dhammapada-aṭṭhakathā

(dutiyo bhāgo)

21. pakiṇṇakavaggo

1. attanopubbakammavatthu

mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto attano pubbakammaṃ ārabbha kathesi.

ekasmiñhi samaye vesālī iddhā ahosi phītā bahujanā ākiṇṇamanussā. tattha hi vārena vārena rajjaṃ kārentānaṃ khattiyānaṃyeva sattasatādhikāni sattasahassāni satta ca khattiyā ahesuṃ. tesaṃ vasanatthāya tattakāyeva pāsādā tattakāneva kūṭāgārāni uyyāne vihāratthāya tattakāyeva ārāmā ca pokkharaṇiyo ca ahesuṃ. sā aparena samayena dubbhikkhā ahosi dussassā. tattha chātakabhayena paṭhamaṃ duggatamanussā kālamakaṃsu. tesaṃ tesaṃ tattha tattha chaḍḍitānaṃ kuṇapānaṃ gandhena amanussā nagaraṃ pavisiṃsu. amanussūpaddavena bahutarā kālamakaṃsu. tesaṃ kuṇapagandhapaṭikkūlatāya sattānaṃ ahivātarogo uppajji. evaṃ dubbhikkhabhayaṃ amanussabhayaṃ rogabhayanti tīṇi bhayāni uppajjiṃsu.

nagaravāsino sannipatitvā rājānaṃ āhaṃsu — “mahārāja, imasmiṃ nagare tīṇi bhayāni uppannāni, ito pubbe yāva sattamā rājaparivaṭṭā evarūpaṃ bhayaṃ nāma na uppannapubbaṃ. adhammikarājūnañhi kāle evarūpaṃ bhayaṃ uppajjatī”ti. rājā santhāgāre sabbesaṃ sannipātaṃ kāretvā “sace me adhammikabhāvo atthi, taṃ vicinathā”ti āha. vesālivāsino sabbaṃ paveṇi vicinantā rañño kañci dosaṃ adisvā, “mahārāja, natthi te doso”ti vatvā “kathaṃ nu kho idaṃ amhākaṃ bhayaṃ vūpasamaṃ gaccheyyā”ti mantayiṃsu. tattha ekaccehi “balikammena āyācanāya maṅgalakiriyāyā”ti vutte sabbampi taṃ vidhiṃ katvā paṭibāhituṃ nāsakkhiṃsu. athaññe evamāhaṃsu — “cha satthāro mahānubhāvā, tesu idhāgatamattesu bhayaṃ vūpasameyyā”ti. apare “sammāsambuddho loke uppanno. so hi bhagavā sabbasattahitāya dhammaṃ deseti, mahiddhiko mahānubhāvo. tasmiṃ idha āgate imāni bhayāni vūpasameyyun”ti āhaṃsu. tesaṃ vacanaṃ sabbepi abhinanditvā “kahaṃ nu kho so bhagavā etarahi viharatī”ti āhaṃsu . tadā pana satthā upakaṭṭhāya vassūpanāyikāya rañño bimbisārassa paṭiññaṃ datvā veḷuvane viharati. tena ca samayena bimbisārasamāgame bimbisārena saddhiṃ sotāpattiphalaṃ patto mahāli nāma licchavī tassaṃ parisāyaṃ nisinno hoti.

vesālivāsino mahantaṃ paṇṇākāraṃ sajjetvā rājānaṃ bimbisāraṃ saññāpetvā “satthāraṃ idhānethā”ti mahāliñceva licchaviṃ purohitaputtañca pahiṇiṃsu. te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā, “mahārāja, satthāraṃ amhākaṃ nagaraṃ pesethā”ti yāciṃsu. rājā “tumheva jānāthā”ti na sampaṭicchi. te bhagavantaṃ upasaṅkamitvā vanditvā yāciṃsu — “bhante, vesāliyaṃ tīṇi bhayāni uppannāni, tāni tumhesu āgatesu vūpasamissanti, etha, bhante, gacchāmā”ti. satthā tesaṃ vacanaṃ sutvā āvajjento “vesāliyaṃ ratanasutte (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) vutte sā rakkhā cakkavāḷānaṃ koṭisatasahassaṃ pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, tāni ca bhayāni vūpasamissantī”ti ñatvā tesaṃ vacanaṃ sampaṭicchi.

