ahiṃsakā yeti imaṃ dhammadesanaṃ satthā sāketaṃ nissāya añjanavane viharanto bhikkhūhi paṭṭhapañhaṃ ārabbha kathesi.
bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle eko sāketavāsī mahallakabrāhmaṇo nagarato nikkhamanto antaragharadvāre dasabalaṃ disvā pādesu nipatitvā gopphakesu daḷhaṃ gahetvā, “tāta, nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā, kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi. mayā tāva diṭṭhosi, mātarampi passituṃ ehī”ti satthāraṃ gahetvā attano gehaṃ agamāsi. satthā tattha gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. brāhmaṇīpi āgantvā satthu pādesu nipatitvā, “tāta, ettakaṃ kālaṃ kuhiṃ gatosi, nanu nāma mātāpitaro mahallakakāle upaṭṭhātabbā”ti vatvā puttadhītaro “etha bhātaraṃ vandathā”ti vandāpesi. te ubhopi tuṭṭhamānasā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā, “bhante, idheva nibaddhaṃ bhikkhaṃ gaṇhathā”ti vatvā “buddhā nāma ekaṭṭhāneyeva nibaddhaṃ bhikkhaṃ na gaṇhantī”ti vutte, “tena hi, bhante, ye vo nimantetuṃ āgacchanti, te amhākaṃ santikaṃ pahiṇeyyāthā”ti āhaṃsu. satthā tato paṭṭhāya nimantetuṃ āgate “gantvā brāhmaṇassa āroceyyāthā”ti pesesi. te gantvā “mayaṃ svātanāya satthāraṃ nimantemā”ti brāhmaṇaṃ vadanti. brāhmaṇo punadivase attano gehato bhattabhājanasūpeyyabhājanāni ādāya satthu nisīdanaṭṭhānaṃ gacchati. aññatra pana nimantane asati satthā brāhmaṇasseva gehe bhattakiccaṃ karoti. te ubhopi attano deyyadhammaṃ niccakālaṃ tathāgatassa dentā dhammakathaṃ suṇantā anāgāmiphalaṃ pāpuṇiṃsu.
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, “āvuso, brāhmaṇo ‘tathāgatassa suddhodano pitā, mahāmāyā mātā’ti jānāti, jānantova saddhiṃ brāhmaṇiyā tathāgataṃ ‘amhākaṃ putto’ti vadati, satthāpi tatheva adhivāseti. kiṃ nu kho kāraṇan”ti? satthā tesaṃ kathaṃ sutvā, “bhikkhave, ubhopi te attano puttameva puttoti vadantī”ti vatvā atītaṃ āhari.
atīte, bhikkhave, ayaṃ brāhmaṇo nirantaraṃ pañca jātisatāni mayhaṃ pitā ahosi, pañca jātisatāni cūḷapitā, pañca jātisatāni mahāpitā. sāpi me brāhmaṇī nirantarameva pañca jātisatāni mātā ahosi, pañca jātisatāni cūḷamātā, pañca jātisatāni mahāmātā. evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaḍḍho, diyaḍḍhajātisahassaṃ brāhmaṇiyā hattheti tīṇi jātisahassāni tesaṃ puttabhāvaṃ dassetvā imā gāthā abhāsi —
“yasmiṃ mano nivisati, cittañcāpi pasīdati.
adiṭṭhapubbake pose, kāmaṃ tasmimpi vissase. (jā. 1.1.68).
“pubbeva sannivāsena, paccuppannahitena vā.
evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake”ti. (jā. 1.2.174).
satthā temāsameva taṃ kulaṃ nissāya vihāsi. te ubhopi arahattaṃ sacchikatvā parinibbāyiṃsu. atha nesaṃ mahāsakkāraṃ katvā ubhopi ekakūṭāgārameva āropetvā nīhariṃsu. satthāpi pañcasatabhikkhuparivāro tehi saddhiṃyeva āḷāhanaṃ agamāsi. “buddhānaṃ kira mātāpitaro”ti mahājano nikkhami. satthāpi āḷāhanasamīpe ekaṃ sālaṃ pavisitvā aṭṭhāsi. manussā satthāraṃ vanditvā ekamante ṭhatvā, “bhante, ‘mātāpitaro vo kālakatā’ti mā cintayitthā”ti satthārā saddhiṃ paṭisanthāraṃ karonti. satthā te “mā evaṃ avacutthā”ti appaṭikkhipitvā parisāya āsayaṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desento —
“appaṃ vata jīvitaṃ idaṃ,
oraṃ vassasatāpi miyyati.
yo cepi aticca jīvati,
atha so jarasāpi miyyatī”ti. (su. ni. 810; mahāni. 39) —
idaṃ jarāsuttaṃ kathesi. desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. bhikkhū brāhmaṇassa ca brāhmaṇiyā ca parinibbutabhāvaṃ ajānantā, “bhante, tesaṃ ko abhisamparāyo”ti pucchiṃsu. satthā, “bhikkhave, evarūpānaṃ asekhamunīnaṃ abhisamparāyo nāma natthi. evarūpā hi accutaṃ amataṃ mahānibbānameva pāpuṇantī”ti vatvā imaṃ gāthamāha —
225.
“ahiṃsakā ye munayo, niccaṃ kāyena saṃvutā.
te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare”ti.
tattha munayoti moneyyapaṭipadāya maggaphalapattā asekhamunayo. kāyenāti desanāmattamevetaṃ, tīhipi dvārehi susaṃvutāti attho. accutanti sassataṃ. ṭhānanti akuppaṭṭhānaṃ dhuvaṭṭhānaṃ. yatthāti yasmiṃ nibbāne gantvā na socare na socanti na vihaññanti, taṃ ṭhānaṃ gacchantīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
buddhapitubrāhmaṇavatthu pañcamaṃ.