appamādena maghavāti imaṃ dhammadesanaṃ satthā vesāliyaṃ upanissāya kūṭāgārasālāyaṃ viharanto sakkaṃ devarājānaṃ ārabbha kathesi.
vesāliyañhi mahāli nāma licchavī vasati, so tathāgatassa sakkapañhasuttantadesanaṃ (dī. ni. 2.344 ādayo) sutvā “sammāsambuddho sakkasampattiṃ mahatiṃ katvā kathesi, ‘disvā nu kho kathesi, udāhu adisvā. jānāti nu kho sakkaṃ, udāhu no’ti pucchissāmi nan”ti cintesi. atha kho, mahāli, licchavī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho, mahāli, licchavī bhagavantaṃ etadavoca — “diṭṭho kho, bhante, bhagavatā sakko devānamindo”ti? “diṭṭho kho me, mahāli, sakko devānamindo”ti. “so hi nuna, bhante, sakkapatirūpako bhavissati . duddaso hi, bhante, sakko devānamindo”ti. “sakkañca khvāhaṃ, mahāli, pajānāmi sakkakaraṇe ca dhamme, yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi”.
sakko, mahāli, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā “maghavā”ti vuccati.
sakko, mahāli, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā “purindado”ti vuccati.
sakko, mahāli, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā “sakko”ti vuccati.
sakko, mahāli, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā “vāsavo”ti vuccati.
sakko, mahāli, devānamindo sahassampi atthaṃ muhuttena cinteti, tasmā “sahassakkho”ti vuccati.
sakkassa, mahāli, devānamindassa sujā nāma asurakaññā, pajāpati, tasmā “sujampatī”ti vuccati.
sakko, mahāli, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā “devānamindo”ti vuccati.
sakkassa, mahāli, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. katamāni satta vatapadāni? yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇi vosaggarato yācayogo dānasaṃvibhāgarato assaṃ. yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ, “sacepi me kodho uppajjeyya, khippameva na paṭivineyyan”ti. sakkassa, mahāli, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.
“mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ.
saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
“maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ.
taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti. (saṃ. ni. 1.257) —
idaṃ, mahāli, sakkena maghamāṇavakāle katakammanti vatvā puna tena “kathaṃ, bhante, maghamāṇavo paṭipajjī”ti? tassa paṭipattiṃ vitthārato sotukāmena puṭṭho “tena hi, mahāli, suṇāhī”ti vatvā atītaṃ āhari --
atīte magadharaṭṭhe macalagāme magho nāma māṇavo gāmakammakaraṇaṭṭhānaṃ gantvā attano ṭhitaṭṭhānaṃ pādantena paṃsuṃ viyūhitvā ramaṇīyaṃ katvā aṭṭhāsi. aparo taṃ bāhunā paharitvā tato apanetvā sayaṃ tattha aṭṭhāsi. so tassa akujjhitvāva aññaṃ ṭhānaṃ ramaṇīyaṃ katvā ṭhito. tatopi naṃ añño āgantvā bāhunā paharitvā apanetvā sayaṃ aṭṭhāsi. so tassapi akujjhitvāva aññaṃ ṭhānaṃ ramaṇīyaṃ katvā ṭhito, iti taṃ gehato nikkhantā nikkhantā purisā bāhunā paharitvā ṭhitaṭhitaṭṭhānato apanesuṃ. so “sabbepete maṃ nissāya sukhitā jātā, iminā kammena mayhaṃ sukhadāyakena puññakammena bhavitabban”ti cintetvā, punadivase kudālaṃ ādāya khalamaṇḍalamattaṃ ṭhānaṃ ramaṇīyaṃ akāsi. sabbe gantvā tattheva aṭṭhaṃsu. atha nesaṃ sītasamaye aggiṃ katvā adāsi, gimhakāle udakaṃ. tato “ramaṇīyaṃ ṭhānaṃ nāma sabbesaṃ piyaṃ, kassaci appiyaṃ nāma natthi, ito paṭṭhāya mayā maggaṃ samaṃ karontena vicarituṃ vaṭṭatī”ti cintetvā, pātova nikkhamitvā, maggaṃ samaṃ karonto chinditvā, haritabbayuttakā rukkhasākhā haranto vicarati. atha naṃ aparo disvā āha — “samma, kiṃ karosī”ti? “mayhaṃ saggagāminaṃ maggaṃ karomi, sammā”ti. “tena hi ahampi te sahāyo homī”ti. “hohi, samma, saggo nāma bahūnampi manāpo sukhabahulo”ti. tato paṭṭhāya dve janā ahesuṃ. te disvā tatheva pucchitvā ca sutvā ca aparopi tesaṃ sahāyo jāto, evaṃ aparopi aparopīti sabbepi tettiṃsa janā jātā. te sabbepi kudālādihatthā maggaṃ samaṃ karontā ekayojanadviyojanamattaṭṭhānaṃ gacchanti.
