sukarānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto saṅghabhedaparisakkanaṃ ārabbha kathesi.
ekadivasañhi devadatto saṅghabhedāya parisakkanto āyasmantaṃ ānandaṃ piṇḍāya carantaṃ disvā attano adhippāyaṃ ārocesi. taṃ sutvā thero satthu santikaṃ gantvā bhagavantaṃ etadavoca — “idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. disvā yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca — ‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghena uposathaṃ karissāmi saṅghakammañcā’ti. ajja bhagavā devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cā”ti. evaṃ vutte satthā —
“sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ.
pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkaran”ti. (udā. 48) —
imaṃ udānaṃ udānetvā, “ānanda, attano ahitakammaṃ nāma sukaraṃ, hitakammameva dukkaran”ti vatvā imaṃ gāthamāha —
163.
“sukarāni asādhūni, attano ahitāni ca.
yaṃ ve hitañca sādhuñca, taṃ ve paramadukkaran”ti.
tassattho — yāni kammāni asādhūni sāvajjāni apāyasaṃvattanikattāyeva attano ahitāni ca honti, tāni sukarāni . yaṃ pana sugatisaṃvattanikattā attano hitañca anavajjatthena sādhuñca sugatisaṃvattanikañceva nibbānasaṃvattanikañca kammaṃ, taṃ pācīnaninnāya gaṅgāya ubbattetvā pacchāmukhakaraṇaṃ viya atidukkaranti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
saṅghabhedaparisakkanavatthu sattamaṃ.