akkocchi manti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattheraṃ ārabbha kathesi.
so kirāyasmā tissatthero bhagavato pitucchāputto ahosi, mahallakakāle pabbajitvā buddhānaṃ uppannalābhasakkāraṃ paribhuñjanto thūlasarīro ākoṭitapaccākoṭitehi cīvarehi nivāsetvā yebhuyyena vihāramajjhe upaṭṭhānasālāyaṃ nisīdati. tathāgataṃ dassanatthāya āgatā āgantukabhikkhū taṃ disvā “eko mahāthero bhavissatī”ti saññāya tassa santikaṃ gantvā vattaṃ āpucchanti, pādasambāhanādīni āpucchanti. so tuṇhī ahosi. atha naṃ eko daharabhikkhu “kativassā tumhe”ti pucchitvā “vassaṃ natthi, mahallakakāle pabbajitā mayan”ti vutte, “āvuso, dubbinīta, mahallaka, attano pamāṇaṃ na jānāsi, ettake mahāthere disvā sāmīcikammamattampi na karosi, vatte āpucchiyamāne tuṇhī hosi, kukkuccamattampi te natthī”ti accharaṃ pahari. so khattiyamānaṃ janetvā “tumhe kassa santikaṃ āgatā”ti pucchitvā “satthu santikan”ti vutte “maṃ pana ‘ko eso’ti sallakkhetha, mūlameva vo chindissāmī”ti vatvā rudanto dukkhī dummano satthu santikaṃ agamāsi . atha naṃ satthā “kiṃ nu tvaṃ tissa dukkhī dummano assumukho rodamāno āgatosī”ti pucchi. tepi bhikkhū “esa gantvā kiñci āloḷaṃ kareyyā”ti teneva saddhiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. so satthārā pucchito “ime maṃ, bhante, bhikkhū akkosantī”ti āha. “kahaṃ pana tvaṃ nisinnosī”ti? “vihāramajjhe upaṭṭhānasālāyaṃ, bhante”ti. “ime te bhikkhū āgacchantā diṭṭhā”ti? “āma, diṭṭhā, bhante”ti. “kiṃ uṭṭhāya te paccuggamanaṃ katan”ti? “na kataṃ, bhante”ti. “parikkhāraggahaṇaṃ āpucchitan”ti? “nāpucchitaṃ, bhante”ti. “vattaṃ vā pānīyaṃ vā āpucchitan”ti. “nāpucchitaṃ bhante”ti? “āsanaṃ nīharitvā abhivādetvā pādasambāhanaṃ katan”ti? “na kataṃ, bhante”ti. “tissa mahallakabhikkhūnaṃ sabbaṃ etaṃ vattaṃ kātabbaṃ, etaṃ vattaṃ akarontena vihāramajjhe nisīdituṃ na vaṭṭati, taveva doso, ete bhikkhū khamāpehī”ti? “ete maṃ, bhante, akkosiṃsu, nāhaṃ ete khamāpemī”ti. “tissa mā evaṃ kari, taveva doso, khamāpehi ne”ti? “na khamāpemi, bhante”ti. atha satthā “dubbaco esa, bhante”ti bhikkhūhi vutte “na, bhikkhave, idāneva dubbaco esa, pubbepi esa dubbacoyevā”ti vatvā “idāni tāvassa, bhante, dubbacabhāvo amhehi ñāto, atīte esa kiṃ akāsī”ti vutte “tena hi, bhikkhave, suṇāthā”ti vatvā atītamāhari.
atīte bārāṇasiyaṃ bārāṇasiraññe rajjaṃ kārente devilo nāma tāpaso aṭṭha māse himavante vasitvā loṇambilasevanatthāya cattāro māse nagaramupanissāya vasitukāmo himavantato āgantvā nagaradvāre dārake disvā pucchi — “imaṃ nagaraṃ sampattapabbajitā kattha vasantī”ti? “kumbhakārasālāyaṃ, bhante”ti. tāpaso kumbhakārasālaṃ gantvā dvāre ṭhatvā “sace te bhaggava agaru, vaseyyāma ekarattiṃ sālāyan”ti āha. kumbhakāro “mayhaṃ rattiṃ sālāyaṃ kiccaṃ natthi, mahatī sālā, yathāsukhaṃ vasatha, bhante”ti sālaṃ niyyādesi. tasmiṃ pavisitvā nisinne aparopi nārado nāma tāpaso himavantato āgantvā kumbhakāraṃ ekarattivāsaṃ yāci. kumbhakāro “paṭhamaṃ āgato iminā saddhiṃ ekato vasitukāmo bhaveyya vā no vā, attānaṃ parimocessāmī”ti cintetvā “sace, bhante, paṭhamaṃ upagato rocessati, tassa ruciyā vasathā”ti āha. so tamupasaṅkamitvā “sace te, ācariya agaru, mayañcettha ekarattiṃ vaseyyāmā”ti yāci. “mahatī sālā, pavisitvā ekamante vasāhī”ti vutte pavisitvā puretaraṃ paviṭṭhassa devilassa aparabhāge nisīdi. ubhopi sāraṇīyakathaṃ kathetvā nipajjiṃsu.
