dhammapada-aṭṭhakathā

(dutiyo bhāgo)

13. lokavaggo

7. pesakāradhītāvatthu

andhabhūtoti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto ekaṃ pesakāradhītaraṃ ārabbha kathesi.

ekadivasañhi āḷavivāsino satthari āḷaviṃ sampatte nimantetvā dānaṃ adaṃsu. satthā bhattakiccāvasāne anumodanaṃ karonto “addhuvaṃ me jīvitaṃ, dhuvaṃ me maraṇaṃ, avassaṃ mayā maritabbameva, maraṇapariyosānaṃ me jīvitaṃ, jīvitameva aniyataṃ, maraṇaṃ niyatanti evaṃ maraṇassatiṃ bhāvetha. yesañhi maraṇassati abhāvitā, te pacchime kāle āsīvisaṃ disvā bhītādaṇḍapuriso viya santāsappattā bheravaravaṃ ravantā kālaṃ karonti. yesaṃ pana maraṇassati bhāvitā, te dūratova āsīvisaṃ disvā daṇḍakena gahetvā chaḍḍetvā ṭhitapuriso viya pacchime kāle na santasanti, tasmā maraṇassati bhāvetabbā”ti āha. taṃ dhammadesanaṃ sutvā avasesajanā sakiccappasutāva ahesuṃ. ekā pana soḷasavassuddesikā pesakāradhītā “aho buddhānaṃ kathā nāma acchariyā, mayā pana maraṇassatiṃ bhāvetuṃ vaṭṭatī”ti rattindivaṃ maraṇassatimeva bhāvesi. satthāpi tato nikkhamitvā jetavanaṃ agamāsi. sāpi kumārikā tīṇi vassāni maraṇassatiṃ bhāvesiyeva.

athekadivasaṃ satthā paccūsasamaye lokaṃ olokento taṃ kumārikaṃ attano ñāṇajālassa antopaviṭṭhaṃ disvā “kiṃ nu kho bhavissatī”ti upadhārento “imāya kumārikāya mama dhammadesanāya sutadivasato paṭṭhāya tīṇi vassāni maraṇassati bhāvitā, idānāhaṃ tattha gantvā imaṃ kumārikaṃ cattāro pañhe pucchitvā tāya vissajjentiyā catūsu ṭhānesu sādhukāraṃ datvā imaṃ gāthaṃ bhāsissāmi. sā gāthāvasāne sotāpattiphale patiṭṭhahissati, taṃ nissāya mahājanassāpi sātthikā dhammadesanā bhavissatī”ti ñatvā pañcasatabhikkhuparivāro jetavanā nikkhamitvā anupubbena aggāḷavavihāraṃ agamāsi. āḷavivāsino “satthā āgato”ti sutvā taṃ vihāraṃ gantvā nimantayiṃsu. tadā sāpi kumārikā satthu āgamanaṃ sutvā “āgato kira mayhaṃ pitā, sāmi, ācariyo puṇṇacandamukho mahāgotamabuddho”ti tuṭṭhamānasā “ito me tiṇṇaṃ saṃvaccharānaṃ matthake suvaṇṇavaṇṇo satthā diṭṭhapubbo, idānissa suvaṇṇavaṇṇaṃ sarīraṃ daṭṭhuṃ madhurojañca varadhammaṃ sotuṃ labhissāmī”ti cintesi. pitā panassā sālaṃ gacchanto āha — “amma, parasantako me sāṭako āropito, tassa vidatthimattaṃ aniṭṭhitaṃ, taṃ ajja niṭṭhāpessāmi, sīghaṃ me tasaraṃ vaṭṭetvā āhareyyāsī”ti. sā cintesi — “ahaṃ satthu dhammaṃ sotukāmā, pitā ca maṃ evaṃ āha. kiṃ nu kho satthu dhammaṃ suṇāmi, udāhu pitu tasaraṃ vaṭṭetvā harāmī”ti? athassā etadahosi “pitā maṃ tasare anāhariyamāne potheyyapi pahareyyapi, tasmā tasaraṃ vaṭṭetvā tassa datvā pacchā dhammaṃ sossāmī”ti pīṭhake nisīditvā tasaraṃ vaṭṭesi.

āḷavivāsinopi satthāraṃ parivisitvā pattaṃ gahetvā anumodanatthāya aṭṭhaṃsu. satthā “yamahaṃ kuladhītaraṃ nissāya tiṃsayojanamaggaṃ āgato, sā ajjāpi okāsaṃ na labhati. tāya okāse laddhe anumodanaṃ karissāmī”ti tuṇhībhūto ahosi. evaṃ tuṇhībhūtampi satthāraṃ sadevake loke koci kiñci vattuṃ na visahati. sāpi kho kumārikā tasaraṃ vaṭṭetvā pacchiyaṃ ṭhapetvā pitu santikaṃ gacchamānā parisapariyante ṭhatvā satthāraṃ olokayamānāva aṭṭhāsi. satthāpi gīvaṃ ukkhipitvā taṃ olokesi. sā olokitākāreneva aññāsi — “satthā evarūpāya parisāya majjhe nisīditvāva maṃ olokento mamāgamanaṃ paccāsīsati, attano santikaṃ āgamanameva paccāsīsatī”ti. sā tasarapacchiṃ ṭhapetvā satthu santikaṃ agamāsi. kasmā pana naṃ satthā olokesīti? evaṃ kirassa ahosi “esā ettova gacchamānā puthujjanakālakiriyaṃ katvā aniyatagatikā bhavissati, mama santikaṃ āgantvā gacchamānā sotāpattiphalaṃ patvā niyatagatikā hutvā tusitavimāne nibbattissatī”ti. tassā kira taṃ divasaṃ maraṇato mutti nāma natthi. sā olokitasaññāṇeneva satthāraṃ upasaṅkamitvā chabbaṇṇaraṃsīnaṃ antaraṃ pavisitvā vanditvā ekamantaṃ aṭṭhāsi. tathārūpāya parisāya majjhe nisīditvā tuṇhībhūtaṃ satthāraṃ vanditvā ṭhitakkhaṇeyeva taṃ āha — “kumārike, kuto āgacchasī”ti? “na jānāmi, bhante”ti. “kattha gamissasī”ti? “na jānāmi, bhante”ti. “na jānāsī”ti? “jānāmi, bhante”ti. “jānāsī”ti? “na jānāmi, bhante”ti. iti naṃ satthā cattāro pañhe pucchi. mahājano ujjhāyi — “ambho, passatha, ayaṃ pesakāradhītā sammāsambuddhena saddhiṃ icchiticchitaṃ kathesi, nanu nāma imāya ‘kuto āgacchasī’ti vutte ‘pesakāragehato’ti vattabbaṃ. ‘kahaṃ gacchasī’ti vutte ‘pesakārasālan’ti vattabbaṃ siyā”ti.

