dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

19. aññatarabrāhmaṇavatthu

yo dukkhassāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

tassa kireko dāso apaññatte sikkhāpade palāyitvā pabbajitvā arahattaṃ pāpuṇi. brāhmaṇo taṃ olokento adisvā ekadivasaṃ satthārā saddhiṃ piṇḍāya pavisantaṃ dvārantare disvā cīvaraṃ daḷhaṃ aggahesi. satthā nivattitvā “kiṃ idaṃ, brāhmaṇā”ti pucchi. dāso me, bho gotamāti . pannabhāro esa, brāhmaṇāti. “pannabhāro”ti ca vutte brāhmaṇo “arahā”ti sallakkhesi. tasmā punapi tena “evaṃ, bho gotamā”ti vutte satthā “āma, brāhmaṇa, pannabhāro”ti vatvā imaṃ gāthamāha —

402.

“yo dukkhassa pajānāti, idheva khayamattano.

pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇan”ti.

tattha dukkhassāti khandhadukkhassa. pannabhāranti ohitakhandhabhāraṃ catūhi yogehi sabbakilesehi vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

aññatarabrāhmaṇavatthu ekūnavīsatimaṃ.