natthi rāgasamoti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ kuladārikaṃ ārabbha kathesi.
tassā kira mātāpitaro āvāhaṃ katvā maṅgaladivase satthāraṃ nimantayiṃsu. satthā bhikkhusaṅghaparivuto tattha gantvā nisīdi. sāpi kho vadhukā bhikkhusaṅghassa udakaparissāvanādīni karontī aparāparaṃ sañcarati. sāmikopissā taṃ olokento aṭṭhāsi. tassa rāgavasena olokentassa anto kileso samudācari. so aññāṇābhibhūto neva buddhaṃ upaṭṭhahi, na asīti mahāthere. hatthaṃ pasāretvā “taṃ vadhukaṃ gaṇhissāmī”ti pana cittaṃ akāsi. satthā tassajjhāsayaṃ oloketvā yathā taṃ itthiṃ na passati, evamakāsi. so adisvā satthāraṃ olokento aṭṭhāsi. satthā tassa oloketvā ṭhitakāle “kumāraka, na hi rāgagginā sadiso aggi nāma, dosakalinā sadiso kali nāma, khandhapariharaṇadukkhena sadisaṃ dukkhaṃ nāma atthi, nibbānasukhasadisaṃ sukhampi natthiyevā”ti vatvā imaṃ gāthamāha —
202.
“natthi rāgasamo aggi, natthi dosasamo kali.
natthi khandhasamā dukkhā, natthi santiparaṃ sukhan”ti.
tattha natthi rāgasamoti dhūmaṃ vā jālaṃ vā aṅgāraṃ vā adassetvā antoyeva jhāpetvā bhasmamuṭṭhiṃ kātuṃ samattho rāgena samo añño aggi nāma natthi. kalīti dosena samo aparādhopi natthi. khandhasamāti khandhehi samā. yathā parihariyamānā khandhā dukkhā, evaṃ aññaṃ dukkhaṃ nāma natthi. santiparanti nibbānato uttariṃ aññaṃ sukhampi natthi. aññañhi sukhaṃ sukhameva, nibbānaṃ paramasukhanti attho.
desanāvasāne kumārikā ca kumārako ca sotāpattiphale patiṭṭhahiṃsu. tasmiṃ samaye bhagavā tesaṃ aññamaññaṃ dassanākāraṃ akāsīti.
aññatarakuladārikāvatthu catutthaṃ.