṃ kāyarūḷhāni ābharaṇānipi pajjalitāni viya obhāsaṃ muñciṃsu, nagaraṃ ekapajjotaṃ ahosi. seṭṭhipi pātova rājūpaṭṭhānaṃ agamāsi. atha naṃ rājā pucchi — “ajja sabbāvudhāni pajjaliṃsu, nagaraṃ ekapajjotaṃ jātaṃ, jānāsi nu kho ettha kāraṇan”ti? “jānāmi, devā”ti. “kiṃ, seṭṭhī”ti? “mama gehe tumhākaṃ dāso jāto, tassa puññatejenevaṃ ahosī”ti. “kiṃ nu kho coro bhavissatī”ti? “natthetaṃ, deva, puññavā satto katābhinīhāro”ti. “tena hi naṃ sammā posetuṃ vaṭṭati, idamassa khīramūlaṃ hotū”ti devasikaṃ sahassaṃ paṭṭhapesi. athassa nāmagahaṇadivase sakalanagarassa ekapajjotabhūtattā jotikotveva nāmaṃ kariṃsu.

athassa vayappattakāle gehakaraṇatthāya bhūmitale sodhiyamāne sakkassa bhavanaṃ uṇhākāraṃ dassesi. sakko “kiṃ nu kho idan”ti upadhārayamāno “jotikassa gehaṭṭhānaṃ gaṇhantī”ti ñatvā “nāyaṃ etehi katagehe vasissati, mayāpettha gantuṃ vaṭṭatī”ti vaḍḍhakīvesena tattha gantvā “kiṃ karothā”ti āha. “jotikassa gehaṭṭhānaṃ gaṇhāmā”ti. “apetha, nāyaṃ tumhehi katagehe vasissatī”ti vatvā soḷasakarīsamattaṃ bhūmipadesaṃ olokesi, so tāvadeva kasiṇamaṇḍalaṃ viya samo ahosi. puna “imasmiṃ ṭhāne pathaviṃ bhinditvā sattaratanamayo sattabhūmikapāsādo uṭṭhahatū”ti cintetvā olokesi, tāvadeva tathārūpo pāsādo uṭṭhahi. puna “imaṃ parikkhipitvā sattaratanamayā satta pākārā uṭṭhahantū”ti cintetvā olokesi, tathārūpā pākārā uṭṭhahiṃsu. atha “nesaṃ pariyante kapparukkhā uṭṭhahantū”ti cintetvā olokesi, tathārūpā kapparukkhā uṭṭhahiṃsu. “pāsādassa catūsu kaṇṇesu catasso nidhikumbhiyo uṭṭhahantū”ti cintetvā olokesi, sabbaṃ tatheva ahosi. nidhikumbhīsu pana ekā yojanikā ahosi, ekā tigāvutikā, ekā aḍḍhayojanikā, ekā gāvutappamāṇā. bodhisattassa nibbattanidhikumbhīnaṃ pana ekamukhappamāṇaṃ ahosi, heṭṭhā pathavīpariyantāva ahesuṃ. jotikassa nibbattanidhikumbhīnaṃ mukhaparimāṇaṃ na kathitaṃ, sabbā mukhachinnatālaphalaṃ viya paripuṇṇāva uṭṭhahiṃsu. pāsādassa catūsu kaṇṇesu taruṇatālakkhandhappamāṇā catasso suvaṇṇamayā ucchuyaṭṭhiyo nibbattiṃsu. tāsaṃ maṇimayāni pattāni, sovaṇṇamayāni khandhāni ahesuṃ. pubbakammassa dassanatthaṃ kiretāni, nibbattiṃsu.

sattasu dvārakoṭṭhakesu satta yakkhā ārakkhaṃ gaṇhiṃsu. paṭhame dvārakoṭṭhake yamakoḷī nāma yakkho attano parivārena yakkhasahassena saddhiṃ ārakkhaṃ gaṇhi, dutiye uppalo nāma attano parivārayakkhānaṃ dvīhi sahassehi saddhiṃ, tatiye vajiro nāma tīhi sahassehi saddhiṃ, catutthe vajirabāhu nāma catūhi sahassehi saddhiṃ, pañcame kasakando nāma pañcahi sahassehi saddhiṃ, chaṭṭhe kaṭattho nāma chahi sahassehi saddhiṃ, sattame disāmukho nāma sattahi sahassehi saddhiṃ ārakkhaṃ gaṇhi. evaṃ pāsādassa anto ca bahi ca gāḷharakkhā ahosi. “jotikassa kira sattaratanamayo sattabhūmikapāsādo uṭṭhito, satta pākārā sattadvārakoṭṭhakā catasso nidhikumbhiyo uṭṭhitā”ti sutvā bimbisāro rājā seṭṭhicchattaṃ pahiṇi. so jotikaseṭṭhi nāma ahosi.