sayanakāle nārado devilassa nipajjanaṭṭhānañca dvārañca sallakkhetvā nipajji. so pana devilo nipajjamāno attano nipajjanaṭṭhāne anipajjitvā dvāramajjhe tiriyaṃ nipajji. nārado rattiṃ nikkhamanto tassa jaṭāsu akkami. “ko maṃ akkamī”ti ca vutte, “ācariya, ahan”ti āha. “kūṭajaṭila, araññato āgantvā mama jaṭāsu akkamasī”ti. “ācariya, tumhākaṃ idha nipannabhāvaṃ na jānāmi, khamatha me”ti vatvā tassa kandantasseva bahi nikkhami. itaro “ayaṃ pavisantopi maṃ akkameyyā”ti parivattetvā pādaṭṭhāne sīsaṃ katvā nipajji. nāradopi pavisanto “paṭhamaṃpāhaṃ ācariye aparajjhiṃ, idānissa pādapassena pavisissāmī”ti cintetvā āgacchanto gīvāya akkami. “ko eso”ti ca vutte “ahaṃ, ācariyā”ti vatvā “kūṭajaṭila, paṭhamaṃ mama jaṭāsu akkamitvā idāni gīvāya akkamasi, abhisapissāmi tan”ti vutte, “ācariya, mayhaṃ doso natthi, ahaṃ tumhākaṃ evaṃ nipannabhāvaṃ na jānāmi, ‘paṭhamampi me aparaddhaṃ, idāni pādapassena pavisissāmī’ti paviṭṭhomhi, khamatha me”ti āha. “kūṭajaṭila, abhisapissāmi tan”ti. “mā evaṃ karittha ācariyā”ti. so tassa vacanaṃ anādiyitvā —
“sahassaraṃsī satatejo, sūriyo tamavinodano.
pātodayante sūriye, muddhā te phalatu sattadhā”ti. —
taṃ abhisapi eva. nārado, “ācariya, mayhaṃ doso natthīti mama vadantasseva tumhe abhisapatha, yassa doso atthi, tassa muddhā phalatu, mā niddosassā”ti vatvā —
“sahassaraṃsī satatejo, sūriyo tamavinodano.
pātodayante sūriye, muddhā te phalatu sattadhā”ti. —
abhisapi. so pana mahānubhāvo atīte cattālīsa, anāgate cattālīsāti asītikappe anussarati. tasmā “kassa nu kho upari abhisapo patissatī”ti upadhārento “ācariyassā”ti ñatvā tasmiṃ anukampaṃ paṭicca iddhibalena aruṇuggamanaṃ nivāreti.
nāgarā aruṇe anuggacchante rājadvāraṃ gantvā, “deva, tayi rajjaṃ kārente aruṇo na uṭṭhahati, aruṇaṃ no uṭṭhāpehī”ti kandiṃsu. rājā attano kāyakammādīni olokento kiñci ayuttaṃ adisvā “kiṃ nu kho kāraṇan”ti cintetvā “pabbajitānaṃ vivādena bhavitabban”ti parisaṅkamāno “kacci imasmiṃ nagare pabbajitā atthī”ti pucchi. “hiyyo sāyaṃ kumbhakārasālāyaṃ āgatā atthi devā”ti vutte taṃkhaṇaññeva rājā ukkāhi dhāriyamānāhi tattha gantvā nāradaṃ vanditvā ekamantaṃ nisinno āha —
“kammantā nappavattanti, jambudīpassa nārada.
kena loko tamobhūto, taṃ me akkhāhi pucchito”ti.
