dhammapada-aṭṭhakathā

(dutiyo bhāgo)

10. daṇḍavaggo

1. chabbaggiyabhikkhuvatthu

sabbe tasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi.

ekasmiñhi samaye sattarasavaggiyehi senāsane paṭijaggite chabbaggiyā bhikkhū “nikkhamatha, mayaṃ mahallakatarā, amhākaṃ etaṃ pāpuṇātī”ti vatvā tehi “na mayaṃ dassāma, amhehi paṭhamaṃ paṭijaggitan”ti vutte te bhikkhū pahariṃsu. sattarasavaggiyā maraṇabhayatajjitā mahāviravaṃ viraviṃsu. satthā tesaṃ saddaṃ sutvā “kiṃ idan”ti pucchitvā “idaṃ nāmā”ti ārocite “na, bhikkhave, ito paṭṭhāya bhikkhunā nāma evaṃ kattabbaṃ, yo karoti, so imaṃ nāma āpattiṃ āpajjatī”ti pahāradānasikkhāpadaṃ (pāci. 449 ādayo) paññāpetvā, “bhikkhave, bhikkhunā nāma ‘yathā ahaṃ, tatheva aññepi daṇḍassa tasanti, maccuno bhāyantī’ti ñatvā paro na paharitabbo, na ghātetabbo”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

129.

“sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno.

attānaṃ upamaṃ katvā, na haneyya na ghātaye”ti.

tattha sabbe tasantīti sabbepi sattā attani daṇḍe patante tassa daṇḍassa tasanti. maccunoti maraṇassāpi bhāyantiyeva. imissā ca desanāya byañjanaṃ niravasesaṃ, attho pana sāvaseso. yathā hi raññā “sabbe sannipatantū”ti bheriyā carāpitāyapi rājamahāmatte ṭhapetvā sesā sannipatanti, evamidha “sabbe tasantī”ti vuttepi hatthājāneyyo assājāneyyo usabhājāneyyo khīṇāsavoti ime cattāro ṭhapetvā avasesāva tasantīti veditabbā. imesu hi khīṇāsavo sakkāyadiṭṭhiyā pahīnattā maraṇakasattaṃ apassanto na bhāyati, itare tayo sakkāyadiṭṭhiyā balavattā attano paṭipakkhabhūtaṃ sattaṃ apassantā na bhāyantīti. na haneyya na ghātayeti yathā ahaṃ, evaṃ aññepi sattāti neva paraṃ pahareyya na paharāpeyyāti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

chabbaggiyabhikkhuvatthu paṭhamaṃ.