tena pana saddhiṃ katapuññakammā itthī uttarakurūsu nibbatti. atha naṃ devatā tato ānetvā sirigabbhe nisīdāpesuṃ. sā āgacchamānā ekaṃ taṇḍulanāḷiṃ tayo ca jotipāsāṇe gaṇhi. tesaṃ yāvajīvaṃ tāyeva taṇḍulanāḷiyā bhattaṃ ahosi. sace kira te sakaṭasatampi taṇḍulānaṃ pūretukāmā honti, sā taṇḍulanāḷi nāḷiyeva hutvā tiṭṭhati. bhattapacanakāle taṇḍule ukkhaliyaṃ pakkhipitvā tesaṃ pāsāṇānaṃ upari ṭhapeti, pāsāṇā tāvadeva pajjalitvā bhatte pakkamatte nibbāyanti. teneva saññāṇena bhattassa pakkabhāvaṃ jānanti. sūpeyyādipacanakālepi eseva nayo. evaṃ tesaṃ jotipāsāṇehi āhāro paccati. maṇiālokena ca vasanti, aggissa vā dīpassa vā obhāsaṃ neva jāniṃsu. “jotikassa kira evarūpā sampattī”ti sakalajambudīpe pākaṭo ahosi. mahājano yānādīni yojetvā dassanatthāya āgacchati. jotikaseṭṭhi āgatāgatānaṃ uttarakurutaṇḍulānaṃ bhattaṃ pacāpetvā dāpesi. “kapparukkhehi vatthāni gaṇhantu, ābharaṇāni gaṇhantū”ti āṇāpesi. “gāvutikanidhikumbhiyā mukhaṃ vivarāpetvā yāpanamattaṃ dhanaṃ gaṇhantū”ti āṇāpesi. sakalajambudīpavāsikesu dhanaṃ gahetvā gacchantesu nidhikumbhiyā aṅgulimattampi ūnaṃ nāhosi. gandhakuṭipariveṇe vālukaṃ katvā okiṇṇaratanānaṃ kirassa eso nissando.

evaṃ mahājane vatthābharaṇāni ceva dhanañca yadicchakaṃ ādāya gacchante bimbisāro tassa pāsādaṃ daṭṭhukāmopi mahājane āgacchante okāsaṃ nālattha. aparabhāge yadicchakaṃ ādāya gatattā manussesu mandībhūtesu rājā jotikassa pitaraṃ āha — “tava puttassa pāsādaṃ daṭṭhukāmamhā”ti. so “sādhu, devā”ti vatvā gantvā puttassa kathesi — “tāta, rājā te pāsādaṃ daṭṭhukāmo”ti. “sādhu, tāta, āgacchatū”ti. rājā mahantena parivārena tattha agamāsi. paṭhamadvārakoṭṭhake sammajjitvā kacavarachaḍḍikā dāsī rañño hatthaṃ adāsi, rājā “seṭṭhijāyā”ti saññāya lajjamāno tassā bāhāya hatthaṃ na ṭhapesi. evaṃ sesadvārakoṭṭhakesupi dāsiyo “seṭṭhibhariyāyo”ti maññamāno tāsaṃ bāhāya hatthaṃ na ṭhapesi. jotiko āgantvā rājānaṃ paccuggantvā vanditvā pacchato hutvā “purato yātha, devā”ti āha. rañño maṇipathavī sataporisapapāto viya hutvā upaṭṭhahi. so “iminā mama gahaṇatthāya opāto khaṇito”ti maññamāno pādaṃ nikkhipituṃ na visahi. jotiko “nāyaṃ, deva, opāto, mama pacchato āgacchathā”ti purato ahosi. rājā tena akkantakāle bhūmiṃ akkamitvā heṭṭhimatalato paṭṭhāya pāsādaṃ olokento vicari. tadā ajātasattukumāropi pitu aṅguliṃ gahetvā vicaranto cintesi — “aho andhabālo mama pitā, gahapatike nāma sattaratanamaye pāsāde vasante esa rājā hutvā dārumaye gehe vasati, ahaṃ dāni rājā hutvā imassa imasmiṃ pāsāde vasituṃ na dassāmī”ti.

