yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto saṃkiccasāmaṇeraṃ ārabbha kathesi.
sāvatthiyaṃ kira tiṃsamattā kulaputtā satthu dhammakathaṃ sutvā sāsane uraṃ datvā pabbajiṃsu. te upasampadāya pañcavassā hutvā satthāraṃ upasaṅkamitvā ganthadhuraṃ vipassanādhuranti dve dhurānīti sutvā “mayaṃ mahallakakāle pabbajitā”ti ganthadhure ussāhaṃ akatvā vipassanādhuraṃ pūretukāmā yāva arahattā kammaṭṭhānaṃ kathāpetvā, “bhante, ekaṃ araññāyatanaṃ gamissāmā”ti satthāraṃ āpucchiṃsu. satthā “kataraṃ ṭhānaṃ gamissathā”ti pucchitvā “asukaṃ nāmā”ti vutte “tattha tesaṃ ekaṃ vighāsādaṃ nissāya bhayaṃ uppajjissati, tañca pana saṃkiccasāmaṇere gate vūpasamissati, atha nesaṃ pabbajitakiccaṃ pāripūriṃ gamissatī”ti aññāsi.
saṃkiccasāmaṇero nāma sāriputtattherassa sāmaṇero sattavassiko jātiyā. tassa kira mātā sāvatthiyaṃ aḍḍhakulassa dhītā. sā tasmiṃ kucchigate ekena byādhinā taṅkhaṇaññeva kālamakāsi. tassā jhāpiyamānāya ṭhapetvā gabbhamaṃsaṃ sesaṃ jhāyi. athassā gabbhamaṃsaṃ citakato otāretvā dvīsu tīsu ṭhānesu sūlehi vijjhiṃsu. sūlakoṭi dārakassa akkhikoṭiṃ pahari. evaṃ gabbhamaṃsaṃ vijjhitvā aṅgārarāsimhi khipitvā aṅgāreheva paṭicchādetvā pakkamiṃsu. gabbhamaṃsaṃ jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. pacchimabhavikassa sattassa hi sinerunā otthariyamānassapi arahattaṃ appatvā jīvitakkhayo nāma natthi. punadivase “citakaṃ nibbāpessāmā”ti āgatā tathānipannaṃ dārakaṃ disvā acchariyabbhutacittajātā “kathañhi nāma ettakesu dārūsu khīyamānesu sakalasarīre jhāpiyamāne dārako na jhāyi, kiṃ nu kho bhavissatī”ti dārakaṃ ādāya antogāmaṃ gantvā nemittake pucchiṃsu. nemittakā “sace ayaṃ dārako agāraṃ ajjhāvassissati, yāva sattamā kulaparivaṭṭā ñātakā duggatā bhavissanti? sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatī”ti āhaṃsu. tassa saṅkunā akkhikoṭiyā bhinnattā saṃkiccanti nāmaṃ kariṃsu. so aparena samayena saṃkiccoti paññāyi. atha naṃ ñātakā “hotu, vaḍḍhitakāle amhākaṃ ayyassa sāriputtassa santike pabbājessāmā”ti posiṃsu. so sattavassikakāle “tava mātukucchiyaṃ vasanakāle mātā te kālamakāsi, tassā sarīre jhāpiyamānepi tvaṃ na jhāyī”ti kumārakānaṃ kathaṃ sutvā “ahaṃ kira evarūpā bhayā mutto, kiṃ me gharāvāsena, pabbajissāmī”ti ñātakānaṃ ārocesi. te “sādhu, tātā”ti sāriputtattherassa santikaṃ netvā, “bhante, imaṃ pabbājethā”ti adaṃsu. thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. so khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. ayaṃ saṃkiccasāmaṇero nāma.
