dhammapada-aṭṭhakathā

(dutiyo bhāgo)

23. nāgavaggo

3. parijiṇṇabrāhmaṇaputtavatthu

dhanapāloti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññatarassa parijiṇṇabrāhmaṇassa putte ārabbha kathesi.

sāvatthiyaṃ kireko brāhmaṇo aṭṭhasatasahassavibhavo vayappattānaṃ catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi. athassa brāhmaṇiyā kālakatāya puttā sammantayiṃsu — “sace ayaṃ aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattānaṃ vasena kulasantakaṃ bhijjissati, handa naṃ mayaṃ saṅgaṇhissāmā”ti te taṃ paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā upaṭṭhahitvā ekadivasamassa divā niddāyitvā vuṭṭhitassa hatthapāde sambāhantā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā “mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanampi no dethā”ti yāciṃsu. brāhmaṇo puna ekekassa satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi. atha naṃ ekadivasaṃ nhatvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha — “kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnaṃ atthi, nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī”ti. sopi “nassa vasalī”ti kujjhitvā aññassa gharaṃ agamāsi. tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharampi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānamaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhāya caranto āgamma pīṭhikāya nipanno niddaṃ okkamitvā uṭṭhāya nisinno attānaṃ oloketvā puttesu attano patiṭṭhaṃ apassanto cintesi — “samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitun”ti. so nivāsanapārupanaṃ saṇṭhāpetvā bhikkhabhājanaṃ gahetvā daṇḍamādāya bhagavato santikaṃ agamāsi. vuttampi cetaṃ (saṃ. ni. 1.200) --

atha kho aññataro brāhmaṇamahāsālo lūkho lūkhapāvuraṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā ekamantaṃ nisīdi. satthā ekamantaṃ nisinnena tena saddhiṃ paṭisanthāraṃ katvā etadavoca — “kinnu tvaṃ, brāhmaṇa, lūkho lūkhapāvuraṇo”ti. idha me, bho gotama, cattāro puttā, te maṃ dārehi saṃpuccha gharā nikkhāmentīti. tena hi tvaṃ, brāhmaṇa, imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu —

“yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ.

te maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.

“asantā kira maṃ jammā, tāta tātāti bhāsare.

rakkhasā puttarūpena, te jahanti vayogataṃ.

“assova jiṇṇo nibbhogo, khādanā apanīyati.

bālakānaṃ pitā thero, parāgāresu bhikkhati.

“daṇḍova kira me seyyo, yañce puttā anassavā.

caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.

“andhakāre pure hoti, gambhīre gādhamedhati.

daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī”ti. (saṃ. ni. 1.200).

so bhagavato santike tā gāthāyo uggaṇhitvā tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhitvā brāhmaṇānaṃ majjhe mahārahesu āsanesu nisinnesu “ayaṃ me kālo”ti sabhāya majjhe pavisitvā hatthaṃ ukkhipitvā “ahaṃ, bho, tumhākaṃ gāthāyo bhāsitukāmo, suṇissathā”ti vatvā “bhāsassu, brāhmaṇa, suṇomā”ti vutte ṭhitakova abhāsi. tena ca samayena manussānaṃ vattaṃ hoti “yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo”ti. tasmā te brāhmaṇaputtā pitu pādesu patitvā “jīvitaṃ no, tāta, dethā”ti yāciṃsu. so pitu hadayamudutāya “mā me, bho, puttake vināsayittha, posessanti man”ti āha. athassa putte manussā āhaṃsu — “sace, bho, ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo”ti. te bhītā pitaraṃ pīṭhe nisīdāpetvā sayaṃ ukkhipitvā gehaṃ netvā sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpetvā brāhmaṇiyo pakkosāpetvā “ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha, sace tumhe pamādaṃ āpajjissatha, niggaṇhissāma vo”ti vatvā paṇītabhojanaṃ bhojesuṃ.

brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇindriyo attabhāvaṃ oloketvā “ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā”ti paṇṇākāratthāya ekaṃ dussayugaṃ ādāya bhagavato santikaṃ gantvā katapaṭisanthāro ekamantaṃ nisinno taṃ dussayugaṃ bhagavato pādamūle ṭhapetvā “mayaṃ, bho gotama, brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma, paṭiggaṇhātu me bhavaṃ gotamo ācariyo ācariyadhanan”ti āha. bhagavā tassa anukampāya taṃ paṭiggahetvā dhammaṃ desesi. desanāvasāne brāhmaṇo saraṇesu patiṭṭhāya evamāha — “bho gotama, mayhaṃ puttehi cattāri dhuvabhattāni dinnāni, tato ahaṃ dve tumhākaṃ dammī”ti. atha naṃ satthā “kalyāṇaṃ, brāhmaṇa, mayaṃ pana ruccanaṭṭhānameva gamissāmā”ti vatvā uyyojesi. brāhmaṇo gharaṃ gantvā putte āha — “tātā, samaṇo gotamo mayhaṃ sahāyo, tassa me dve dhuvabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjitthā”ti. te “sādhū”ti sampaṭicchiṃsu.

