dhammapada-aṭṭhakathā

(dutiyo bhāgo)

23. nāgavaggo

6. pāveyyakahatthivatthu

appamādaratāti imaṃ dhammadesanaṃ satthā jetavane viharanto kosalarañño pāveyyakaṃ nāma hatthiṃ ārabbha kathesi.

so kira hatthī taruṇakāle mahābalo hutvā aparena samayena jarāvātavegabbhāhato hutvā ekaṃ mahantaṃ saraṃ oruyha kalale laggitvā uttarituṃ nāsakkhi. mahājano taṃ disvā “evarūpopi nāma hatthī imaṃ dubbalabhāvaṃ patto”ti kathaṃ samuṭṭhāpesi. rājā taṃ pavattiṃ sutvā hatthācariyaṃ āṇāpesi — “gaccha, ācariya, taṃ hatthiṃ kalalato uddharāhī”ti. so gantvā tasmiṃ ṭhāne saṅgāmasīsaṃ dassetvā saṅgāmabheriṃ ākoṭāpesi. mānajātiko hatthī vegenuṭṭhāya thale patiṭṭhahi. bhikkhū taṃ kāraṇaṃ disvā satthu ārocesuṃ. satthā “tena, bhikkhave, hatthinā pakatipaṅkaduggato attā uddhaṭo, tumhe pana kilesadugge pakkhandā. tasmā yoniso padahitvā tumhepi tato attānaṃ uddharathā”ti vatvā imaṃ gāthamāha —

327.

“appamādaratā hotha, sacittamanurakkhatha.

duggā uddharathattānaṃ, paṅke sannova kuñjaro”ti.

tattha appamādaratāti satiyā avippavāse abhiratā hotha. sacittanti rūpādīsu ārammaṇesu attano cittaṃ yathā vītikkamaṃ na karoti, evaṃ rakkhatha. duggāti yathā so paṅke sanno kuñjaro hatthehi ca pādehi ca vāyāmaṃ katvā paṅkaduggato attānaṃ uddharitvā thale patiṭṭhito, evaṃ tumhepi kilesaduggato attānaṃ uddharatha, nibbānathale patiṭṭhāpethāti attho.

desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti.

pāveyyakahatthivatthu chaṭṭhaṃ.