raññopi uparimatalāni abhiruhantasseva pātarāsavelā jātā. so seṭṭhiṃ āmantetvā, “mahāseṭṭhi, idheva pātarāsaṃ bhuñjissāmā”ti. jānāmi, deva, sajjito devassāhāroti. so soḷasahi gandhodakaghaṭehi nhatvā ratanamaye seṭṭhissa nisīdanamaṇḍape paññatte tasseva nisīdanapallaṅke nisīdi. athassa hatthadhovanūdakaṃ datvā satasahassagghanikāya suvaṇṇapātiyā kilinnapāyāsaṃ vaḍḍhetvā purato ṭhapayiṃsu. rājā “bhojanan”ti saññāya bhuñjituṃ ārabhi. seṭṭhi “nayidaṃ, deva, bhojanaṃ, kilinnapāyāso eso”ti aññissā suvaṇṇapātiyā bhojanaṃ vaḍḍhetvā purimapātiyaṃ ṭhapayiṃsu. tato uṭṭhitautunā kira taṃ bhuñjituṃ sukhaṃ hoti. rājā madhurabhojanaṃ bhuñjanto pamāṇaṃ na aññāsi. atha naṃ seṭṭhi vanditvā añjaliṃ paggayha “alaṃ, deva, ettakameva hotu, ito uttariṃ jirāpetuṃ na sakkā”ti āha. atha naṃ rājā āha — “kiṃ, gahapati, garukaṃ katvā kathesi attano bhattan”ti? deva, natthetaṃ, tumhākaṃ sabbassāpi hi balakāyassa idameva bhattaṃ idaṃ supeyyaṃ. api ca kho ahaṃ ayasassa bhāyāmīti. kiṃ kāraṇāti? sace devassa kāyālasiyamattaṃ bhaveyya, “hiyyo raññā seṭṭhissa gehe bhattaṃ bhuttaṃ, seṭṭhinā kiñci kataṃ bhavissatī”ti vacanassa bhāyāmi, devāti. tena hi bhattaṃ hara, udakaṃ āharāti. rañño bhattakiccāvasāne sabbo rājaparivāro tadeva bhattaṃ paribhuñji.

rājā sukhakathāya nisinno seṭṭhiṃ āmantetvā, “kiṃ imasmiṃ gehe seṭṭhibhariyā natthī”ti āha? “āma atthi, devā”ti. “kahaṃ sā”ti? “sirigabbhe nisinnā, devassa āgatabhāvaṃ na jānātī”ti. kiñcāpi hi pātova rājā saparivāro āgato, sā panassa āgatabhāvaṃ na jānāteva. tato seṭṭhi “rājā me bhariyaṃ daṭṭhukāmo”ti tassā santikaṃ gantvā “rājā āgato, kiṃ tava rājānaṃ daṭṭhuṃ na vaṭṭatī”ti āha. sā nipannakāva “ko esa, sāmi, rājā nāmā”ti vatvā “rājā nāma amhākaṃ issaro”ti vutte anattamanataṃ pavedentī “dukkaṭāni vata no puññakammāni, yesaṃ no issaropi atthi. assaddhāya nāma puññakammāni katvā mayaṃ sampattiṃ pāpuṇitvā aññassa issariyaṭṭhāne nibbattamhā. addhā amhehi asaddahitvā dānaṃ dinnaṃ bhavissati, tassetaṃ phalan”ti vatvā “kiṃ dāni karomi, sāmī”ti āha. tālavaṇṭaṃ ādāya āgantvā rājānaṃ bījāhīti. tassā tālavaṇṭaṃ ādāya āgantvā rājānaṃ bījentiyā rañño veṭhanassa gandhavāto akkhīni pahari, athassā akkhīhi assudhārā pavattiṃsu. taṃ disvā rājā seṭṭhiṃ āha — “mahāseṭṭhi, mātugāmo nāma appabuddhiko, ‘rājā me sāmikassa sampattiṃ gaṇheyyā’ti bhayena rodati maññe, assāsehi naṃ ‘na me tava sampattiyā attho’”ti. na esā, deva, rodatīti. atha kiṃ etanti? tumhākaṃ veṭhanagandhenassā assūni pavattiṃsu. ayañhi dīpobhāsaṃ vā aggiobhāsaṃ vā adisvā maṇiālokeneva bhuñjati ca nisīdati ca nipajjati ca, devo pana dīpālokena nisinno bhavissatīti? āma, seṭṭhīti. tena hi, deva, ajja paṭṭhāya maṇiālokena nisīdathāti mahantaṃ tipusamattaṃ anagghaṃ maṇiratanaṃ adāsi. rājā gehaṃ oloketvā “mahatī vata jotikassa sampattī”ti vatvā agamāsi. ayaṃ tāva jotikassa uppatti.

