dhammapada-aṭṭhakathā

(dutiyo bhāgo)

10. daṇḍavaggo

8. bahubhaṇḍikabhikkhuvatthu

na naggacariyāti imaṃ dhammadesanaṃ satthā jetavane viharanto bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi.

sāvatthivāsī kireko kuṭumbiko bhariyāya kālakatāya pabbaji. so pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca kāretvā sabbampi bhaṇḍagabbhaṃ sappimadhutelādīhi pūretvā pabbaji, pabbajitvā ca pana attano dāse pakkosāpetvā yathārucikaṃ āhāraṃ pacāpetvā bhuñjati. bahubhaṇḍo ca bahuparikkhāro ca ahosi. rattiṃ aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ vihārapaccante vasati. tassekadivasaṃ cīvarapaccattharaṇāni sukkhāpentassa senāsanacārikaṃ āhiṇḍantā bhikkhū passitvā “kassimāni, āvuso”ti pucchitvā “mayhan”ti vutte, “āvuso, bhagavatā ticīvarāni anuññātāni, tvañca pana evaṃ appicchassa buddhassa sāsane pabbajitvā evaṃ bahuparikkhāro jāto”ti taṃ satthu santikaṃ netvā, “bhante, ayaṃ bhikkhu atibahubhaṇḍo”ti ārocesuṃ. satthā “saccaṃ kira taṃ bhikkhū”ti pucchitvā “saccaṃ, bhante”ti vutte āha — “kasmā pana tvaṃ, bhikkhu, mayā appicchatāya dhamme desite evaṃ bahubhaṇḍo jāto”ti. so tāvattakeneva kupito “iminā dāni nīhārena carissāmī”ti pārupanaṃ chaḍḍetvā parisamajjhe ekacīvaro aṭṭhāsi. atha naṃ satthā upatthambhayamāno nanu tvaṃ bhikkhu pubbe hirottappagavesako dakarakkhasakālepi hirottappaṃ gavesamāno dvādasa vassāni vihāsi, kasmā idāni evaṃ garuke buddhasāsane pabbajitvā catuparisamajjhe pārupanaṃ chaḍḍetvā hirottappaṃ pahāya ṭhitosīti. so satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhāpetvā taṃ cīvaraṃ pārupitvā satthāraṃ vanditvā ekamantaṃ nisīdi. bhikkhū tassa atthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. bhagavā atītaṃ āharitvā kathesi —

atīte kira bārāṇasirañño aggamahesiyā kucchismiṃ bodhisatto paṭisandhiṃ gaṇhi. tassa nāmaggahaṇadivase mahiṃsakumāroti nāmaṃ kariṃsu. tassa kaniṭṭhabhātā candakumāro nāma ahosi. tesaṃ mātari kālakatāya rājā aññaṃ aggamahesiṭṭhāne ṭhapesi. sāpi puttaṃ vijāyi, sūriyakumārotissa nāmaṃ kariṃsu. taṃ disvā rājā tuṭṭho “puttassa te varaṃ dammī”ti āha. sāpi kho, “deva, icchitakāle gaṇhissāmī”ti vatvā puttassa vayappattakāle rājānaṃ āha — “devena mayhaṃ puttassa jātakāle varo dinno, idāni me puttassa rajjaṃ dehī”ti . rājā “mama dve puttā aggikkhandhā viya jalantā vicaranti, na sakkā tassa rajjaṃ dātun”ti paṭikkhipitvāpi taṃ punappunaṃ yācamānameva disvā “ayaṃ me puttānaṃ anatthampi kareyyā”ti putte pakkosāpetvā, “tātā, ahaṃ sūriyakumārassa jātakāle varaṃ adāsiṃ, idānissa mātā rajjaṃ yācati, ahaṃ tassa na dātukāmo, tassa mātā tumhākaṃ anatthampi kareyya, gacchatha tumhe, araññe vasitvā mamaccayenāgantvā rajjaṃ gaṇhathā”ti uyyojesi. te pitaraṃ vanditvā pāsādā otarante rājaṅgaṇe kīḷamāno sūriyakumāro disvā taṃ kāraṇaṃ ñatvā tehi saddhiṃ nikkhami. tesaṃ himavantaṃ paviṭṭhakāle bodhisatto maggā okkamma aññatarasmiṃ rukkhamūle nisīditvā sūriyakumāraṃ āha — “tāta, etaṃ saraṃ gantvā nhatvā ca pivitvā ca amhākampi paduminipaṇṇehi udakaṃ āharā”ti. so pana saro vessavaṇṇassa santikā ekena dakarakkhasena laddho hoti. vessavaṇṇo ca taṃ āha — “ṭhapetvā devadhammajānanake ye ca aññe imaṃ saraṃ otaranti, te khādituṃ labhasī”ti. tato paṭṭhāya so taṃ saraṃ otiṇṇotiṇṇe devadhamme pucchitvā ajānante khādati, sūriyakumāropi taṃ saraṃ avīmaṃsitvāva otari, tena ca “devadhamme jānāsī”ti pucchito “devadhammā nāma candimasūriyā”ti āha. atha naṃ “tvaṃ devadhamme na jānāsī”ti udakaṃ pavesetvā attano bhavane ṭhapesi. bodhisattopi taṃ cirāyantaṃ disvā candakumāraṃ pesesi. sopi tena “devadhamme jānāsī”ti pucchito “devadhammā nāma catasso disā”ti āha. dakarakkhaso tampi udakaṃ pavesetvā tattheva ṭhapesi.

