dhammapadapāḷi

10. daṇḍavaggo

129.

sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno.

attānaṃ upamaṃ katvā, na haneyya na ghātaye.

130.

sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ.

attānaṃ upamaṃ katvā, na haneyya na ghātaye.

131.

sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati.

attano sukhamesāno, pecca so na labhate sukhaṃ.

132.

sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati.

attano sukhamesāno, pecca so labhate sukhaṃ.

133.

māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ paṭivadeyyuṃ taṃ (ka.)VAR .

dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ phuseyyuṃ taṃ (ka.)VAR .

134.

sace neresi attānaṃ, kaṃso upahato yathā.

esa pattosi nibbānaṃ, sārambho te na vijjati.

135.

yathā daṇḍena gopālo, gāvo pājeti gocaraṃ.

evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇinaṃ.

136.

atha pāpāni kammāni, karaṃ bālo na bujjhati.

sehi kammehi dummedho, aggidaḍḍhova tappati.

137.

yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati.

dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.

138.

vedanaṃ pharusaṃ jāniṃ, sarīrassa ca bhedanaṃ VAR .

garukaṃ vāpi ābādhaṃ, cittakkhepañca cittakkhepaṃ va (sī. syā. pī.)VAR pāpuṇe.

139.

rājato vā upasaggaṃ upassaggaṃ (sī. pī.)VAR, abbhakkhānañca abbhakkhānaṃ va (sī. pī.)VAR dāruṇaṃ.

parikkhayañca parikkhayaṃ va (sī. syā. pī.)VAR ñātīnaṃ, bhogānañca bhogānaṃ va (sī. syā. pī.)VAR pabhaṅguraṃ pabhaṅgunaṃ (ka.)VAR .

140.

atha vāssa agārāni, aggi ḍahati ḍayhati (ka.)VAR pāvako.

kāyassa bhedā duppañño, nirayaṃ sopapajjati VAR .

141.

na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā.

rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.

142.

alaṅkato cepi samaṃ careyya, santo danto niyato brahmacārī.

sabbesu bhūtesu nidhāya daṇḍaṃ, so brāhmaṇo so samaṇo sa bhikkhu.

143.

hirīnisedho puriso, koci lokasmi vijjati.

yo niddaṃ VAR apabodheti apabodhati (sī. syā. pī.)VAR, asso bhadro kasāmiva.

144.

asso yathā bhadro kasāniviṭṭho, ātāpino saṃvegino bhavātha.

saddhāya sīlena ca vīriyena ca, samādhinā dhammavinicchayena ca.

sampannavijjācaraṇā patissatā, jahissatha pahassatha (sī. syā. pī.)VAR dukkhamidaṃ anappakaṃ.

145.

udakañhi nayanti nettikā, usukārā namayanti tejanaṃ.

dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā.

daṇḍavaggo dasamo niṭṭhito.