jīranti veti imaṃ dhammadesanaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi.
sā kira ekadivasaṃ nhānakoṭṭhakaṃ paviṭṭhā mukhaṃ dhovitvā onatasarīrā jaṅghaṃ dhovituṃ ārabhi. tāya ca saddhiṃyeva paviṭṭho eko vallabhasunakho atthi. so taṃ tathā onataṃ disvā asaddhammasanthavaṃ kātuṃ ārabhi. sā phassaṃ sādiyantī aṭṭhāsi. rājāpi uparipāsāde vātapānena olokento taṃ disvā tato āgatakāle “nassa, vasali, kasmā evarūpamakāsī”ti āha. kiṃ mayā kataṃ, devāti. sunakhena saddhiṃ santhavoti. natthetaṃ, devāti. mayā sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmi, nassa, vasalīti. “mahārāja, yo koci imaṃ koṭṭhakaṃ paviṭṭho iminā vātapānena olokentassa ekova dvidhā paññāyatī”ti abhūtaṃ kathesi. deva, sace me saddahasi, etaṃ koṭṭhakaṃ pavisa, ahaṃ taṃ iminā vātapānena olokessāmīti. rājā mūḷhadhātuko tassā vacanaṃ saddahitvā koṭṭhakaṃ pāvisi. sāpi kho devī vātapāne ṭhatvā olokentī “andhabāla, mahārāja, kiṃ nāmetaṃ, ajikāya saddhiṃ santhavaṃ karosī”ti āha. “nāhaṃ, bhadde, evarūpaṃ karomī”ti ca vuttepi “mayā sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmī”ti āha.
taṃ sutvā rājā “addhā imaṃ koṭṭhakaṃ paviṭṭho ekova dvidhā paññāyatī”ti saddahi. mallikā cintesi — “ayaṃ rājā andhabālatāya mayā vañcito, pāpaṃ me kataṃ, ayañca me abhūtena abbhācikkhito, idaṃ me kammaṃ satthāpi jānissati, dve aggasāvakāpi asīti mahāsāvakāpi jānissanti, aho vata me bhāriyaṃ kammaṃ katan”ti. ayaṃ kira rañño asadisadāne sahāyikā ahosi. tattha ca ekadivasaṃ katapariccāgo dhanassa cuddasakoṭiagghanako ahosi. tathāgatassa setacchattaṃ nisīdanapallaṅko ādhārako pādapīṭhanti imāni pana cattāri anagghāneva ahesuṃ. sā maraṇakāle evarūpaṃ mahāpariccāgaṃ nānussaritvā tadeva pāpakammaṃ anussarantī kālaṃ katvā avīcimhi nibbatti. rañño pana sā ativiya piyā ahosi. so balavasokābhibhūto tassā sarīrakiccaṃ kāretvā “nibbattaṭṭhānamassā pucchissāmī”ti satthu santikaṃ agamāsi. satthā yathā so āgatakāraṇaṃ na sarati, tathā akāsi. so satthu santike sāraṇīyadhammakathaṃ sutvā gehaṃ paviṭṭhakāle saritvā “ahaṃ bhaṇe mallikāya nibbattaṭṭhānaṃ pucchissāmīti satthu santikaṃ gantvā pamuṭṭho, sve puna pucchissāmī”ti punadivasepi agamāsi. satthāpi paṭipāṭiyā satta divasāni yathā so na sarati, tathā akāsi. sāpi sattāhameva niraye paccitvā aṭṭhame divase tato cutā tusitabhavane nibbatti. kasmā panassa satthā asaraṇabhāvaṃ akāsīti? sā kira tassa ativiya piyā ahosi manāpā, tasmā tassā niraye nibbattabhāvaṃ sutvā “sace evarūpā saddhāsampannā niraye nibbattā, dānaṃ datvā kiṃ karissāmī”ti micchādiṭṭhiṃ gahetvā pañcannaṃ bhikkhusatānaṃ gehe pavattaṃ niccabhattaṃ harāpetvā niraye nibbatteyya, tenassa satthā sattāhaṃ asaraṇabhāvaṃ katvā aṭṭhame divase piṇḍāya caranto sayameva rājakuladvāraṃ agamāsi.
rājā “satthā āgato”ti sutvā nikkhamitvā pattaṃ ādāya pāsādaṃ abhiruhituṃ ārabhi. satthā pana rathasālāya nisīdituṃ ākāraṃ dassesi. rājā satthāraṃ tattheva nisīdāpetvā yāgukhajjakena paṭimānetvā vanditvā nisinnova ahaṃ, bhante, mallikāya deviyā nibbattaṭṭhānaṃ pucchissāmīti gantvā pamuṭṭho, kattha nu kho sā, bhante, nibbattāti. tusitabhavane, mahārājāti, bhante, tāya tusitabhavane anibbattantiyā ko añño nibbattissati, bhante, natthi tāya sadisā itthī. tassā hi nisinnaṭṭhānādīsu “sve tathāgatassa idaṃ dassāmi, idaṃ karissāmī”ti dānasaṃvidhānaṃ ṭhapetvā aññaṃ kiccameva natthi, bhante, tassā paralokaṃ gatakālato paṭṭhāya sarīraṃ me na vahatīti. atha naṃ satthā “mā cintayi, mahārāja, sabbesaṃ dhuvadhammo ayan”ti vatvā “ayaṃ, mahārāja, ratho kassā”ti pucchi. taṃ sutvā rājā sirasmiṃ añjaliṃ patiṭṭhāpetvā “pitāmahassa me, bhante”ti āha. “ayaṃ kassā”ti? “pitu me, bhante”ti. “ayaṃ pana ratho kassā”ti? “mama, bhante”ti. evaṃ vutte satthā, “mahārāja, tava pitāmahassa ratho tenevākārena tava pitu rathaṃ na pāpuṇi, tava pitu ratho tava rathaṃ na pāpuṇi, evarūpassa nāma kaṭṭhakaliṅgarassāpi jarā āgacchati, kimaṅgaṃ pana attabhāvassa. mahārāja, sappurisadhammasseva hi jarā natthi, sattā pana ajīrakā nāma natthī”ti vatvā imaṃ gāthamāha —
151.
“jīranti ve rājarathā sucittā,
atho sarīrampi jaraṃ upeti.
satañca dhammo na jaraṃ upeti,
santo have sabbhi pavedayantī”ti.
tattha veti nipāto. sucittāti sattahi ratanehi aparehi ca rathālaṅkārehi suṭṭhu cittitā rājūnaṃ rathāpi jīranti. sarīrampīti na kevalaṃ rathā eva, idaṃ suppaṭijaggitaṃ sarīrampi khaṇḍiccādīni pāpuṇantaṃ jaraṃ upeti. satañcāti buddhādīnaṃ pana santānaṃ navavidho lokuttaradhammo ca kiñci upaghātaṃ na upetīti na jaraṃ upeti nāma. pavedayantīti evaṃ santo buddhādayo sabbhi paṇḍitehi saddhiṃ kathentīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
mallikādevīvatthu chaṭṭhaṃ.