idāni jaṭilassa uppatti veditabbā — bārāṇasiyañhi ekā seṭṭhidhītā abhirūpā ahosi, taṃ pannarasasoḷasavassuddesikakāle rakkhaṇatthāya ekaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vāsayiṃsu. taṃ ekadivasaṃ vātapānaṃ vivaritvā bahi olokayamānaṃ ākāsena gacchanto eko vijjādharo disvā uppannasineho vātapānena pavisitvā tāya saddhiṃ santhavamakāsi. sā tena saddhiṃ saṃvāsamanvāya na cirasseva gabbhaṃ paṭilabhi. atha naṃ sā dāsī disvā, “amma, kiṃ idan”ti vatvā “hotu mā kassaci ācikkhī”ti tāya vuttā bhayena tuṇhī ahosi. sāpi dasamāsaccayena puttaṃ vijāyitvā navabhājanaṃ āharāpetvā tattha taṃ dārakaṃ nipajjāpetvā taṃ bhājanaṃ pidahitvā upari pupphadāmāni ṭhapetvā “imaṃ sīsena ukkhipitvā gaṅgāya vissajjehi, ‘kiṃ idan’ti ca puṭṭhā ‘ayyāya me balikamman’ti vadeyyāsī”ti dāsiṃ āṇāpesi. sā tathā akāsi.

heṭṭhāgaṅgāyampi dve itthiyo nhāyamānā taṃ bhājanaṃ udakenāhariyamānaṃ disvā ekā “mayhetaṃ bhājanan”ti āha. ekā “yaṃ etassa anto, taṃ mayhan”ti vatvā bhājane sampatte taṃ ādāya thale ṭhapetvā vivaritvā dārakaṃ disvā ekā “mama bhājananti vuttatāya dārako mameva hotī”ti āha. ekā “yaṃ bhājanassa anto, taṃ mameva hotūti vuttatāya mama dārako”ti āha. tā vivadamānā vinicchayaṭṭhānaṃ gantvā tamatthaṃ ārocetvā amaccesu vinicchituṃ asakkontesu rañño santikaṃ agamaṃsu. rājā tāsaṃ vacanaṃ sutvā “tvaṃ dārakaṃ gaṇha, tvaṃ bhājanaṃ gaṇhā”ti āha. yāya pana dārako laddho, sā mahākaccānattherassa upaṭṭhāyikā ahosi. tasmā sā dārakaṃ “imaṃ therassa santike pabbājessāmī”ti posesi. tassa jātadivase gabbhamalassa dhovitvā anapanītatāya kesā jaṭitā hutvā aṭṭhaṃsu, tenassa jaṭilotveva nāmaṃ kariṃsu. tassa padasā vicaraṇakāle thero taṃ gehaṃ piṇḍāya pāvisi. upāsikā theraṃ nisīdāpetvā āhāramadāsi. thero dārakaṃ disvā “kiṃ upāsike dārako laddho”ti pucchi. “āma, bhante, imāhaṃ dārakaṃ tumhākaṃ santike pabbājessāmīti posesiṃ, pabbājetha nan”ti adāsi. thero “sādhū”ti ādāya taṃ gacchanto “atthi nu kho imassa gihisampattiṃ anubhavituṃ puññakamman”ti olokento “mahāpuñño satto mahāsampattiṃ anubhavissati, daharo esa tāva, ñāṇampissa paripākaṃ na gacchatī”ti cintetvā taṃ ādāya takkasilāyaṃ ekassa upaṭṭhākassa gehaṃ agamāsi.

