na taṃ mātā pitā kayirāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto soreyyattheraṃ ārabbha kathesi.
vatthu soreyyanagare samuṭṭhitaṃ, sāvatthiyaṃ niṭṭhāpesi. sammāsambuddhe sāvatthiyaṃ viharante soreyyanagare soreyyaseṭṭhiputto ekena sahāyakena saddhiṃ sukhayānake nisīditvā mahantena parivārena nhānatthāya nagarā nikkhami. tasmiṃ khaṇe mahākaccāyanatthero soreyyanagaraṃ piṇḍāya pavisitukāmo hutvā bahinagare saṅghāṭiṃ pārupati. therassa ca suvaṇṇavaṇṇaṃ sarīraṃ. soreyyaseṭṭhiputto taṃ disvā cintesi — “aho vata ayaṃ vā thero mama bhariyā bhaveyya, mama vā bhariyāya sarīravaṇṇo etassa sarīravaṇṇo viya bhaveyyā”ti. tassa cintitamatteyeva purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pāturahosi. so lajjamāno yānakā oruyha palāyi. parijano taṃ asañjānanto “kimetan”ti āha. sāpi takkasilamaggaṃ paṭipajji. sahāyakopissā ito cito ca vicaritvāpi nāddasa. sabbe nhāyitvā gehaṃ agamiṃsu. “kahaṃ seṭṭhiputto”ti ca vutte, “nhatvā āgato bhavissatīti maññimhā”ti vadiṃsu. athassa mātāpitaro tattha tattha pariyesitvā apassantā roditvā paridevitvā, “mato bhavissatī”ti matakabhattaṃ adaṃsu. sā ekaṃ takkasilagāmiṃ satthavāhaṃ disvā yānakassa pacchato pacchato anubandhi.
atha naṃ manussā disvā, “amhākaṃ yānakassa pacchato pacchato anugacchati, mayaṃ ‘kassesā dārikā’ti taṃ na jānāmā”ti vadiṃsu. sāpi “tumhe attano yānakaṃ pājetha, ahaṃ padasā gamissāmī”ti gacchantī aṅgulimuddikaṃ datvā ekasmiṃ yānake okāsaṃ kāresi. manussā cintayiṃsu — “takkasilanagare amhākaṃ seṭṭhiputtassa bhariyā natthi, tassa ācikkhissāma, mahāpaṇṇākāro no bhavissatī”ti. te gehaṃ gantvā, “sāmi, amhehi tumhākaṃ ekaṃ itthiratanaṃ ānītan”ti āhaṃsu. so taṃ sutvā taṃ pakkosāpetvā attano vayānurūpaṃ abhirūpaṃ pāsādikaṃ disvā uppannasineho gehe akāsi. purisā hi itthiyo, itthiyo vā purisā abhūtapubbā nāma natthi. purisā hi parassa dāresu aticaritvā kālaṃ katvā bahūni vassasatasahassāni niraye paccitvā manussajātiṃ āgacchantā attabhāvasate itthibhāvaṃ āpajjanti.
ānandattheropi kappasatasahassaṃ pūritapāramī ariyasāvako saṃsāre saṃsaranto ekasmiṃ attabhāve kammārakule nibbatto. paradārakammaṃ katvā niraye paccitvā pakkāvasesena cuddasasu attabhāvesu purisassa pādaparicārikā itthī ahosi, sattasu attabhāvesu bījuddharaṇaṃ pāpuṇi. itthiyo pana dānādīni puññāni katvā itthibhāve chandaṃ virājetvā, “idaṃ no puññaṃ purisattabhāvapaṭilābhāya saṃvattatū”ti cittaṃ adhiṭṭhahitvā kālaṃ katvā purisattabhāvaṃ paṭilabhanti, patidevatā hutvā sāmike sammāpaṭipattivasenāpi purisattabhāvaṃ paṭilabhanteva.