bodhisatto tasmimpi cirāyante “antarāyena bhavitabban”ti sayaṃ gantvā dvinnampi otaraṇapadaṃyeva disvā “ayaṃ saro rakkhasapariggahito”ti ñatvā khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi. rakkhaso taṃ anotarantaṃ disvā vanakammikapurisavesenāgantvā āha — “bho purisa, tvaṃ maggakilanto, kasmā imaṃ saraṃ otaritvā nhatvā ca pivitvā ca bhisamulālaṃ khāditvā pupphāni pilandhitvā na gacchasī”ti. bodhisatto taṃ disvāva “esa so yakkho”ti ñatvā “tayā me bhātaro gahitā”ti āha. āma, mayā gahitāti. kiṃ kāraṇāti? ahaṃ imaṃ saraṃ otiṇṇotiṇṇe labhāmīti . kiṃ pana sabbeva labhasīti? devadhammajānanake ṭhapetvā avasese labhāmīti. atthi pana te devadhammehi atthoti? āma, atthīti. ahaṃ kathessāmīti. tena hi kathehīti. na sakkā kiliṭṭhena gattena kathetunti. yakkho bodhisattaṃ nhāpetvā pānīyaṃ pāyetvā alaṅkaritvā alaṅkatamaṇḍapamajjhe pallaṅkaṃ āropetvā sayamassa pādamūle nisīdi. atha naṃ bodhisatto “sakkaccaṃ suṇāhī”ti vatvā imaṃ gāthamāha —

“hiriottappasampannā, sukkadhammasamāhitā.

santo sappurisā loke, devadhammāti vuccare”ti. (jā. 1.1.6).

yakkho imaṃ dhammadesanaṃ sutvā pasanno bodhisattaṃ āha — “paṇḍita, ahaṃ te pasanno, ekaṃ bhātaraṃ dammi, kataraṃ ānemī”ti? “kaniṭṭhaṃ ānehī”ti. paṇḍita, tvaṃ kevalaṃ devadhamme jānāsiyeva, na pana tesu vattasīti. kiṃ kāraṇāti? yasmā jeṭṭhaṃ ṭhapetvā kaniṭṭhaṃ āharāpento jeṭṭhāpacāyikakammaṃ na karosīti, devadhamme cāhaṃ yakkha jānāmi, tesu ca vattāmi. mayañhi etaṃ nissāya imaṃ araññaṃ paviṭṭhā. etassa hi atthāya amhākaṃ pitaraṃ etassa mātā rajjaṃ yāci, amhākaṃ pana pitā taṃ varaṃ adatvā amhākaṃ anurakkhaṇatthāya araññe vāsaṃ anujāni, so kumāro anivattitvā amhehi saddhiṃ āgato. “taṃ araññe eko yakkho khādī”ti vuttepi na koci saddahissati. tenāhaṃ garahabhayabhīto tamevāharāpemīti. yakkho bodhisattassa pasīditvā “sādhu paṇḍita, tvameva devadhamme jānāsi, devadhammesu ca vattasī”ti dve bhātaro ānetvā adāsi. atha naṃ bodhisatto yakkhabhāve ādīnavaṃ kathetvā pañcasu sīlesu patiṭṭhāpesi. so tena susaṃvihitārakkho tasmiṃ araññe vasitvā pitari kālakate yakkhaṃ ādāya bārāṇasiṃ gantvā rajjaṃ gahetvā candakumārassa uparajjaṃ, sūriyakumārassa senāpatiṭṭhānaṃ datvā yakkhassa ramaṇīye ṭhāne āyatanaṃ kārāpetvā yathā so lābhaggappatto hoti, tathā akāsi.

satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi “tadā rakkhaso bahubhaṇḍikabhikkhu ahosi, sūriyakumāro ānando, candakumāro sāriputto, mahiṃsakumāro pana ahamevā”ti. evaṃ satthā jātakaṃ kathetvā “evaṃ tvaṃ, bhikkhu, pubbe devadhamme gavesamāno hiriottappasampanno vicaritvā idāni catuparisamajjhe iminā nīhārena ṭhatvā mama purato ‘appicchomhī’ti vadanto ayuttaṃ akāsi. na hi sāṭakapaṭikkhepādimattena samaṇo nāma hotī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

141.

“na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā.

rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkhan”ti.

tattha nānāsakāti na anasakā, bhattapaṭikkhepakāti attho. thaṇḍilasāyikāti bhūmisayanā. rajojallanti kaddamalepanākārena sarīre sannihitarajo . ukkuṭikappadhānanti ukkuṭikabhāvena āraddhavīriyaṃ. idaṃ vuttaṃ hoti — yo hi macco “evaṃ ahaṃ lokanissaraṇasaṅkhātaṃ suddhiṃ pāpuṇissāmī”ti imesu naggacariyādīsu yaṃ kiñci samādāya vatteyya, so kevalaṃ micchādassanañceva vaḍḍheyya, kilamathassa ca bhāgī assa. na hi etāni susamādinnānipi aṭṭhavatthukāya kaṅkhāya avitiṇṇabhāvena avitiṇṇakaṅkhaṃ maccaṃ sodhentīti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

bahubhaṇḍikabhikkhuvatthu aṭṭhamaṃ.