satthā “etasmiṃ gate taṃ bhayaṃ vūpasamissati, atha nesaṃ pabbajitakiccaṃ pāripūriṃ gamissatī”ti ñatvā, “bhikkhave, tumhākaṃ jeṭṭhabhātikaṃ sāriputtattheraṃ oloketvā gacchathā”ti āha. te “sādhū”ti vatvā therassa santikaṃ gantvā “kiṃ, āvuso”ti vutte mayaṃ satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitukāmā hutvā āpucchimhā, atha no satthā evamāha — “tumhākaṃ jeṭṭhabhātikaṃ oloketvā gacchathā”ti? “tenamhā idhāgatā”ti. thero “satthārā ime ekaṃ kāraṇaṃ disvā idha pahitā bhavissanti, kiṃ nu kho etan”ti āvajjento tamatthaṃ ñatvā āha — “atthi pana vo, āvuso, sāmaṇero”ti? “natthi, āvuso”ti. “sace natthi, imaṃ saṃkiccasāmaṇeraṃ gahetvā gacchathā”ti. “alaṃ, āvuso, sāmaṇeraṃ nissāya no palibodho bhavissati, kiṃ araññe vasantānaṃ sāmaṇerenā”ti? “nāvuso, imaṃ nissāya tumhākaṃ palibodho, apica kho pana tumhe nissāya imassa palibodho bhavissati. satthāpi tumhe mama santikaṃ pahiṇanto tumhehi saddhiṃ sāmaṇerassa pahiṇanaṃ paccāsīsanto pahiṇi, imaṃ gahetvā gacchathā”ti. te “sādhū”ti adhivāsetvā sāmaṇerena saddhiṃ ekatiṃsa janā theraṃ apaloketvā vihārā nikkhamma cārikaṃ carantā vīsayojanasatamatthake ekaṃ sahassakulaṃ gāmaṃ pāpuṇiṃsu.
manussā te disvā pasannacittā sakkaccaṃ parivisitvā, “bhante, kattha gamissathā”ti pucchitvā “yathāphāsukaṭṭhānaṃ, āvuso”ti vutte pādamūle nipajjitvā “mayaṃ, bhante, ayyesu imaṃ ṭhānaṃ nissāya antovassaṃ vasantesu pañcasīlaṃ samādāya uposathakammaṃ karissāmā”ti yāciṃsu. therā adhivāsesuṃ. atha nesaṃ manussā rattiṭṭhānadivāṭṭhānacaṅkamanapaṇṇasālāyo saṃvidahitvā “ajja mayaṃ, sve mayan”ti ussāhappattā upaṭṭhānamakaṃsu. therā vassūpanāyikadivase katikavattaṃ kariṃsu, “āvuso, amhehi dharamānakabuddhassa santike kammaṭṭhānaṃ gahitaṃ, na kho pana sakkā aññatra paṭipattisampadāya buddhe ārādhetuṃ, amhākañca apāyadvārāni vivaṭāneva, tasmā aññatra pāto bhikkhācāravelaṃ, sāyaṃ therūpaṭṭhānavelañca sesakāle dve ekaṭṭhāne na bhavissāma, yassa aphāsukaṃ bhavissati, tena ghaṇḍiyā pahaṭāya tassa santikaṃ gantvā bhesajjaṃ karissāma, ito aññasmiṃ rattibhāge vā divasabhāge vā appamattā kammaṭṭhānamanuyuñjissāmā”ti.
