attanā hi katanti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷakālaṃ upāsakaṃ ārabbha kathesi.
ekadivasañhi mahākālavatthusmiṃ vuttanayeneva umaṅgacorā sāmikehi anubaddhā rattiṃ vihāre dhammakathaṃ sutvā pātova vihārā nikkhamitvā sāvatthiṃ āgacchantassa tassa upāsakassa purato bhaṇḍikaṃ chaḍḍetvā palāyiṃsu. manussā taṃ disvā “ayaṃ rattiṃ corakammaṃ katvā dhammaṃ suṇanto viya carati, gaṇhatha nan”ti taṃ pothayiṃsu. kumbhadāsiyo udakatitthaṃ gacchamānā taṃ disvā “apetha, sāmi, nāyaṃ evarūpaṃ karotī”ti taṃ mocesuṃ. so vihāraṃ gantvā, “bhante, ahamhi manussehi nāsito, kumbhadāsiyo me nissāya jīvitaṃ laddhan”ti bhikkhūnaṃ ārocesi. bhikkhū tathāgatassa tamatthaṃ ārocesuṃ. satthā tesaṃ kathaṃ sutvā, “bhikkhave, cūḷakālaupāsako kumbhadāsiyo ceva nissāya, attano ca akaraṇabhāvena jīvitaṃ labhi. ime hi nāma sattā attanā pāpakammaṃ katvā nirayādīsu attanāva kilissanti, kusalaṃ katvā pana sugatiñceva nibbānañca gacchantā attanāva visujjhantī”ti vatvā imaṃ gāthamāha —
165.
“attanā hi kataṃ pāpaṃ, attanā saṃkilissati.
attanā akataṃ pāpaṃ, attanāva visujjhati.
suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye”ti.
tassattho — yena attanā akusalakammaṃ kataṃ hoti, so catūsu apāyesu dukkhaṃ anubhavanto attanāva saṃkilissati. yena pana attanā akataṃ pāpaṃ, so sugatiñceva nibbānañca gacchanto attanāva visujjhati. kusalakammasaṅkhātā suddhi akusalakammasaṅkhātā ca asuddhi paccattaṃ kārakasattānaṃ attaniyeva vipaccati. añño puggalo aññaṃ puggalaṃ na visodhaye neva visodheti, na kilesetīti vuttaṃ hoti.
desanāvasāne cūḷakālo sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
cūḷakālaupāsakavatthu navamaṃ.