rājā bimbisāro “satthārā kira vesāligamanaṃ sampaṭicchitan”ti sutvā nagare ghosanaṃ kāretvā satthāraṃ upasaṅkamitvā “kiṃ, bhante, vesāligamanaṃ sampaṭicchitan”ti pucchitvā “āma, mahārājā”ti vutte “tena hi, bhante, āgametha, tāva maggaṃ paṭiyādessāmī”ti vatvā rājagahassa ca gaṅgāya ca antare pañcayojanabhūmiṃ samaṃ kāretvā yojane yojane vihāraṃ patiṭṭhāpetvā satthu gamanakālaṃ ārocesi. satthā pañcahi bhikkhusatehi saddhiṃ maggaṃ paṭipajji. rājā yojanantare jaṇṇumattena odhinā pañcavaṇṇāni pupphāni okirāpetvā dhajapaṭākakadalīādīni ussāpetvā bhagavato chattātichattaṃ katvā dve setacchattāni ekamekassa bhikkhuno ekamekaṃ setacchattaṃ upari dhāretvā saparivāro pupphagandhādīhi pūjaṃ karonto satthāraṃ ekekasmiṃ vihāre vasāpetvā mahādānādīni datvā pañcahi divasehi gaṅgātīraṃ pāpetvā tattha nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ pesesi — “maggaṃ paṭiyādetvā satthu paccuggamanaṃ karontū”ti. te “diguṇaṃ pūjaṃ karissāmā”ti vesāliyā ca gaṅgāya ca antare tiyojanabhūmiṃ samaṃ kāretvā bhagavato catūhi setacchattehi ekamekassa bhikkhuno dvīhi dvīhi setacchattehi chattātichattāni sajjetvā pūjaṃ kurumānā āgantvā gaṅgātīre aṭṭhaṃsu. bimbisāro dve nāvā saṅghāṭetvā maṇḍapaṃ kāretvā pupphadāmādīhi alaṅkārāpetvā sabbaratanamayaṃ buddhāsanaṃ paññāpesi. bhagavā tasmiṃ nisīdi. bhikkhūpi nāvaṃ abhiruhitvā bhagavantaṃ parivāretvā nisīdiṃsu. rājā anugacchanto galappamāṇaṃ udakaṃ otaritvā “yāva, bhante, bhagavā āgacchati, tāvāhaṃ idheva gaṅgātīre vasissāmī”ti vatvā nāvaṃ uyyojetvā nivatti. satthā yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmaṃ pāpuṇi.

licchavīrājāno satthāraṃ paccuggantvā galappamāṇaṃ udakaṃ otaritvā nāvaṃ tīraṃ upanetvā satthāraṃ nāvāto otārayiṃsu. satthārā otaritvā tīre akkantamatteyeva mahāmegho uṭṭhahitvā pokkharavassaṃ vassi. sabbattha jaṇṇuppamāṇaūruppamāṇakaṭippamāṇādīni udakāni sandantāni sabbakuṇapāni gaṅgaṃ pavesayiṃsu, parisuddho bhūmibhāgo ahosi. licchavīrājāno satthāraṃ yojane yojane vasāpetvā mahādānaṃ datvā diguṇaṃ pūjaṃ karontā tīhi divasehi vesāliṃ nayiṃsu. sakko devarājā devagaṇaparivuto āgamāsi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. satthā sāyaṃ nagaradvāre ṭhatvā ānandattheraṃ āmantesi — “imaṃ, ānanda, ratanasuttaṃ uggaṇhitvā licchavīkumārehi saddhiṃ vicaranto vesāliyā tiṇṇaṃ pākārānaṃ antare parittaṃ karohī”ti.

