dhammapada-aṭṭhakathā

(dutiyo bhāgo)

13. lokavaggo

9. ciñcamāṇavikāvatthu

ekaṃ dhammanti dhammadesanaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi.

paṭhamabodhiyañhi dasabalassa puthubhūtesu sāvakesu appamāṇesu devamanussesu ariyabhūmiṃ okkantesu patthaṭe guṇasamudaye mahālābhasakkāro udapādi. titthiyā sūriyuggamane khajjopanakasadisā ahesuṃ hatalābhasakkārā. te antaravīthiyaṃ ṭhatvā “kiṃ samaṇo gotamova buddho, mayampi buddhā, kiṃ tasseva dinnaṃ mahapphalaṃ, amhākampi dinnaṃ mahapphalameva, amhākampi detha sakkarothā”ti evaṃ manusse viññāpentāpi lābhasakkāraṃ alabhitvā raho sannipatitvā “kena nu kho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmā”ti cintayiṃsu.

tadā sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā sobhaggappattā devaccharā viya. assā sarīrato rasmiyo niccharanti. atheko kharamantī evamāha — “ciñcamāṇavikaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā”ti. te “attheko upāyo”ti sampaṭicchiṃsu. atha sā titthiyārāmaṃ gantvā vanditvā aṭṭhāsi, titthiyā tāya saddhiṃ na kathesuṃ. sā “ko nu kho me doso”ti yāvatatiyaṃ “vandāmi, ayyā”ti vatvā, “ayyā, ko nu kho me doso, kiṃ mayā saddhiṃ na kathethā”ti āha. “bhagini, samaṇaṃ gotamaṃ amhe viheṭhayantaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsī”ti? “na jānāmi, ayyā, kiṃ panettha mayā kattabban”ti. “sace tvaṃ, bhagini, amhākaṃ sukhamicchasi, attānaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehī”ti.

sā “sādhu, ayyā, mayhaṃveso bhāro, mā cintayitthā”ti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchati. “imāya velāya kuhiṃ gacchasī”ti vutte, “kiṃ tumhākaṃ mama gamanaṭṭhānenā”ti vatvā jetavanasamīpe titthiyārāme vasitvā pātova “aggavandanaṃ vandissāmā”ti nagarā nikkhamante upāsakajane jetavanassa antovuṭṭhā viya hutvā nagaraṃ pavisati. “kuhiṃ vuṭṭhāsī”ti vutte, “kiṃ tumhākaṃ mama vuṭṭhaṭṭhānenā”ti vatvā māsaddhamāsaccayena pucchiyamānā jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vuṭṭhāmhīti. puthujjanānaṃ “saccaṃ nu kho etaṃ, no”ti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā “samaṇaṃ gotamaṃ paṭicca gabbho uppanno”ti andhabāle saddahāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari paṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyanhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā, “mahāsamaṇa, mahājanassa tāva dhammaṃ desesi, madhuro te saddo, samphusitaṃ dantāvaraṇaṃ. ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me sūtigharaṃ jānāsi, sappitelādīni sayaṃ akaronto upaṭṭhākānampi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ upāsikaṃ vā ‘imissā ciñcamāṇavikāya kattabbayuttakaṃ karohī’ti na vadesi, abhiramituṃyeva jānāsi, gabbhaparihāraṃ na jānāsī”ti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto, “bhagini, tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahameva ca tvañca jānāmā”ti āha. “āma, mahāsamaṇa, tayā ca mayā ca ñātabhāvenetaṃ jātan”ti.

tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. so āvajjamāno “ciñcamāṇavikā tathāgataṃ abhūtena akkosatī”ti ñatvā “idaṃ vatthuṃ sodhessāmī”ti catūhi devaputtehi saddhiṃ āgami. devaputtā mūsikapotakā hutvā dārumaṇḍalikassa bandhanarajjuke ekappahāreneva chindiṃsu, pārutapaṭaṃ vāto ukkhipi, dārumaṇḍalikaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati, ubho aggapādā chijjiṃsu. manussā “dhī kāḷakaṇṇi, sammāsambuddhaṃ akkosī”ti sīse kheḷaṃ pātetvā leḍḍudaṇḍādihattā jetavanā nīhariṃsu. athassā tathāgatassa cakkhupathaṃ atikkantakāle mahāpathavī bhijjitvā vivaramadāsi, avīcito aggijālā uṭṭhahi. sā kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti. aññatitthiyānaṃ lābhasakkāro parihāyi, dasabalassa bhiyyosomattāya vaḍḍhi. punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, “āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, idāneva, pubbepi esā maṃ abhūtena akkositvā vināsaṃ pattāyevā”ti vatvā —

“nādaṭṭhā parato dosaṃ, aṇuṃ thūlāni sabbaso.

issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiyā”ti. —

imaṃ dvādasanipāte mahāpadumajātakaṃ (jā. 1.12.106) vitthāretvā kathesi —

tadā kiresā mahāpadumakumārassa bodhisattassa mātu sapattī rañño aggamahesī hutvā mahāsattaṃ asaddhammena nimantetvā tassa manaṃ alabhitvā attanāva attani vippakāraṃ katvā gilānālayaṃ dassetvā “tava putto maṃ anicchantiṃ imaṃ vippakāraṃ pāpesī”ti rañño ārocesi. rājā kuddho mahāsattaṃ corapapāte khipi. atha naṃ pabbatakucchiyaṃ adhivatthā devatā paṭiggahetvā nāgarājassa phaṇagabbhe patiṭṭhapesi. nāgarājā taṃ nāgabhavanaṃ netvā upaḍḍharajjena sammānesi. so tattha saṃvaccharaṃ vasitvā pabbajitukāmo himavantappadesaṃ patvā pabbajitvā jhānābhiññāyo nibbattesi. atha naṃ eko vanacarako disvā rañño ārocesi. rājā tassa santikaṃ gantvā katapaṭisanthāro sabbaṃ taṃ pavattiṃ ñatvā mahāsattaṃ rajjena nimantetvā tena “mayhaṃ rajjena kiccaṃ natthi, tvaṃ pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehī”ti ovadito uṭṭhāyāsanā roditvā nagaraṃ gacchanto antarāmagge amacce pucchi — “ahaṃ kaṃ nissāya evaṃ ācārasampannena puttena viyogaṃ patto”ti? “aggamahesiṃ nissāya, devā”ti. rājā taṃ uddhaṃpādaṃ gahetvā corapapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi. tadā mahāpadumakumāro satthā ahosi, mātu sapattī ciñcamāṇavikāti.

satthā imamatthaṃ pakāsetvā, “bhikkhave, ekaṃ dhammañhi saccavacanaṃ pahāya musāvāde patiṭṭhitānaṃ vissaṭṭhaparalokānaṃ akattabbapāpakammaṃ nāma natthī”ti vatvā imaṃ gāthamāha —

176.

“ekaṃ dhammaṃ atītassa, musāvādissa jantuno.

vitiṇṇaparalokassa, natthi pāpaṃ akāriyan”ti.

tattha ekaṃ dhammanti saccaṃ. musāvādissāti yassa dasasu vacanesu ekampi saccaṃ natthi, evarūpassa musāvādino . vitiṇṇaparalokassāti vissaṭṭhaparalokassa. evarūpo hi manussasampattiṃ devasampattiṃ avasāne nibbānasampattinti imā tissopi sampattiyo na passati. natthi pāpanti tassa evarūpassa idaṃ nāma pāpaṃ akattabbanti natthi.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

ciñcamāṇavikāvatthu navamaṃ.