sabbapāpassa akaraṇanti imaṃ dhammadesanaṃ satthā jetavane viharanto ānandattherassa pañhaṃ ārabbha kathesi.
thero kira divāṭṭhāne nisinno cintesi — “satthārā sattannaṃ buddhānaṃ mātāpitaro āyuparicchedo bodhi sāvakasannipāto aggasāvakasannipāto aggasāvakaupaṭṭhākoti idaṃ sabbaṃ kathitaṃ, uposatho pana akathito, kiṃ nu kho tesampi ayameva uposatho, añño”ti? so satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. yasmā pana tesaṃ buddhānaṃ kālabhedova ahosi, na kathābhedo. vipassī sammāsambuddho hi sattame sattame saṃvacchare uposathaṃ akāsi. ekadivasaṃ dinnovādoyeva hissa sattannaṃ saṃvaccharānaṃ alaṃ hoti. sikhī ceva vessabhū ca chaṭṭhe chaṭṭhe saṃvacchare uposathaṃ kariṃsu, kakusandho koṇāgamano ca saṃvacchare saṃvacchare. kassapadasabalo chaṭṭhe chaṭṭhe māse uposathaṃ akāsi. ekadivasaṃ dinnovādo eva hissa channaṃ māsānaṃ alaṃ ahosi. tasmā satthā tesaṃ imaṃ kālabhedaṃ ārocetvā “ovādagāthā pana nesaṃ imāyevā”ti vatvā sabbesaṃ ekameva uposathaṃ āvi karonto imā gāthā abhāsi —
183.
“sabbapāpassa akaraṇaṃ, kusalassa upasampadā.
sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.
184.
“khantī paramaṃ tapo titikkhā,
nibbānaṃ paramaṃ vadanti buddhā.
na hi pabbajito parūpaghātī,
na samaṇo hoti paraṃ viheṭhayanto.
185.
“anūpavādo anūpaghāto, pātimokkhe ca saṃvaro.
mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ.
adhicitte ca āyogo, etaṃ buddhāna sāsanan”ti.
tattha sabbapāpassāti sabbassa akusalakammassa. upasampadāti abhinikkhamanato paṭṭhāya yāva arahattamaggā kusalassa uppādanañceva uppāditassa ca bhāvanā. sacittapariyodapananti pañcahi nīvaraṇehi attano cittassa vodāpanaṃ. etaṃ buddhāna sāsananti sabbabuddhānaṃ ayamanusiṭṭhi.
khantīti yā esā titikkhāsaṅkhātā khantī nāma, idaṃ imasmiṃ sāsane paramaṃ uttamaṃ tapo. nibbānaṃ paramaṃ vadanti buddhāti buddhā ca paccekabuddhā ca anubuddhā cāti ime tayo buddhā nibbānaṃ uttamantī vadanti. na hi pabbajitoti pāṇiādīhi paraṃ apahananto viheṭhento parūpaghātī pabbajito nāma na hoti. na samaṇoti vuttanayeneva paraṃ viheṭhayanto samaṇopi na hotiyeva .
anūpavādoti anūpavādanañceva anūpavādāpanañca. anūpaghātoti anūpaghātanañceva anūpaghātāpanañca . pātimokkheti jeṭṭhakasīle. saṃvaroti pidahanaṃ. mattaññutāti mattaññubhāvo pamāṇajānanaṃ. pantanti vivittaṃ. adhicitteti aṭṭhasamāpattisaṅkhāte adhicitte. āyogoti payogakaraṇaṃ. etanti etaṃ sabbesaṃ buddhānaṃ sāsanaṃ. ettha hi anūpavādena vācasikaṃ sīlaṃ kathitaṃ, anūpaghātena kāyikasīlaṃ, “pātimokkhe ca saṃvaro”ti sīlaṃ kathitaṃ, anūpaghātena kāyikasīlaṃ, “pātimokkhe ca saṃvaro”ti iminā pātimokkhasīlañceva indriyasaṃvarañca, mattaññutāya ājīvapārisuddhi ceva paccayasannisitasīlañca, pantasenāsanena sappāyasenāsanaṃ, adhicittena aṭṭha samāpattiyo. evaṃ imāya gāthāya tissopi sikkhā kathitā eva hontīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
ānandattherapañhavatthu catutthaṃ.