thero satthārā dinnaṃ ratanasuttaṃ uggaṇhitvā satthu selamayapattena udakaṃ ādāya nagaradvāre ṭhito paṇidhānato paṭṭhāya tathāgatassa dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo pañca mahāpariccāge lokatthacariyā ñātatthacariyā buddhatthacariyāti tisso cariyāyo pacchimabhave gabbhavokkantiṃ jātiṃ abhinikkhamanaṃ padhānacariyaṃ bodhipallaṅke māravijayaṃ sabbaññutaññāṇapaṭivedhaṃ dhammacakkapavattanaṃ navalokuttaradhammeti sabbepime buddhaguṇe āvajjetvā nagaraṃ pavisitvā tiyāmarattiṃ tīsu pākārantaresu parittaṃ karonto vicari. tena “yaṃkiñcī”ti vuttamatteyeva uddhaṃ khittaudakaṃ amanussānaṃ upari pati. “yānīdha bhūtānī”ti gāthākathanato paṭṭhāya rajatavaṭaṃsakā viya udakabindūni ākāsena gantvā gilānamanussānaṃ upari patiṃsu. tāvadeva vūpasantarogā manussā uṭṭhāyuṭṭhāya theraṃ parivāresuṃ . “yaṃkiñcī”ti vuttapadato paṭṭhāya pana udakaphusitehi phuṭṭhaphuṭṭhā sabbe apalāyantā saṅkārakūṭabhittipadesādinissitā amanussā tena tena dvārena palāyiṃsu. dvārāni anokāsāni ahesuṃ. te okāsaṃ alabhantā pākāraṃ bhinditvāpi palāyiṃsu.

mahājano nagaramajjhe santhāgāraṃ sabbagandhehi upalimpetvā upari suvaṇṇatārakādivicittaṃ vitānaṃ bandhitvā buddhāsanaṃ paññāpetvā satthāraṃ ānesi. satthā paññatte āsane nisīdi. bhikkhusaṅghopi licchavīgaṇopi satthāraṃ parivāretvā nisīdi. sakko devarājā devagaṇaparivuto patirūpe okāse aṭṭhāsi. theropi sakalanagaraṃ anuvicaritvā vūpasantarogena mahājanena saddhiṃ āgantvā satthāraṃ vanditvā nisīdi. satthā parisaṃ oloketvā tadeva ratanasuttaṃ abhāsi. desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. evaṃ punadivasepīti sattāhaṃ tadeva ratanasuttaṃ desetvā sabbabhayānaṃ vūpasantabhāvaṃ ñatvā licchavīgaṇaṃ āmantetvā vesālito nikkhami. licchavīrājāno diguṇaṃ sakkāraṃ karontā puna tīhi divasehi satthāraṃ gaṅgātīraṃ nayiṃsu.

gaṅgāya nibbattanāgarājāno cintesuṃ — “manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karomā”ti. te suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā, “bhante, amhākampi anuggahaṃ karothā”ti attano attano nāvaṃ abhiruhaṇatthāya satthāraṃ yāciṃsu. “manussā ca nāgā ca tathāgatassa pūjaṃ karonti, mayaṃ pana kiṃ na karomā”ti bhūmaṭṭhakadevepi ādiṃ katvā yāva akaniṭṭhabrahmalokā sabbe devā sakkāraṃ kariṃsu. tattha nāgā yojanikāni chattātichattāni ukkhipiṃsu. evaṃ heṭṭhā nāgā bhūmitale rukkhagacchapabbatādīsu bhūmaṭṭhakā devatā, antalikkhe ākāsaṭṭhadevāti nāgabhavanaṃ ādiṃ katvā cakkavāḷapariyantena yāva brahmalokā chattātichattāni ussāpitāni ahesuṃ. chattantaresu dhajā, dhajantaresu paṭākā, tesaṃ antarantarā pupphadāmavāsacuṇṇadhumādīhi sakkāro ahosi. sabbalaṅkārapaṭimaṇḍitā devaputtā chaṇavesaṃ gahetvā ugghosayamānā ākāse vicariṃsu. tayo eva kira samāgamā mahantā ahesuṃ — yamakapāṭihāriyasamāgamo devorohaṇasamāgamo ayaṃ gaṅgorohaṇasamāgamoti.

