dhammapada-aṭṭhakathā

(dutiyo bhāgo)

9. pāpavaggo

8. kukkuṭamittanesādavatthu

pāṇimhi ceti imaṃ dhammadesanaṃ satthā veḷuvane viharanto kukkuṭamittaṃ nāma nesādaṃ ārabbha kathesi.

rājagahe kira ekā seṭṭhidhītā vayappattā sattabhūmikapāsādassa upari sirigabbhe ārakkhaṇatthāya ekaṃ paricārikaṃ datvā mātāpitūhi vāsiyamānā ekadivasaṃ sāyanhasamaye vātapānena antaravīthiṃ olokentī pañca pāsasatāni pañca sūlasatāni ādāya mige vadhitvā jīvamānaṃ ekaṃ kukkuṭamittaṃ nāma nesādaṃ pañca migasatāni vadhitvā tesaṃ maṃsena mahāsakaṭaṃ pūretvā sakaṭadhure nisīditvā maṃsavikkiṇanatthāya nagaraṃ pavisantaṃ disvā tasmiṃ paṭibaddhacittā paricārikāya hatthe paṇṇākāraṃ datvā “gaccha, etassa paṇṇākāraṃ datvā gamanakālaṃ ñatvā ehī”ti pesesi. sā gantvā tassa paṇṇākāraṃ datvā pucchi — “kadā gamissasī”ti? so “ajja maṃsaṃ vikkiṇitvā pātova asukadvārena nāma nikkhamitvā gamissāmī”ti āha. sā tena kathitakathaṃ sutvā āgantvā tassā ārocesi. seṭṭhidhītā attanā gahetabbayuttakaṃ vatthābharaṇajātaṃ saṃvidahitvā pātova malinavatthaṃ nivāsetvā kuṭaṃ ādāya dāsīhi saddhiṃ udakatitthaṃ gacchantī viya nikkhamitvā taṃ ṭhānaṃ gantvā tassāgamanaṃ olokentī aṭṭhāsi. sopi pātova sakaṭaṃ pājento nikkhami. sā tassa pacchato pacchato pāyāsi. so taṃ disvā “ahaṃ taṃ ‘asukassa nāma dhītā’ti na jānāmi, mā maṃ anubandhi, ammā”ti āha. na maṃ tvaṃ pakkosasi, ahaṃ attano dhammatāya āgacchāmi, tvaṃ tuṇhī hutvā attano sakaṭaṃ pājehīti. so punappunaṃ taṃ nivāretiyeva. atha naṃ sā āha — “sāmi, sirī nāma attano santikaṃ āgacchantī nivāretuṃ na vaṭṭatī”ti. so tassā nissaṃsayena āgamanakāraṇaṃ ñatvā taṃ sakaṭaṃ āropetvā agamāsi. tassā mātāpitaro ito cito ca pariyesāpetvā apassantā “matā bhavissatī”ti matakabhattaṃ kariṃsu. sāpi tena saddhiṃ saṃvāsamanvāya paṭipāṭiyā satta putte vijāyitvā te vayappatte gharabandhanena bandhi.

