dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

4. pupphavaggo

6. pāveyyakājīvakavatthu

na paresaṃ vilomānīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pāveyyaṃ nāma ājīvakaṃ ārabbha kathesi.

sāvatthiyaṃ kirekā gahapatānī puttaṭṭhāne ṭhapetvā pāveyyaṃ nāma ājīvakaṃ paṭijaggi. tassānantaragharesu manussā satthu dhammadesanaṃ sutvā āgantvā, “aho acchariyā buddhānaṃ dhammadesanā”ti nānappakārehi buddhaguṇe vaṇṇenti. sā buddhānaṃ guṇakathaṃ sutvā vihāraṃ gantvā dhammaṃ sotukāmā ājīvakassa etamatthaṃ kathetvā, “gacchissāmi ahaṃ buddhasantikaṃ, ayyā”ti āha. so “mā gacchāhī”ti nivāretvā taṃ punappunaṃ yācamānampi nivāresi eva. sā “ayaṃ mama vihāraṃ gantvā dhammaṃ sotuṃ na deti, satthāraṃ nimantetvā idheva dhammaṃ suṇissāmī”ti sāyanhasamaye puttaṃ pakkositvā, “gaccha, tāta, svātanāya satthāraṃ nimantehī”ti pesesi. so gacchanto paṭhamataraṃ ājīvakassa vasanaṭṭhānaṃ gantvā taṃ vanditvā nisīdi. atha naṃ so “kahaṃ gacchasī”ti āha. “mātu vacanena satthāraṃ nimantetuṃ gacchāmī”ti āha. “mā tassa santikaṃ gacchāhī”ti. “alaṃ, ayya, mama mātu bhāyāmi, gacchissāmahan”ti. “etassa katasakkāraṃ ubhopi khādissāma, mā gacchāhī”ti. “alaṃ, ayya, mātā me tajjessatī”ti. tena hi gaccha, gantvā pana nimantetvā, “amhākaṃ gehaṃ asukaṭṭhāne vā asukavīthiyaṃ vā asukamaggena vā gantabban”ti mā ācikkhi. “santike ṭhito viya aññena maggena gacchanto viya palāyitvā ehī”ti. so ājīvakassa vacanaṃ sutvā satthu santikaṃ gantvā nimantetvā ājīvakena vuttaniyāmeneva sabbaṃ katvā tassa santikaṃ gantvā, “kiṃ te katan”ti puṭṭho, “sabbaṃ kataṃ, ayyā”ti āha. “bhaddakaṃ te kataṃ, tassa sakkāraṃ ubhopi khādissāmā”ti vatvā punadivase ājīvako pātova taṃ gehaṃ agamāsi. taṃ gahetvā pacchāgabbhe nisīdāpesuṃ.

paṭivissakamanussā taṃ gehaṃ allagomayena upalimpitvā lājapañcamāni pupphāni vikiritvā satthu nisīdanatthāya mahārahaṃ āsanaṃ paññāpesuṃ. buddhehi saddhiṃ aparicitamanussā hi āsanapaññattiṃ na jānanti, buddhānañca maggadesakena kiccaṃ nāma natthi, bodhimūle dasasahassisokadhātuṃ kampetvā sambodhiṃ pattadivaseyeva hi nesaṃ “ayaṃ maggo nirayaṃ gacchati, ayaṃ tiracchānayoniṃ, ayaṃ pettivisayaṃ, ayaṃ manussalokaṃ, ayaṃ devalokaṃ, ayaṃ amatamahānibbānan”ti sabbe maggā āvibhūtā. gāmanigamādīnaṃ pana magge vattabbameva natthi. tasmā satthā pātova pattacīvaramādāya mahāupāsikāya gehadvāraṃ gato. sā gehā nikkhamitvā satthāraṃ pañcapatiṭṭhitena vanditvā antonivesanaṃ pavesetvā āsane nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivisi. upāsikā katabhattakiccassa satthuno anumodanaṃ kāretukāmā pattaṃ gaṇhi. satthā madhurassarena anumodanadhammakathaṃ ārabhi. upāsikā “sādhu, sādhū”ti sādhukāraṃ dadamānā dhammaṃ suṇi. ājīvakopi pacchāgabbhe nisinnova tassā sādhukāraṃ datvā dhammaṃ suṇantiyā saddaṃ sutvā sandhāretuṃ nāsakkhi. “na idānesā mayhan”ti nikkhamitvā “naṭṭhāsi kāḷakaṇṇi, etassa evaṃ sakkāraṃ karotī”ti nānappakārena upāsikañca satthārañca akkosanto palāyi. upāsikā tassa kathāya lajjitā aññathattaṃ gataṃ cittaṃ desanānusārena ñāṇaṃ pesetuṃ nāsakkhi. atha naṃ satthā “kiṃ upāsike cittaṃ desanānugataṃ kātuṃ na sakkosī”ti? “bhante, etassa me kathāya cittaṃ aññathattaṃ upagatan”ti . satthā “evarūpassa visabhāgajanassa kathitaṃ kathaṃ nāma āvajjituṃ na vaṭṭati, evarūpaṃ asamannāharitvā attano katākatameva oloketuṃ vaṭṭatī”ti vatvā imaṃ gāthamāha —

50.

“na paresaṃ vilomāni, na paresaṃ katākataṃ.

attanova avekkheyya, katāni akatāni cā”ti.

tattha na paresaṃ vilomānīti paresaṃ vilomāni pharusāni mammacchedakavacanāni na manasikātabbāni. na paresaṃ katākatanti “asuko upāsako assaddho appasanno, nāpissa gehe kaṭacchubhikkhādīni diyyanti, na salākabhattādīni, na cīvarādipaccayadānaṃ etassa atthi, tathā asukā upāsikā assaddhā appasannā, nāpissā gehe kaṭacchubhikkhādīni diyyanti, na salākabhattādīni, na cīvarādipaccayadānaṃ etissā atthi, tathā asuko bhikkhu assaddho appasanno, nāpi upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattaṃ, na gamikavattaṃ, na cetiyaṅgaṇavattaṃ, na uposathāgāravattaṃ, na bhojanasālāvattaṃ, na jantāgharavattādīni, nāpissa kiñci dhutaṅgaṃ atthi, na bhāvanārāmatāya ussāhamattampī”ti evaṃ paresaṃ katākataṃ nāma na oloketabbaṃ. attanova avekkheyyāti “kathaṃ bhūtassa me rattindivā vītivattantīti pabbajitena abhiṇhaṃ paccavekkhitabban”ti (a. ni. 10.48) imaṃ ovādaṃ anussaranto saddhāpabbajito kulaputto “kiṃ nu kho ahaṃ ‘aniccaṃ dukkhaṃ anattā’ti tilakkhaṇaṃ āropetvā yoge kammaṃ kātuṃ sakkhiṃ, nāsakkhin”ti evaṃ attano katākatāni olokeyyāti.

desanāvasāne sā upāsikā sotāpattiphale patiṭṭhitā, desanā mahājanassa sātthikā jātāti.

pāveyyakājīvakavatthu chaṭṭhaṃ.