te disvā gāmabhojako cintesi — “ime manussā ayoge yuttā, sace ime araññato macchamaṃsādīni vā āhareyyuṃ. suraṃ vā katvā piveyyuṃ, aññaṃ vā tādisaṃ kammaṃ kareyyuṃ, ahampi kiñci kiñci labheyyan”ti. atha ne pakkosāpetvā pucchi — “kiṃ karontā vicarathā”ti? “saggamaggaṃ, sāmī”ti. “gharāvāsaṃ vasantehi nāma evaṃ kātuṃ na vaṭṭati, araññato macchamaṃsādīni āharituṃ, suraṃ katvā pātuṃ, nānappakāre ca kammante kātuṃ vaṭṭatī”ti. te tassa vacanaṃ paṭikkhipiṃsu, evaṃ punappunaṃ vuccamānāpi paṭikkhipiṃsuyeva. so kujjhitvā “nāsessāmi ne”ti rañño santikaṃ gantvā, “core te, deva, vaggabandhanena vicarante passāmī”ti vatvā, “gaccha, te gahetvā ānehī”ti vutte tathā katvā sabbe te bandhitvā ānetvā rañño dassesi. rājā avīmaṃsitvāva “hatthinā maddāpethā”ti āṇāpesi. magho sesānaṃ ovādamadāsi — “sammā, ṭhapetvā mettaṃ añño amhākaṃ avassayo natthi, tumhe katthaci kopaṃ akatvā raññe ca gāmabhojake ca maddanahatthimhi ca attani ca mettacittena samacittāva hothā”ti. te tathā kariṃsu. atha nesaṃ mettānubhāvena hatthī uppasaṅkamitumpi na visahi. rājā tamatthaṃ sutvā bahū manusse disvā maddituṃ na visahissati? “gacchatha, ne kilañjena paṭicchādetvā maddāpethā”ti āha. te kilañjena paṭicchādetvā maddituṃ pesiyamānopi hatthī dūratova paṭikkami.
rājā taṃ pavattiṃ sutvā “kāraṇenettha bhavitabban”ti te pakkosāpetvā pucchi — “tātā, maṃ nissāya tumhe kiṃ na labhathā”ti? “kiṃ nāmetaṃ, devā”ti? “tumhe kira vaggabandhanena corā hutvā araññe vicarathā”ti? “ko evamāha, devā”ti? “gāmabhojako, tātā”ti. “na mayaṃ, deva, corā, mayaṃ pana attano saggamaggaṃ sodhentā idañcidañca karoma, gāmabhojako amhe akusalakiriyāya niyojetvā attano vacanaṃ akaronte nāsetukāmo kujjhitvā evamāhā”ti. atha rājā tesaṃ kathaṃ sutvā somanassappatto hutvā, “tātā, ayaṃ tiracchāno tumhākaṃ guṇe jānāti, ahaṃ manussabhūto jānituṃ nāsakkhiṃ, khamatha me”ti. evañca pana vatvā saputtadāraṃ gāmabhojakaṃ tesaṃ dāsaṃ, hatthiṃ ārohaniyaṃ, tañca gāmaṃ yathāsukhaṃ paribhogaṃ katvā adāsi. te “idheva no katapuññassānisaṃso diṭṭho”ti bhiyyosomattāya pasannamānasā hutvā taṃ hatthiṃ vārena vārena abhiruyha gacchantā mantayiṃsu “idāni amhehi atirekataraṃ puññaṃ kātabbaṃ, kiṃ karoma? catumahāpathe thāvaraṃ katvā mahājanassa vissamanasālaṃ karissāmā”ti. te vaḍḍhakiṃ pakkosāpetvā sālaṃ paṭṭhapesuṃ. mātugāmesu pana vigatacchandatāya tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu.
