sace labhethāti imaṃ dhammadesanaṃ satthā pālileyyakaṃ nissāya rakkhitavanasaṇḍe viharanto sambahule bhikkhū ārabbha kathesi. vatthu yamakavagge “pare ca na vijānantī”ti gāthāvaṇṇanāya āgatameva. vuttañhetaṃ (dha. pa. aṭṭha. 1.5 kosambakavatthu) --
tathāgatassa tattha hatthināgena upaṭṭhiyamānassa vasanabhāvo sakalajambudīpe pākaṭo ahosi. sāvatthinagarato “anāthapiṇḍiko visākhā mahāupāsikā”ti evamādīni mahākulāni ānandattherassa sāsanaṃ pahiṇiṃsu “satthāraṃ no, bhante, dassethā”ti. disāvāsinopi pañcasatā bhikkhū vuṭṭhavassā ānandattheraṃ upasaṅkamitvā “cirassutā no, āvuso ānanda, bhagavato sammukhā dhammī kathā, sādhu mayaṃ, āvuso ānanda, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā”ti yāciṃsu. thero te bhikkhū ādāya tattha gantvā “temāsaṃ ekavihārino tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamanaṃ ayuttan”ti cintetvā te bhikkhū bahi ṭhapetvā ekakova satthāraṃ upasaṅkami. pālileyyako taṃ disvā daṇḍamādāya pakkhandi. taṃ satthā oloketvā “apehi, apehi, pālileyyaka, mā vārayi, buddhupaṭṭhāko eso”ti āha. so tattheva daṇḍaṃ chaḍḍetvā pattacīvarapaṭiggahaṇaṃ āpucchi. thero nādāsi. nāgo “sace uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake attano parikkhāraṃ na ṭhapessatī”ti cintesi. thero pattacīvaraṃ bhūmiyaṃ ṭhapesi. vattasampannā hi garūnaṃ āsane vā sayane vā attano parikkhāraṃ na ṭhapenti.
thero satthāraṃ vanditvā ekamantaṃ nisīdi. satthā “ekakova āgatosī”ti pucchitvā pañcahi bhikkhusatehi āgatabhāvaṃ sutvā “kahaṃ pana te”ti pucchitvā “tumhākaṃ cittaṃ ajānanto bahi ṭhapetvā āgatomhī”ti vutte “pakkosāhi ne”ti āha. thero tathā akāsi. satthā tehi bhikkhūhi saddhiṃ paṭisanthāraṃ katvā tehi bhikkhūhi, “bhante, bhagavā buddhasukhumālo ceva khattiyasukhumālo ca, tumhehi temāsaṃ ekakehi tiṭṭhantehi nisīdantehi ca dukkaraṃ kataṃ, vattapaṭivattakārakopi mukhodakādidāyakopi nāhosi maññe”ti vutte, “bhikkhave, pālileyyakahatthinā mama sabbakiccāni katāni. evarūpañhi sahāyaṃ labhantena ekakova vasituṃ yuttaṃ, alabhantassa ekacārikabhāvova seyyo”ti vatvā nāgavagge imā gāthā abhāsi —
328.
“sace labhetha nipakaṃ sahāyaṃ,
saddhiṃcaraṃ sādhuvihāri dhīraṃ.
abhibhuyya sabbāni parissayāni,
careyya tenattamano satīmā.
329.
“no ce labhetha nipakaṃ sahāyaṃ,
saddhiṃcaraṃ sādhuvihāri dhīraṃ.
rājāva raṭṭhaṃ vijitaṃ pahāya,
eko care mātaṅgaraññeva nāgo.
330.
“ekassa caritaṃ seyyo,
natthi bāle sahāyatā.
eko care na ca pāpāni kayirā,
appossukko mātaṅgaraññeva nāgo”ti.
tattha nipakanti nepakkapaññāya samannāgataṃ. sādhuvihāri dhīranti bhaddakavihāriṃ paṇḍitaṃ. parissayānīti tādisaṃ mettāvihāriṃ sahāyaṃ labhanto sīhabyagghādayo pākaṭaparissaye ca rāgabhayadosabhayamohabhayādayo paṭicchannaparissaye cāti sabbeva parissaye abhibhavitvā tena saddhiṃ attamano upaṭṭhitasatī hutvā careyya, vihareyyāti attho.
rājāva raṭṭhanti raṭṭhaṃ hitvā gato mahājanakarājā viya. idaṃ vuttaṃ hoti — yathā vijitabhūmipadeso rājā “idaṃ rajjaṃ nāma mahantaṃ pamādaṭṭhānaṃ, kiṃ me rajjena kāritenā”ti vijitaṃ raṭṭhaṃ pahāya ekakova mahāraññaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā catūsu iriyāpathesu ekakova carati, evaṃ ekakova careyyāti. mātaṅgaraññeva nāgoti yathā ca “ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, yaṃnūnāhaṃ ekakova gaṇamhā vūpakaṭṭho vihareyyan”ti (mahāva. 467; udā. 35) evaṃ paṭisañcikkhitvā gamanato mātaṅgoti laddhanāmo imasmiṃ araññe ayaṃ hatthināgo yūthaṃ pahāya sabbiriyāpathesu ekakova sukhaṃ carati, evampi ekova careyyāti attho.
ekassāti pabbajitassa hi pabbajitakālato paṭṭhāya ekībhāvābhiratassa ekakasseva caritaṃ seyyo. natthi bāle sahāyatāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇāni vipassanāñāṇaṃ cattāro maggā cattāri phalāni tisso vijjā cha abhiññā amatamahānibbānanti ayañhi sahāyatā nāma. sā bāle nissāya adhigantuṃ na sakkāti natthi bāle sahāyatā. ekoti iminā kāraṇena sabbiriyāpathesu ekakova careyya, appamattakānipi na ca pāpāni kayirā. yathā so appossukko nirālayo imasmiṃ araññe mātaṅganāgo icchiticchitaṭṭhāne sukhaṃ carati, evaṃ ekakova hutvā careyya, appamattakānipi na ca pāpāni kareyyāti attho. tasmā tumhehi patirūpaṃ sahāyaṃ alabhantehi ekacārīheva bhavitabbanti imamatthaṃ dassento satthā tesaṃ bhikkhūnaṃ imaṃ dhammadesanaṃ desesi.
desanāvasāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.
sambahulabhikkhuvatthu sattamaṃ.