so theraṃ vanditvā ṭhito taṃ dārakaṃ disvā “dārako vo, bhante, laddho”ti pucchi. āma, upāsaka, pabbajissati, daharo tāva, taveva santike hotūti. so “sādhu, bhante”ti taṃ puttaṭṭhāne ṭhapetvā paṭijaggi. tassa pana gehe dvādasa vassāni bhaṇḍakaṃ ussannaṃ hoti. so gāmantaraṃ gacchanto sabbampi taṃ bhaṇḍaṃ āpaṇaṃ haritvā dārakaṃ āpaṇe nisīdāpetvā tassa tassa bhaṇḍakassa mūlaṃ ācikkhitvā “idañca idañca ettakaṃ nāma dhanaṃ gahetvā dadeyyāsī”ti vatvā pakkāmi. taṃdivasaṃ nagarapariggāhikā devatā antamaso maricajīrakamattenāpi atthike tasseva āpaṇābhimukhe kariṃsu. so dvādasa vassāni ussannaṃ bhaṇḍakaṃ ekadivaseneva vikkiṇi. kuṭumbiko āgantvā āpaṇe kiñci adisvā “sabbaṃ te, tāta, bhaṇḍakaṃ nāsitan”ti āha. na nāsemi, sabbaṃ tumhehi vuttanayeneva vikkiṇiṃ, idaṃ asukassa mūlaṃ, idaṃ asukassāti. kuṭumbiko pasīditvā “anaggho puriso, yattha katthaci jīvituṃ samattho”ti attano gehe vayappattaṃ dhītaraṃ tassa datvā “gehamassa karothā”ti purise āṇāpetvā niṭṭhite gehe “gacchatha, tumhe attano gehe vasathā”ti āha.

athassa gehapavisanakāle ekena pādena ummāre akkantamatte gehassa pacchimabhāge bhūmiṃ bhinditvā asītihattho suvaṇṇapabbato uṭṭhahi. rājā “jaṭilakumārassa kira gehe bhūmiṃ bhinditvā suvaṇṇapabbato uṭṭhito”ti sutvāva tassa seṭṭhicchattaṃ pesesi. so jaṭilaseṭṭhi nāma ahosi. tassa tayo puttā ahesuṃ. so tesaṃ vayappattakāle pabbajjāya cittaṃ uppādetvā “sace amhehi samānabhogaṃ seṭṭhikulaṃ bhavissati, pabbajituṃ dassanti. no ce, na dassanti. atthi nu kho jambudīpe amhehi samānabhogaṃ kulan”ti vīmaṃsanatthāya suvaṇṇamayaṃ iṭṭhakaṃ suvaṇṇamayaṃ patodalaṭṭhiṃ suvaṇṇamayaṃ pādukañca kārāpetvā purisānaṃ hatthe datvā “gacchatha, imāni ādāya kiñcideva olokayamānā viya jambudīpatale vicaritvā amhehi samānabhogassa seṭṭhikulassa atthibhāvaṃ vā natthibhāvaṃ vā ñatvā āgacchathā”ti pahiṇi.

te cārikaṃ carantā bhaddiyanagaraṃ pāpuṇiṃsu. atha ne meṇḍakaseṭṭhi disvā, “tātā, kiṃ karontā vicarathā”ti pucchitvā “ekaṃ olokentā vicarāmā”ti vutte “imesaṃ imāni gahetvā kiñcideva oloketuṃ vicaraṇakiccaṃ natthi, raṭṭhaṃ pariggaṇhamānā vicarantī”ti ñatvā, “tātā, amhākaṃ pacchimagehaṃ pavisitvā olokethā”ti āha. te tattha aṭṭhakarīsamatte ṭhāne hatthiassausabhappamāṇe piṭṭhiyā piṭṭhiṃ āhacca pathaviṃ bhinditvā uṭṭhite heṭṭhā vuttappakāre suvaṇṇameṇḍake disvā tesaṃ antarantarā vicaritvā nikkhamiṃsu. atha ne seṭṭhi, “tātā, yaṃ olokentā vicaratha, diṭṭho vo so”ti pucchitvā “passāma, sāmī”ti vutte “tena hi gacchathā”ti uyyojesi. te tatova gantvā attano seṭṭhinā “kiṃ, tātā, diṭṭhaṃ vo amhākaṃ samānabhogaṃ seṭṭhikulan”ti vutte, “sāmi, tumhākaṃ kiṃ atthi, bhaddiyanagare meṇḍakaseṭṭhino evarūpo nāma vibhavo”ti sabbaṃ taṃ pavattiṃ ācikkhiṃsu. taṃ sutvā seṭṭhi attamano hutvā “ekaṃ tāva seṭṭhikulaṃ laddhaṃ, aparampi nu kho atthī”ti satasahassagghanikaṃ kambalaṃ datvā “gacchatha, tātā, aññampi. seṭṭhikulaṃ vicinathā”ti pahiṇi.