maghassa pana gehe nandā, cittā, sudhammā, sujāti catasso itthiyo honti. tāsu sudhammā vaḍḍhakinā saddhiṃ ekato hutvā, “bhātika, imissā sālāya maṃ jeṭṭhikaṃ karohī”ti vatvā lañjaṃ adāsi. so “sādhū”ti sampaṭicchitvā paṭhamameva kaṇṇikatthāya rukkhaṃ sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṃ niṭṭhāpetvā, “sudhammā nāma ayaṃ sālā”ti akkharāni chinditvā vatthena paliveṭhetvā ṭhapesi. atha ne vaḍḍhakī sālaṃ niṭṭhāpetvā kaṇṇikāropanadivase “aho, ayyā, ekaṃ karaṇīyaṃ na sarimhā”ti āha. “kiṃ nāma, bho”ti? “kaṇṇikan”ti. “hotu taṃ āharissāmā”ti. “idāni chinnarukkhena kātuṃ na sakkā, pubbeyeva taṃ chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikā laddhuṃ vaṭṭatī”ti. “idāni kiṃ kātabban”ti? “sace kassaci gehe niṭṭhāpetvā ṭhapitā vikkāyikakaṇṇikā atthi, sā pariyesitabbā”ti. te pariyesantā sudhammāya gehe disvā sahassaṃ datvāpi mūlena na labhiṃsu. “sace maṃ sālāya pattiṃ karotha, dassāmī”ti vutte pana “mayaṃ mātugāmānaṃ pattiṃ na dammā”ti āhaṃsu.
atha ne vaḍḍhakī āha — “ayyā, tumhe kiṃ kathetha, ṭhapetvā brahmalokaṃ aññaṃ mātugāmarahitaṭṭhānaṃ nāma natthi, gaṇhatha kaṇṇikaṃ. evaṃ sante amhākaṃ kammaṃ niṭṭhaṃ gamissatī”ti. te “sādhū”ti kaṇṇikaṃ gahetvā sālaṃ niṭṭhāpetvā tidhā vibhajiṃsu. ekasmiṃ koṭṭhāse issarānaṃ vasanaṭṭhānaṃ kariṃsu, ekasmiṃ duggatānaṃ, ekasmiṃ gilānānaṃ. tettiṃsa janā tettiṃsa phalakāni paññapetvā hatthissa saññaṃ adaṃsu — “āgantuko āgantvā yassa atthataphalake nisīdati, taṃ gahetvā phalakasāmikasseva gehe patiṭṭhapehi, tassa pādaparikammapiṭṭhiparikammapānīyakhādanīyabhojanīyasayanāni sabbāni phalakasāmikasseva bhāro bhavissatī”ti. hatthī āgatāgataṃ gahetvā phalakasāmikasseva gharaṃ neti. so tassa taṃ divasaṃ kattabbaṃ karoti. magho sālāya avidūre koviḷārarukkhaṃ ropetvā tassa mūle pāsāṇaphalakaṃ atthari. sālaṃ paviṭṭhapaviṭṭhā janā kaṇṇikaṃ oloketvā akkharāni vācetvā, “sudhammā nāmesā sālā”ti vadanti. tettiṃsajanānaṃ nāmaṃ na paññāyati. nandā cintesi — “ime sālaṃ karontā amhe apattikā kariṃsu, sudhammā pana attano byattatāya kaṇṇikaṃ katvā pattikā jātā, mayāpi kiñci kātuṃ vaṭṭati, kiṃ nu kho karissāmī”ti? athassā etadahosi — “sālaṃ āgatāgatānaṃ pānīyañceva nhānodakañca laddhuṃ vaṭṭati, pokkharaṇiṃ khaṇāpessāmī”ti. sā pokkharaṇiṃ kāresi. cittā cintesi — “sudhammāya kaṇṇikā dinnā, nandāya pokkharaṇī kāritā, mayāpi kiñci kātuṃ vaṭṭati, kiṃ nu kho karissāmī”ti? athassā etadahosi — “sālaṃ āgatāgatehi pānīyaṃ pivitvā nhatvā gamanakālepi mālaṃ pilandhitvā gantuṃ vaṭṭati, pupphārāmaṃ kārāpessāmī”ti. sā ramaṇīyaṃ pupphārāmaṃ kāresi. yebhuyyena tasmiṃ ārāme “asuko nāma pupphūpagaphalūpagarukkho natthī”ti nāhosi.