paratīre bimbisāropi licchavīhi katasakkārato diguṇaṃ sakkāraṃ sajjetvā bhagavato āgamanaṃ udikkhamāno aṭṭhāsi. satthā gaṅgāya ubhosu passesu rājūnaṃ mahantaṃ pariccāgaṃ oloketvā nāgādīnañca ajjhāsayaṃ viditvā ekekāya nāvāya pañcapañcabhikkhusataparivāraṃ ekekaṃ nimmitabuddhaṃ māpesi. so ekekassa setacchattassa ceva kapparukkhassa ca pupphadāmassa ca heṭṭhā nāgagaṇaparivuto nisinno hoti. bhūmaṭṭhakadevatādīsupi ekekasmiṃ okāse saparivāraṃ ekekaṃ nimmitabuddhaṃ māpesi. evaṃ sakalacakkavāḷagabbhe ekālaṅkāre ekussave ekachaṇeyeva ca jāte satthā nāgānamanuggahaṃ karonto ekaṃ ratananāvaṃ abhiruhi. bhikkhūsupi ekeko ekekameva abhiruhi. nāgarājāno buddhappamukhaṃ bhikkhusaṅghaṃ nāgabhavanaṃ pavesetvā sabbarattiṃ satthu santike dhammakathaṃ sutvā dutiyadivase dibbena khādanīyena bhojanīyena buddhappamukhaṃ bhikkhusaṅghaṃ parivisiṃsu. satthā anumodanaṃ katvā nāgabhavanā nikkhamitvā sakalacakkavāḷadevatāhi pūjiyamāno pañcahi nāvāsatehi gaṅgānadiṃ atikkami.

rājā paccuggantvā satthāraṃ nāvāto otāretvā āgamanakāle licchavīti katasakkārato diguṇaṃ sakkāraṃ katvā purimanayeneva pañcahi divasehi rājagahaṃ abhinesi. dutiyadivase bhikkhū piṇḍapātapaṭikkantā sāyanhasamaye dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ — “aho buddhānaṃ mahānubhāvo, aho satthari devamanussānaṃ pasādo, gaṅgāya nāma orato ca pārato ca aṭṭhayojane magge buddhagatena pasādena rājūhi samatalaṃ bhūmiṃ katvā vālukā okiṇṇā, jaṇṇumattena odhinā nānāvaṇṇāni pupphāni santhatāni, gaṅgāya udakaṃ nāgānubhāvena pañcavaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanā chattātichattāni ussāpitāni, sakalacakkavāḷagabbhaṃ ekālaṅkāraṃ ekussavaṃ viya jātan”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, esa pūjāsakkāro mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena. atīte pana appamattakapariccāgānubhāvena nibbatto”ti vatvā bhikkhūhi yācito atītaṃ āhari.

atīte takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi. tassa putto susīmo nāma māṇavo soḷasavassuddesiko ekadivasaṃ pitaraṃ upasaṅkamitvā āha — “icchāmahaṃ, tāta, bārāṇasiṃ gantvā mante ajjhāyitun”ti. atha naṃ pitā āha — “tena hi, tāta, asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā adhīyassū”ti. so “sādhū”ti paṭissuṇitvā anupubbena bārāṇasiṃ gantvā taṃ brāhmaṇaṃ upasaṅkamitvā pitarā pahitabhāvamācikkhi. atha naṃ so “sahāyakassa me putto”ti sampaṭicchitvā paṭipassaddhadarathaṃ bhaddakena divasena mante vācetumārabhi. so lahuñca gaṇhanto bahuñca gaṇhanto attano uggahituggahitaṃ suvaṇṇabhājane pakkhittasīhatelamiva avinassamānaṃ dhārento na cirasseva ācariyassa sammukhato uggaṇhitabbaṃ sabbaṃ uggaṇhitvā sajjhāyaṃ karonto attano uggahitasippassa ādimajjhameva passati, no pariyosānaṃ.

