dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

22. aññatarabhikkhuvatthu

nidhāya daṇḍanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

so kira satthu santike kammaṭṭhānaṃ gahetvā araññe vāyamanto arahattaṃ patvā “paṭiladdhaguṇaṃ satthu ārocessāmī”ti tato nikkhami. atha naṃ ekasmiṃ gāme ekā itthī sāmikena saddhiṃ kalahaṃ katvā tasmiṃ bahi nikkhante “kulagharaṃ gamissāmī”ti maggaṃ paṭipannā antarāmagge disvā “imaṃ theraṃ nissāya gamissāmī”ti piṭṭhito piṭṭhito anubandhi. thero pana taṃ na passati. athassā sāmiko gehaṃ āgato taṃ adisvā “kulagāmaṃ gatā bhavissatī”ti anubandhanto taṃ disvā “na sakkā imāya ekikāya imaṃ aṭaviṃ paṭipajjituṃ, kaṃ nu kho nissāya gacchatī”ti olokento theraṃ disvā “ayaṃ imaṃ gaṇhitvā nikkhanto bhavissatī”ti cintetvā theraṃ santajjesi. atha naṃ sā itthī “neva maṃ esa bhadanto passati, na ālapati, mā naṃ kiñci avacā”ti āha. so “kiṃ pana tvaṃ attānaṃ gahetvā gacchantaṃ mama ācikkhissasi, tuyhameva anucchavikaṃ imassa karissāmī”ti uppannakodho itthiyā āghātena theraṃ pothetvā taṃ ādāya nivatti. therassa sakalasarīraṃ sañjātagaṇḍaṃ ahosi. athassa vihāraṃ gatakāle bhikkhū sarīraṃ sambāhantā gaṇḍe disvā “kiṃ idan”ti pucchiṃsu. so tesaṃ tamatthaṃ ārocesi. atha naṃ bhikkhū, “āvuso, tasmiṃ purise evaṃ paharante tvaṃ kiṃ avaca, kiṃ vā te kodho uppanno”ti. “na me, āvuso, kodho uppajjī”ti vutte satthu santikaṃ gantvā tamatthaṃ ārocetvā, “bhante, esa bhikkhu ‘kodho te uppajjatī’ti vuccamāno ‘na me, āvuso, kodho uppajjatī’ti abhūtaṃ vatvā aññaṃ byākarotī”ti ārocesuṃ. satthā tesaṃ kathaṃ sutvā, “bhikkhave, khīṇāsavā nāma nihitadaṇḍā, te paharantesupi kodhaṃ na karontiyevā”ti vatvā imaṃ gāthamāha —

405.

“nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca.

yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇan”ti.

tattha nidhāyāti nikkhipitvā oropetvā. tasesu thāvaresu cāti taṇhātāsena tasesu, taṇhāabhāvena thiratāya thāvaresu ca. yo na hantīti yo evaṃ sabbasattesu vigatapaṭighatāya nikkhittadaṇḍo neva kañci sayaṃ hanati, na aññe ghāteti, tamahaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

aññatarabhikkhuvatthu bāvīsatimaṃ.