satthā mahājanaṃ nissaddaṃ katvā, “kumārike, tvaṃ kuto āgacchasī”ti vutte “kasmā na jānāmīti vadesī”ti pucchi. bhante, tumhe mama pesakāragehato āgatabhāvaṃ jānātha, “kuto āgatāsī”ti pucchantā pana “kuto āgantvā idha nibbattāsī”ti pucchatha. ahaṃ pana na jānāmi “kuto ca āgantvā idha nibbattāmhī”ti. athassā satthā “sādhu sādhu, kumārike, mayā pucchitapañhova tayā vissajjito”ti paṭhamaṃ sādhukāraṃ datvā uttarimpi pucchi — “kattha gamissasīti puna puṭṭhā kasmā ‘na jānāmī’ti vadesī”ti? bhante, tumhe maṃ tasarapacchiṃ gahetvā pesakārasālaṃ gacchantiṃ jānātha, “ito gantvā kattha nibbattissasī”ti pucchatha. ahañca ito cutā na jānāmi “kattha gantvā nibbattissāmī”ti. athassā satthā “mayā pucchitapañhoyeva tayā vissajjito”ti dutiyaṃ sādhukāraṃ datvā uttarimpi pucchi — “atha kasmā ‘na jānāsī’ti puṭṭhā ‘jānāmī’ti vadesī”ti? “maraṇabhāvaṃ jānāmi, bhante, tasmā evaṃ vademī”ti. athassā satthā “mayā pucchitapañhoyeva tayā vissajjito”ti tatiyaṃ sādhukāraṃ datvā uttarimpi pucchi — “atha kasmā ‘jānāsī’ti puṭṭhā ‘na jānāmī’ti vadesī”ti. mama maraṇabhāvameva ahaṃ jānāmi, bhante, “rattindivapubbaṇhādīsu pana asukakāle nāma marissāmī”ti na jānāmi, tasmā evaṃ vademīti. athassā satthā “mayā pucchitapañhoyeva tayā vissajjito”ti catutthaṃ sādhukāraṃ datvā parisaṃ āmantetvā “ettakaṃ nāma tumhe imāya kathitaṃ na jānātha, kevalaṃ ujjhāyatheva. yesañhi paññācakkhu natthi, te andhā eva . yesaṃ paññācakkhu atthi, te eva cakkhumanto”ti vatvā imaṃ gāthamāha —

174.

“andhabhūto ayaṃ loko, tanukettha vipassati.

sakuṇo jālamuttova, appo saggāya gacchatī”ti.

tattha andhabhūto ayaṃ lokoti ayaṃ lokiyamahājano paññācakkhuno abhāvena andhabhūto. tanuketthāti tanuko ettha, na bahu jano aniccādivasena vipassati. jālamuttovāti yathā chekena sākuṇikena jālena ottharitvā gayhamānesu vaṭṭakesu kocideva jālato muccati. sesā antojālameva pavisanti. tathā maraṇajālena otthaṭesu sattesu bahū apāyagāmino honti, appo kocideva satto saggāya gacchati, sugatiṃ vā nibbānaṃ vā pāpuṇātīti attho.

desanāvasāne kumārikā sotāpattiphale patiṭṭhahi, mahājanassāpi sātthikā dhammadesanā ahosīti.

sāpi tasarapacchiṃ gahetvā pitu santikaṃ agamāsi, sopi nisinnakova niddāyi. tassā asallakkhetvāva tasarapacchiṃ upanāmentiyā tasarapacchi vemakoṭiyaṃ paṭihaññitvā saddaṃ kurumānā pati. so pabujjhitvā gahitanimitteneva vemakoṭiṃ ākaḍḍhi. vemakoṭi gantvā taṃ kumārikaṃ ure pahari, sā tattheva kālaṃ katvā tusitabhavane nibbatti. athassā pitā taṃ olokento sakalasarīrena lohitamakkhitena patitvā mataṃ addasa. athassa mahāsoko uppajji. so “na mama sokaṃ añño nibbāpetuṃ sakkhissatī”ti rodanto satthu santikaṃ gantvā tamatthaṃ ārocetvā, “bhante, sokaṃ me nibbāpethā”ti āha. satthā taṃ samassāsetvā “mā soci, upāsaka. anamataggasmiñhi saṃsāre tava evameva dhītu maraṇakāle paggharitāssu catunnaṃ mahāsamuddānaṃ udakato atirekataran”ti vatvā anamataggakathaṃ kathesi . so tanubhūtasoko satthāraṃ pabbajjaṃ yācitvā laddhūpasampado na cirasseva arahattaṃ pāpuṇīti.

pesakāradhītāvatthu sattamaṃ.