so ācariyaṃ upasaṅkamitvā “ahaṃ imassa sippassa ādimajjhameva passāmi, no pariyosānan”ti vatvā ācariyena “ahampi, tāta, na passāmī”ti vutte “atha ko, ācariya, pariyosānaṃ jānātī”ti pucchitvā “ime, tāta, isayo isipatane viharanti, te jāneyyuṃ, tesaṃ santikaṃ upasaṅkamitvā pucchassū”ti ācariyena vutte paccekabuddhe upasaṅkamitvā pucchi — “tumhe kira pariyosānaṃ jānāthā”ti? “āma, jānāmā”ti. “tena hi me ācikkhathā”ti? “na mayaṃ apabbajitassa ācikkhāma. sace te pariyosānenattho, pabbajassū”ti . so “sādhū”ti sampaṭicchitvā tesaṃ santike pabbaji. athassa te “idaṃ tāva sikkhassū”ti vatvā “evaṃ te nivāsetabbaṃ, evaṃ pārupitabban”tiādinā nayena ābhisamācārikaṃ ācikkhiṃsu. so tattha sikkhanto upanissayasampannattā nacirasseva paccekasambodhiṃ abhisambujjhitvā sakalabārāṇasinagare gaganatale puṇṇacando viya pākaṭo lābhaggayasaggappatto ahosi, so appāyukasaṃvattanikassa kammassa katattā na cirasseva parinibbāyi. athassa paccekabuddhā ca mahājano ca sarīrakiccaṃ katvā dhātuyo ca gahetvā nagaradvāre thūpaṃ kāresuṃ.

saṅkhopi brāhmaṇo “putto me ciraṃ gato, pavattimassa jānissāmī”ti taṃ daṭṭhukāmo takkasilāto nikkhamitvā anupubbena bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ disvā “addhā imesu ekopi me puttassa pavattiṃ jānissatī”ti upasaṅkamitvā pucchi — “susīmo nāma māṇavo idhāgami, api nu kho tassa pavattiṃ jānāthā”ti? “āma, brāhmaṇa, jānāma, asukassa brāhmaṇassa santike tayo vede sajjhāyitvā pabbajitvā paccekasambodhiṃ sacchikatvā parinibbuto, ayamassa thūpo patiṭṭhāpito”ti. so bhūmiṃ hatthena paharitvā roditvā kanditvā taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ āharitvā cetiyaṅgaṇe ākiritvā kamaṇḍaluto udakena paripphositvā vanapupphehi pūjaṃ katvā sāṭakena paṭākaṃ āropetvā thūpassa upari attano chattakaṃ bandhitvā pakkāmi.

satthā idaṃ atītaṃ āharitvā “tadā, bhikkhave, ahaṃ saṅkho brāhmaṇo ahosiṃ. mayā susīmassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ vihatakhāṇukakaṇṭakaṃ katvā suddhaṃ samatalaṃ kariṃsu. mayā tattha vālukā okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu. mayā tattha vanakusumehi pūjā katā, tassa me nissandena aṭṭhayojanamagge nānāvaṇṇāni pupphāni okiṇṇāni, ekayojanaṭṭhāne gaṅgāya udakaṃ pañcavaṇṇehi padumehi sañchannaṃ. mayā tattha kamaṇḍalūdakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. mayā tattha paṭākā, āropitā, chattakañca baddhaṃ, tassa me nissandena yāva akaniṭṭhabhavanā dhajapaṭākachattātichattādīhi sakalacakkavāḷagabbhaṃ ekussavaṃ viya jātaṃ. iti kho, bhikkhave, esa pūjāsakkāro mayhaṃ neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, atīte pana appamattakapariccāgānubhāvenā”ti vatvā dhammaṃ desento imaṃ gāthamāha —

290.

“mattāsukhapariccāgā, passe ce vipulaṃ sukhaṃ.

caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukhan”ti.

tattha mattāsukhapariccāgāti mattāsukhanti pamāṇayuttakaṃ parittasukhaṃ vuccati, tassa pariccāgena. vipulaṃ sukhanti uḷāraṃ sukhaṃ nibbānasukhaṃ vuccati, taṃ ce passeyyāti attho. idaṃ vuttaṃ hoti — ekañhi bhojanapātiṃ sajjāpetvā bhuñjantassa mattāsukhaṃ nāma uppajjati, taṃ pana pariccajitvā uposathaṃ vā karontassa dānaṃ vā dadantassa vipulaṃ uḷāraṃ nibbānasukhaṃ nāma nibbattati. tasmā sace evaṃ tassa mattāsukhassa pariccāgā vipulaṃ sukhaṃ passati, athetaṃ vipulaṃ sukhaṃ sammā passanto paṇḍito taṃ mattāsukhaṃ cajeyyāti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

attanopubbakammavatthu paṭhamaṃ.