selo yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.
puthujjanā kira sāmaṇerādayo theraṃ disvā sīsepi kaṇṇesupi nāsāyapi gahetvā “kiṃ, cūḷapita, sāsanasmiṃ na ukkaṇṭhasi, abhiramasī”ti vadanti. thero tesu neva kujjhati, na dussati. dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “passathāvuso, lakuṇḍakabhaddiyattheraṃ disvā sāmaṇerādayo evañcevañca viheṭhenti, so tesu neva kujjhati, na dussatī”ti. satthā āgantvā “kiṃ kathetha, bhikkhave”ti pucchitvā “imaṃ nāma, bhante”ti vutte “āma, bhikkhave, khīṇāsavā nāma neva kujjhanti, na dussanti. ghanaselasadisā hete acalā akampiyā”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
81.
“selo yathā ekaghano, vātena na samīrati.
evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā”ti.
tattha nindāpasaṃsāsūti kiñcāpi idha dve lokadhammā vuttā, attho pana aṭṭhannampi vasena veditabbo. yathā hi ekaghano asusiro selo puratthimādibhedena vātena na samīrati na iñjati na calati, evaṃ aṭṭhasupi lokadhammesu ajjhottharantesu paṇḍitā na samiñjanti, paṭighavasena vā anunayavasena vā na calanti na kampanti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
lakuṇḍakabhaddiyattheravatthu chaṭṭhaṃ.