tesu evaṃ katikaṃ katvā viharantesu eko duggatapuriso dhītaraṃ upanissāya jīvanto tasmiṃ ṭhāne dubbhikkhe uppanne aparaṃ dhītaraṃ upanissāya jīvitukāmo maggaṃ paṭipajji. therāpi gāme piṇḍāya caritvā vasanaṭṭhānaṃ āgacchantā antarāmagge ekissā nadiyā nhatvā vālukapuline nisīditvā bhattakiccaṃ kariṃsu. tasmiṃ khaṇe so puriso taṃ ṭhānaṃ patvā ekamantaṃ aṭṭhāsi. atha naṃ therā “kahaṃ gacchasī”ti pucchiṃsu. so tamatthaṃ ārocesi. therā tasmiṃ kāruññaṃ uppādetvā, “upāsaka, ativiya chātosi, gaccha, paṇṇaṃ āhara, ekamekaṃ te bhattapiṇḍaṃ dassāmā”ti vatvā tena paṇṇe āhaṭe attanā attanā bhuñjananiyāmeneva sūpabyañjanehi sannahitvā ekamekaṃ piṇḍaṃ adaṃsu. etadeva kira vattaṃ, yaṃ bhojanakāle āgatassa bhattaṃ dadamānena bhikkhunā aggabhattaṃ adatvā attanā bhuñjananiyāmeneva thokaṃ vā bahuṃ vā dātabbaṃ. tasmā tepi tathā adaṃsu. so katabhattakicco there vanditvā pucchi — “kiṃ, bhante, ayyā, kenaci nimantitā”ti? “natthi, upāsaka, nimantanaṃ, manussā devasikaṃ evarūpameva āhāraṃ dentī”ti. so cintesi — “mayaṃ niccakālaṃ uṭṭhāya samuṭṭhāya kammaṃ karontāpi evarūpaṃ āhāraṃ laddhuṃ na sakkoma, kiṃ me aññattha gatena, imesaṃ santikeyeva jīvissāmī”ti. atha ne āha — “ahaṃ vattapaṭivattaṃ katvā ayyānaṃ santike vasituṃ icchāmī”ti. “sādhu, upāsakā”ti. so tehi saddhiṃ tesaṃ vasanaṭṭhānaṃ gantvā sādhukaṃ vattapaṭivattaṃ karonto bhikkhū ativiya ārādhetvā dvemāsaccayena dhītaraṃ daṭṭhukāmo hutvā “sace, ayye, āpucchissāmi, na maṃ vissajjissanti, anāpucchā gamissāmī”ti tesaṃ anācikkhitvāva nikkhami. ettakameva kirassa oḷārikaṃ khalitaṃ ahosi, yaṃ bhikkhūnaṃ anārocetvā pakkāmi.
tassa pana gamanamagge ekā aṭavī atthi. tattha pañcasatānaṃ corānaṃ “yo imaṃ aṭaviṃ pavisati, taṃ māretvā tassa maṃsalohitena tuyhaṃ balikammaṃ karissāmā”ti devatāya āyācanaṃ katvā vasantānaṃ sattamo divaso hoti. tasmā sattame divase corajeṭṭhako rukkhaṃ āruyha olokento taṃ āgacchantaṃ disvā corānaṃ saññamadāsi. te tassa aṭavimajjhaṃ paviṭṭhabhāvaṃ ñatvā parikkhipitvā taṃ gaṇhitvā gāḷhabandhanaṃ katvā araṇisahitena aggiṃ nibbattetvā dārūni saṅkaḍḍhitvā mahantaṃ aggikkhandhaṃ katvā sūlāni tacchiṃsu. so tesaṃ taṃ kiriyaṃ disvā, “sāmi, imasmiṃ ṭhāne neva sūkarā, na migādayo dissanti, kiṃ kāraṇā idaṃ karothā”ti pucchi. “taṃ māretvā tava maṃsalohitena devatāya balikammaṃ karissāmā”ti. so maraṇabhayatajjito bhikkhūnaṃ taṃ upakāraṃ acintetvā kevalaṃ attano jīvitameva rakkhamāno evamāha — “sāmi, ahaṃ vighāsādo, ucchiṭṭhabhattaṃ bhuñjitvā vaḍḍhito, vighāsādo nāma kāḷakaṇṇiko, ayyā pana yato tato nikkhamitvā pabbajitāpi khattiyāva, asukasmiṃ ṭhāne ekatiṃsa bhikkhū vasanti, te māretvā balikammaṃ karotha, ativiya vo devatā tussissatī”ti. taṃ sutvā corā “bhaddakaṃ esa vadeti, kiṃ iminā kāḷakaṇṇinā, khattiye māretvā balikammaṃ karissāmā”ti cintetvā “ehi, nesaṃ vasanaṭṭhānaṃ dassehī”ti tameva maggadesakaṃ katvā taṃ ṭhānaṃ patvā vihāramajjhe bhikkhū adisvā “kahaṃ bhikkhū”ti naṃ pucchiṃsu. so dve māse vasitattā tesaṃ katikavattaṃ jānanto evamāha — “attano divāṭṭhānarattiṭṭhānesu nisinnā, etaṃ ghaṇḍiṃ paharatha, ghaṇḍisaddena sannipatissantī”ti. corajeṭṭhako ghaṇḍiṃ pahari.