sujā pana “ahaṃ maghassa mātuladhītā ceva pādaparicārikā ca, etena kataṃ kammaṃ mayhameva, mayā kataṃ etassevā”ti cintetvā, kiñci akatvā attabhāvameva maṇḍayamānā kālaṃ vītināmesi. maghopi mātāpitūpaṭṭhānaṃ kule jeṭṭhāpacāyanakammaṃ saccavācaṃ apharusavācaṃ api, suṇavācaṃ maccheravinayaṃ akkodhananti imāni satta vatapadāni pūretvā —
“mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ.
saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
“maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ.
taṃ ve devā tāvatiṃsā, āhu ‘sappuriso’itī”ti. (saṃ. ni. 1.257) —
evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsabhavane sakko devarājā hutvā nibbatti, tepissa sahāyakā tattheva nibbattiṃsu, vaḍḍhakī vissakammadevaputto hutvā nibbatti. tadā tāvatiṃsabhavane asurā vasanti. te “abhinavā devaputtā nibbattā”ti dibbapānaṃ sajjayiṃsu. sakko attano parisāya kassaci apivanatthāya saññamadāsi. asurā dibbapānaṃ pivitvā majjiṃsu. sakko “kiṃ me imehi sādhāraṇena rajjenā”ti attano parisāya saññaṃ datvā te pādesu gāhāpetvā mahāsamudde khipāpesi. te avaṃsirā samudde patiṃsu. atha nesaṃ puññānubhāvena sineruno heṭṭhimatale asuravimānaṃ nāma nibbatti, cittapāṭali nāma nibbatti.
devāsurasaṅgāme pana asuresu parājitesu dasayojanasahassaṃ tāvatiṃsadevanagaraṃ nāma nibbatti. tassa pana nagarassa pācīnapacchimadvārānaṃ antarā dasayojanasahassaṃ hoti, tathā dakkhiṇuttaradvārānaṃ. taṃ kho pana nagaraṃ dvārasahassayuttaṃ ahosi ārāmapokkharaṇipaṭimaṇḍitaṃ. tassa majjhe sālāya nissandena tiyojanasatubbedhehi dhajehi paṭimaṇḍito sattaratanamayo sattayojanasatubbedho vejayanto nāma pāsādo uggañchi. suvaṇṇayaṭṭhīsu maṇidhajā ahesuṃ, maṇiyaṭṭhīsu suvaṇṇadhajā; pavāḷayaṭṭhīsu muttadhajā, muttayaṭṭhīsu pavāḷadhajā; sattaratanamayāsu yaṭṭhīsu sattaratanadhajā, majjhe ṭhito dhajo tiyojanasatubbedho ahosi. iti sālāya nissandena yojanasahassubbedho pāsādo sattaratanamayova hutvā nibbatti, koviḷārarukkhassa nissandena samantā tiyojanasataparimaṇḍalo pāricchattako nibbatti, pāsāṇaphalakassa nissandena pāricchattakamūle dīghato saṭṭhiyojanā puthulato paṇṇāsayojanā bahalato pañcadasayojanā jayasumanarattakambalavaṇṇā paṇḍukambalasilā nibbatti. tattha nisinnakāle upaḍḍhakāyo pavisati, uṭṭhitakāle ūnaṃ paripūrati.
hatthī pana erāvaṇo nāma devaputto hutvā nibbatti. devalokasmiñhi tiracchānagatā na honti. tasmā so uyyānakīḷāya nikkhamanakāle attabhāvaṃ vijahitvā diyaḍḍhayojanasatiko erāvaṇo nāma hatthī ahosi. so tettiṃsajanānaṃ atthāya tettiṃsa kumbhe māpesi āvaṭṭena tigāvutāḍḍhayojanappamāṇe, sabbesaṃ majjhe sakkassa atthāya sudassanaṃ nāma tiṃsayojanikaṃ kumbhaṃ māpesi. tassa upari dvādasayojaniko ratanamaṇḍapo hoti. tattha antarantarā sattaratanamayā yojanubbedhā dhajā uṭṭhahanti. pariyante kiṅkiṇikajālaṃ olambati. yassa mandavāteritassa pañcaṅgikatūriyasaddasaṃmisso dibbagītasaddo viya ravo niccharati. maṇḍapamajjhe sakkassatthāya yojaniko maṇipallaṅko paññatto hoti, tattha sakko nisīdi. tettiṃsa devaputtā attano kumbhe ratanapallaṅke nisīdiṃsu. tettiṃsāya kumbhānaṃ ekekasmiṃ kumbhe satta satta dante māpesi. tesu ekeko paṇṇāsayojanāyāmo, ekekasmiñcettha dante satta satta pokkharaṇiyo honti, ekekāya pokkharaṇiyā satta satta paduminīgacchāni, ekekasmiṃ gacche satta satta pupphāni honti, ekekasmiṃ pupphe satta satta pattāni, ekekasmiṃ patte satta satta devadhītaro naccanti. evaṃ samantā paṇṇāsayojanaṭhānesu hatthidantesuyeva naṭasamajjā honti. evaṃ mahantaṃ yasaṃ anubhavanto sakko devarājā vicarati.
