yo sāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto kālattheraṃ ārabbha kathesi.
sāvatthiyaṃ kirekā itthī mātuṭṭhāne ṭhatvā taṃ theraṃ upaṭṭhahi. tassā paṭivissakagehe manussā satthu santike dhammaṃ sutvā āgantvā “aho buddhā nāma acchariyā, aho dhammadesanā madhurā”ti pasaṃsanti. sā itthī tesaṃ kathaṃ sutvā, “bhante, ahampi satthu dhammadesanaṃ sotukāmā”ti tassa ārocesi. so “tattha mā gamī”ti taṃ nivāresi. sā punadivase punadivasepīti yāvatatiyaṃ tena nivāriyamānāpi sotukāmāva ahosi. kasmā so panetaṃ nivāresīti? evaṃ kirassa ahosi — “satthu santike dhammaṃ sutvā mayi bhijjissatī”ti. sā ekadivasaṃ pātova bhuttapātarāsā uposathaṃ samādiyitvā, “amma, sādhukaṃ ayyaṃ pariviseyyāsī”ti dhītaraṃ āṇāpetvā vihāraṃ agamāsi. dhītāpissā taṃ bhikkhuṃ āgatakāle parivisitvā “kuhiṃ mahāupāsikā”ti vuttā “dhammassavanāya vihāraṃ gatā”ti āha. so taṃ sutvāva kucchiyaṃ uṭṭhitena ḍāhena santappamāno “idāni sā mayi bhinnā”ti vegena gantvā satthu santike dhammaṃ suṇamānaṃ disvā satthāraṃ āha, “bhante, ayaṃ itthī dandhā sukhumaṃ dhammakathaṃ na jānāti, imissā khandhādipaṭisaṃyuttaṃ sukhumaṃ dhammakathaṃ akathetvā dānakathaṃ vā sīlakathaṃ vā kathetuṃ vaṭṭatī”ti. satthā tassajjhāsayaṃ viditvā “tvaṃ duppañño pāpikaṃ diṭṭhiṃ nissāya buddhānaṃ sāsanaṃ paṭikkosasi. attaghātāyeva vāyamasī”ti vatvā imaṃ gāthamāha —
164.
“yo sāsanaṃ arahataṃ, ariyānaṃ dhammajīvinaṃ.
paṭikkosati dummedho, diṭṭhiṃ nissāya pāpikaṃ.
phalāni kaṭṭhakasseva, attaghātāya phallatī”ti.
tassattho — yo dummedho puggalo attano sakkārahānibhayena pāpikaṃ diṭṭhiṃ nissāya “dhammaṃ vā sossāma, dānaṃ vā dassāmā”ti vadante paṭikkosanto arahataṃ ariyānaṃ dhammajīvinaṃ buddhānaṃ sāsanaṃ paṭikkosati, tassa taṃ paṭikkosanaṃ sā ca pāpikā diṭṭhi veḷusaṅkhātassa kaṭṭhakassa phalāni viya hoti. tasmā yathā kaṭṭhako phalāni gaṇhanto attaghātāya phallati, attano ghātatthameva phalati, evaṃ sopi attaghātāya phallatīti. vuttampi cetaṃ —
“phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ.
sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā”ti. (cūḷava. 335; a. ni. 4.68).
desanāvasāne upāsikā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
kālattheravatthu aṭṭhamaṃ.