dhammapada-aṭṭhakathā

(dutiyo bhāgo)

15. sukhavaggo

1. ñāātikalahavūpasamanavatthu

susukhaṃ vatāti imaṃ dhammadesanaṃ satthā sakkesu viharanto kalahavūpasamanatthaṃ ñātake ārabbha kathesi.

sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni karonti. atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānampi kammakārā sannipatiṃsu. tattha koliyanagaravāsino āhaṃsu — “idaṃ udakaṃ ubhayato hariyamānaṃ neva tumhākaṃ, na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā”ti. itarepi āhaṃsu — “tumhesu koṭṭhake pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā”ti. na mayaṃ dassāmāti. mayampi na dassāmāti evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.

koliyakammakārā vadanti — “tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ceva assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī”ti. sākiyakammakārāpi vadanti “tumhe idāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī”ti. te gantvā tasmiṃ kamme niyuttānaṃ amaccānaṃ kathayiṃsu, amaccā rājakulānaṃ kathesuṃ. tato sākiyā “bhaginīhi saddhiṃ saṃvasitakānaṃ thāmañca balañca dassessāmā”ti yuddhasajjā nikkhamiṃsu. koliyāpi “kolarukkhavāsīnaṃ thāmañca balañca dassessāmā”ti yuddhasajjā nikkhamiṃsu.

satthāpi paccūsasamaye lokaṃ volokento ñātake disvā “mayi agacchante ime nassissanti, mayā gantuṃ vaṭṭatī”ti cintetvā ekakova ākāsena gantvā rohiṇinadiyā majjhe ākāse pallaṅkena nisīdi. ñātakā satthāraṃ disvā āvudhāni chaḍḍetvā vandiṃsu. atha ne satthā āha — “kiṃ kalaho nāmesa, mahārājā”ti? “na jānāma, bhante”ti. “ko dāni jānissatī”ti? te “uparājā jānissati, senāpati jānissatī”ti iminā upāyena yāva dāsakammakare pucchitvā, “bhante, udakakalaho”ti āhaṃsu. “udakaṃ kiṃ agghati, mahārājā”ti? “appagghaṃ, bhante”ti. “khattiyā kiṃ agghanti mahārājā”ti? “khattiyā nāma anagghā, bhante”ti. “ayuttaṃ tumhākaṃ appamattataṃ udakaṃ nissāya anagghe khattiye nāsetun”ti. te tuṇhī ahesuṃ. atha te satthā āmantetvā “kasmā mahārājā evarūpaṃ karotha, mayi asante ajja lohitanadī pavattissati, ayuttaṃ vo kataṃ, tumhe pañcahi verehi saverā viharatha, ahaṃ avero viharāmi. tumhe kilesāturā hutvā viharatha, ahaṃ anāturo. tumhe kāmaguṇapariyesanussukkā hutvā viharatha, ahaṃ anussukko viharāmī”ti vatvā imā gāthā abhāsi —

197.

“susukhaṃ vata jīvāma, verinesu averino,

verinesu manussesu, viharāma averino.

198.

“susukhaṃ vata jīvāma, āturesu anāturā.

āturesu manussesu, viharāma anāturā.

199.

“susukhaṃ vata jīvāma, ussukesu anussukā.

ussukesu manussesu, viharāma anussukā”ti.

tattha susukhanti suṭṭhu sukhaṃ. idaṃ vuttaṃ hoti — ye gihino sandhicchedādivasena, pabbajitā vā pana vejjakammādivasena jīvitavuttiṃ uppādetvā “sukhena jīvāmā”ti vadanti, tehi mayameva susukhaṃ vata jīvāma, ye mayaṃ pañcahi verīhi verinesu manussesu averino, kilesāturesu manussesu nikkilesatāya anāturā, pañcakāmaguṇapariyesane ussukesu tāya pariyesanāya abhāvena anussukāti. sesaṃ uttānatthameva.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

ñātikalahavūpasamanavatthu paṭhamaṃ.