sudhammāpi kālaṃ katvā gantvā tattheva nibbatti. tassā sudhammā nāma nava yojanasatikā devasabhā nibbatti. tato ramaṇīyataraṃ kira aññaṃ ṭhānaṃ nāma natthi, māsassa aṭṭha divase dhammassavanaṃ tattheva hoti. yāvajjatanā aññataraṃ ramaṇīyaṃ ṭhānaṃ disvā, “sudhammā devasabhā viyā”ti vadanti. nandāpi kālaṃ katvā gantvā tattheva nibbatti, tassā pañcayojanasatikā nandā nāma pokkharaṇī nibbatti. cittāpi kālaṃ katvā gantvā tattheva nibbatti, tassāpi pañcayojanasatikaṃ cittalatāvanaṃ nāma nibbatti, tattha uppannapubbanimitte devaputte netvā mohayamānā vicaranti. sujā pana kālaṃ katvā ekissā girikandarāya ekā bakasakuṇikā hutvā nibbatti. sakko attano paricārikā olokento “sudhammā idheva nibbattā, tathā nandā ca cittā ca, sujā nu kho kuhiṃ nibbattā”ti cintento taṃ tattha nibbattaṃ disvā, “bālā kiñci puññaṃ akatvā idāni tiracchānayoniyaṃ nibbattā, idāni pana taṃ puññaṃ kāretvā idhānetuṃ vaṭṭatī”ti attabhāvaṃ vijahitvā aññātakavesena tassā santikaṃ gantvā, “kiṃ karontī idha vicarasī”ti pucchi. “ko pana tvaṃ, sāmī”ti? “ahaṃ te sāmiko magho”ti. “kuhiṃ nibbattosi, sāmī”ti? “ahaṃ tāvatiṃsadevaloke nibbatto”. “tava sahāyikānaṃ pana nibbattaṭṭhānaṃ jānāsī”ti? “na jānāmi, sāmī”ti. “tāpi mameva santike nibbattā, passissasi tā sahāyikā”ti. “kathāhaṃ tattha gamissāmī”ti? sakko “ahaṃ taṃ tattha nessāmī”ti vatvā hatthatale ṭhapetvā devalokaṃ netvā nandāya pokkharaṇiyā tīre vissajjetvā itarāsaṃ tissannaṃ ārocesi — “tumhākaṃ sahāyikaṃ sujaṃ passissathā”ti. “kuhiṃ sā, devā”ti ? “nandāya pokkharaṇiyā tīre ṭhitā”ti āha. tā tissopi gantvā, “aho ayyāya evarūpaṃ attabhāvamaṇḍanassa phalaṃ, idānissā tuṇḍaṃ passatha, pāde passatha, jaṅghā passatha, sobhati vatassā attabhāvo”ti keḷiṃ katvā pakkamiṃsu.
