passa cittakatanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sirimaṃ ārabbha kathesi.
sā kira rājagahe abhirūpā gaṇikā. ekasmiṃ pana antovasse sumanaseṭṭhiputtassa bhariyāya puṇṇakaseṭṭhissa dhītāya uttarāya nāma upāsikāya aparajjhitvā taṃ pasādetukāmā tassā gehe bhikkhusaṅghena saddhiṃ katabhattakiccaṃ satthāraṃ khamāpetvā taṃ divasaṃ dasabalassa bhattānumodanaṃ sutvā —
“akkodhena jine kodhaṃ, asādhuṃ sādhunā jine.
jine kadariyaṃ dānena, saccenālikavādinan”ti. (jā. 1.2.2; dha. pa. 223) —
gāthāpariyosāne sotāpattiphalaṃ pāpuṇi. ayamettha saṅkhepo, vitthārakathā pana kodhavagge anumodanagāthāvaṇṇanāyameva āvibhavissati. evaṃ sotāpattiphalaṃ pattā pana sirimā dasabalaṃ nimantetvā punadivase mahādānaṃ datvā saṅghassa aṭṭhakabhattaṃ nibaddhaṃ dāpesi. ādito paṭṭhāya nibaddhaṃ aṭṭha bhikkhū gehaṃ gacchanti. “sappiṃ gaṇhatha, khīraṃ gaṇhathā”tiādīni vatvā tesaṃ patte pūreti. ekena laddhaṃ tiṇṇampi catunnampi pahoti. devasikaṃ soḷasakahāpaṇaparibbayena piṇḍapāto dīyati. athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ bhuñjitvā tiyojanamatthake ekaṃ vihāraṃ agamāsi. atha naṃ sāyaṃ therupaṭṭhāne nisinnaṃ pucchiṃsu — “āvuso, kahaṃ bhikkhaṃ gahetvā āgatosī”ti. sirimāya aṭṭhakabhattaṃ me bhuttanti. manāpaṃ katvā deti, āvusoti. “na sakkā tassā bhattaṃ vaṇṇetuṃ, ativiya paṇītaṃ katvā deti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ. sā hi itthī evarūpā ca evarūpā cā”ti tassā guṇe vaṇṇesi.
atheko bhikkhu tassā guṇakathaṃ sutvā adassaneneva sinehaṃ uppādetvā “mayā gantvā taṃ daṭṭhuṃ vaṭṭatī”ti attano vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā “sve, āvuso, tasmiṃ gehe tvaṃ saṅghatthero hutvā aṭṭhakabhattaṃ labhissasī”ti sutvā taṅkhaṇaññeva pattacīvaraṃ ādāya pakkantopi pātova aruṇe uggate salākaggaṃ pavisitvā ṭhito saṅghatthero hutvā tassā gehe aṭṭhakabhattaṃ labhi. yo pana bhikkhu hiyyo bhuñjitvā pakkāmi, tassa gatavelāyameva assā sarīre rogo uppajji. tasmā sā ābharaṇāni omuñcitvā nipajji. athassā dāsiyo aṭṭhakabhattaṃ labhitvā āgate bhikkhū disvā ārocesuṃ. sā sahatthā patte gahetvā nisīdāpetuṃ vā parivisituṃ vā asakkontī dāsiyo āṇāpesi — “ammā patte gahetvā, ayye, nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya patte pūretvā dethā”ti. tā “sādhu, ayye”ti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā tassā ārocayiṃsu. sā “maṃ pariggahetvā netha, ayye, vandissāmī”ti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā vedhamānena sarīrena bhikkhū vandi. so bhikkhu taṃ oloketvā cintesi — “gilānāya tāva evarūpā ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattī”ti. athassa anekavassakoṭisannicito kileso samudācari, so aññāṇī hutvā bhattaṃ bhuñjituṃ asakkonto pattamādāya vihāraṃ gantvā pattaṃ pidhāya ekamante ṭhapetvā cīvaraṃ pattharitvā nipajji.
