dhammapada-aṭṭhakathā

(dutiyo bhāgo)

18. malavaggo

2. aññatarabrāhmaṇavatthu

anupubbenāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññatarabrāhmaṇaṃ ārabbha kathesi.

so kira ekadivasaṃ pātova nikkhamitvā bhikkhūnaṃ cīvarapārupanaṭṭhāne bhikkhū cīvaraṃ pārupante olokento aṭṭhāsi. taṃ pana ṭhānaṃ virūḷhatiṇaṃ hoti. athekassa bhikkhuno cīvaraṃ pārupantassa cīvarakaṇṇo tiṇesu pavaṭṭento ussāvabindūhi temi. brāhmaṇo “imaṃ ṭhānaṃ appaharitaṃ kātuṃ vaṭṭatī”ti punadivase kuddālaṃ ādāya gantvā taṃ ṭhānaṃ tacchetvā khalamaṇḍalasadisaṃ akāsi. punadivasepi taṃ ṭhānaṃ āgantvā bhikkhūsu cīvaraṃ pārupantesu ekassa cīvarakaṇṇaṃ bhūmiyaṃ patitvā paṃsumhi pavaṭṭamānaṃ disvā “idha vālukaṃ okirituṃ vaṭṭatī”ti cintetvā vālukaṃ āharitvā okiri.

athekadivasaṃ purebhattaṃ caṇḍo ātapo ahosi, tadāpi bhikkhūnaṃ cīvaraṃ pārupantānaṃ gattato sede muccante disvā “idha mayā maṇḍapaṃ kāretuṃ vaṭṭatī”ti cintetvā maṇḍapaṃ kāresi. punadivase pātova vassaṃ vassi, vaddalikaṃ ahosi. tadāpi brāhmaṇo bhikkhū olokentova ṭhito tintacīvarake bhikkhū disvā “ettha mayā sālaṃ kāretuṃ vaṭṭatī”ti sālaṃ kāretvā “idāni sālamahaṃ karissāmī”ti cintetvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā anto ca bahi ca bhikkhū nisīdāpetvā bhattakiccāvasāne anumodanatthāya satthu pattaṃ gahetvā, “bhante, ahaṃ bhikkhūnaṃ cīvarapārupanakāle imasmiṃ ṭhāne olokento ṭhito idañcidañca disvā idañcidañca kāresin”ti ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. satthā tassa vacanaṃ sutvā, “brāhmaṇa, paṇḍitā nāma khaṇe khaṇe thokaṃ kusalaṃ karontā anupubbena attano akusalamalaṃ nīharantiyevā”ti vatvā imaṃ gāthamāha —

239.

“anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe.

kammāro rajatasseva, niddhame malamattano”ti.

tattha anupubbenāti anupaṭipāṭiyā. medhāvīti dhammojapaññāya samannāgato. khaṇe khaṇeti okāse okāse kusalaṃ karonto. kammāro rajatassevāti yathā suvaṇṇakāro ekavārameva suvaṇṇaṃ tāpetvā koṭṭetvā malaṃ nīharitvā pilandhanavikatiṃ kātuṃ na sakkoti, punappunaṃ tāpento koṭṭento pana malaṃ nīharati, tato anekavidhaṃ pilandhanavikatiṃ karoti, evameva punappunaṃ kusalaṃ karonto paṇḍito attano rāgādimalaṃ niddhameyya, evaṃ niddhantamalo nikkilesova hotīti attho.

desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhati, mahājanassāpi sātthikā dhammadesanā ahosīti.

aññatarabrāhmaṇavatthu dutiyaṃ.