dhammapada-aṭṭhakathā

(dutiyo bhāgo)

16. piyavaggo

3. visākhāvatthu

pemato jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhaṃ upāsikaṃ ārabbha kathesi.

sā kira puttassa dhītaraṃ sudattaṃ nāma kumārikaṃ attano ṭhāne ṭhapetvā gehe bhikkhusaṅghassa veyyāvaccaṃ kāresi. sā aparena samayena kālamakāsi. sā tassā sarīranikkhepaṃ kāretvā sokaṃ sandhāretuṃ asakkontī dukkhinī dummanā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. atha naṃ satthā “kiṃ nu kho tvaṃ, visākhe, dukkhinī dummanā assumukhā rodamānā nisinnā”ti āha. sā tamatthaṃ ārocetvā “piyā me, bhante, sā kumārikā vattasampannā, idāni tathārūpaṃ na passāmī”ti āha. “kittakā pana, visākhe, sāvatthiyaṃ manussā”ti? “bhante, tumhehiyeva me kathitaṃ satta janakoṭiyo”ti. “sace panāyaṃ ettako jano tava nattāya sadiso bhaveyya, iccheyyāsi nan”ti? “āma, bhante”ti. “kati pana janā sāvatthiyaṃ devasikaṃ kālaṃ karontī”ti? “bahū, bhante”ti. “nanu evaṃ, bhante, tava asocanakālo na bhaveyya, rattindivaṃ rodantīyeva vicareyyāsī”ti. “hotu, bhante, ñātaṃ mayā”ti. atha naṃ satthā “tena hi mā soci, soko vā bhayaṃ vā pematova jāyatī”ti vatvā imaṃ gāthamāha —

213.

“pemato jāyatī soko, pemato jāyatī bhayaṃ.

pemato vippamuttassa, natthi soko kuto bhayan”ti.

tattha pematoti puttadhītādīsu kataṃ pemameva nissāya soko jāyatīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

visākhāvatthu tatiyaṃ.