dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

5. ānandattheravatthu

divā tapatīti imaṃ dhammadesanaṃ satthā migāramātupāsāde viharanto ānandattheraṃ ārabbha kathesi.

pasenadi kosalo kira mahāpavāraṇāya sabbābharaṇapaṭimaṇḍito gandhamālādīni ādāya vihāraṃ agamāsi. tasmiṃ khaṇe kāḷudāyitthero jhānaṃ samāpajjitvā parisapariyante nisinno hoti, nāmameva panassetaṃ, sarīraṃ suvaṇṇavaṇṇaṃ. tasmiṃ pana khaṇe cando uggacchati, sūriyo atthameti. ānandatthero atthamentassa ca sūriyassa uggacchantassa ca candassa obhāsaṃ olokento rañño sarīrobhāsaṃ therassa sarīrobhāsaṃ tathāgatassa ca sarīrobhāsaṃ olokesi. tattha sabbobhāse atikkamitvā satthāva virocati. thero satthāraṃ vanditvā, “bhante, ajja mama ime obhāse olokentassa tumhākameva obhāso ruccati. tumhākañhi sarīraṃ sabbobhāse atikkamitvā virocatī”ti āha. atha naṃ satthā, “ānanda, sūriyo nāma divā virocati, cando rattiṃ, rājā alaṅkatakāleyeva, khīṇāsave gaṇasaṅgaṇikaṃ pahāya antosamāpattiyaṃyeva virocati, buddhā pana rattimpi divāpi pañcavidhena tejena virocantī”ti vatvā imaṃ gāthamāha —

387.

“divā tapati ādicco, rattimābhāti candimā.

sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo.

atha sabbamahorattiṃ, buddho tapati tejasā”ti.

tattha divā tapatīti divā virocati, rattiṃ panassa gatamaggopi na paññāyati. candimāti candopi abbhādīhi vimutto rattimeva virocati, no divā. sannaddhoti suvaṇṇamaṇivicittehi sabbābharaṇehi paṭimaṇḍito caturaṅginiyā senāya parikkhittova rājā virocati, na aññātakavesena ṭhito. jhāyīti khīṇāsavo pana gaṇaṃ vinodetvā jhāyantova virocati. tejasāti sammāsambuddho pana sīlatejena dussīlyatejaṃ, guṇatejena nigguṇatejaṃ, paññātejena duppaññatejaṃ, puññatejena apuññatejaṃ, dhammatejena adhammatejaṃ pariyādiyitvā iminā pañcavidhena tejasā niccakālameva virocatīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

ānandattheravatthu pañcamaṃ.