ayaṃ pana seṭṭhiputto there ayoniso cittaṃ uppādetvā imasmiṃyeva attabhāve itthibhāvaṃ paṭilabhi. takkasilāyaṃ seṭṭhiputtena saddhiṃ saṃvāsamanvāya pana tassā kucchiyaṃ gabbho patiṭṭhāsi. sā dasamāsaccayena puttaṃ labhitvā tassa padasā gamanakāle aparampi puttaṃ paṭilabhi. evamassā kucchiyaṃ vutthā dve, soreyyanagare taṃ paṭicca nibbattā dveti cattāro puttā ahesuṃ. tasmiṃ kāle soreyyanagarato tassā sahāyako seṭṭhiputto pañcahi sakaṭasatehi takkasilaṃ gantvā sukhayānake nisinno nagaraṃ pāvisi. atha naṃ sā uparipāsādatale vātapānaṃ vivaritvā antaravīthiṃ olokayamānā ṭhitā disvā sañjānitvā dāsiṃ pesetvā pakkosāpetvā mahātale nisīdāpetvā mahantaṃ sakkārasammānaṃ akāsi. atha naṃ so āha — “bhadde, tvaṃ ito pubbe amhehi na diṭṭhapubbā, atha ca pana no mahantaṃ sakkāraṃ karosi, jānāsi tvaṃ amhe”ti. “āma, sāmi, jānāmi, nanu tumhe soreyyanagaravāsino”ti? “āma, bhadde”ti. sā mātāpitūnañca bhariyāya ca puttānañca arogabhāvaṃ pucchi. itaro “āma, bhadde, arogā”ti vatvā “jānāsi tvaṃ ete”ti āha. “āma sāmi, jānāmi. tesaṃ eko putto atthi, so kahaṃ, sāmī”ti? “bhadde, mā etaṃ kathehi, mayaṃ tena saddhiṃ ekadivasaṃ sukhayānake nisīditvā nhāyituṃ nikkhantā nevassa gatiṃ jānāma, ito cito ca vicaritvā taṃ adisvā mātāpitūnaṃ ārocayimhā, tepissa roditvā kanditvā petakiccaṃ kiriṃsū”ti. “ahaṃ so, sāmī”ti. “apehi, bhadde, kiṃ kathesi mayhaṃ sahāyo devakumāro viya eko puriso”ti? “hotu, sāmi, ahaṃ so”ti. “atha idaṃ kiṃ nāmā”ti? “taṃ divasaṃ te ayyo mahākaccāyanatthero diṭṭho”ti? “āma, diṭṭho”ti. ahaṃ ayyaṃ mahākaccāyanattheraṃ oloketvā, “aho vata ayaṃ vā thero mama bhariyā bhaveyya, etassa vā sarīravaṇṇo viya mama bhariyāya sarīravaṇṇo bhaveyyā”ti cintesiṃ. cintitakkhaṇeyeva me purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pātubhavi. athāhaṃ lajjamānā kassaci kiñci vattuṃ asakkuṇitvā tato palāyitvā idhāgatā, sāmīti.
“aho vata te bhāriyaṃ kammaṃ kataṃ, kasmā mayhaṃ nācikkhi, apica pana te thero khamāpito”ti? “na khamāpito, sāmi. jānāsi pana tvaṃ kahaṃ thero”ti? “imameva nagaraṃ upanissāya viharatī”ti. “sace piṇḍāya caranto idhāgaccheyya, ahaṃ mama ayyassa bhikkhāhāraṃ dadeyyaṃ, sāmī”ti. “tena hi sīghaṃ sakkāraṃ karohi, amhākaṃ ayyaṃ khamāpessāmā”ti so therassa vasanaṭṭhānaṃ gantvā vanditvā ekamantaṃ nisinno, “bhante, sve mayhaṃ bhikkhaṃ gaṇhathā”ti āha. “nanu tvaṃ, seṭṭhiputta, āgantukosī”ti. “bhante, mā amhākaṃ āgantukabhāvaṃ pucchatha, sve me bhikkhaṃ gaṇhathā”ti. thero adhivāsesi, gehepi therassa mahāsakkāro paṭiyatto. thero punadivase taṃ gehadvāraṃ agamāsi. atha naṃ nisīdāpetvā paṇītenāhārena parivisitvā seṭṭhiputto taṃ itthiṃ gahetvā therassa pādamūle nipajjāpetvā, “bhante, mayhaṃ sahāyikāya khamathā”ti āha. “kimetan”ti? “ayaṃ, bhante, pubbe mayhaṃ piyasahāyako hutvā tumhe oloketvā evaṃ nāma cintesi, athassa purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pātubhavi, khamatha, bhante”ti. “tena hi uṭṭhahatha, khamāmi vo ahan”ti. therena “khamāmī”ti vuttamatteyeva itthiliṅgaṃ antaradhāyi, purisaliṅgaṃ pātubhavi.
