pāmojjabahuloti imaṃ dhammadesanaṃ satthā veḷuvane viharanto vakkalittheraṃ ārabbha kathesi.
so kirāyasmā sāvatthiyaṃ brāhmaṇakule nibbattitvā vayappatto piṇḍāya paviṭṭhaṃ tathāgataṃ disvā satthu sarīrasampattiṃ oloketvā sarīrasampattidassanena atitto “evāhaṃ niccakālaṃ tathāgataṃ daṭṭhuṃ labhissāmī”ti satthu santike pabbajitvā yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito sajjhāyakammaṭṭhānamanasikārādīni pahāya satthāraṃ olokentova vicarati. satthā tassa ñāṇaparipākaṃ āgamento kiñci avatvā “idānissa ñāṇaṃ paripākaṃ gatan”ti ñatvā “kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passati. yo maṃ passati, so dhammaṃ passatī”ti (saṃ. ni. 3.87) vatvā ovadi. so evaṃ ovaditopi satthu dassanaṃ pahāya neva aññattha gantuṃ sakkoti. atha naṃ satthā “nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī”ti upakaṭṭhāya vassūpanāyikāya rājagahaṃ gantvā vassūpanāyikadivase “apehi, vakkali, apehi, vakkalī”ti paṇāmesi. so “na maṃ satthā ālapatī”ti temāsaṃ satthu sammukhe ṭhātuṃ asakkonto “kiṃ mayhaṃ jīvitena, pabbatā attānaṃ pātessāmī”ti gijjhakūṭaṃ abhiruhi.
satthā tassa kilamanabhāvaṃ ñatvā “ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā”ti attānaṃ dassetuṃ obhāsaṃ muñci. athassa satthu diṭṭhakālato paṭṭhāya tāvamahantopi soko pahīyi. satthā sukkhataḷākaṃ oghena pūrento viya therassa balavapītipāmojjaṃ uppādetuṃ imaṃ gāthamāha —
381.
“pāmojjabahulo bhikkhu, pasanno buddhasāsane.
adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhan”ti.
tassattho — pakatiyāpi pāmojjabahulo bhikkhu buddhasāsane pasādaṃ roceti, so evaṃ pasanno buddhasāsane santaṃ padaṃ saṅkhārūpasamaṃ sukhanti laddhanāmaṃ nibbānaṃ adhigaccheyyāti. imañca pana gāthaṃ vatvā satthā vakkalittherassa hatthaṃ pasāretvā —
“ehi vakkali mā bhāyi, olokehi tathāgataṃ.
ahaṃ taṃ uddharissāmi, paṅke sannaṃva kuñjaraṃ.
“ehi vakkali mā bhāyi, olokehi tathāgataṃ.
ahaṃ taṃ mocayissāmi, rāhuggahaṃva sūriyaṃ.
“ehi vakkali mā bhāyi, olokehi tathāgataṃ.
ahaṃ taṃ mocayissāmi, rāhuggahaṃva candiman”ti. —
imā gāthā abhāsi. so “dasabalo me diṭṭho, ehīti ca avhānampi laddhan”ti balavapītiṃ uppādetvā “kuto nu kho gantabban”ti gamanamaggaṃ apassanto dasabalassa sammukhe ākāse uppatitvā paṭhamapāde pabbate ṭhiteyeva satthārā vuttagāthā āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ patvā tathāgataṃ vandamānova otaritvā satthu santike aṭṭhāsi. atha naṃ satthā aparabhāge saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
vakkalittheravatthu ekādasamaṃ.