dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

6. paṇḍitavaggo

8. pañcasatabhikkhuvatthu

sabbattha ve sappurisā cajantīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. desanā verañjāyaṃ samuṭṭhitā.

paṭhamabodhiyañhi bhagavā verañjaṃ gantvā verañjena brāhmaṇena nimantito pañcahi bhikkhusatehi saddhiṃ vassaṃ upagañchi. verañjo brāhmaṇo mārāvaṭṭanena āvaṭṭo ekadivasampi satthāraṃ ārabbha satiṃ na uppādesi. verañjāpi dubbhikkhā ahosi, bhikkhū santarabāhiraṃ verañjaṃ piṇḍāya caritvā piṇḍapātaṃ alabhantā kilamiṃsu. tesaṃ assavāṇijakā patthapatthapulakaṃ bhikkhaṃ paññāpesuṃ. te kilamante disvā mahāmoggallānatthero pathavojaṃ bhojetukāmo, uttarakuruñca piṇḍāya pavesetukāmo ahosi, satthā taṃ paṭikkhipi. bhikkhūnaṃ ekadivasampi piṇḍapātaṃ ārabbha parittāso nāhosi, icchācāraṃ vajjetvā eva vihariṃsu. satthā tattha temāsaṃ vasitvā verañjaṃ brāhmaṇaṃ apaloketvā tena katasakkārasammāno taṃ saraṇesu patiṭṭhāpetvā tato nikkhanto anupubbena cārikaṃ caramāno ekasmiṃ samaye sāvatthiṃ patvā jetavane vihāsi, sāvatthivāsino satthu āgantukabhattāni kariṃsu. tadā pana pañcasatamattā vighāsādā bhikkhū nissāya antovihāreyeva vasanti. te bhikkhūnaṃ bhuttāvasesāni paṇītabhojanāni bhuñjitvā niddāyitvā uṭṭhāya nadītīraṃ gantvā nadantā vaggantā mallamuṭṭhiyuddhaṃ yujjhantā kīḷantā antovihārepi bahivihārepi anācārameva carantā vicaranti. bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “passathāvuso, ime vighāsādā dubbhikkhakāle verañjāyaṃ kañci vikāraṃ na dassesuṃ, idāni pana evarūpāni paṇītabhojanāni bhuñjitvā anekappakāraṃ vikāraṃ dassentā vicaranti. bhikkhū pana verañjāyampi upasantarūpā viharitvā idānipi upasantupasantāva viharantī”ti. satthā dhammasabhaṃ gantvā, “bhikkhave, kiṃ kathethā”ti pucchitvā “idaṃ nāmā”ti vutte “pubbepete gadrabhayoniyaṃ nibbattā pañcasatā gadrabhā hutvā pañcasatānaṃ ājānīyasindhavānaṃ allarasamuddikapānakapītāvasesaṃ ucchiṭṭhakasaṭaṃ udakena madditvā makacipilotikāhi parissāvitattā ‘volodakan’ti saṅkhyaṃ gataṃ apparasaṃ nihīnaṃ pivitvā madhumattā viya nadantā vicariṃsūti vatvā —

“vālodakaṃ apparasaṃ nihīnaṃ,

pitvā mado jāyati gadrabhānaṃ.

imañca pitvāna rasaṃ paṇītaṃ,

mado na sañjāyati sindhavānaṃ.

“appaṃ pivitvāna nihīnajacco,

so majjatī tena janinda puṭṭho.

dhorayhasīlī ca kulamhi jāto,

na majjatī aggarasaṃ pivitvā”ti. (jā. 1.2.65).

idaṃ vālodakajātakaṃ vitthārena kathetvā “evaṃ, bhikkhave, sappurisā lokadhammaṃ vivajjetvā sukhitakālepi dukkhitakālepi nibbikārāva hontī”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

83.

“sabbattha ve sappurisā cajanti,

na kāmakāmā lapayanti santo.

sukhena phuṭṭhā atha vā dukhena,

na uccāvacaṃ paṇḍitā dassayantī”ti.

tattha sabbatthāti pañcakkhandhādibhedesu sabbadhammesu. sappurisāti supurisā. cajantīti arahattamaggañāṇena apakaḍḍhantā chandarāgaṃ vijahanti. kāmakāmāti kāme kāmayantā kāmahetu kāmakāraṇā. na lapayanti santoti buddhādayo santo kāmahetu neva attanā lapayanti, na paraṃ lapāpenti. ye hi bhikkhāya paviṭṭhā icchācāre ṭhitā “kiṃ, upāsaka, sukhaṃ te puttadārassa, rājacorādīnaṃ vasena dvipadacatuppadesu natthi koci upaddavo”tiādīni vadanti, tāva te lapayanti nāma. tathā pana vatvā “āma, bhante, sabbesaṃ no sukhaṃ, natthi koci upaddavo, idāni no gehaṃ pahūtānnapānaṃ, idheva vasathā”ti attānaṃ nimantāpentā lapāpenti nāma. santo pana idaṃ ubhayampi na karonti. sukhena phuṭṭhā atha vā dukhenāti desanāmattametaṃ, aṭṭhahi pana lokadhammehi phuṭṭhā tuṭṭhibhāvamaṅkubhāvavasena vā vaṇṇabhaṇanāvaṇṇabhaṇanavasena vā uccāvacaṃ ākāraṃ paṇḍitā na dassayantīti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

pañcasatabhikkhuvatthu aṭṭhamaṃ.