dhammapada-aṭṭhakathā

(dutiyo bhāgo)

12. attavaggo

7. saṅghabhedaparisakkanavatthu

sukarānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto saṅghabhedaparisakkanaṃ ārabbha kathesi.

ekadivasañhi devadatto saṅghabhedāya parisakkanto āyasmantaṃ ānandaṃ piṇḍāya carantaṃ disvā attano adhippāyaṃ ārocesi. taṃ sutvā thero satthu santikaṃ gantvā bhagavantaṃ etadavoca — “idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. disvā yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca — ‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghena uposathaṃ karissāmi saṅghakammañcā’ti. ajja bhagavā devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cā”ti. evaṃ vutte satthā —

“sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ.

pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkaran”ti. (udā. 48) —

imaṃ udānaṃ udānetvā, “ānanda, attano ahitakammaṃ nāma sukaraṃ, hitakammameva dukkaran”ti vatvā imaṃ gāthamāha —

163.

“sukarāni asādhūni, attano ahitāni ca.

yaṃ ve hitañca sādhuñca, taṃ ve paramadukkaran”ti.

tassattho — yāni kammāni asādhūni sāvajjāni apāyasaṃvattanikattāyeva attano ahitāni ca honti, tāni sukarāni . yaṃ pana sugatisaṃvattanikattā attano hitañca anavajjatthena sādhuñca sugatisaṃvattanikañceva nibbānasaṃvattanikañca kammaṃ, taṃ pācīnaninnāya gaṅgāya ubbattetvā pacchāmukhakaraṇaṃ viya atidukkaranti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

saṅghabhedaparisakkanavatthu sattamaṃ.