parijiṇṇamidanti imaṃ dhammadesanaṃ satthā jetavane viharanto uttarātheriṃ nāma bhikkhuniṃ ārabbha kathesi.
therī kira vīsavassasatikā jātiyā piṇḍāya caritvā laddhapiṇḍapātā antaravīthiyaṃ ekaṃ bhikkhuṃ disvā piṇḍapātena āpucchitvā tassa apaṭikkhipitvā gaṇhantassa sabbaṃ datvā nirāhārā ahosi. evaṃ dutiyepi tatiyepi divase tasseva bhikkhuno tasmiṃyeva ṭhāne bhattaṃ datvā nirāhārā ahosi, catutthe divase pana piṇḍāya carantī ekasmiṃ sambādhaṭṭhāne satthāraṃ disvā paṭikkamantī olambantaṃ attano cīvarakaṇṇaṃ akkamitvā saṇṭhātuṃ asakkontī parivattitvā pati. satthā tassā santikaṃ gantvā, “bhagini, parijiṇṇo te attabhāvo na cirasseva bhijjissatī”ti vatvā imaṃ gāthamāha —
148.
“parijiṇṇamidaṃ rūpaṃ, roganīḷaṃ pabhaṅguraṃ.
bhijjati pūtisandeho, maraṇantañhi jīvitan”ti.
tassattho — bhagini idaṃ tava sarīrasaṅkhātaṃ rūpaṃ mahallakabhāvena parijiṇṇaṃ, tañca kho sabbarogānaṃ nivāsaṭṭhānaṭṭhena roganīḷaṃ, yathā kho pana taruṇopi siṅgālo “jarasiṅgālo”ti vuccati, taruṇāpi gaḷocīlatā “pūtilatā”ti vuccati, evaṃ tadahujātaṃ suvaṇṇavaṇṇampi samānaṃ niccaṃ paggharaṇaṭṭhena pūtitāya pabhaṅguraṃ, so esa pūtiko samāno tava deho bhijjati, na cirasseva bhijjissatīti veditabbo. kiṃ kāraṇā? maraṇantañhi jīvitaṃ yasmā sabbasattānaṃ jīvitaṃ maraṇapariyosānamevāti vuttaṃ hoti.
desanāvasāne sā therī sotāpattiphalaṃ pattā, mahājanassāpi sātthikā dhammadesanā ahosīti.
uttarātherīvatthu tatiyaṃ.