dhammapada-aṭṭhakathā

(dutiyo bhāgo)

24. taṇhāvaggo

1. kapilamacchavatthu

manujassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kapilamacchaṃ ārabbha kathesi.

atīte kira kassapabhagavato parinibbutakāle dve kulabhātaro nikkhamitvā sāvakānaṃ santike pabbajiṃsu. tesu jeṭṭho sāgato nāma ahosi, kaniṭṭho kapilo nāma. mātā pana nesaṃ sādhinī nāma, kaniṭṭhabhaginī tāpanā nāma. tāpi bhikkhunīsu pabbajiṃsu. evaṃ tesu pabbajitesu ubho bhātaro ācariyupajjhāyānaṃ vattapaṭivattaṃ katvā viharantā ekadivasaṃ, “bhante, imasmiṃ sāsane kati dhurānī”ti pucchitvā “ganthadhuraṃ vipassanādhurañcāti dve dhurānī”ti sutvā jeṭṭho “vipassanādhuraṃ pūressāmī”ti pañca vassāni ācariyupajjhāyānaṃ santike vasitvā yāva arahattā kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi. kaniṭṭho “ahaṃ tāva taruṇo, vuḍḍhakāle vipassanādhuraṃ pūressāmī”ti ganthadhuraṃ paṭṭhapetvā tīṇi piṭakāni uggaṇhi. tassa pariyattiṃ nissāya mahāparivāro, parivāraṃ nissāya lābho udapādi. so bāhusaccamadena matto lābhataṇhāya abhibhūto atipaṇḍitamānitāya parehi vuttaṃ kappiyampi “akappiyan”ti vadeti, akappiyampi “kappiyan”ti vadeti, sāvajjampi “anavajjan”ti, anavajjampi “sāvajjan”ti. so pesalehi bhikkhūhi “mā, āvuso kapila, evaṃ avacā”ti vatvā dhammañca vinayañca dassetvā ovadiyamānopi “tumhe kiṃ jānātha, rittamuṭṭhisadisā”tiādīni vatvā khuṃsento vambhento carati. athassa bhātu sāgatattherassāpi bhikkhū tamatthaṃ ārocesuṃ. sopi naṃ upasaṅkamitvā, “āvuso kapila, tumhādisānañhi sammāpaṭipatti sāsanassa āyu nāma, tasmā paṭipattiṃ pahāya kappiyādīni paṭibāhanto mā evaṃ avacā”ti ovadi. so tassapi vacanaṃ nādiyi. evaṃ santepi thero dvattikkhattuṃ ovaditvā ovādaṃ agaṇhantaṃ “nāyaṃ mama vacanaṃ karotī”ti ñatvā “tena, āvuso, paññāyissasi sakena kammenā”ti vatvā pakkāmi . tato paṭṭhāya naṃ aññe pesalā bhikkhū chaḍḍayiṃsu.

so durācāro hutvā durācāraparivuto viharanto ekadivasaṃ uposathagge “pātimokkhaṃ uddisissāmī”ti bījaniṃ ādāya dhammāsane nisīditvā “vattati, āvuso, ettha sannipatitānaṃ bhikkhūnaṃ pātimokkhan”ti pucchitvā “ko attho imassa paṭivacanena dinnenā”ti tuṇhībhūte bhikkhū disvā, “āvuso, dhammo vā vinayo vā natthi, pātimokkhena sutena vā asutena vā ko attho”ti vatvā āsanā vuṭṭhahi. evaṃ so kassapassa bhagavato pariyattisāsanaṃ osakkāpesi. sāgatattheropi tadaheva parinibbāyi. kapilo āyupariyosāne avīcimhi mahāniraye nibbatti. sāpissa mātā ca bhaginī ca tasseva diṭṭhānugatiṃ āpajjitvā pesale bhikkhū akkositvā paribhāsitvā tattheva nibbattiṃsu.

