dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

7. arahantavaggo

3. belaṭṭhasīsattheravatthu

yesaṃ sannicayo natthīti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ belaṭṭhasīsaṃ ārabbha kathesi.

so kirāyasmā antogāme ekaṃ vīthiṃ piṇḍāya caritvā bhattakiccaṃ katvā puna aparaṃ vīthiṃ caritvā sukkhaṃ kūraṃ ādāya vihāraṃ haritvā paṭisāmetvā “nibaddhaṃ piṇḍapātapariyesanaṃ nāma dukkhan”ti katipāhaṃ jhānasukhena vītināmetvā āhārena atthe sati taṃ paribhuñjati. bhikkhū ñatvā ujjhāyitvā tamatthaṃ bhagavato ārocesuṃ. satthā etasmiṃ nidāne āyatiṃ sannidhikāraparivajjanatthāya bhikkhūnaṃ sikkhāpadaṃ paññapetvāpi therena pana apaññatte sikkhāpade appicchataṃ nissāya katattā tassa dosābhāvaṃ pakāsento anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

92.

“yesaṃ sannicayo natthi, ye pariññātabhojanā.

suññato animitto ca, vimokkho yesaṃ gocaro.

ākāseva sakuntānaṃ, gati tesaṃ durannayā”ti.

tattha sannicayoti dve sannicayā — kammasannicayo ca, paccayasannicayo ca. tesu kusalākusalakammaṃ kammasannicayo nāma, cattāro paccayā paccayasannicayo nāma. tattha vihāre vasantassa bhikkhuno ekaṃ guḷapiṇḍaṃ, catubhāgamattaṃ sappiṃ, ekañca taṇḍulanāḷiṃ ṭhapentassa paccayasannicayo natthi, tato uttari hoti. yesaṃ ayaṃ duvidhopi sannicayo natthi. pariññātabhojanāti tīhi pariññāhi pariññātabhojanā. yāguādīnañhi yāgubhāvādijānanaṃ ñātapariññā, āhāre paṭikūlasaññāvasena pana bhojanassa parijānanaṃ tīraṇapariññā, kabaḷīkārāhāre chandarāgāpakaḍḍhanañāṇaṃ pahānapariññā. imāhi tīhi pariññāhi ye pariññātabhojanā. suññato animitto cāti ettha appaṇihitavimokkhopi gahitoyeva. tīṇipi cetāni nibbānasseva nāmāni. nibbānañhi rāgadosamohānaṃ abhāvena suññato, tehi ca vimuttanti suññato vimokkho, tathā rāgādinimittānaṃ abhāvena animittaṃ, tehi ca vimuttanti animitto vimokkho, rāgādipaṇidhīnaṃ pana abhāvena appaṇihitaṃ, tehi ca vimuttanti appaṇihito vimokkhoti vuccati. phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantānaṃ ayaṃ tividho vimokkho yesaṃ gocaro. gati tesaṃ durannayāti yathā nāma ākāsena gatānaṃ sakuṇānaṃ padanikkhepassa adassanena gati durannayā na sakkā jānituṃ, evameva yesaṃ ayaṃ duvidho sannicayo natthi, imāhi ca tīhi pariññāhi pariññātabhojanā, yesañca ayaṃ vuttappakāro vimokkho gocaro, tesaṃ tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsāti imesu pañcasu koṭṭhāsesu iminā nāma gatāti gamanassa apaññāyanato gati durannayā na sakkā paññāpetunti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

belaṭṭhasīsattheravatthu tatiyaṃ.