māvamaññetha puññassāti imaṃ dhammadesanaṃ satthā jetavane viharanto biḷālapādakaseṭṭhiṃ ārabbha kathesi.
ekasmiñhi samaye sāvatthivāsino vaggabandhanena buddhappamukhassa bhikkhusaṅghassa dānaṃ denti. athekadivasaṃ satthā anumodanaṃ karonto evamāha —
“upāsakā idhekacco attanāva dānaṃ deti, paraṃ na samādapeti. so nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. ekacco attanā dānaṃ na deti, paraṃ samādapeti. so nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ. ekacco attanā ca na deti, parañca na samādapeti. so nibbattanibbattaṭṭhāne neva bhogasampadaṃ labhati, na parivārasampadaṃ, vighāsādo hutvā vicarati. ekacco attanā ca deti, parañca samādapeti. so nibbattanibbattaṭṭhāne bhogasampadañceva labhati, parivārasampadañcā”ti.
atheko paṇḍitapuriso taṃ dhammadesanaṃ sutvā “aho acchariyamidaṃ kāraṇaṃ, ahaṃ dāni ubhayasampattisaṃvattanikaṃ kammaṃ karissāmī”ti cintetvā satthāraṃ uṭṭhāya gamanakāle āha — “bhante, sve amhākaṃ bhikkhaṃ gaṇhathā”ti. kittakehi pana te bhikkhūhi atthoti? sabbabhikkhūhi, bhanteti. satthā adhivāsesi . sopi gāmaṃ pavisitvā, “ammatātā, mayā svātanāya buddhappamukho bhikkhusaṅgho nimantito, yo yattakānaṃ bhikkhūnaṃ sakkoti, so tattakānaṃ yāguādīnaṃ atthāya taṇḍulādīni detu, ekasmiṃ ṭhāne pacāpetvā dānaṃ dassāmā”ti ugghosento vicari.
atha naṃ eko seṭṭhi attano āpaṇadvāraṃ sampattaṃ disvā “ayaṃ attano pahonake bhikkhū animantetvā pana sakalagāmaṃ samādapento vicaratī”ti kujjhitvā “tayā gahitabhājanaṃ āharā”ti tīhi aṅgulīhi gahetvā thoke taṇḍule adāsi, tathā mugge, tathā māseti. so tato paṭṭhāya biḷālapādakaseṭṭhi nāma jāto, sappiphāṇitādīni dentopi karaṇḍaṃ kuṭe pakkhipitvā ekato koṇaṃ katvā binduṃ binduṃ paggharāyanto thokathokameva adāsi. upāsako avasesehi dinnaṃ ekato katvā iminā dinnaṃ visuṃyeva aggahesi. so seṭṭhi tassa kiriyaṃ disvā “kiṃ nu kho esa mayā dinnaṃ visuṃ gaṇhātī”ti cintetvā tassa pacchato pacchato ekaṃ cūḷupaṭṭhākaṃ pahiṇi “gaccha, yaṃ esa karoti, taṃ jānāhī”ti. so gantvā “seṭṭhissa mahapphalaṃ hotū”ti yāgubhattapūvānaṃ atthāya ekaṃ dve taṇḍule pakkhipitvā muggamāsepi telaphāṇitādibindūnipi sabbabhājanesu pakkhipi. cūḷupaṭṭhāko gantvā seṭṭhissa ārocesi . taṃ sutvā seṭṭhi cintesi — “sace me so parisamajjhe avaṇṇaṃ bhāsissati, mama nāme gahitamatteyeva naṃ paharitvā māressāmī”ti nivāsanantare churikaṃ bandhitvā punadivase gantvā bhattagge aṭṭhāsi. so puriso buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā bhagavantaṃ āha — “bhante, mayā mahājanaṃ samādapetvā imaṃ dānaṃ dinnaṃ, tattha samādapitamanussā attano attano balena bahūnipi thokānipi taṇḍulādīni adaṃsu, tesaṃ sabbesaṃ mahapphalaṃ hotū”ti. taṃ sutvā so seṭṭhi cintesi — “ahaṃ ‘asukena nāma accharāya gaṇhitvā taṇḍulādīni dinnānīti mama nāme gahitamatte imaṃ māressāmī’ti āgato, ayaṃ pana sabbasaṅgāhikaṃ katvā ‘yehipi nāḷiādīhi minitvā dinnaṃ, yehipi accharāya gahetvā dinnaṃ, sabbesaṃ mahapphalaṃ hotū’ti vadati. sacāhaṃ evarūpaṃ na khamāpessāmi, devadaṇḍo mama matthake patissatī”ti. so tassa pādamūle nipajjitvā “khamāhi me, sāmī”ti āha. “kiṃ idan”ti ca tena vutte sabbaṃ taṃ pavattiṃ ārocesi. taṃ kiriyaṃ disvā satthā “kiṃ idan”ti dānaveyyāvaṭikaṃ pucchi. so atītadivasato paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. atha naṃ satthā “evaṃ kira seṭṭhī”ti pucchitvā, “āma, bhante”ti vutte, “upāsaka, puññaṃ nāma ‘appakan’ti na avamaññitabbaṃ, mādisassa buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā ‘appakan’ti na avamaññitabbaṃ. paṇḍitamanussā hi puññaṃ karontā vivaṭabhājanaṃ viya udakena anukkamena puññena pūrantiyevā”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
122.
“māvamaññetha puññassa, na mandaṃ āgamissati.
udabindunipātena, udakumbhopi pūrati.
dhīro pūrati puññassa, thokaṃ thokampi ācinan”ti.
tassattho — paṇḍitamanusso puññaṃ katvā “appakamattaṃ mayā kataṃ, na mandaṃ vipākavasena āgamissati, evaṃ parittakaṃ kammaṃ kahaṃ maṃ dakkhissati, ahaṃ vā taṃ kahaṃ dakkhissāmi, kadā etaṃ vipaccissatī”ti evaṃ puññaṃ māvamaññetha na avajāneyya. yathā hi nirantaraṃ udabindunipātena vivaritvā ṭhapitaṃ kulālabhājanaṃ pūrati, evaṃ dhīro paṇḍitapuriso thokaṃ thokampi puññaṃ ācinanto puññassa pūratīti.
desanāvasāne so seṭṭhi sotāpattiphalaṃ pāpuṇi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
biḷālapādakaseṭṭhivatthu chaṭṭhaṃ.