tasmiṃ pana kāle pañcasatā purisā gāmaghātakādīni katvā corikāya jīvantā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci paṭisaraṇaṃ apassantā aññataraṃ āraññikaṃ bhikkhuṃ disvā vanditvā “paṭisaraṇaṃ no, bhante, hothā”ti vadiṃsu. thero “tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ nāma natthi, sabbepi pañcasīlāni samādiyathā”ti āha. te “sādhū”ti sampaṭicchitvā sīlāni samādiyiṃsu. atha ne thero ovadi — “idāni tumhe sīlavantā, jīvitahetupi vo neva sīlaṃ atikkamitabbaṃ, na manopadoso kātabbo”ti. te “sādhū”ti sampaṭicchiṃsu. atha ne janapadamanussā taṃ ṭhānaṃ patvā ito cito ca pariyesamānā te core disvā sabbe te jīvitā voropesuṃ. te kālaṃ katvā devaloke nibbattiṃsu, corajeṭṭhako jeṭṭhakadevaputto ahosi.

te anulomapaṭilomavasena ekaṃ buddhantaraṃ devaloke saṃsaritvā imasmiṃ buddhuppāde sāvatthinagaradvāre pañcasatakulike kevaṭṭagāme nibbattiṃsu. jeṭṭhakadevaputto kevaṭṭajeṭṭhakassa gehe paṭisandhiṃ gaṇhi, itare itaresu. evaṃ tesaṃ ekadivaseyeva paṭisandhigahaṇañca mātukucchito nikkhamanañca ahosi. kevaṭṭajeṭṭhako “atthi nu kho imasmiṃ gāme aññepi dārakā ajja jātā”ti pariyesāpetvā tesaṃ jātabhāvaṃ ñatvā “ete mama puttassa sahāyakā bhavissantī”ti sabbesaṃ posāvanikaṃ dāpesi. te sabbepi sahapaṃsukīḷakā sahāyakā hutvā anupubbena vayappattā ahesuṃ. tesaṃ kevaṭṭajeṭṭhakaputtova yasato ca tejato ca aggapuriso ahosi.

kapilopi ekaṃ buddhantaraṃ niraye paccitvā vipākāvasesena tasmiṃ kāle aciravatiyā suvaṇṇavaṇṇo duggandhamukho maccho hutvā nibbatti. athekadivasaṃ te sahāyakā “macche bandhissāmā”ti jālādīni gahetvā nadiyā khipiṃsu. atha nesaṃ antojālaṃ so maccho pāvisi . taṃ disvā sabbe kevaṭṭagāmavāsino uccāsaddamakaṃsu — “puttā no paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu, idāni no rājā bahudhanaṃ dassatī”ti. tepi kho sahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ agamaṃsu. raññāpi taṃ disvāva “kiṃ etan”ti vutte “maccho, devā”ti āhaṃsu. rājā suvaṇṇavaṇṇaṃ macchaṃ disvā “satthā etassa suvaṇṇavaṇṇakāraṇaṃ jānissatī”ti macchaṃ gāhāpetvā bhagavato santikaṃ agamāsi. macchena mukhe vivaṭamatteyeva sakalajetavanaṃ ativiya duggandhaṃ ahosi. rājā satthāraṃ pucchi — “kasmā, bhante, maccho suvaṇṇavaṇṇo jāto, kasmā cassa mukhato duggandho vāyatī”ti?

ayaṃ, mahārāja, kassapabhagavato pāvacane kapilo nāma bhikkhu ahosi bahussuto mahāparivāro lābhataṇhāya abhibhūto attano vacanaṃ agaṇhantānaṃ akkosakaparibhāsako, tassa ca bhagavato sāsanaṃ osakkāpesi, so tena kammena avīcimhi nibbattitvā vipākāvasesena idāni maccho hutvā jāto. yaṃ pana so dīgharattaṃ buddhavacanaṃ vācesi, buddhassa ca guṇaṃ kathesi, tassa nissandena imaṃ suvaṇṇavaṇṇaṃ paṭilabhi. yaṃ bhikkhūnaṃ akkosakaparibhāsako ahosi, tenassa mukhato duggandho vāyati. “kathāpemi naṃ, mahārājā”ti? “kathāpetha, bhante”ti. atha naṃ satthā pucchi — “tvaṃsi kapilo”ti? “āma, bhante, ahaṃ kapilo”ti. “kuto āgatosī”ti? “avīcimahānirayato, bhante”ti. “jeṭṭhabhātiko te sāgato kuhiṃ gato”ti? “parinibbuto, bhante”ti. “mātā pana te sādhinī kahan”ti? “mahāniraye nibbattā, bhante”ti. “kaniṭṭhabhaginī ca te tāpanā kahan”ti? “mahāniraye nibbattā, bhante”ti. “idāni tvaṃ kahaṃ gamissasī”ti? “avīcimahānirayameva, bhante”ti vatvā vippaṭisārābhibhūto nāvaṃ sīsena paharitvā tāvadeva kālaṃ katvā niraye nibbatti. mahājano saṃviggo ahosi lomahaṭṭhajāto.