puna sakko tassā santikaṃ gantvā, “diṭṭhā te sahāyikā”ti vatvā “diṭṭhā maṃ uppaṇḍetvā gatā, tattheva maṃ nehī”ti vutte taṃ tattheva netvā udake vissajjetvā, “diṭṭhā te tāsaṃ sampattī”ti pucchi. “diṭṭhā, devā”ti? “tayāpi tattha nibbattanūpāyaṃ kātuṃ vaṭṭatī”ti. “kiṃ karomi, devā”ti? “mayā dinnaṃ ovādaṃ rakkhissasī”ti. “rakkhissāmi, devā”ti. athassā pañca sīlāni datvā, “appamattā rakkhāhī”ti vatvā pakkāmi. sā tato paṭṭhāya sayaṃmatamacchakeyeva pariyesitvā khādati. sakko katipāhaccayena tassā vīmaṃsanatthāya gantvā, vālukāpiṭṭhe matamacchako viya hutvā uttāno nipajji. sā taṃ disvā “matamacchako”ti saññāya aggahesi. maccho gilanakāle naṅguṭṭhaṃ cālesi. sā “sajīvamacchako”ti udake vissajjesi. so thokaṃ vītināmetvā puna tassā purato uttāno hutvā nipajji. puna sā “matamacchako”ti saññāya gahetvā gilanakāle agganaṅguṭṭhaṃ cālesi. taṃ disvā “sajīvamaccho”ti vissajjesi. evaṃ tikkhattuṃ vīmaṃsitvā “sādhukaṃ sīlaṃ rakkhatī”ti attānaṃ jānāpetvā “ahaṃ tava vīmaṃsanatthāya āgato, sādhukaṃ sīlaṃ rakkhasi, evaṃ rakkhamānā na cirasseva mama santike nibbattissasi, appamattā hohī”ti vatvā pakkāmi.
sā tato paṭṭhāya pana sayaṃmatamacchaṃ labhati vā, na vā. alabhamānā katipāhaccayeneva sussitvā kālaṃ katvā tassa sīlassa phalena bārāṇasiyaṃ kumbhakārassa dhītā hutvā nibbatti. athassā pannarasasoḷasavassuddesikakāle sakko “kuhiṃ nu kho sā nibbattā”ti āvajjento disvā, “idāni mayā tattha gantuṃ vaṭṭatī”ti eḷālukavaṇṇena paññāyamānehi sattahi ratanehi yānakaṃ pūretvā taṃ pājento bārāṇasiṃ pavisitvā, “ammatātā, eḷālukāni gaṇhatha gaṇhathā”ti ugghosento vīthiṃ paṭipajji. muggamāsādīni gahetvā āgate pana “mūlena na demī”ti vatvā, “kathaṃ desī”ti vutte, “sīlarakkhikāya itthiyā dammī”ti āha. “sīlaṃ nāma, sāmi, kīdisaṃ, kiṃ kāḷaṃ, udāhu nīlādivaṇṇan”ti? “tumhe ‘sīlaṃ kīdisan’tipi na jānātha, kimeva naṃ rakkhissatha, sīlarakkhikāya pana dassāmī”ti. “sāmi, esā kumbhakārassa dhītā ‘sīlaṃ rakkhāmī’ti vicarati, etissā dehī”ti. sāpi naṃ “tena hi mayhaṃ dehi, sāmī”ti āha. “kāsi tvan”ti? “ahaṃ avijahitapañcasīlā”ti. “tuyhamevetāni mayā ānītānī”ti yānakaṃ pājento tassā gharaṃ gantvā aññehi anāhariyaṃ katvā eḷālukavaṇṇena devadattiyaṃ dhanaṃ datvā attānaṃ jānāpetvā, “idaṃ te jīvitavuttiyā dhanaṃ, pañcasīlāni akhaṇḍādīni katvā rakkhāhī”ti vatvā pakkāmi.
sāpi tato cavitvā asurabhavane asurajeṭṭhakassa dhītā hutvā sakkassa verighare nibbatti. dvīsu pana attabhāvesu sīlassa surakkhitattā abhirūpā ahosi suvaṇṇavaṇṇā asādhāraṇāya rūpasiriyā samannāgatā. vepacittiasurindo āgatāgatānaṃ asurānaṃ “tumhe mama dhītu anucchavikā na hothā”ti taṃ kassaci adatvā, “mama dhītā attanāva attano anucchavikaṃ sāmikaṃ gahessatī”ti asurabalaṃ sannipātāpetvā, “tuyhaṃ anucchavikaṃ sāmikaṃ gaṇhā”ti tassā, hatthe pupphadāmaṃ adāsi. tasmiṃ khaṇe sakko tassā nibbattaṭṭhānaṃ olokento taṃ pavattiṃ ñatvā, “idāni mayā gantvā taṃ ānetuṃ vaṭṭatī”ti mahallakāsuravaṇṇaṃ nimminitvā gantvā parisapariyante