na brāhmaṇassāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.
ekasmiṃ kira ṭhāne sambahulā manussā “aho amhākaṃ, ayyo, khantibalena samannāgato, aññesu akkosantesu vā paharantesu vā kopamattampi natthī”ti therassa guṇe kathayiṃsu. atheko micchādiṭṭhiko brāhmaṇo “ko esa na kujjhatī”ti pucchi. “amhākaṃ thero”ti. “naṃ kujjhāpento na bhavissatī”ti? “natthetaṃ, brāhmaṇā”ti. “tena hi ahaṃ naṃ kujjhāpessāmī”ti? “sace sakkosi, kujjhāpehī”ti. so “hotu, jānissāmissa kattabban”ti theraṃ bhikkhāya paviṭṭhaṃ disvā pacchābhāgena gantvā piṭṭhimajjhe mahantaṃ pāṇippahāramadāsi. thero “kiṃ nāmetan”ti anoloketvāva gato. brāhmaṇassa sakalasarīre ḍāho uppajji. so “aho guṇasampanno, ayyo”ti therassa pādamūle nipajjitvā “khamatha me, bhante”ti vatvā “kiṃ etan”ti ca vutte “ahaṃ vīmaṃsanatthāya tumhe paharin”ti āha. “hotu khamāmi te”ti. “sace me, bhante, khamatha, mama geheyeva nisīditvā bhikkhaṃ gaṇhathā”ti therassa pattaṃ gaṇhi, theropi pattaṃ adāsi. brāhmaṇo theraṃ gehaṃ netvā parivisi.
manussā kujjhitvā “iminā amhākaṃ niraparādho ayyo pahaṭo, daṇḍenapissa mokkho natthi, ettheva naṃ māressāmā”ti leḍḍudaṇḍādihatthā brāhmaṇassa gehadvāre aṭṭhaṃsu. thero uṭṭhāya gacchanto brāhmaṇassa hatthe pattaṃ adāsi. manussā taṃ therena saddhiṃ gacchantaṃ disvā, “bhante, tumhākaṃ pattaṃ gahetvā brāhmaṇaṃ nivattethā”ti āhaṃsu. kiṃ etaṃ upāsakāti? brāhmaṇena tumhe pahaṭā, mayamassa kattabbaṃ jānissāmāti. kiṃ pana tumhe iminā pahaṭā, udāhu ahanti? tumhe, bhanteti. “maṃ esa paharitvā khamāpesi, gacchatha tumhe”ti manusse uyyojetvā brāhmaṇaṃ nivattāpetvā thero vihārameva gato. bhikkhū ujjhāyiṃsu “kiṃ nāmetaṃ sāriputtatthero yena brāhmaṇena pahaṭo, tasseva gehe nisīditvā bhikkhaṃ gahetvā āgato. therassa pahaṭakālato paṭṭhāya idāni so kassa lajjissati, avasese pothento vicarissatī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, brāhmaṇo brāhmaṇaṃ paharanto nāma natthi, gihibrāhmaṇena pana samaṇabrāhmaṇo pahaṭo bhavissati, kodho nāmesa anāgāmimaggena samugghātaṃ gacchatī”ti vatvā dhammaṃ desento imā gāthā abhāsi —
389.
“na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo.
dhī brāhmaṇassa hantāraṃ, tato dhī yassa muñcati.
390.
“na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi.
yato yato hiṃsamano nivattati, tato tato sammatimeva dukkhan”ti.
tattha pahareyyāti “khīṇāsavabrāhmaṇohamasmī”ti jānanto khīṇāsavassa vā aññatarassa vā jātibrāhmaṇassa na pahareyya. nāssa muñcethāti sopi pahaṭo khīṇāsavabrāhmaṇo assa paharitvā ṭhitassa veraṃ na muñcetha, tasmiṃ kopaṃ na kareyyāti attho. dhī brāhmaṇassāti khīṇāsavabrāhmaṇassa hantāraṃ garahāmi. tato dhīti yo pana taṃ paharantaṃ paṭipaharanto tassa upari veraṃ muñcati, taṃ tatopi garahāmiyeva.
etadakiñci seyyoti yaṃ khīṇāsavassa akkosantaṃ vā apaccakkosanaṃ, paharantaṃ vā appaṭipaharaṇaṃ, etaṃ tassa khīṇāsavabrāhmaṇassa na kiñci seyyo, appamattakaṃ seyyo na hoti, adhimattameva seyyoti attho. yadā nisedho manaso piyehīti kodhanassa hi kodhuppādova manaso piyo nāma. kodho hi panesa mātāpitūsupi buddhādīsupi aparajjhati. tasmā yo assa tehi manaso nisedho kodhavasena uppajjamānassa cittassa niggaho, etaṃ na kiñci seyyoti attho. hiṃsamanoti kodhamano. so tassa yato yato vatthuto anāgāmimaggena samugghātaṃ gacchanto nivattati . tato tatoti tato tato vatthuto sakalampi vaṭṭadukkhaṃ nivattatiyevāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
sāriputtattheravatthu sattamaṃ.