atha bhagavā tasmiṃ khaṇe sannipatitāya parisāya cittācāraṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desetuṃ “dhammacariyaṃ brahmacariyaṃ, etadāhu vasuttaman”ti suttanipāte (su. ni. 276) kapilasuttaṃ kathetvā imā gāthā abhāsi —

334.

“manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya.

so plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro.

335.

“yaṃ esā sahate jammī, taṇhā loke visattikā.

sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva bīraṇaṃ.

336.

“yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ.

sokā tamhā papatanti, udabinduva pokkharā.

337.

“taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā.

taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ.

mā vo naḷaṃva sotova, māro bhañji punappunan”ti.

tattha pamattacārinoti sativossaggalakkhaṇena pamādena pamattacārissa puggalassa neva jhānaṃ na vipassanā na maggaphalāni vaḍḍhanti. yathā pana rukkhaṃ saṃsibbantī pariyonandhantī tassa vināsāya māluvālatā vaḍḍhati, evamassa cha dvārāni nissāya punappunaṃ uppajjanato taṇhā vaḍḍhatīti attho. so plavatī hurā huranti so taṇhāvasiko puggalo bhave bhave uplavati dhāvati. yathā kiṃ viyāti? phalamicchaṃva vanasmi vānaro, yathā rukkhaphalaṃ icchanto vānaro vanasmiṃ dhāvati, tassa tassa rukkhassa sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhāti, tampi muñcitvā aññaṃ gaṇhāti, “sākhaṃ alabhitvā sannisinno”ti vattabbataṃ nāpajjati, evameva taṇhāvasiko puggalo hurā huraṃ dhāvanto “ārammaṇaṃ alabhitvā taṇhāya apavattaṃ patto”ti vattabbataṃ nāpajjati.

yanti yaṃ puggalaṃ esā lāmakabhāvena jammī visāhāratāya visapupphatāya visaphalatāya visaparibhogatāya rūpādīsu visattatāya āsattatāya visattikāti saṅkhyaṃ gatā chadvārikataṇhā abhibhavati. yathā nāma vassāne punappunaṃ vassantena devena abhivaṭṭhaṃ bīraṇatiṇaṃ vaḍḍhati, evaṃ tassa puggalassa anto vaṭṭamūlakā sokā abhivaḍḍhantīti attho.

duraccayanti yo pana puggalo evaṃ vuttappakāraṃ atikkamituṃ pajahituṃ dukkaratāya duraccayaṃ taṇhaṃ sahati abhibhavati, tamhā puggalā vaṭṭamūlakā sokā papatanti. yathā nāma pokkhare padumapatte patitaṃ udakabindu na patiṭṭhāti, evaṃ na patiṭṭhahantīti attho.

taṃ vo vadāmīti tena kāraṇena ahaṃ tumhe vadāmi. bhaddaṃ voti bhaddaṃ tumhākaṃ hotu, mā ahaṃ kapilo viya vināsaṃ pāpuṇathāti attho. mūlanti imissā chadvārikataṇhāya arahattamaggañāṇena mūlaṃ khaṇatha. kiṃ viyāti? usīratthova bīraṇaṃ, yathā usīrena atthiko puriso mahantena kudālena bīraṇaṃ khaṇati, evamassā mūlaṃ khaṇathāti attho. mā vo naḷaṃva sotova, māro bhañji punappunanti mā tumhe nadīsote jātaṃ naḷaṃ mahāvegena āgato nadīsoto viya kilesamāro maraṇamāro devaputtamāro ca punappunaṃ bhañjatūti attho.

desanāvasāne pañcasatāpi kevaṭṭaputtā saṃvegaṃ āpajjitvā dukkhassantakiriyaṃ patthayamānā satthu santike pabbajitvā na cirasseva dukkhassantaṃ katvā satthārā saddhiṃ āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesunti.

kapilamacchavatthu paṭhamaṃ.