dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

1. yamakavaggo

7. devadattavatthu

anikkasāvoti imaṃ dhammadesanaṃ satthā jetavane viharanto rājagahe devadattassa kāsāvalābhaṃ ārabbha kathesi.

ekasmiñhi samaye dve aggasāvakā pañcasate pañcasate attano attano parivāre ādāya satthāraṃ āpucchitvā vanditvā jetavanato rājagahaṃ agamaṃsu. rājagahavāsino dvepi tayopi bahūpi ekato hutvā āgantukadānaṃ adaṃsu. athekadivasaṃ āyasmā sāriputto anumodanaṃ karonto “upāsakā eko sayaṃ dānaṃ deti, paraṃ na samādapeti, so nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. eko sayaṃ na deti, paraṃ samādapeti, so nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ. eko sayampi na deti, parampi na samādapeti, so nibbattanibbattaṭṭhāne kañjikamattampi kucchipūraṃ na labhati, anātho hoti nippaccayo. eko sayampi deti, parampi samādapeti, so nibbattanibbattaṭṭhāne attabhāvasatepi attabhāvasahassepi attabhāvasatasahassepi bhogasampadañceva parivārasampadañca labhatī”ti evaṃ dhammaṃ desesi.

tameko paṇḍitapuriso dhammaṃ sutvā “acchariyā vata bho, abbhutā vata bho dhammadesanā, sukāraṇaṃ kathitaṃ, mayā imāsaṃ dvinnaṃ sampattīnaṃ nipphādakaṃ kammaṃ kātuṃ vaṭṭatī”ti cintetvā — “bhante, sve mayhaṃ bhikkhaṃ gaṇhathā”ti theraṃ nimantesi. “kittakehi te bhikkhūhi attho upāsakā”ti. “kittakā pana vo, bhante, parivārā”ti? “sahassamattā upāsakā”ti. “sabbehi saddhiṃyeva sve bhikkhaṃ gaṇhatha, bhante”ti. “thero adhivāsesi”. upāsako nagaravīthiyaṃ caranto — “ammā, tātā, mayā bhikkhusahassaṃ nimantitaṃ, tumhe kittakānaṃ bhikkhūnaṃ bhikkhaṃ dātuṃ sakkhissatha, tumhe kittakānan”ti samādapesi. manussā attano attano pahonakaniyāmena — “mayaṃ dasannaṃ dassāma, mayaṃ vīsatiyā, mayaṃ satassā”ti āhaṃsu. upāsako — “tena hi ekasmiṃ ṭhāne samāgamaṃ katvā ekatova parivisissāma, sabbe tilataṇḍulasappimadhuphāṇitādīni samāharathā”ti ekasmiṃ ṭhāne samāharāpesi.

athassa eko kuṭumbiko satasahassagghanikaṃ gandhakāsāvavatthaṃ datvā — “sace te dānavattaṃ nappahoti, idaṃ vissajjetvā yaṃ ūnaṃ, taṃ pūreyyāsi. sace pahoti, yassicchasi, tassa bhikkhuno dadeyyāsī”ti āha. tadā tassa sabbaṃ dānavattaṃ pahosi, kiñci ūnaṃ nāma nāhosi. so manusse pucchi — “idaṃ, ayyā, kāsāvaṃ ekena kuṭumbikena evaṃ nāma vatvā dinnaṃ atirekaṃ jātaṃ, kassa naṃ demā”ti. ekacce “sāriputtattherassā”ti āhaṃsu. ekacce “thero sassapākasamaye āgantvā gamanasīlo, devadatto amhākaṃ maṅgalāmaṅgalesu sahāyo udakamaṇiko viya niccaṃ patiṭṭhito, tassa taṃ demā”ti āhaṃsu. sambahulikāya kathāyapi “devadattassa dātabban”ti vattāro bahutarā ahesuṃ, atha naṃ devadattassa adaṃsu. so taṃ chinditvā sibbitvā rajitvā nivāsetvā pārupitvā vicarati. taṃ disvā manussā “nayidaṃ devadattassa anucchavikaṃ, sāriputtattherassa anucchavikaṃ. devadatto attano ananucchavikaṃ nivāsetvā pārupitvā vicaratī”ti vadiṃsu. atheko disāvāsiko bhikkhu rājagahā sāvatthiṃ gantvā satthāraṃ vanditvā katapaṭisanthāro satthārā dvinnaṃ aggasāvakānaṃ phāsuvihāraṃ pucchito ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. satthā “na kho bhikkhu idāneveso attano ananucchavikaṃ vatthaṃ dhāreti, pubbepi dhāresiyevā”ti vatvā atītaṃ āhari --

atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasivāsī eko hatthimārako hatthiṃ māretvā māretvā dante ca nakhe ca antāni ca ghanamaṃsañca āharitvā vikkiṇanto jīvitaṃ kappeti. athekasmiṃ araññe anekasahassā hatthino gocaraṃ gahetvā gacchantā paccekabuddhe disvā tato paṭṭhāya gacchamānā gamanāgamanakāle jaṇṇukehi nipatitvā vanditvā pakkamanti. ekadivasañhi hatthimārako taṃ kiriyaṃ disvā — “ahaṃ ime kicchena māremi, ime ca gamanāgamanakāle paccekabuddhe vandanti, kiṃ nu kho disvā vandantī”ti cintento — “kāsāvan”ti sallakkhetvā, “mayāpi idāni kāsāvaṃ laddhuṃ vaṭṭatī”ti cintetvā ekassa paccekabuddhassa jātassaraṃ oruyha nhāyantassa tīre ṭhapitesu kāsāvesu cīvaraṃ thenetvā tesaṃ hatthīnaṃ gamanāgamanamagge sattiṃ gahetvā sasīsaṃ pārupitvā nisīdati. hatthino taṃ disvā — “paccekabuddho”ti saññāya vanditvā pakkamanti. so tesaṃ sabbapacchato gacchantaṃ sattiyā paharitvā māretvā dantādīni gahetvā sesaṃ bhūmiyaṃ nikhaṇitvā gacchati. aparabhāge bodhisatto hatthiyoniyaṃ paṭisandhiṃ gahetvā hatthijeṭṭhako yūthapati ahosi. tadāpi so tatheva karoti. mahāpuriso attano parisāya parihāniṃ ñatvā, “kuhiṃ ime hatthī gatā, mandā jātā”ti pucchitvā, “na jānāma, sāmī”ti vutte, “kuhiñci gacchantā maṃ anāpucchitvā na gamissanti, paripanthena bhavitabban”ti vatvā, “ekasmiṃ ṭhāne kāsāvaṃ pārupitvā nisinnassa santikā paripanthena bhavitabban”ti parisaṅkitvā, “taṃ pariggaṇhituṃ vaṭṭatī”ti sabbe hatthī purato pesetvā sayaṃ pacchato vilambamāno āgacchati. so sesahatthīsu vanditvā gatesu mahāpurisaṃ āgacchantaṃ disvā cīvaraṃ saṃharitvā sattiṃ vissajji. mahāpuriso satiṃ uppaṭṭhapetvā āgacchanto pacchato paṭikkamitvā sattiṃ vivajjesi. atha naṃ “iminā ime hatthī nāsitā”ti gaṇhituṃ pakkhandi. itaro ekaṃ rukkhaṃ purato katvā nilīyi. atha “naṃ rukkhena saddhiṃ soṇḍāya parikkhipitvā gahetvā bhūmiyaṃ pothessāmī”ti tena nīharitvā dassitaṃ kāsāvaṃ disvā — “sacāhaṃ imasmiṃ dubbhissāmi, anekasahassesu me buddhapaccekabuddhakhīṇāsavesu lajjā nāma bhinnā bhavissatī”ti adhivāsetvā — “tayā me ettakā ñātakā nāsitā”ti pucchi. “āma, sāmī”ti. “kasmā evaṃ bhāriyakammamakāsi, attano ananucchavikaṃ vītarāgānaṃ anucchavikaṃ vatthaṃ paridahitvā evarūpaṃ kammaṃ karontena bhāriyaṃ tayā katan”ti. evañca pana vatvā uttaripi naṃ niggaṇhanto “anikkasāvo kāsāvaṃ ... pe ... sa ve kāsāvamarahatī”ti gāthaṃ vatvā — “ayuttaṃ te katan”ti vatvā taṃ vissajjesi.

satthā imaṃ dhammadesanaṃ āharitvā, “tadā hatthimārako devadatto ahosi, tassa niggāhako hatthināgo ahamevā”ti jātakaṃ samodhānetvā, “na, bhikkhave, idāneva, pubbepi devadatto attano ananucchavikaṃ vatthaṃ dhāresiyevā”ti vatvā imā gāthā abhāsi —

9.

“anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati.

apeto damasaccena, na so kāsāvamarahati.

10.

“yo ca vantakasāvassa, sīlesu susamāhito.

upeto damasaccena, sa ve kāsāvamarahatī”ti.

chaddantajātakenāpi (jā. 1.16.122-123) ca ayamattho dīpetabbo.

tattha anikkasāvoti rāgādīhi kasāvehi sakasāvo. paridahissatīti nivāsanapārupanāttharaṇavasena paribhuñjissati. paridhassatītipi pāṭho. apeto damasaccenāti indriyadamena ceva paramatthasaccapakkhikena vacīsaccena ca apeto, viyutto pariccatthoti attho. na soti so evarūpo puggalo kāsāvaṃ paridahituṃ nārahati. vantakasāvassāti catūhi maggehi vantakasāvo chaḍḍitakasāvo pahīnakasāvo assa. sīlesūti catupārisuddhisīlesu. susamāhitoti suṭṭhu samāhito suṭṭhito. upetoti indriyadamena ceva vuttappakārena ca saccena upagato. sa veti so evarūpo puggalo taṃ gandhakāsāvavatthaṃ arahatīti.

gāthāpariyosāne so disāvāsiko bhikkhu sotāpanno ahosi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsu. desanā mahājanassa sātthikā ahosīti.

devadattavatthu sattamaṃ.