te rājagahaṃ gantvā jotikaseṭṭhissa gehato avidūre dārurāsiṃ katvā aggiṃ datvā aṭṭhaṃsu. “kiṃ idan”ti puṭṭhakāle ca “ekaṃ no mahagghakambalaṃ vikkiṇantānaṃ kayiko natthi, gahetvā vicarantāpi corānaṃ bhāyāma, tena taṃ jhāpetvā gamissāmā”ti vadiṃsu. atha ne jotikaseṭṭhi disvā “ime kiṃ karontī”ti pucchitvā tamatthaṃ sutvā pakkosāpetvā “kiṃ agghanako kambalo”ti pucchi. “satasahassagghanako”ti vutte satasahassaṃ dāpetvā “dvārakoṭṭhakaṃ sammajjitvā kacavarachaḍḍikāya dāsiyā dethā”ti tesaṃyeva hatthe pahiṇi. sā kambalaṃ gahetvā rodamānā sāmikassa santikaṃ āgantvā “kiṃ maṃ, sāmi, aparādhe sati paharituṃ na vaṭṭati, kasmā me evarūpaṃ thūlakambalaṃ pahiṇittha, kathāhaṃ imaṃ nivāsessāmi vā pārupissāmi vā”ti. nāhaṃ tava etadatthāya pahiṇiṃ, etaṃ pana paliveṭhetvā tava sayanapādamūle ṭhapetvā nipajjanakāle gandhodakena dhotānaṃ pādānaṃ puñchanatthāya te pahiṇiṃ, kiṃ etampi kātuṃ na sakkosīti. sā “etaṃ pana kātuṃ sakkhissāmī”ti gahetvā agamāsi. te ca purisā taṃ kāraṇaṃ disvā attano seṭṭhissa santikaṃ gantvā “kiṃ, tātā, diṭṭhaṃ vo seṭṭhikulan”ti vutte, “sāmi, kiṃ tumhākaṃ atthi, rājagahanagare jotikaseṭṭhissa evarūpā nāma sampattī”ti sabbaṃ gehasampattiṃ ārocetvā taṃ pavattiṃ ācikkhiṃsu. seṭṭhi tesaṃ vacanaṃ sutvā tuṭṭhamānaso “idāni pabbajituṃ labhissāmī”ti rañño santikaṃ gantvā “pabbajitukāmomhi, devā”ti āha. sādhu, mahāseṭṭhi, pabbajāhīti . so gehaṃ gantvā putte pakkosāpetvā suvaṇṇadaṇḍaṃ vajirakuddālaṃ jeṭṭhaputtassa hatthe ṭhapetvā, “tāta, pacchimagehe suvaṇṇapabbatato suvaṇṇapiṇḍaṃ uddharāhī”ti āha. so kuddālaṃ ādāya gantvā suvaṇṇapabbataṃ pahari, piṭṭhipāsāṇe pahaṭakālo viya ahosi. tassa hatthato kuddālaṃ gahetvā majjhimaputtassa hatthe datvā pahiṇi, tassapi suvaṇṇapabbataṃ paharantassa piṭṭhipāsāṇe pahaṭakālo viya ahosi. atha naṃ kaniṭṭhaputtassa hatthe datvā pahiṇi, tassa taṃ gahetvā paharantassa koṭṭetvā rāsikatāya mattikāya pahaṭakālo viya ahosi. atha naṃ seṭṭhi “ehi, tāta, alaṃ ettakenā”ti vatvā itare dve jeṭṭhabhātike pakkosāpetvā “ayaṃ suvaṇṇapabbato na tumhākaṃ nibbatto, mayhañca kaniṭṭhassa ca nibbatto, iminā saddhiṃ ekato hutvā paribhuñjathā”ti āha. kasmā pana so tesameva nibbattati, kasmā ca jaṭilo jātakāle udake pātitoti? attano katakammeneva.

