dhammapada-aṭṭhakathā

(dutiyo bhāgo)

12. attavaggo

4. kumārakassapamātutherīvatthu

attā hi attano nāthoti imaṃ dhammadesanaṃ satthā jetavane viharanto kumārakassapattherassa mātaraṃ ārabbha kathesi.

sā kira rājagahanagare seṭṭhidhītā viññutaṃ pattakālato paṭṭhāya pabbajjaṃ yāci. atha sā punappunaṃ yācamānāpi mātāpitūnaṃ santikā pabbajjaṃ alabhitvā vayappattā patikulaṃ gantvā patidevatā hutvā agāraṃ ajjhāvasi. athassā na cirasseva kucchismiṃ gabbho patiṭṭhahi. sā gabbhassa patiṭṭhitabhāvaṃ ajānitvāva sāmikaṃ ārādhetvā pabbajjaṃ yāci. atha naṃ so mahantena sakkārena bhikkhunupassayaṃ netvā ajānanto devadattapakkhikānaṃ bhikkhunīnaṃ santike pabbājesi. aparena samayena bhikkhuniyo tassā gabbhinibhāvaṃ ñatvā tāhi “kiṃ idan”ti vuttā nāhaṃ, ayye, jānāmi “kimetaṃ”, sīlaṃ vata me arogamevāti. bhikkhuniyo taṃ devadattassa santikaṃ netvā “ayaṃ bhikkhunī saddhāpabbajitā, imissā mayaṃ gabbhassa patiṭṭhitabhāvaṃ jānāma, kālaṃ na jānāma, kiṃ dāni karomā”ti pucchiṃsu. devadatto “mā mayhaṃ ovādakārikānaṃ bhikkhunīnaṃ ayaso uppajjatū”ti ettakameva cintetvā “uppabbājetha nan”ti āha. taṃ sutvā sā daharā mā maṃ, ayye, nāsetha, nāhaṃ devadattaṃ uddissa pabbajitā, etha, maṃ satthu santikaṃ jetavanaṃ nethāti. tā taṃ ādāya jetavanaṃ gantvā satthu ārocesuṃ. satthā “tassā gihikāle gabbho patiṭṭhito”ti jānantopi paravādamocanatthaṃ rājānaṃ pasenadikosalaṃ mahāanāthapiṇḍikaṃ cūḷānāthapiṇḍikaṃ visākhāupāsikaṃ aññāni ca mahākulāni pakkosāpetvā upālittheraṃ āṇāpesi — “gaccha, imissā daharāya bhikkhuniyā catuparisamajjhe kammaṃ parisodhehī”ti. thero rañño purato visākhaṃ pakkosāpetvā taṃ adhikaraṇaṃ paṭicchāpesi. sā sāṇipākāraṃ parikkhipāpetvā antosāṇiyaṃ tassā hatthapādanābhiudarapariyosānāni oloketvā māsadivase samānetvā “gihibhāve imāya gabbho laddho”ti ñatvā therassa tamatthaṃ ārocesi. athassā thero parisamajjhe parisuddhabhāvaṃ patiṭṭhāpesi. sā aparena samayena padumuttarabuddhassa pādamūle patthitapatthanaṃ mahānubhāvaṃ puttaṃ vijāyi.

athekadivasaṃ rājā bhikkhunupassayasamīpena gacchanto dārakasaddaṃ sutvā “kiṃ idan”ti pucchitvā, “deva, ekissā bhikkhuniyā putto jāto, tassesa saddo”ti vutte taṃ kumāraṃ attano gharaṃ netvā dhātīnaṃ adāsi. nāmaggahaṇadivase cassa kassapoti nāmaṃ katvā kumāraparihārena vaḍḍhitattā kumārakassapoti sañjāniṃsu. so kīḷāmaṇḍale dārake paharitvā “nimmātāpitikenamhā pahaṭā”ti vutte rājānaṃ upasaṅkamitvā, “deva, maṃ ‘nimmātāpitiko’ti vadanti, mātaraṃ me ācikkhathā”ti pucchitvā raññā dhātiyo dassetvā “imā te mātaro”ti vutte “na ettikā me mātaro, ekāya me mātarā bhavitabbaṃ, taṃ me ācikkhathā”ti āha. rājā “na sakkā imaṃ vañcetun”ti cintetvā, tāta, tava mātā bhikkhunī, tvaṃ mayā bhikkhunupassayā ānītoti. so tāvatakeneva samuppannasaṃvego hutvā, “tāta, pabbājetha man”ti āha. rājā “sādhu, tātā”ti taṃ mahantena sakkārena satthu santike pabbājesi. so laddhūpasampado kumārakassapattheroti paññāyi. so satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamitvā visesaṃ nibbattetuṃ asakkonto “puna kammaṭṭhānaṃ visesetvā gahessāmī”ti satthu santikaṃ gantvā andhavane vihāsi.

