1.
mahāmohatamonaddhe, loke lokantadassinā.
yena saddhammapajjoto, jālito jalitiddhinā.
2.
tassa pāde namassitvā, sambuddhassa sirīmato.
saddhammañcassa pūjetvā, katvā saṅghassa cañjaliṃ.
3.
taṃ taṃ kāraṇamāgamma, dhammādhammesu kovido.
sampattasaddhammapado, satthā dhammapadaṃ subhaṃ.
4.
desesi karuṇāvega-samussāhitamānaso.
yaṃ ve devamanussānaṃ, pītipāmojjavaḍḍhanaṃ.
5.
paramparābhatā tassa, nipuṇā atthavaṇṇanā.
yā tambapaṇṇidīpamhi, dīpabhāsāya saṇṭhitā.
6.
na sādhayati sesānaṃ, sattānaṃ hitasampadaṃ.
appeva nāma sādheyya, sabbalokassa sā hitaṃ.
7.
iti āsīsamānena, dantena samacārinā.
kumārakassapenāhaṃ, therena thiracetasā.
8 .
saddhammaṭṭhitikāmena, sakkaccaṃ abhiyācito.
taṃ bhāsaṃ ativitthāra-gatañca vacanakkamaṃ.
9 .
pahāyāropayitvāna, tantibhāsaṃ manoramaṃ.
gāthānaṃ byañjanapadaṃ, yaṃ tattha na vibhāvitaṃ.
10.
kevalaṃ taṃ vibhāvetvā, sesaṃ tameva atthato.
bhāsantarena bhāsissaṃ, āvahanto vibhāvinaṃ.
manaso pītipāmojjaṃ, atthadhammūpanissitanti.