athekadivasaṃ satthā paccūsasamaye lokaṃ volokento kukkuṭamittaṃ saputtaṃ sasuṇisaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā, “kiṃ nu kho etan”ti upadhārento tesaṃ pannarasannampi sotāpattimaggassa upanissayaṃ disvā pātova pattacīvaraṃ ādāya tassa pāsaṭṭhānaṃ agamāsi . taṃ divasaṃ pāse baddho ekamigopi nāhosi. satthā tassa pāsamūle padavalañjaṃ dassetvā purato ekassa gumbassa heṭṭhā chāyāyaṃ nisīdi. kukkuṭamitto pātova dhanuṃ ādāya pāsaṭṭhānaṃ gantvā ādito paṭṭhāya pāse olokayamāno pāse baddhaṃ ekampi migaṃ adisvā satthu padavalañjaṃ addasa. athassa etadahosi — “ko mayhaṃ baddhamige mocento vicaratī”ti. so satthari āghātaṃ bandhitvā gacchanto gumbamūle nisinnaṃ satthāraṃ disvā, “iminā mama migā mocitā bhavissanti, māressāmi nan”ti dhanuṃ ākaḍḍhi. satthā dhanuṃ ākaḍḍhituṃ datvā vissajjetuṃ nādāsi. so saraṃ vissajjetumpi oropetumpi asakkonto phāsukāhi bhijjantīhi viya mukhato kheḷena paggharantena kilantarūpo aṭṭhāsi. athassa puttā gehaṃ gantvā “pitā no cirāyati, kiṃ nu kho etan”ti vatvā “gacchatha, tātā, pitu santikan”ti mātarā pesitā dhanūni ādāya gantvā pitaraṃ tathāṭhitaṃ disvā “ayaṃ no pitu paccāmitto bhavissatī”ti sattapi janā dhanūni ākaḍḍhitvā buddhānubhāvena yathā nesaṃ pitā ṭhito, tatheva aṭṭhaṃsu. atha nesaṃ mātā “kiṃ nu kho me puttāpi cirāyantī”ti vatvā sattahi suṇisāhi saddhiṃ gantvā te tathāṭhite disvā “kassa nu kho ime dhanūni ākaḍḍhitvā ṭhitā”ti olokentī satthāraṃ disvā bāhā paggayha — “mā me pitaraṃ nāsetha, mā me pitaraṃ nāsethā”ti mahāsaddamakāsi. kukkuṭamitto taṃ saddaṃ sutvā cintesi — “naṭṭho vatamhi, sasuro kira me esa, aho mayā bhāriyaṃ kammaṃ katan”ti. puttāvissa “ayyako kira no esa, aho bhāriyaṃ kammaṃ katan”ti cintayiṃsu. kukkuṭamitto “ayaṃ sasuro me”ti mettacittaṃ upaṭṭhapesi, puttāpissa “ayyako no”ti mettacittaṃ upaṭṭhapesuṃ. atha te nesaṃ mātā seṭṭhidhītā “khippaṃ dhanūni chaḍḍetvā pitaraṃ me khamāpethā”ti āha.

satthā tesaṃ muducittataṃ ñatvā dhanuṃ otāretuṃ adāsi. te sabbe satthāraṃ vanditvā “khamatha no, bhante”ti khamāpetvā ekamantaṃ nisīdiṃsu. atha nesaṃ satthā anupubbiṃ kathaṃ kathesi. desanāvasāne kukkuṭamitto saddhiṃ puttehi ceva suṇisāhi ca attapañcadasamo sotāpattiphale patiṭṭhahi. satthā piṇḍāya caritvā pacchābhattaṃ vihāraṃ agamāsi. atha naṃ ānandatthero pucchi — “bhante, kahaṃ gamitthā”ti. kukkuṭamittassa santikaṃ, ānandāti. pāṇātipātakammassa vo, bhante, akārako katoti. āmānanda, so attapañcadasamo acalasaddhāya patiṭṭhāya tīsu ratanesu nikkaṅkho hutvā pāṇātipātakammassa akārako jātoti. bhikkhū āhaṃsu — “nanu, bhante, bhariyāpissa atthī”ti. āma, bhikkhave, sā kulagehe kumārikā hutvā sotāpattiphalaṃ pattāti. bhikkhū kathaṃ samuṭṭhāpesuṃ “kukkuṭamittassa kira bhariyā kumārikakāle eva sotāpattiphalaṃ patvā tassa gehaṃ gantvā satta putte labhi, sā ettakaṃ kālaṃ sāmikena ‘dhanuṃ āhara, sare āhara, sattiṃ āhara, sūlaṃ āhara, jālaṃ āharā’ti vuccamānā tāni adāsi. sopi tāya dinnāni ādāya gantvā pāṇātipātaṃ karoti, kiṃ nu kho sotāpannāpi pāṇātipātaṃ karontī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “na, bhikkhave, sotāpannā pāṇātipātaṃ karonti, sā pana ‘sāmikassa vacanaṃ karomī’ti tathā akāsi. ‘idaṃ gahetvā esa gantvā pāṇātipātaṃ karotū’ti tassā cittaṃ natthi. pāṇitalasmiñhi vaṇe asati visaṃ gaṇhantassa taṃ visaṃ anuḍahituṃ na sakkoti, evamevaṃ akusalacetanāya abhāvena pāpaṃ akarontassa dhanuādīni nīharitvā dadatopi pāpaṃ nāma na hotī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

124.

“pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ.

nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato”ti.

tattha nāssāti na bhaveyya. hareyyāti harituṃ sakkuṇeyya. kiṃ kāraṇā? yasmā nābbaṇaṃ visamanveti avaṇañhi pāṇiṃ visaṃ anvetuṃ na sakkoti, evameva dhanuādīni nīharitvā dentassāpi akusalacetanāya abhāvena pāpaṃ akubbato pāpaṃ nāma natthi, avaṇaṃ pāṇiṃ visaṃ viya nāssa cittaṃ pāpaṃ anugacchatīti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ — “ko nu kho kukkuṭamittassa saputtassa sasuṇisassa sotāpattimaggassūpanissayo, kena kāraṇena nesādakule nibbatto”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, bhikkhave, atīte kassapadasabalassa dhātucetiyaṃ saṃvidahantā evamāhaṃsu — “kiṃ nu kho imassa cetiyassa mattikā bhavissati, kiṃ udakan”ti. atha nesaṃ etadahosi — “haritālamanosilā mattikā bhavissati, tilatelaṃ udakan”ti. te haritālamanosilā koṭṭetvā tilatelena saṃsanditvā iṭṭhakāya ghaṭetvā suvaṇṇena khacitvā anto ciniṃsu, bahimukhe pana ekagghanasuvaṇṇaiṭṭhakāva ahesuṃ. ekekā satasahassagghanikā ahosi. te yāva dhātunidhānā cetiye niṭṭhite cintayiṃsu — “dhātunidhānakāle bahunā dhanena attho, kaṃ nu kho jeṭṭhakaṃ karomā”ti.

atheko gāmavāsiko seṭṭhi “ahaṃ jeṭṭhako bhavissāmī”ti dhātunidhāne ekaṃ hiraññakoṭiṃ pakkhipi. taṃ disvā raṭṭhavāsino “ayaṃ nagaraseṭṭhi dhanameva saṃharati, evarūpe cetiye jeṭṭhako bhavituṃ na sakkoti, gāmavāsī pana koṭidhanaṃ pakkhipitvā jeṭṭhako jāto”ti ujjhāyiṃsu. so tesaṃ kathaṃ sutvā “ahaṃ dve koṭiyo datvā jeṭṭhako bhavissāmī”ti dve koṭiyo adāsi. itaro “ahameva jeṭṭhako bhavissāmī”ti tisso koṭiyo adāsi. evaṃ vaḍḍhetvā vaḍḍhetvā nagaravāsī aṭṭha koṭiyo adāsi. gāmavāsino pana gehe navakoṭidhanameva atthi, nagaravāsino cattālīsakoṭidhanaṃ. tasmā gāmavāsī cintesi — “sacāhaṃ nava koṭiyo dassāmi, ayaṃ ‘dasa koṭiyo dassāmī’ti vakkhati, atha me niddhanabhāvo paññāyissatī”ti. so evamāha — “ahaṃ ettakañca dhanaṃ dassāmi, saputtadāro ca cetiyassa dāso bhavissāmī”ti satta putte satta suṇisāyo bhariyañca gahetvā attanā saddhiṃ cetiyassa niyyādesi. raṭṭhavāsino “dhanaṃ nāma sakkā uppādetuṃ, ayaṃ pana saputtadāro attānaṃ niyyādesi, ayameva jeṭṭhako hotū”ti taṃ jeṭṭhakaṃ kariṃsu. iti te soḷasapi janā cetiyassa dāsā ahesuṃ. raṭṭhavāsino pana te bhujisse akaṃsu. evaṃ santepi cetiyameva paṭijaggitvā yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattiṃsu. tesu ekaṃ buddhantaraṃ devaloke vasantesu imasmiṃ buddhuppāde bhariyā tato cavitvā rājagahe seṭṭhino dhītā hutvā nibbatti. sā kumārikāva hutvā sotāpattiphalaṃ pāpuṇi. adiṭṭhasaccassa pana paṭisandhi nāma bhāriyāti tassā sāmiko samparivattamāno gantvā nesādakule nibbatti. tassa saha dassaneneva seṭṭhidhītaraṃ pubbasineho ajjhotthari. vuttampi cetaṃ —

“pubbeva sannivāsena, paccuppannahitena vā.

evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake”ti. (jā. 1.2.174).

sā pubbasineheneva nesādakulaṃ agamāsi. puttāpissā devalokā cavitvā tassā eva kucchismiṃ paṭisandhiṃ gaṇhiṃsu, suṇisāyopissā tattha tattha nibbattitvā vayappattā tesaṃyeva gehaṃ agamaṃsu. evaṃ te sabbepi tadā cetiyaṃ paṭijaggitvā tassa kammassānubhāvena sotāpattiphalaṃ pattāti.

kukkuṭamittanesādavatthu aṭṭhamaṃ.