kassapasammāsambuddhassa hi cetiye kariyamāne eko khīṇāsavo cetiyaṭṭhānaṃ gantvā oloketvā, “tātā, kasmā cetiyassa uttarena mukhaṃ na uṭṭhahatī”ti pucchi. “suvaṇṇaṃ nappahotī”ti āhaṃsu. ahaṃ antogāmaṃ pavisitvā samādapessāmi, tumhe ādarena kammaṃ karothāti. so evaṃ vatvā nagaraṃ pavisitvā, “ammā, tātā, tumhākaṃ cetiyassa ekasmiṃ mukhe suvaṇṇaṃ nappahoti, suvaṇṇaṃ jānāthā”ti mahājanaṃ samādapento suvaṇṇakārakulaṃ agamāsi. suvaṇṇakāropi taṅkhaṇeyeva bhariyāya saddhiṃ kalahaṃ karonto nisinno hoti. atha naṃ thero “cetiye tumhehi gahitamukhassa suvaṇṇaṃ nappahoti, taṃ jānituṃ vaṭṭatī”ti āha. so bhariyāya kopena “tava satthāraṃ udake khipitvā gacchā”ti āha. atha naṃ sā “atisāhasikakammaṃ te kataṃ, mama kuddhena te ahameva akkositabbā vā paharitabbā vā, kasmā atītānāgatapaccuppannesu buddhesu veramakāsī”ti āha. suvaṇṇakāro tāvadeva saṃvegappatto hutvā “khamatha me, bhante”ti vatvā therassa pādamūle nipajji. tāta, ahaṃ tayā na kiñci vutto, satthāraṃ khamāpehīti. kinti katvā khamāpemi, bhanteti. suvaṇṇapupphānaṃ tayo kumbhe katvā antodhātunidhāne pakkhipitvā allavattho allakeso hutvā khamāpehi, tātāti.

so “sādhu, bhante”ti vatvā suvaṇṇapupphāni karonto tīsu puttesu jeṭṭhaputtaṃ pakkosāpetvā “ehi, tāta, ahaṃ satthāraṃ veravacanena avacaṃ, tasmā imāni pupphāni katvā dhātunidhāne pakkhipitvā khamāpessāmi, tvampi kho me sahāyo hohī”ti āha. so “na tvaṃ mayā veravacanaṃ vadāpito, tvaṃyeva karohī”ti kātuṃ na icchi. majjhimaputtaṃ pakkositvā tathevāha, sopi tatheva vatvā kātuṃ na icchi. kaniṭṭhaṃ pakkositvā tathevāha, so “pitu uppannakiccaṃ nāma puttassa bhāro”ti vatvā pitusahāyo hutvā pupphāni akāsi. suvaṇṇakāro vidatthippamāṇānaṃ pupphānaṃ tayo kumbhe niṭṭhāpetvā dhātunidhāne pakkhipitvā allavattho allakeso satthāraṃ khamāpesi. iti so sattakkhattuṃ jātakāle udake pātanaṃ labhi. ayaṃ panassa koṭiyaṃ ṭhito attabhāvo. idhāpi tasseva nissandena udake pātito. ye panassa dve jeṭṭhabhātikā puttā suvaṇṇapupphānaṃ karaṇakāle sahāyā bhavituṃ na icchiṃsu, tesaṃ tena kāraṇena suvaṇṇapabbato na nibbatti, jaṭilassa ceva kaniṭṭhaputtassa ca ekato katabhāvena nibbatti. iti so putte anusāsitvā satthu santike pabbajitvā katipāheneva arahattaṃ pāpuṇi. satthā aparena samayena pañcahi bhikkhusatehi saddhiṃ piṇḍāya caranto tassa puttānaṃ gehadvāraṃ agamāsi, te buddhappamukhassa bhikkhusaṅghassa aḍḍhamāsaṃ bhikkhādānaṃ adaṃsu.

bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “ajjāpi te, āvuso jaṭila, asītihatthe suvaṇṇapabbate ca puttesu ca taṇhā atthī”ti. “na me, āvuso, etesu taṇhā vā māno vā atthī”ti. te “ayaṃ jaṭilatthero abhūtaṃ vatvā aññaṃ byākarotī”ti vadiṃsu. satthā tesaṃ kathaṃ sutvā “na, bhikkhave, mama puttassa tesu taṇhā vā māno vā atthī”ti vatvā dhammaṃ desento imaṃ gāthamāha —

416.

“yodha taṇhaṃ pahantvāna, anāgāro paribbaje.

taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇan”ti.

tassattho — yo idha loke chadvārikaṃ taṇhaṃ vā mānaṃ vā jahitvā gharāvāsena anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

jaṭilattheravatthu tettiṃsatimaṃ.