dhammapada-aṭṭhakathā

(dutiyo bhāgo)

14. buddhavaggo

8. sambahulabhikkhuvatthu

sukho buddhānanti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahulānaṃ bhikkhūnaṃ kathaṃ ārabbha kathesi.

ekadivasañhi pañcasatabhikkhū upaṭṭhānasālāyaṃ nisinnā, “āvuso, kiṃ nu kho imasmiṃ loke sukhan”ti kathaṃ samuṭṭhāpesuṃ? tattha keci “rajjasukhasadisaṃ sukhaṃ nāma natthī”ti āhaṃsu. keci kāmasukhasadisaṃ, keci “sālimaṃsabhojanādisadisaṃ sukhaṃ nāma natthī”ti āhaṃsu. satthā tesaṃ nisinnaṭṭhānaṃ gantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, kiṃ kathetha? idañhi sabbampi sukhaṃ vaṭṭadukkhapariyāpannameva, imasmiṃ loke buddhuppādo dhammassavanaṃ, saṅghasāmaggī, sammodamānabhāvoti idameva sukhan”ti vatvā imaṃ gāthamāha —

194.

“sukho buddhānamuppādo, sukhā saddhammadesanā.

sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho”ti.

tattha buddhānamuppādoti yasmā buddhā uppajjamānā mahājanaṃ rāgakantārādīhi tārenti, tasmā buddhānaṃ uppādo sukho uttamo. yasmā saddhammadesanaṃ āgamma jātiādidhammā sattā jātiādīhi muccanti, tasmā saddhammadesanā sukhā. sāmaggīti samacittatā, sāpi sukhā eva. samaggānaṃ pana ekacittānaṃ yasmā buddhavacanaṃ vā uggaṇhituṃ dhutaṅgāni vā pariharituṃ samaṇadhammaṃ vā kātuṃ sakkā, tasmā samaggānaṃ tapo sukhoti vuttaṃ. tenevāha — “yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, sammaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti (dī. ni. 2.136).

desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.

sambahulabhikkhuvatthu aṭṭhamaṃ.