dhammapada-aṭṭhakathā

(dutiyo bhāgo)

22. nirayavaggo

1. sundarīparibbājikāvatthu

abhūtavādīti imaṃ dhammadesanaṃ satthā jetavane viharanto sundariṃ paribbājikaṃ ārabbha kathesi.

“tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito”ti vatthu vitthārato udāne (udā. 38) āgatameva. ayaṃ panettha saṅkhepo — bhagavato kira bhikkhusaṅghassa ca pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne hatalābhasakkārā aññatitthiyā sūriyuggamanakāle khajjopanakā viya nippabhā hutvā ekato sannipatitvā mantayiṃsu — “mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā, na no koci atthibhāvampi jānāti, kena nu kho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāramassa antaradhāpeyyāmā”ti. atha nesaṃ etadahosi — “sundariyā saddhiṃ ekato hutvā sakkuṇissāmā”ti. te ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu. sā punappunaṃ sallapantīpi paṭivacanaṃ alabhitvā “api panayyā, kenaci viheṭhitatthā”ti pucchi. “kiṃ, bhagini, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicarantaṃ na passasī”ti? “mayā ettha kiṃ kātuṃ vaṭṭatī”ti? “tvaṃ khosi, bhagini, abhirūpā sobhaggappattā, samaṇassa gotamassa ayasaṃ āropetvā mahājanaṃ tava kathaṃ gāhāpetvā hatalābhasakkāraṃ karohī”ti. sā taṃ sutvā “sādhū”ti sampaṭicchitvā pakkantā tato paṭṭhāya mālāgandhavilepanakappūrakaṭukaphalādīni gahetvā sāyaṃ mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchati, “kahaṃ gacchasī”ti ca puṭṭhā “samaṇassa gotamassa santikaṃ gamissāmi, ahañhi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī”ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī āgacchantī “kiṃ, sundari, kahaṃ gatāsī”ti puṭṭhā “samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī”ti vadati.

atha te katipāhaccayena dhuttānaṃ kahāpaṇe datvā “gacchatha sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā samīpe mālākacavarantare nikkhipitvā ethā”ti vadiṃsu. te tathā akaṃsu. tato titthiyā “sundariṃ na passāmā”ti kolāhalaṃ katvā rañño ārocetvā “kahaṃ vo āsaṅkā”ti vuttā “imesu divasesu jetavane vasati, tatthassā pavattiṃ na jānāmā”ti vatvā “tena hi gacchatha, naṃ vicinathā”ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare taṃ disvā mañcakaṃ āropetvā nagaraṃ pavesetvā “samaṇassa gotamassa sāvakā ‘satthārā kataṃ pāpakammaṃ paṭicchādessāmā’ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū”ti rañño ārocayiṃsu. rājā “tena hi gacchatha, nagaraṃ āhiṇḍathā”ti āha. te nagaravīthīsu “passatha samaṇānaṃ sakyaputtiyānaṃ kamman”tiādīni vatvā puna rañño nivesanadvāraṃ āgamiṃsu. rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. sāvatthivāsino ṭhapetvā ariyasāvake sesā yebhuyyena “passatha samaṇānaṃ sakyaputtiyānaṃ kamman”tiādīni vatvā antonagarepi bahinagarepi bhikkhū akkosantā vicaranti. bhikkhū taṃ pavattiṃ tathāgatassa ārocesuṃ. satthā “tena hi tumhepi te manusse evaṃ paṭicodethā”ti vatvā imaṃ gāthamāha —

306.

“abhūtavādī nirayaṃ upeti,

yo vāpi katvā na karomicāha.

ubhopi te pecca samā bhavanti,

nihīnakammā manujā paratthā”ti.

tattha abhūtavādīti parassa dosaṃ adisvāva musāvādaṃ katvā tucchena paraṃ abbhācikkhanto. katvāti yo vā pana pāpakammaṃ katvā “nāhaṃ etaṃ karomī”ti āha. pecca samā bhavantīti te ubhopi janā paralokaṃ gantvā nirayaṃ upagamanena gatiyā samā bhavanti. gatiyeva nesaṃ paricchinnā, āyu pana nesaṃ na paricchinnaṃ. bahukañhi pāpakammaṃ katvā ciraṃ niraye paccanti, parittaṃ katvā appamattakameva kālaṃ. yasmā pana nesaṃ ubhinnampi lāmakameva kammaṃ, tena vuttaṃ — “nihīnakammā manujā paratthā”ti. paratthāti imassa pana padassa purato peccapadena sambandho. pecca parattha ito gantvā te nihīnakammā paraloke samā bhavantīti attho. desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

rājā “sundariyā aññehi māritabhāvaṃ jānāthā”ti purise uyyojesi. atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. eko ekaṃ āha — “tvaṃ sundariṃ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū”ti. rājapurisā te dhutte gahetvā rañño dassesuṃ. atha ne rājā “tumhehi sā māritā”ti pucchi. “āma, devā”ti. “kehi mārāpitā”ti? “aññatitthiyehi, devā”ti. rājā titthiye pakkosāpetvā pucchi. te tatheva vadiṃsu. tena hi gacchatha tumhe evaṃ vadantā nagaraṃ āhiṇḍatha — “ayaṃ sundarī samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva samaṇassa gotamassa, na sāvakānaṃ doso atthi, amhākameva doso”ti. te tathā kariṃsu. bālamahājano tadā saddahi, titthiyāpi dhuttāpi purisavadhadaṇḍaṃ pāpuṇiṃsu. tato paṭṭhāya buddhānaṃ sakkāro mahā ahosīti.

sundarīparibbājikāvatthu paṭhamaṃ.