atha naṃ kassapabuddhakāle ekato samaṇadhammaṃ katvā anāgāmiphalaṃ patvā brahmaloke nibbattabhikkhu brahmalokato āgantvā pannarasa pañhe pucchitvā “ime pañhe ṭhapetvā satthāraṃ añño byākātuṃ samattho nāma natthi, gaccha, satthu santike imesaṃ atthaṃ uggaṇhā”ti uyyojesi. so tathā katvā pañhavissajjanāvasāne arahattaṃ pāpuṇi. tassa pana nikkhantadivasato paṭṭhāya dvādasa vassāni mātubhikkhuniyā akkhīhi assūni pavattiṃsu. sā puttaviyogadukkhitā assutinteneva mukhena bhikkhāya caramānā antaravīthiyaṃ theraṃ disvāva, “putta, puttā”ti viravantī taṃ gaṇhituṃ upadhāvamānā parivattitvā pati. sā thanehi khīraṃ muñcantehi uṭṭhahitvā allacīvarā gantvā theraṃ gaṇhi. so cintesi — “sacāyaṃ mama santikā madhuravacanaṃ labhissati, vinassissati. thaddhameva katvā imāya saddhiṃ sallapissāmī”ti. atha naṃ āha — “kiṃ karontī vicarasi, sinehamattampi chindituṃ na sakkosī”ti. sā “aho kakkhaḷā therassa kathā”ti cintetvā “kiṃ vadesi, tātā”ti vatvā punapi tena tatheva vuttā cintesi — “ahaṃ imassa kāraṇā dvādasa vassāni assūni sandhāretuṃ na sakkomi, ayaṃ panevaṃ thaddhahadayo, kiṃ me iminā”ti puttasinehaṃ chinditvā taṃdivasameva arahattaṃ pāpuṇi.

aparena samayena dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ — “āvuso, devadattena evaṃ upanissayasampanno kumārakassapo ca therī ca nāsitā, satthā pana tesaṃ patiṭṭhā jāto, aho buddhā nāma lokānukampakā”ti . satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, idāneva ahaṃ imesaṃ paccayo patiṭṭhā jāto, pubbepi nesaṃ ahaṃ patiṭṭhā ahosiṃyevā”ti vatvā —

“nigrodhameva seveyya, na sākhamupasaṃvase.

nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvitan”ti. (jā. 1.1.12; 1.10.81) —

imaṃ nigrodhajātakaṃ vitthārena kathetvā “tadā sākhamigo devadatto ahosi, parisāpissa devadattaparisā, vārappattā migadhenu therī ahosi, putto kumārakassapo, gabbhinīmigiyā jīvitaṃ pariccajitvā gato nigrodhamigarājā pana ahamevā”ti jātakaṃ samodhānetvā puttasinehaṃ chinditvā theriyā attanāva attano patiṭṭhānakatabhāvaṃ pakāsento, “bhikkhave, yasmā parassa attani ṭhitena saggaparāyaṇena vā maggaparāyaṇena vā bhavituṃ na sakkā, tasmā attāva attano nātho, paro kiṃ karissatī”ti vatvā imaṃ gāthamāha —

160.

“attā hi attano nātho, ko hi nātho paro siyā.

attanā hi sudantena, nāthaṃ labhati dullabhan”ti.

tattha nāthoti patiṭṭhā. idaṃ vuttaṃ hoti — yasmā attani ṭhitena attasampannena kusalaṃ katvā saggaṃ vā pāpuṇituṃ, maggaṃ vā bhāvetuṃ, phalaṃ vā sacchikātuṃ sakkā . tasmā hi attāva attano patiṭṭhā hoti, paro ko nāma kassa patiṭṭhā siyā. attanā eva hi sudantena nibbisevanena arahattaphalasaṅkhātaṃ dullabhaṃ nāthaṃ labhati. arahattañhi sandhāya idha “nāthaṃ labhati dullabhan”ti vuttaṃ.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

kumārakassapamātutherīvatthu catutthaṃ.