yathāpi rahadoti imaṃ dhammadesanaṃ satthā jetavane viharanto kāṇamātaraṃ ārabbha kathesi. vatthu vinaye (pāci. 230) āgatameva.
tadā pana kāṇamātarā atucchahatthaṃ dhītaraṃ patikulaṃ pesetuṃ pakkesu pūvesu catukkhattuṃ catunnaṃ bhikkhūnaṃ dinnakāle satthārā tasmiṃ vatthusmiṃ sikkhāpade paññatte kāṇāya sāmikena aññāya pajāpatiyā ānītāya kāṇā taṃ pavattiṃ sutvā “imehi me gharāvāso nāsito”ti diṭṭhadiṭṭhe bhikkhū akkosati paribhāsati. bhikkhū taṃ vīthiṃ paṭipajjituṃ na visahiṃsu. satthā taṃ pavattiṃ ñatvā tattha agamāsi. kāṇamātā satthāraṃ vanditvā paññattāsane nisīdāpetvā yāgukhajjakaṃ adāsi. satthā katapātarāso “kahaṃ kāṇā”ti pucchi. “esā, bhante, tumhe disvā maṅkubhūtā rodantī ṭhitā”ti. “kiṃ kāraṇā”ti? “esā, bhante, bhikkhū akkosati paribhāsati, tasmā tumhe disvā maṅkubhūtā rodamānā ṭhitā”ti. atha naṃ satthā pakkosāpetvā — “kāṇe, kasmā maṃ disvā maṅkubhūtā nilīyitvā rodasī”ti. athassā mātā tāya katakiriyaṃ ārocesi. atha naṃ satthā āha — “kiṃ pana kāṇamāte mama sāvakā tayā dinnakaṃ gaṇhiṃsu, adinnakan”ti? “dinnakaṃ, bhante”ti. “sace mama sāvakā piṇḍāya carantā tava gehadvāraṃ pattā tayā dinnakaṃ gaṇhiṃsu, ko tesaṃ doso”ti? “natthi, bhante, ayyānaṃ doso”. “etissāyeva doso”ti. satthā kāṇaṃ āha — “kāṇe, mayhaṃ kira sāvakā piṇḍāya caramānā gehadvāraṃ āgatā, atha nesaṃ tava mātarā pūvā dinnā, ko nāmettha mama sāvakānaṃ doso”ti? “natthi, bhante, ayyānaṃ doso, mayhameva doso”ti satthāraṃ vanditvā khamāpesi.
athassā satthā anupubbiṃ kathaṃ kathesi, sā sotāpattiphalaṃ pāpuṇi. satthā uṭṭhāyāsanā vihāraṃ gacchanto rājaṅgaṇena pāyāsi. rājā disvā “satthā viya bhaṇe”ti pucchitvā “āma, devā”ti vutte “gacchatha, mama āgantvā vandanabhāvaṃ ārocethā”ti pesetvā rājaṅgaṇe ṭhitaṃ satthāraṃ upasaṅkamitvā vanditvā “kahaṃ, bhante, gatātthā”ti pucchi. “kāṇamātāya gehaṃ, mahārājā”ti. “kiṃ kāraṇā, bhante”ti? “kāṇā kira bhikkhū akkosati paribhāsati, taṃkāraṇā gatomhī”ti. “kiṃ pana vo, bhante, tassā anakkosanabhāvo kato”ti? “āma, mahārāja, bhikkhūnañca anakkosikā katā, lokuttarakuṭumbasāminī cā”ti . “hotu, bhante, tumhehi sā lokuttarakuṭumbasāminī katā, ahaṃ pana naṃ lokiyakuṭumbasāminiṃ karissāmī”ti vatvā rājā satthāraṃ vanditvā paṭinivatto paṭicchannamahāyoggaṃ pahiṇitvā kāṇaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā jeṭṭhadhītuṭṭhāne ṭhapetvā “mama dhītaraṃ posetuṃ samatthā gaṇhantū”ti āha. atheko sabbatthakamahāmatto “ahaṃ devassa dhītaraṃ posessāmī”ti taṃ attano gehaṃ netvā sabbaṃ issariyaṃ paṭicchāpetvā “yathāruci puññāni karohī”ti āha. tato paṭṭhāya kāṇā catūsu dvāresu purise ṭhapetvā attanā upaṭṭhātabbe bhikkhū ca bhikkhuniyo ca pariyesamānāpi na labhati. kāṇāya gehadvāre paṭiyādetvā ṭhapitaṃ khādanīyabhojanīyaṃ mahogho viya pavattati. bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “pubbe, āvuso, cattāro mahallakattherā kāṇāya vippaṭisāraṃ kariṃsu, sā evaṃ vippaṭisārinī hutvāpi satthāraṃ āgamma saddhāsampadaṃ labhi. satthārā puna tassā gehadvāraṃ bhikkhūnaṃ upasaṅkamanārahaṃ kataṃ. idāni upaṭṭhātabbe bhikkhū vā bhikkhuniyo vā pariyesamānāpi na labhati, aho buddhā nāma acchariyaguṇā”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, idāneva tehi mahallakabhikkhūhi kāṇāya vippaṭisāro kato, pubbepi kariṃsuyeva. na ca idāneva mayā kāṇā mama vacanakārikā katā, pubbepi katāyevā”ti vatvā tamatthaṃ sotukāmehi bhikkhūhi yācito —
“yattheko labhate babbu, dutiyo tattha jāyati.
tatiyo ca catuttho ca, idaṃ te babbukā bilan”ti. (jā. 1.1.137) —
idaṃ babbujātakaṃ vitthārena kathetvā “tadā cattāro mahallakabhikkhū cattāro biḷārā ahesuṃ, mūsikā kāṇā, maṇikāro ahamevā”ti jātakaṃ samodhānetvā “evaṃ, bhikkhave, atītepi kāṇā dummanā āvilacittā vikkhittacittā hutvā mama vacanena pasannaudakarahado viya vippasannacittā ahosī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
82.
“yathāpi rahado gambhīro, vippasanno anāvilo.
evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā”ti.
tattha rahadoti yo caturaṅginiyāpi senāya ogāhantiyā nakhubhati evarūpo udakaṇṇavo, sabbākārena pana caturāsītiyojanasahassagambhīro nīlamahāsamuddo rahado nāma. tassa hi heṭṭhā cattālīsayojanasahassamatte ṭhāne udakaṃ macchehi calati, upari tāvattakeyeva ṭhāne udakaṃ vātena calati, majjhe catuyojanasahassamatte ṭhāne udakaṃ niccalaṃ tiṭṭhati. ayaṃ gambhīro rahado nāma. evaṃ dhammānīti desanādhammāni. idaṃ vuttaṃ hoti — yathā nāma rahado anākulatāya vippasanno, acalatāya anāvilo, evaṃ mama desanādhammaṃ sutvā sotāpattimaggādivasena nirupakkilesacittataṃ āpajjantā vippasīdanti paṇḍitā, arahattappattā pana ekantavippasannāva hontīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
kāṇamātuvatthu sattamaṃ.