yo bāloti imaṃ dhammadesanaṃ satthā jetavane viharanto gaṇṭhibhedakacore ārabbha kathesi.
te kira dve sahāyakā dhammassavanatthāya gacchantena mahājanena saddhiṃ jetavanaṃ gantvā eko dhammakathaṃ assosi, eko attano gayhūpagaṃ olokesi. tesu eko dhammaṃ suṇamāno sotāpattiphalaṃ pāpuṇi, itaro ekassa dussante baddhaṃ pañcamāsakamattaṃ labhi. tassa taṃ gehe pākabhattaṃ jātaṃ, itarassa gehe na paccati. atha naṃ sahāyakacoro attano bhariyāya saddhiṃ uppaṇḍayamāno “tvaṃ atipaṇḍitatāya attano gehe pākabhattamūlampi na nipphādesī”ti āha. itaro pana “bālabhāveneva vatāyaṃ attano paṇḍitabhāvaṃ maññatī”ti taṃ pavattiṃ satthu ārocetuṃ ñātīhi saddhiṃ jetavanaṃ gantvā ārocesi. satthā tassa dhammaṃ desento imaṃ gāthamāha —
63.
“yo bālo maññati bālyaṃ, paṇḍito vāpi tena so.
bālo ca paṇḍitamānī, sa ve ‘bālo’ti vuccatī”ti.
tattha yo bāloti yo andhabālo apaṇḍito samāno “bālo ahan”ti attano bālyaṃ bālabhāvaṃ maññati jānāti. tena soti tena kāraṇena so puggalo paṇḍito vāpi hoti paṇḍitasadiso vā. so hi “bālo ahan”ti jānamāno aññaṃ paṇḍitaṃ upasaṅkamanto payirupāsanto tena paṇḍitabhāvatthāya ovadiyamāno anusāsiyamāno taṃ ovādaṃ gaṇhitvā paṇḍito vā hoti paṇḍitataro vā. sa ve bāloti yo ca bālo samāno “ko añño mayā sadiso bahussuto vā dhammakathiko vā vinayadharo vā dhutaṅgadharo vā atthī”ti evaṃ paṇḍitamānī hoti. so aññaṃ paṇḍitaṃ anupasaṅkamanto apayirupāsanto neva pariyattiṃ uggaṇhāti, na paṭipattiṃ pūreti, ekantabālabhāvameva pāpuṇāti. so gaṇṭhibhedakacoro viya. tena vuttaṃ “sa ve ‘bālo’ti vuccatī”ti.
desanāpariyosāne itarassa ñātakehi saddhiṃ mahājano sotāpattiphalādīni pāpuṇīti.
gaṇṭhibhedakacoravatthu catutthaṃ.