hananti bhogāti imaṃ dhammadesanaṃ satthā jetavane viharanto aputtakaseṭṭhiṃ nāma ārabbha kathesi.
tassa kira kālakiriyaṃ sutvā rājā pasenadi kosalo “aputtakaṃ sāpateyyaṃ kassa pāpuṇātī”ti pucchitvā “rañño”ti sutvā sattahi divasehi tassa gehato dhanaṃ rājakulaṃ abhiharāpetvā satthu santikaṃ upasaṅkamitvā “handa kuto nu tvaṃ, mahārāja, āgacchasi divādivassā”ti vutte “idha, bhante, sāvatthiyaṃ seṭṭhi, gahapati, kālakato, tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ abhiharitvā āgacchāmī”ti āha. sabbaṃ sutte (saṃ. ni. 1.130) āgatanayeneva veditabbaṃ.
so kira suvaṇṇapātiyā nānaggarasabhojane upanīte “evarūpaṃ nāma manussā bhuñjanti, kiṃ tumhe mayā saddhiṃ imasmiṃ gehe keḷiṃ karothā”ti bhojane upaṭṭhite leḍḍudaṇḍādīhi paharitvā palāpetvā “idaṃ manussānaṃ bhojanan”ti kaṇājakaṃ bhuñjati biḷaṅgadutiyaṃ. vatthayānachattesupi manāpesu upaṭṭhāpitesu te manusse leḍḍudaṇḍādīhi paharanto palāpetvā sāṇāni dhāreti, jajjararathakena yāti paṇṇachattakena dhāriyamānenāti evaṃ raññā ārocite satthā tassa pubbakammaṃ kathesi.
bhūtapubbaṃ so, mahārāja, seṭṭhi, gahapati, tagarasikhiṃ nāma paccekabuddhaṃ piṇḍapātena paṭipādesi. “detha samaṇassa piṇḍan”ti vatvā so uṭṭhāyāsanā pakkāmi. tasmiṃ kira assaddhe bāle evaṃ vatvā pakkante tassa bhariyā saddhā pasannā “cirassaṃ vata me imassa mukhato ‘dehī’ti vacanaṃ sutaṃ, ajja mama manorathaṃ pūrentī piṇḍapātaṃ dassāmī”ti paccekabuddhassa pattaṃ gahetvā paṇītabhojanassa pūretvā adāsi. sopi nivattamāno taṃ disvā “kiṃ, samaṇa, kiñci te laddhan”ti pattaṃ gahetvā paṇītapiṇḍapātaṃ disvā vippaṭisārī hutvā evaṃ cintesi — “varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyuṃ. te hi imaṃ bhuñjitvā mayhaṃ kammaṃ karissanti, ayaṃ pana gantvā bhuñjitvā niddāyissati, naṭṭho me so piṇḍapāto”ti. so bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesi. so kirassa aṅguliṃ gahetvā vicaranto “idaṃ mayhaṃ pitusantakaṃ yānakaṃ, ayaṃ tassa goṇo”tiādīni āha. atha naṃ so seṭṭhi “idāni tāvesa evaṃ vadeti, imassa pana vuḍḍhippattakāle imasmiṃ gehe bhoge ko rakkhissatī”ti taṃ araññaṃ netvā ekasmiṃ gacchamūle gīvāya gahetvā mūlakandaṃ viya gīvaṃ phāletvā māretvā tattheva chaḍḍesi. idamassa pubbakammaṃ. tena vuttaṃ —
“yaṃ kho so, mahārāja, seṭṭhi, gahapati, tagarasikhiṃ paccekabuddhaṃ piṇḍapātena paṭipādesi, tassa kammassa vipākena sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapajji, tasseva kammassa vipākāvasesena imissāyeva sāvatthiyā sattakkhattuṃ seṭṭhittaṃ kāresi. yaṃ kho so, mahārāja, seṭṭhi, gahapati, datvā pacchā vippaṭisārī ahosi ‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyun’ti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati, nāssuḷārāya vatthabhogāya, nāssuḷārāya yānabhogāya, nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namati. yaṃ kho so, mahārāja, seṭṭhi, gahapati, bhātu ca pana ekaputtaṃ sāpateyyassa kāraṇā jīvitā voropesi, tassa kammassa vipākena bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha, tasseva kammassa vipākāvasesena idaṃ sattamaṃ aputtakaṃ sāpateyyaṃ rājakosaṃ paveseti. tassa kho pana, mahārāja, seṭṭhissa gahapatissa purāṇañca puññaṃ parikkhīṇaṃ, navañca puññaṃ anupacitaṃ. ajja pana, mahārāja, seṭṭhi, gahapati, mahāroruve niraye paccatī”ti (saṃ. ni. 1.131).
rājā satthu vacanaṃ sutvā “aho, bhante, bhāriyaṃ kammaṃ, ettake nāma bhoge vijjamāne neva attanā paribhuñji, na tumhādise buddhe dhuravihāre viharante puññakammaṃ akāsī”ti āha . satthā “evametaṃ, mahārāja, dummedhapuggalā nāma bhoge labhitvā nibbānaṃ na gavesanti, bhoge nissāya uppannataṇhā panete dīgharattaṃ hanatī”ti vatvā imaṃ gāthamāha —
355.
“hananti bhogā dummedhaṃ, no ca pāragavesino.
bhogataṇhāya dummedho, hanti aññeva attanan”ti.
tattha no ca pāragavesinoti ye pana nibbānapāragavesino puggalā, na te bhogā hananti. aññeva attananti bhoge nissāya uppannāya taṇhāya duppañño puggalo pare viya attānameva hanatīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
aputtakaseṭṭhivatthu ekādasamaṃ.