satthā punadivase piṇḍāya caranto jeṭṭhaputtassa gharadvāraṃ agamāsi. so satthāraṃ disvā pattamādāya gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. satthā punadivase itarassa itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. sabbe te tatheva sakkāraṃ akaṃsu. ekadivasaṃ jeṭṭhaputto maṅgale paccupaṭṭhite pitaraṃ āha — “tāta, kassa maṅgalaṃ demā”ti? “nāhaṃ aññe jānāmi, samaṇo gotamo mayhaṃ sahāyo”ti. “tena hi taṃ svātanāya pañcahi bhikkhusatehi saddhiṃ nimantethā”ti. brāhmaṇo tathā akāsi. satthā punadivase saparivāro tassa gehaṃ agamāsi. so haritupalitte sabbālaṅkārapaṭimaṇḍite gehe buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā appodakamadhupāyasena ceva paṇītena khādanīyena ca parivisi. antarābhattasmiṃyeva brāhmaṇassa cattāro puttā satthu santike nisīditvā āhaṃsu — “bho gotama, mayaṃ amhākaṃ pitaraṃ paṭijaggāma na pamajjāma, passathimassa attabhāvan”ti.

satthā “kalyāṇaṃ vo kataṃ, mātāpituposanaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevā”ti vatvā “tassa nāgassa vippavāsena, virūḷhā sallakī ca kuṭajā cā”ti imaṃ ekādasanipāte mātuposakanāgarājajātakaṃ (cariyā. 2.1 ādayo; jā. 1.11.1 ādayo) vitthārena kathetvā imaṃ gāthaṃ abhāsi —

324.

“dhanapālo nāma kuñjaro,

kaṭukabhedano dunnivārayo.

baddho kabaḷaṃ na bhuñjati,

sumarati nāgavanassa kuñjaro”ti.

tattha dhanapālo nāmāti tadā kāsikaraññā hatthācariyaṃ pesetvā ramaṇīye nāgavane gāhāpitassa hatthino etaṃ nāmaṃ. kaṭukabhedanoti tikhiṇamado. hatthīnañhi madakāle kaṇṇacūḷikā pabhijjanti, pakatiyāpi hatthino tasmiṃ kāle aṅkuse vā kuntatomare vā na gaṇenti, caṇḍā bhavanti. so pana aticaṇḍoyeva. tena vuttaṃ — kaṭukabhedano dunnivārayoti. baddho kabaḷaṃ na bhuñjatīti so baddho hatthisālaṃ pana netvā vicitrasāṇiyā parikkhipāpetvā katagandhaparibhaṇḍāya upari baddhavicitravitānāya bhūmiyā ṭhapito raññā rājārahena nānaggarasena bhojanena upaṭṭhāpitopi kiñci bhuñjituṃ na icchi, tamatthaṃ sandhāya “baddho kabaḷaṃ na bhuñjatī”ti vuttaṃ. sumarati nāgavanassāti so ramaṇīyaṃ me vasanaṭṭhānanti nāgavanaṃ sarati. “mātā pana me araññe puttaviyogena dukkhappattā ahosi, mātāpitūpaṭṭhānadhammo na me pūrati, kiṃ me iminā bhojanenā”ti dhammikaṃ mātāpitūpaṭṭhānadhammameva sari. taṃ pana yasmā tasmiṃ nāgavaneyeva ṭhito sakkā pūretuṃ, tena vuttaṃ — sumarati nāgavanassa kuñjaroti. satthari imaṃ attano pubbacariyaṃ ānetvā kathente kathenteyeva sabbepi te assudhārā pavattetvā muduhadayā ohitasotā bhaviṃsu. atha nesaṃ bhagavā sappāyaṃ viditvā saccāni pakāsetvā dhammaṃ desesi.

desanāvasāne saddhiṃ puttehi ceva suṇisāhi ca brāhmaṇo sotāpattiphale patiṭṭhahīti.

parijiṇṇabrāhmaṇaputtavatthu tatiyaṃ.