yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto khāṇukoṇḍaññattheraṃ ārabbha kathesi.
so kira thero satthu santike kammaṭṭhānaṃ gahetvā araññe viharanto arahattaṃ patvā “satthu ārocessāmī”ti tato āgacchanto antarāmagge kilanto maggā okkamma ekasmiṃ piṭṭhipāsāṇe nisinno jhānaṃ samāpajji. athekaṃ gāmaṃ vilumpitvā pañcasatā corā attano balānurūpena bhaṇḍikaṃ bandhitvā sīsenādāya gacchantā dūraṃ gantvā kilantarūpā “dūraṃ āgatāmha, imasmiṃ piṭṭhipāsāṇe vissamissāmā”ti maggā okkamma piṭṭhipāsāṇassa santikaṃ gantvā theraṃ disvāpi “khāṇuko ayan”ti saññino ahesuṃ. atheko coro therassa sīse bhaṇḍikaṃ ṭhapesi, aparopi taṃ nissāya bhaṇḍikaṃ ṭhapesi. evaṃ pañcasatāpi corā pañcahi bhaṇḍikasatehi theraṃ parikkhipitvā sayampi nisinnā niddāyitvā aruṇuggamanakāle pabujjhitvā attano attano bhaṇḍikaṃ gaṇhantā theraṃ disvā “amanusso”ti saññāya palāyituṃ ārabhiṃsu. atha ne thero āha — “mā bhāyittha upāsakā, pabbajito ahan”ti. te therassa pādamūle nipajjitvā “khamatha, bhante, mayaṃ khāṇukasaññino ahumhā”ti theraṃ khamāpetvā corajeṭṭhakena “ahaṃ ayyassa santike pabbajissāmī”ti vutte sesā “mayampi pabbajissāmā”ti vatvā sabbepi ekacchandā hutvā theraṃ pabbajjaṃ yāciṃsu. thero saṃkiccasāmaṇero viya sabbepi te pabbājesi. tato paṭṭhāya khāṇukoṇḍaññoti paññāyi. so tehi bhikkhūhi saddhiṃ satthu santikaṃ gantvā satthārā “kiṃ, koṇḍañña, antevāsikā te laddhā”ti vutte taṃ pavattiṃ ārocesi. satthā “evaṃ kira, bhikkhave”ti pucchitvā, “āma, bhante, na no aññassa evarūpo ānubhāvo diṭṭhapubbo, tenamhā pabbajitā”ti vutte, “bhikkhave, evarūpe duppaññakamme patiṭṭhāya vassasataṃ jīvanato idāni vo paññāsampadāya vattamānānaṃ ekāhampi jīvitaṃ seyyo”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
111.
“yo ca vassasataṃ jīve, duppañño asamāhito.
ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino”ti.
tattha duppañño nippañño. paññavantassāti sappaññassa. sesaṃ purimasadisamevāti.
desanāvasāne pañcasatāpi te bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. sampattamahājanassāpi sātthikā dhammadesanā ahosīti.
khāṇukoṇḍaññattheravatthu dasamaṃ.