bhikkhū ghaṇḍisaddaṃ sutvā “akāle ghaṇḍi pahaṭā, kassaci aphāsukaṃ bhavissatī”ti āgantvā vihāramajjhe paṭipāṭiyā paññattesu pāsāṇaphalakesu nisīdiṃsu. saṅghatthero core oloketvā pucchi — “upāsakā kenāyaṃ ghaṇḍi pahaṭā”ti? corajeṭṭhako āha — “mayā, bhante”ti. “kiṃ kāraṇā”ti? “amhehi aṭavidevatāya āyācitaṃ atthi, tassā balikammakaraṇatthāya ekaṃ bhikkhuṃ gahetvā gamissāmā”ti. taṃ sutvā mahāthero bhikkhū āha — “āvuso, bhātikānaṃ uppannakiccaṃ nāma jeṭṭhabhātikena nittharitabbaṃ, ahaṃ attano jīvitaṃ tumhākaṃ pariccajitvā imehi saddhiṃ gamissāmi, mā sabbesaṃ antarāyo hotu, appamattā samaṇadhammaṃ karothā”ti. anuthero āha — “bhante, jeṭṭhabhātu kiccaṃ nāma kaniṭṭhassa bhāro, ahaṃ gamissāmi, tumhe appamattā hothā”ti. iminā upāyena “ahameva ahamevā”ti vatvā paṭipāṭiyā tiṃsapi janā uṭṭhahiṃsu, evaṃ te neva ekissā mātuyā puttā, na ekassa pituno, nāpi vītarāgā, atha ca pana avasesānaṃ atthāya paṭipāṭiyā jīvitaṃ pariccajiṃsu. tesu ekopi “tvaṃ yāhī”ti vattuṃ samattho nāma nāhosi.
saṃkiccasāmaṇero tesaṃ kathaṃ sutvā, “bhante, tumhe tiṭṭhatha, ahaṃ tumhākaṃ jīvitaṃ pariccajitvā gamissāmī”ti āha. te āhaṃsu — “āvuso, mayaṃ sabbe ekato māriyamānāpi taṃ ekakaṃ na vissajjessāmā”ti. “kiṃ kāraṇā, bhante”ti? “‘āvuso, tvaṃ dhammasenāpatisāriputtattherassa sāmaṇero, sace taṃ vissajjessāma, sāmaṇeraṃ me ādāya gantvā corānaṃ niyyādiṃsū’ti thero no garahissati, taṃ nindaṃ nittharituṃ na sakkhissāma, tena taṃ na vissajjessāmā”ti. “bhante, sammāsambuddho tumhe mama upajjhāyassa santikaṃ pahiṇantopi, mama upajjhāyo maṃ tumhehi saddhiṃ pahiṇantopi idameva kāraṇaṃ disvā pahiṇi, tiṭṭhatha tumhe, ahameva gamissāmī”ti so tiṃsa bhikkhū vanditvā “sace, bhante, me doso atthi, khamathā”ti vatvā nikkhami. tadā bhikkhūnaṃ mahāsaṃvego uppajji, akkhīni assupuṇṇāni hadayamaṃsaṃ pavedhi. mahāthero core āha — “upāsakā ayaṃ daharako tumhe aggiṃ karonte, sūlāni tacchante, paṇṇāni attharante disvā bhāyissati, imaṃ ekamante ṭhapetvā tāni kiccāni kareyyāthā”ti. corā sāmaṇeraṃ ādāya gantvā ekamante ṭhapetvā sabbakiccāni kariṃsu.