nārado sabbaṃ taṃ pavattiṃ ācikkhitvā iminā kāraṇena ahaṃ iminā abhisapito, athāhaṃ “mayhaṃ doso natthi, yassa doso atthi, tasseva upari abhisapo patatū”ti vatvā abhisapiṃ. abhisapitvā ca pana “kassa nu kho upari abhisapo patissatī”ti upadhārento “sūriyuggamanavelāya ācariyassa muddhā sattadhā phalissatī”ti disvā etasmiṃ anukampaṃ paṭicca aruṇassa uggamanaṃ na demīti. “kathaṃ pana assa, bhante, antarāyo na bhaveyyā”ti. “sace maṃ khamāpeyya, na bhaveyyā”ti. “tena hi khamāpehī”ti vutte “eso, mahārāja, maṃ jaṭāsu ca gīvāya ca akkami, nāhaṃ etaṃ kūṭajaṭilaṃ khamāpemī”ti. “khamāpehi, bhante, mā evaṃ karitthā”ti. “na khamāpemī”ti. “muddhā te sattadhā phalissatī”ti vuttepi na khamāpetiyeva. atha naṃ rājā “na tvaṃ attano ruciyā khamāpessasī”ti hatthapādakucchigīvāsu gāhāpetvā nāradassa pādamūle onamāpesi. nāradopi “uṭṭhehi, ācariya, khamāmi te”ti vatvā, “mahārāja, nāyaṃ yathāmanena khamāpeti, nagarassa avidūre eko saro atthi, tattha naṃ sīse mattikāpiṇḍaṃ katvā galappamāṇe udake ṭhapāpehī”ti āha. rājā tathā kāresi. nārado devilaṃ āmantetvā, “ācariya, mayā iddhiyā vissaṭṭhāya sūriyasantāpe uṭṭhahante udake nimujjitvā aññena ṭhānena uttaritvā gaccheyyāsī”ti āha. “tassa sūriyaraṃsīhi saṃphuṭṭhamattova mattikāpiṇḍo sattadhā phali, so nimujjitvā aññena ṭhānena palāyī”ti.
satthā imaṃ dhammadesanaṃ āharitvā “tadā, bhikkhave, rājā ānando ahosi, devilo tisso, nārado ahamevāti evaṃ tadāpesa dubbacoyevā”ti vatvā tissattheraṃ āmantetvā, “tissa, bhikkhuno nāma ‘asukenāhaṃ akkuṭṭho, asukena pahaṭo, asukena jito, asuko kho me bhaṇḍaṃ ahāsī’ti cintentassa veraṃ nāma na vūpasammati, evaṃ pana anupanayhantasseva upasammatī”ti vatvā imā gāthā abhāsi —
3.
“akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me.
ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.
4.
“akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me.
ye ca taṃ nupanayhanti, veraṃ tesūpasammatī”ti.
tattha akkocchīti akkosi. avadhīti pahari. ajinīti kūṭasakkhiotāraṇena vā vādapaṭivādena vā karaṇuttariyakaraṇena vā ajesi. ahāsi meti mama santakaṃ pattādīsu kiñcideva avahari. ye ca tanti ye keci devatā vā manussā vā gahaṭṭhā vā pabbajitā vā taṃ “akkocchi man”tiādivatthukaṃ kodhaṃ sakaṭadhuraṃ viya naddhinā pūtimacchādīni viya ca kusādīhi punappunaṃ veṭhetvā upanayhanti, tesaṃ sakiṃ uppannaṃ veraṃ na sammatīti vūpasammati. ye ca taṃ nupanayhantīti asatiyā amanasikāravasena vā kammapaccavekkhaṇādivasena vā ye taṃ akkosādivatthukaṃ kodhaṃ tayāpi koci niddoso purimabhave akkuṭṭho bhavissati, pahaṭo bhavissati, kūṭasakkhiṃ otāretvā jito bhavissati, kassaci te pasayha kiñci acchinnaṃ bhavissati, tasmā niddoso hutvāpi akkosādīni pāpuṇāsīti evaṃ na upanayhanti. tesu pamādena uppannampi veraṃ iminā anupanayhanena nirindhano viya jātavedo vūpasammatīti.
desanāpariyosāne satasahassabhikkhū sotāpattiphalādīni pāpuṇiṃsu. dhammadesanā mahājanassa sātthikā ahosi. dubbacopi subbacoyeva jātoti.
tissattheravatthu tatiyaṃ.