aṭṭhāsi. sāpi ito cito ca olokentī taṃ diṭṭhamattāva pubbasannivāsavasena uppannena pemena mahogheneva ajjhotthaṭahadayā hutvā, “eso me sāmiko”ti tassa upari pupphadāmaṃ khipi . asurā “amhākaṃ rājā ettakaṃ kālaṃ dhītu anucchavikaṃ alabhitvā idāni labhi, ayamevassa dhītu pitāmahato mahallako anucchaviko”ti lajjamānā apakkamiṃsu. sakkopi taṃ hatthe gahetvā “sakkohamasmī”ti naditvā ākāse pakkhandi. asurā “vañcitamhā jarasakkenā”ti taṃ anubandhiṃsu. mātali, saṅgāhako vejayantarathaṃ āharitvā antarāmagge aṭṭhāsi. sakko taṃ tattha āropetvā devanagarābhimukho pāyāsi. athassa sippalivanaṃ sampattakāle rathasaddaṃ sutvā bhītā garuḷapotakā viraviṃsu. tesaṃ saddaṃ sutvā sakko mātaliṃ pucchi — “ke ete viravantī”ti? “garuḷapotakā, devā”ti. “kiṃ kāraṇā”ti? “rathasaddaṃ sutvā maraṇabhayenā”ti. “maṃ ekaṃ nissāya ettako dijo rathavegena vicuṇṇito mā nassi, nivattehi rathan”ti. sopi sindhavasahassassa daṇḍakasaññaṃ datvā rathaṃ nivattesi. taṃ disvā asurā “jarasakko asurapurato paṭṭhāya palāyanto idāni rathaṃ nivattesi, addhā tena upatthambho laddho bhavissatī”ti nivattetvā āgamanamaggeneva asurapuraṃ pavisitvā puna sīsaṃ na ukkhipiṃsu.
sakkopi sujaṃ asurakaññaṃ devanagaraṃ netvā aḍḍhateyyānaṃ accharākoṭīnaṃ jeṭṭhikaṭṭhāne ṭhapesi. sā sakkaṃ varaṃ yāci — “mahārāja, mama imasmiṃ devaloke mātāpitaro vā bhātikabhaginiyo vā natthi, yattha yattha gacchasi, tattha tattha maṃ gahetvāva gaccheyyāsī”ti. so “sādhū”ti tassā paṭiññaṃ adāsi. tato paṭṭhāya cittapāṭaliyā pupphitāya asurā “amhākaṃ nibbattaṭṭhāne dibbapāricchattakassa pupphanakālo”ti yuddhatthāya saggaṃ abhiruhanti. sakko heṭṭhāsamudde nāgānaṃ ārakkhaṃ adāsi, tato supaṇṇānaṃ, tato kumbhaṇḍānaṃ, tato yakkhānaṃ. tato catunnaṃ mahārājānaṃ. sabbūpari pana upaddavanivattanatthāya devanagaradvāresu vajirahatthā indapaṭimā ṭhapesi. asurā nāgādayo jinitvā āgatāpi indapaṭimā dūrato disvā “sakko nikkhanto”ti palāyanti. evaṃ, mahāli, magho māṇavo appamādapaṭipadaṃ paṭipajji. evaṃ appamatto panesa evarūpaṃ issariyaṃ patvā dvīsu devalokesu rajjaṃ kāresi. appamādo nāmesa buddhādīhi pasattho. appamādañhi nissāya sabbesampi lokiyalokuttarānaṃ visesānaṃ adhigamo hotīti vatvā imaṃ gāthamāha —
30.
“appamādena maghavā, devānaṃ seṭṭhataṃ gato.
appamādaṃ pasaṃsanti, pamādo garahito sadā”ti.
tattha appamādenāti macalagāme bhūmippadesasodhanaṃ ādiṃ katvā katena appamādena. maghavāti idāni “maghavā”tipaññāto magho māṇavo dvinnaṃ devalokānaṃ rājabhāvena devānaṃ seṭṭhataṃ gato. pasaṃsantīti buddhādayo paṇḍitā appamādameva thomenti vaṇṇayanti. kiṃ kāraṇā? sabbesaṃ lokiyalokuttarānaṃ visesānaṃ paṭilābhakāraṇattā. pamādo garahito sadāti pamādo pana tehi ariyehi niccaṃ garahito nindito. kiṃ kāraṇā? sabbavipattīnaṃ mūlabhāvato. manussadobhaggaṃ vā hi apāyuppatti vā sabbā pamādamūlikāyevāti.
gāthāpariyosāne mahāli licchavī sotāpattiphale patiṭṭhahi, sampattaparisāyapi bahū sotāpannādayo jātāti.
maghavatthu sattamaṃ.