360.
cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro.
ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.
361.
kāyena saṃvaro sādhu, sādhu vācāya saṃvaro.
manasā saṃvaro sādhu, sādhu sabbattha saṃvaro.
sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccati.
362.
hatthasaṃyato pādasaṃyato, vācāsaṃyato saṃyatuttamo.
ajjhattarato samāhito, eko santusito tamāhu bhikkhuṃ.
363.
yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato.
atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitaṃ.
364.
dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ.
dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.
365.
salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care.
aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.
366.
appalābhopi ce bhikkhu, salābhaṃ nātimaññati.
taṃ ve devā pasaṃsanti, suddhājīviṃ atanditaṃ.
367.
sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ.
asatā ca na socati, sa ve “bhikkhū”ti vuccati.
368.
mettāvihārī yo bhikkhu, pasanno buddhasāsane.
adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
369.
siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati.
chetvā rāgañca dosañca, tato nibbānamehisi.
370.
pañca chinde pañca jahe, pañca cuttari bhāvaye.
pañca saṅgātigo bhikkhu, “oghatiṇṇo”ti vuccati.
371.
jhāya bhikkhu jhāya tuvaṃ bhikkhu (?)VAR mā pamādo mā ca pamādo (sī. syā. pī.)VAR, mā te kāmaguṇe ramessu bhamassu (sī. pī.), bhavassu (syā.), ramassu (ka.)VAR cittaṃ.
mā lohaguḷaṃ gilī pamatto, mā kandi “dukkhamidan”ti ḍayhamāno.
372.
natthi jhānaṃ apaññassa, paññā natthi ajhāyato ajjhāyino (ka.)VAR .
yamhi jhānañca paññā ca, sa ve nibbānasantike.
373.
suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno.
amānusī rati hoti, sammā dhammaṃ vipassato.
374.
yato yato sammasati, khandhānaṃ udayabbayaṃ.
labhatī labhati (pī.), labhate (ka.)VAR pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
375.
tatrāyamādi bhavati, idha paññassa bhikkhuno.
indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.
376.
mitte bhajassu kalyāṇe, suddhājīve atandite.
paṭisanthāravutyassa paṭisandhāravutyassa (ka.)VAR, ācārakusalo siyā.
tato pāmojjabahulo, dukkhassantaṃ karissati.
377.
vassikā viya pupphāni, maddavāni majjavāni (ka. ṭīkā) paccavāni (ka. aṭṭha.)VAR pamuñcati.
evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo.
378.
santakāyo santavāco, santavā susamāhito VAR .
vantalokāmiso bhikkhu, “upasanto”ti vuccati.
379.
attanā codayattānaṃ, paṭimaṃsetha attanā paṭimāse attamattanā (sī. pī.), paṭimaṃse tamattanā (syā.)VAR .
so attagutto satimā, sukhaṃ bhikkhu vihāhisi.
380.
attā hi attano nātho, (ko hi nātho paro siyā) ( ) videsapotthakesu natthiVAR
attā hi attano gati.
tasmā saṃyamamattānaṃ VAR, assaṃ bhadraṃva vāṇijo.
381.
pāmojjabahulo bhikkhu, pasanno buddhasāsane.
adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
382.
yo have daharo bhikkhu, yuñjati buddhasāsane.
somaṃ VAR lokaṃ pabhāseti, abbhā muttova candimā.
bhikkhuvaggo pañcavīsatimo niṭṭhito.