ārogyaparamā lābhāti imaṃ dhammadesanaṃ satthā jetavane viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi.
ekasmiñhi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvā satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati, niddāya abhibhūyamānopi ujukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. atha naṃ satthā āha — “kiṃ, mahārāja, avissamitvāva āgatosī”ti? “āma, bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotī”ti. atha naṃ satthā, “mahārāja, atibahubhojanaṃ evaṃ dukkhaṃ hotī”ti vatvā imaṃ gāthamāha —
“middhī yadā hoti mahagghaso ca,
niddāyitā samparivattasāyī.
mahāvarāhova nivāpapuṭṭho,
punappunaṃ gabbhamupeti mando”ti. (dha. pa. 325). —
imāya gāthāya ovaditvā, “mahārāja, bhojanaṃ nāma mattāya bhuñjituṃ vaṭṭati. mattabhojino hi sukhaṃ hotī”ti uttari ovadanto imaṃ gāthamāha —
“manujassa sadā satīmato,
mattaṃ jānato laddhabhojane.
tanukassa bhavanti vedanā,
saṇikaṃ jīrati āyupālayan”ti. (saṃ. ni. 1.124).
rājā gāthaṃ uggaṇhituṃ nāsakkhi, samīpe ṭhitaṃ pana bhāgineyyaṃ, sudassanaṃ nāma māṇavaṃ “imaṃ gāthaṃ uggaṇha, tātā”ti āha. so taṃ gāthaṃ uggaṇhitvā “kiṃ karomi, bhante”ti satthāraṃ pucchi. atha naṃ satthā āha — “rañño bhuñjantassa osānapiṇḍakāle imaṃ gāthaṃ vadeyyāsi, rājā atthaṃ sallakkhetvā yaṃ piṇḍaṃ chaḍḍessati, tasmiṃ piṇḍe sitthagaṇanāya rañño bhattapacanakāle tattake taṇḍule hareyyāsī”ti. so “sādhu, bhante”ti sāyampi pātopi rañño bhuñjantassa osānapiṇḍakāle taṃ gāthaṃ udāharitvā tena chaḍḍitapiṇḍe sitthagaṇanāya taṇḍule hāpesi. rājāpi tassa gāthaṃ sutvā sahassaṃ sahassaṃ dāpesi . so aparena samayena nāḷikodanaparamatāya saṇṭhahitvā sukhappatto tanusarīro ahosi.
athekadivasaṃ satthu santikaṃ gantvā satthāraṃ vanditvā āha — “bhante, idāni me sukhaṃ jātaṃ, migampi assampi anubandhitvā gaṇhanasamattho jātomhi. pubbe me bhāgineyyena saddhiṃ yuddhameva hoti, idāni vajīrakumāriṃ nāma dhītaraṃ bhāgineyyassa datvā so gāmo tassāyeva nhānacuṇṇamūlaṃ katvā dinno, tena saddhiṃ viggaho vūpasanto, imināpi me kāraṇena sukhameva jātaṃ. kulasantakaṃ rājamaṇiratanaṃ no gehe purimadivase naṭṭhaṃ, tampi idāni hatthapattaṃ āgataṃ, imināpi me kāraṇena sukhameva jātaṃ. tumhākaṃ sāvakehi saddhiṃ vissāsaṃ icchantena ñātidhītāpi no gehe katā, imināpi me kāraṇena sukhameva jātan”ti. satthā “ārogyaṃ nāma, mahārāja, paramo lābho, yathāladdhena santuṭṭhabhāvasadisampi dhanaṃ, vissāsasadiso ca paramā ñāti, nibbānasadisañca sukhaṃ nāma natthī”ti vatvā imaṃ gāthamāha —
204.
“ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ.
vissāsaparamā ñāti, nibbānaparamaṃ sukhan”ti.
tattha ārogyaparamā lābhāti arogabhāvaparamā lābhā. rogino hi vijjamānāpi lābhā alābhāyeva, tasmā arogassa sabbalābhā āgatāva honti. tenetaṃ vuttaṃ — “ārogyaparamā lābhā”ti. santuṭṭhiparamaṃ dhananti gihino vā pabbajitassa vā yaṃ attanā laddhaṃ attano santakaṃ, teneva tussanabhāvo santuṭṭhī nāma sesadhanehi paramaṃ dhanaṃ. vissāsaparamā ñātīti mātā vā hotu pitā vā, yena saddhiṃ vissāso natthi, so aññātakova. yena aññātakena pana saddhiṃ vissāso atthi, so asambandhopi paramo uttamo ñāti. tena vuttaṃ — “vissāsaparamā ñātī”ti. nibbānasadisaṃ pana sukhaṃ nāma natthi, tenevāha — nibbānaparamaṃ sukhanti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
pasenadikosalavatthu chaṭṭhaṃ.