na jaṭāhīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ jaṭilabrāhmaṇaṃ ārabbha kathesi.
so kira “ahaṃ mātito ca pitito ca sujāto brāhmaṇakule nibbatto. sace samaṇo gotamo attano sāvake brāhmaṇāti vadati, mampi nu kho tathā vattuṃ vaṭṭatī”ti satthu santikaṃ gantvā tamatthaṃ pucchi. atha naṃ satthā “nāhaṃ, brāhmaṇa, jaṭāmattena, na jātigottamattena brāhmaṇaṃ vadāmi, paṭividdhasaccameva panāhaṃ brāhmaṇoti vadāmī”ti vatvā dhammaṃ desento imaṃ gāthamāha —
393.
“na jaṭāhi na gottena, na jaccā hoti brāhmaṇo.
yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo”ti.
tattha saccanti yasmiṃ puggale cattāri saccāni soḷasahākārehi paṭivijjhitvā ṭhitaṃ saccañāṇañceva navavidho ca lokuttaradhammo atthi, so suci, so brāhmaṇo cāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
jaṭilabrāhmaṇavatthu dasamaṃ.