atha naṃ eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi. so chinnabhatto ahosi. taṃ divasameva sāyanhasamaye sirimā kālamakāsi. rājā satthu sāsanaṃ pesesi — “bhante, jīvakassa kaniṭṭhabhaginī, sirimā, kālamakāsī”ti. satthā taṃ sutvā rañño sāsanaṃ pahiṇi “sirimāya jhāpanakiccaṃ natthi, āmakasusāne taṃ yathā kākasunakhādayo na khādanti, tathā nipajjāpetvā rakkhāpethā”ti. rājāpi tathā akāsi. paṭipāṭiyā tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi, navahi vaṇamukhehi puḷavā pagghariṃsu, sakalasarīraṃ bhinnaṃ sālibhattacāṭi viya ahosi. rājā nagare bheriṃ carāpesi — “ṭhapetvā geharakkhake dārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭha kahāpaṇāni daṇḍo”ti. satthu santi kañca pesesi — “buddhappamukho kira bhikkhusaṅgho sirimāya dassanatthaṃ āgacchatū”ti. satthā bhikkhūnaṃ ārocesi — “sirimāya dassanatthaṃ gamissāmā”ti. sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji. patte bhattaṃ pūtikaṃ jātaṃ, patte malaṃ uṭṭhahi. atha naṃ so sahāyako bhikkhu upasaṅkamitvā, “āvuso, satthā sirimāya dassanatthaṃ gacchatī”ti āha. so tathā chātajjhattopi “sirimā”ti vuttapadeyeva sahasā uṭṭhahitvā “kiṃ bhaṇasī”ti āha. “satthā sirimaṃ daṭṭhuṃ gacchati, tvampi gamissasī”ti vutte, “āma, gamissāmī”ti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṅghena saddhiṃ agamāsi. satthā bhikkhusaṅghaparivuto ekapasse aṭṭhāsi, bhikkhunisaṅghopi rājaparisāpi upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu .
satthā rājānaṃ pucchi — “kā esā, mahārājo”ti. bhante, jīvakassa bhaginī, sirimā, nāmāti. sirimā, esāti. āma, bhanteti. tena hi nagare bheriṃ carāpehi “sahassaṃ datvā sirimaṃ gaṇhantū”ti. rājā tathā kāresi. ekopi ‘han’ti vā ‘hun’ti vā vadanto nāma nāhosi. rājā satthu ārocesi — “na gaṇhanti, bhante”ti. tena hi, mahārāja, agghaṃ ohārehīti. rājā “pañcasatāni datvā gaṇhantū”ti bheriṃ carāpetvā kañci gaṇhanakaṃ adisvā “aḍḍhateyyāni satāni, dve satāni, sataṃ, paṇṇāsaṃ, pañcavīsati kahāpaṇe, dasa kahāpaṇe, pañca kahāpaṇe, ekaṃ kahāpaṇaṃ aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhantū”ti bheriṃ carāpesi. koci taṃ na icchi. “mudhāpi gaṇhantū”ti bheriṃ carāpesi. ‘han’ti vā ‘hun’ti vā vadanto nāma nāhosi. rājā “mudhāpi, bhante, gaṇhanto nāma natthī”ti āha. satthā “passatha, bhikkhave, mahājanassa piyaṃ mātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhā gaṇhantopi natthi, evarūpaṃ nāma rūpaṃ khayavayappattaṃ, passatha, bhikkhave, āturaṃ attabhāvan”ti vatvā imaṃ gāthamāha —
147.
“passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ.
āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhitī”ti.
tattha cittakatanti katacittaṃ, vatthābharaṇamālālattakādīhi vicittanti attho. bimbanti dīghādiyuttaṭṭhānesu dīghādīhi aṅgapaccaṅgehi saṇṭhitaṃ attabhāvaṃ. arukāyanti navannaṃ vaṇamukhānaṃ vasena arubhūtaṃ kāyaṃ. samussitanti tīhi aṭṭhisatehi samussitaṃ. āturanti sabbakālaṃ iriyāpathādīhi pariharitabbatāya niccagilānaṃ. bahusaṅkappanti mahājanena bahudhā saṅkappitaṃ. yassa natthi dhuvaṃ ṭhitīti yassa dhuvabhāvo vā ṭhitibhāvo vā natthi, ekantena bhedanavikiraṇaviddhaṃsanadhammamevetaṃ, imaṃ passathāti attho.
desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, sopi bhikkhu sotāpattiphale patiṭṭhahīti.
sirimāvatthu dutiyaṃ.