kiccapariyosāne corajeṭṭhako asiṃ abbāhitvā sāmaṇeraṃ upasaṅkami. sāmaṇero nisīdamāno jhānaṃ samāpajjitvāva nisīdi. corajeṭṭhako asiṃ parivattetvā sāmaṇerassa khandhe pātesi, asi namitvā dhārāya dhāraṃ pahari, so “na sammā paharin”ti maññamāno puna taṃ ujukaṃ katvā pahari. asi tālapaṇṇaṃ viya veṭhayamāno tharumūlaṃ agamāsi. sāmaṇerañhi tasmiṃ kāle sinerunā avattharantopi māretuṃ samattho nāma natthi, pageva asinā. taṃ pāṭihāriyaṃ disvā corajeṭṭhako cintesi — “pubbe me asi silāthambhaṃ vā khadirakhāṇuṃ vā kaḷīraṃ viya chindati, idāni ekavāraṃ nami, ekavāraṃ tālapattaveṭhako viya jāto. ayaṃ nāma asi acetanā hutvāpi imassa guṇaṃ jānāti, ahaṃ sacetanopi na jānāmī”ti. so asiṃ bhūmiyaṃ khipitvā tassa pādamūle urena nipajjitvā, “bhante, mayaṃ dhanakāraṇā aṭaviṃ paviṭṭhāmhā, amhe dūratova disvā sahassamattāpi manussā pavedhanti, dve tisso kathā kathetuṃ na sakkonti. tava pana santāsamattampi natthi, ukkāmukhe suvaṇṇaṃ viya supupphitakaṇikāraṃ viya ca te mukhaṃ virocati, kiṃ nu kho kāraṇan”ti pucchanto imaṃ gāthamāha —
“tassa te natthi bhītattaṃ, bhiyyo vaṇṇo pasīdati.
kasmā na paridevesi, evarūpe mahabbhaye”ti. (theragā. 706).
sāmaṇero jhānā vuṭṭhāya tassa dhammaṃ desento, “āvuso gāmaṇi, khīṇāsavassa attabhāvo nāma sīse ṭhapitabhāro viya hoti, so tasmiṃ bhijjante vā nassante vā tussateva, na bhāyatī”ti vatvā imā gāthā abhāsi —
“natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇi.
atikkantā bhayā sabbe, khīṇasaṃyojanassa ve.
“khīṇāya bhavanettiyā, diṭṭhe dhamme yathātathe.
na bhayaṃ maraṇe hoti, bhāranikkhepane yathā”ti. (theragā. 707-708).
