aviruddhanti imaṃ dhammadesanaṃ satthā jetavane viharanto cattāro sāmaṇere ārabbha kathesi.
ekā kira brāhmaṇī catunnaṃ bhikkhūnaṃ uddesabhattaṃ sajjetvā brāhmaṇaṃ āha — “vihāraṃ gantvā cattāro mahallakabrāhmaṇe uddisāpetvā ānehī”ti. so vihāraṃ gantvā “cattāro me brāhmaṇe uddisitvā dethā”ti āha. tassa saṃkicco paṇḍito sopāko revatoti sattavassikā cattāro khīṇāsavasāmaṇerā pāpuṇiṃsu. brāhmaṇī mahārahāni āsanāni paññāpetvā ṭhitā sāmaṇere disvāva kupitā uddhane pakkhittaloṇaṃ viya taṭataṭāyamānā “tvaṃ vihāraṃ gantvā attano nattumattepi appahonte cattāro kumārake gahetvā āgatosī”ti vatvā tesaṃ tesu āsanesu nisīdituṃ adatvā nīcapīṭhakāni attharitvā “etesu nisīdathā”ti vatvā “gaccha, brāhmaṇa, mahallake oloketvā ānehī”ti āha. brāhmaṇo vihāraṃ gantvā sāriputtattheraṃ disvā “etha, amhākaṃ gehaṃ gamissāmā”ti ānesi. thero āgantvā sāmaṇere disvā “imehi brāhmaṇehi bhattaṃ laddhan”ti pucchitvā “na laddhan”ti vutte catunnameva bhattassa paṭiyattabhāvaṃ ñatvā “āhara me pattan”ti pattaṃ gahetvā pakkāmi. brāhmaṇīpi “kiṃ iminā vuttan”ti pucchitvā “etesaṃ nisinnānaṃ brāhmaṇānaṃ laddhuṃ vaṭṭati, āhara me pattan”ti attano pattaṃ gahetvā gato, na bhuñjitukāmo bhavissati, sīghaṃ gantvā aññaṃ oloketvā ānehīti. brāhmaṇo gantvā mahāmoggallānattheraṃ disvā tatheva vatvā ānesi. sopi sāmaṇere disvā tatheva vatvā pattaṃ gahetvā pakkāmi. atha naṃ brāhmaṇī āha — “ete na bhuñjitukāmā, brāhmaṇavādakaṃ gantvā ekaṃ mahallakabrāhmaṇaṃ ānehī”ti.
sāmaṇerāpi pātova paṭṭhāya kiñci alabhamānā jighacchāya pīḷitā nisīdiṃsu. atha nesaṃ guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. so āvajjento tesaṃ pātova paṭṭhāya nisinnānaṃ kilantabhāvaṃ ñatvā “mayā tattha gantuṃ vaṭṭatī”ti jarājiṇṇo mahallakabrāhmaṇo hutvā tasmiṃ brāhmaṇavādake brāhmaṇānaṃ aggāsane nisīdi. brāhmaṇo taṃ disvā “idāni me brāhmaṇī attamanā bhavissatī”ti ehi gehaṃ gamissāmā”ti taṃ ādāya gehaṃ agamāsi. brāhmaṇī taṃ disvāva tuṭṭhacittā dvīsu āsanesu attharaṇaṃ ekasmiṃyeva attharitvā, “ayya, idha nisīdāhī”ti āha. sakko gehaṃ pavisitvā cattāro sāmaṇere pañcapatiṭṭhitena vanditvā tesaṃ āsanapariyante bhūmiyaṃ pallaṅkena nisīdi. atha naṃ disvā brāhmaṇī brāhmaṇaṃ āha — “aho te ānīto brāhmaṇo, etampi ummattakaṃ gahetvā āgatosi, attano nattumatte vandanto vicarati, kiṃ iminā, nīharāhi nan”ti. so khandhepi hatthepi kacchāyapi gahetvā nikkaḍḍhiyamāno uṭṭhātumpi na icchati. atha naṃ brāhmaṇī “ehi, brāhmaṇa, tvaṃ ekasmiṃ hatthe gaṇha, ahaṃ ekasmiṃ hatthe gaṇhissāmī”ti ubhopi dvīsu hatthesu gahetvā piṭṭhiyaṃ pothentā gehadvārato bahi akaṃsu. sakkopi nisinnaṭṭhāneyeva nisinno hatthaṃ parivattesi. te nivattitvā taṃ nisinnameva disvā bhītaravaṃ ravantā vissajjesuṃ. tasmiṃ khaṇe sakko attano sakkabhāvaṃ jānāpesi. atha nesaṃ āhāraṃ adaṃsu. pañcapi janā āhāraṃ gahetvā eko kaṇṇikāmaṇḍalaṃ vinivijjhitvā, eko chadanassa purimabhāgaṃ, eko pacchimabhāgaṃ, eko pathaviyaṃ nimujjitvā, sakkopi ekena ṭhānena nikkhamīti evaṃ pañcadhā agamaṃsu . tato paṭṭhāya ca pana taṃ gehaṃ pañcachiddagehaṃ kira nāma jātaṃ.
sāmaṇerepi vihāraṃ gatakāle bhikkhū, “āvuso, kīdisan”ti pucchiṃsu. mā no pucchittha, amhākaṃ diṭṭhakālato paṭṭhāya brāhmaṇī kodhābhibhūtā paññattāsanesu no nisīditumpi adatvā “sīghaṃ sīghaṃ mahallakabrāhmaṇaṃ ānehī”ti āha. amhākaṃ upajjhāyo āgantvā amhe disvā “imesaṃ nisinnabrāhmaṇānaṃ laddhuṃ vaṭṭatī”ti pattaṃ āharāpetvā nikkhami. “aññaṃ mahallakaṃ brāhmaṇaṃ ānesī”ti vutte brāhmaṇo mahāmoggallānattheraṃ ānesi, sopi amhe disvā tatheva vatvā pakkāmi. atha brāhmaṇī “na ete bhuñjitukāmā, gaccha brāhmaṇavādakato ekaṃ mahallakabrāhmaṇaṃ ānehī”ti brāhmaṇaṃ pahiṇi. so tattha gantvā brāhmaṇavesena āgataṃ sakkaṃ ānesi, tassa āgatakāle amhākaṃ āhāraṃ adaṃsūti. evaṃ karontānaṃ pana tesaṃ tumhe na kujjhitthāti? na kujjhimhāti. bhikkhū taṃ sutvā satthu ārocesuṃ — “bhante, ime ‘na kujjhimhā’ti abhūtaṃ vatvā aññaṃ byākarontī”ti. satthā, “bhikkhave, khīṇāsavā nāma viruddhesupi na virujjhantiyevā”ti vatvā imaṃ gāthamāha —
406.
“aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ.
sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha aviruddhanti āghātavasena viruddhesupi lokiyamahājanesu āghātābhāvena aviruddhaṃ. hatthagate daṇḍe vā satthe vā avijjamānepi paresaṃ pahāradānato aviratattā attadaṇḍesu janesu nibbutaṃ nikkhittadaṇḍaṃ, pañcannaṃ khandhānaṃ ahaṃ mamanti gahitattā sādānesu tassa gahaṇassa abhāvena anādānaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
sāmaṇerānaṃ vatthu tevīsatimaṃ.