dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

6. paṇḍitavaggo

10. dhammassavanavatthu

appakā te manussesūti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammassavanaṃ ārabbha kathesi.

sāvatthiyaṃ kira ekavīthivāsino manussā samaggā hutvā gaṇabandhena dānaṃ datvā sabbarattiṃ dhammassavanaṃ kāresuṃ, sabbarattiṃ pana dhammaṃ sotuṃ nāsakkhiṃsu. ekacce kāmaratinissitā hutvā, puna gehameva gatā, ekacce dosanissitā hutvā, ekacce mānanissitā hutvā, ekacce thinamiddhasamaṅgino hutvā tattheva nisīditvā pacalāyantā sotuṃ nāsakkhiṃsu. punadivase bhikkhū taṃ pavattiṃ ñatvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, imā sattā nāma yebhuyyena bhavanissitā, bhavesu eva laggā viharanti, pāragāmino nāma appakā”ti anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā āha —

85.

“appakā te manussesu, ye janā pāragāmino.

athāyaṃ itarā pajā, tīramevānudhāvati.

86.

“ye ca kho sammadakkhāte, dhamme dhammānuvattino.

te janā pāramessanti, maccudheyyaṃ suduttaran”ti.

tattha appakāti thokā na bahū. pāragāminoti nibbānapāragāmino. athāyaṃ itarā pajāti yā panāyaṃ avasesā pajā sakkāyadiṭṭhitīrameva anudhāvati, ayameva bahutarāti attho. sammadakkhāteti sammā akkhāte sukathite. dhammeti desanādhamme. dhammānuvattinoti taṃ dhammaṃ sutvā tadanucchavikaṃ paṭipadaṃ pūretvā maggaphalasacchikaraṇena dhammānuvattino. pāramessantīti te evarūpā janā nibbānapāraṃ gamissanti. maccudheyyanti kilesamārasaṅkhātassa maccussa nivāsaṭṭhānabhūtaṃ tebhūmikavaṭṭaṃ. suduttaranti ye janā dhammānuvattino, te etaṃ suduttaraṃ duratikkamaṃ māradheyyaṃ taritvā atikkamitvā nibbānapāraṃ gamissantīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

dhammassavanavatthu dasamaṃ.