so tassa kathaṃ sutvā pañca corasatāni oloketvā āha — “tumhe kiṃ karissathā”ti? “tumhe pana, sāmī”ti. “mama tāva, bho, ‘evarūpaṃ pāṭihāriyaṃ disvā agāramajjhe kammaṃ natthi, ayyassa santike pabbajissāmī’ti. mayampi tatheva karissāmā”ti. “sādhu, tātā”ti tato pañcasatāpi corā sāmaṇeraṃ vanditvā pabbajjaṃ yāciṃsu . so tesaṃ asidhārāhi eva kese ceva vatthadasā ca chinditvā tambamattikāya rajitvā tāni kāsāyāni acchādāpetvā dasasu sīlesu patiṭṭhāpetvā te ādāya gacchanto cintesi — “sacāhaṃ there adisvāva gamissāmi, te samaṇadhammaṃ kātuṃ na sakkhissanti. corānañhi maṃ gahetvā nikkhantakālato paṭṭhāya tesu ekopi assūni sandhāretuṃ nāsakkhi, ‘mārito nu kho sāmaṇero, no’ti cintentānaṃ kammaṭṭhānaṃ abhimukhaṃ na bhavissati, tasmā disvāva ne gamissāmī”ti. so pañcasatabhikkhuparivāro tattha gantvā attano dassanena paṭiladdhāssāsehi tehi “kiṃ, sappurisa, saṃkicca, laddhaṃ te jīvitan”ti vutte, “āma, bhante, ime maṃ māretukāmā hutvā māretuṃ asakkontā mama guṇe pasīditvā dhammaṃ sutvā pabbajitā, ahaṃ ‘tumhe disvāva gamissāmī’ti āgato, appamattā samaṇadhammaṃ karotha, ahaṃ satthu santikaṃ gamissāmī”ti te bhikkhū vanditvā itare ādāya upajjhāyassa santikaṃ gantvā “kiṃ saṃkicca, antevāsikā te laddhā”ti vutte, “āma, bhante”ti taṃ pavattiṃ ārocesi. therena “gaccha saṃkicca, satthāraṃ passāhī”ti vutte, “sādhū”ti theraṃ vanditvā te ādāya satthu santikaṃ gantvā satthārāpi “kiṃ saṃkicca, antevāsikā te laddhā”ti vutte, “āma, bhante”ti taṃ pavattiṃ ārocesi. satthā “evaṃ kira, bhikkhave”ti pucchitvā, “āma, bhante”ti vutte, “bhikkhave, tumhākaṃ corakammaṃ katvā dussīle patiṭṭhāya vassasataṃ jīvanato idāni sīle patiṭṭhāya ekadivasampi jīvitaṃ seyyo”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
110.
“yo ca vassasataṃ jīve, dussīlo asamāhito.
ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino”ti.
tattha dussīloti nissīlo. sīlavantassāti dussīlassa vassasataṃ jīvanato sīlavantassa dvīhi jhānehi jhāyino ekadivasampi ekamuhuttampi jīvitaṃ seyyo, uttamanti attho.
desanāvasāne te pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.
aparena samayena saṃkicco upasampadaṃ labhitvā dasavasso hutvā sāmaṇeraṃ gaṇhi. so pana tasseva bhāgineyyo adhimuttasāmaṇero nāma. atha naṃ thero paripuṇṇavassakāle āmantetvā “upasampadaṃ te karissāmi, gaccha, ñātakānaṃ santike vassaparimāṇaṃ pucchitvā ehī”ti uyyojesi. so mātāpitūnaṃ santikaṃ gacchanto antarāmagge pañcasatehi corehi balikammatthāya māriyamāno tesaṃ dhammaṃ desetvā pasannacittehi tehi “na te imasmiṃ ṭhāne amhākaṃ atthibhāvo kassaci ārocetabbo”ti vissaṭṭho paṭipathe mātāpitaro āgacchante disvā tameva maggaṃ paṭipajjantānampi tesaṃ saccamanurakkhanto nārocesi. tesaṃ corehi viheṭhiyamānānaṃ “tvampi corehi saddhiṃ ekato hutvā maññe, amhākaṃ nārocesī”ti paridevantānaṃ saddaṃ sutvā te mātāpitūnampi anārocitabhāvaṃ ñatvā pasannacittā pabbajjaṃ yāciṃsu. sopi saṃkiccasāmaṇero viya te sabbe pabbājetvā upajjhāyassa santikaṃ ānetvā tena satthu santikaṃ pesito gantvā taṃ pavattiṃ ārocesi. satthā “evaṃ kira, bhikkhave”ti pucchitvā, “āma, bhante”ti vutte purimanayeneva anusandhiṃ ghaṭetvā dhammaṃ desento imameva gāthamāha —
“yo ca vassasataṃ jīve, dussīlo asamāhito.
ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino”ti.
idampi adhimuttasāmaṇeravatthu vuttanayamevāti.
saṃkiccasāmaṇeravatthu navamaṃ.