purisaliṅge pātubhūtamatteyeva taṃ takkasilāya seṭṭhiputto āha — “samma sahāyaka, ime dve dārakā tava kucchiyaṃ vutthattā maṃ paṭicca nibbattattā ubhinnampino puttā eva, idheva vasissāma, mā ukkaṇṭhī”ti. “samma, ahaṃ ekenattabhāvena paṭhamaṃ puriso hutvā itthibhāvaṃ patvā puna puriso jātoti vippakārappatto, paṭhamaṃ maṃ paṭicca dve puttā nibbattā, idāni me kucchito dve puttā nikkhantā, svāhaṃ ekenattabhāvena vippakārappatto, puna ‘gehe vasissatī’ti saññaṃ mā kari, ahaṃ mama ayyassa santike pabbajissāmi. ime dve dārakā tava bhārāti, imesu mā pamajjī”ti vatvā putte sīse paricumbitvā parimajjitvā ure nipajjāpetvā pitu niyyādetvā nikkhamitvā therassa santike pabbajjaṃ yāci. theropi naṃ pabbājetvā upasampādetvā gaṇhitvāva cārikaṃ caramāno anupubbena sāvatthiṃ agamāsi. tassa soreyyattheroti nāmaṃ ahosi. janapadavāsino taṃ pavattiṃ ñatvā saṅkhubhitvā kotūhalajātā taṃ upasaṅkamitvā pucchiṃsu — “evaṃ kira, bhante”ti? “āma, āvuso”ti. “bhante, evarūpampi kāraṇaṃ nāma hoti”? “tumhākaṃ kucchiyaṃ kira dve puttā nibbattā, tumhe paṭicca dve jātā, tesaṃ vo kataresu balavasineho hotī”ti? “kucchiyaṃ vutthakesu, āvuso”ti. āgatāgatā nibaddhaṃ tatheva pucchiṃsu.
thero “kucchiyaṃ vuttakesu eva sineho balavā”ti punappunaṃ kathento harāyamāno ekova nisīdati, ekova tiṭṭhati. so evaṃ ekattūpagato attabhāve khayavayaṃ samuṭṭhāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. atha naṃ āgatāgatā pucchanti — “bhante, evaṃ kira nāma ahosī”ti? “āmāvuso”ti. “kataresu sineho balavā”ti? “mayhaṃ katthaci sineho nāma natthī”ti. bhikkhū “ayaṃ abhūtaṃ kathesi, purimadivasesu ‘kucchiyaṃ vutthaputtesu sineho balavā’ti vatvā idāni ‘mayhaṃ katthaci sineho natthī’ti vadati, aññaṃ byākaroti, bhante”ti āhaṃsu. satthā “na, bhikkhave, mama putto aññaṃ byākaroti, mama puttassa sammāpaṇihitena cittena maggassa diṭṭhakālato paṭṭhāya na katthaci sineho jāto, yaṃ sampattiṃ neva mātā, na pitā kātuṃ sakkoti, taṃ imesaṃ sattānaṃ abbhantare pavattaṃ sammāpaṇihitaṃ cittameva detī”ti vatvā imaṃ gāthamāha —
43.
“na taṃ mātā pitā kayirā, aññe vāpi ca ñātakā.
sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare”ti.
tatthana tanti taṃ kāraṇaṃ neva mātā kareyya, na pitā, na aññe ñātakā. sammāpaṇihitanti dasasu kusalakammapathesu sammā ṭhapitaṃ. seyyaso naṃ tato kareti tato kāraṇato seyyaso naṃ varataraṃ uttaritaraṃ kareyya, karotīti attho. mātāpitaro hi puttānaṃ dhanaṃ dadamānā ekasmiṃyeva attabhāve kammaṃ akatvā sukhena jīvikakappanaṃ dhanaṃ dātuṃ sakkonti. visākhāya mātāpitaropi tāva mahaddhanā mahābhogā, tassā ekasmiṃyeva attabhāve sukhena jīvikakappanaṃ dhanaṃ adaṃsu. catūsu pana dīpesu cakkavattisiriṃ dātuṃ samatthā mātāpitaropi nāma puttānaṃ natthi, pageva dibbasampattiṃ vā paṭhamajjhānādisampattiṃ vā, lokuttarasampattidāne kathāva natthi, sammāpaṇihitaṃ pana cittaṃ sabbampetaṃ sampattiṃ dātuṃ sakkoti. tena vuttaṃ “seyyaso naṃ tato kare”ti.
desanāvasāne bahū sotāpattiphalādīni pattā. desanā mahājanassa sātthikā jātāti.
soreyyattheravatthu navamaṃ.
cittavaggavaṇṇanā niṭṭhitā.
tatiyo vaggo.