dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

8. sahassavaggo

7. sāriputtattherassa sahāyakabrāhmaṇavatthu

yaṃ kiñci yiṭṭhaṃ vāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa sahāyakabrāhmaṇaṃ ārabbha kathesi.

tampi hi thero upasaṅkamitvā “kiṃ, brāhmaṇa, kiñci kusalaṃ karosī”ti pucchi. “āma, bhante”ti. “kiṃ karosī”ti? “yiṭṭhayāgaṃ yajāmī”ti. “tadā kira taṃ yāgaṃ mahāpariccāgena yajan”ti. ito paraṃ thero purimanayeneva pucchitvā taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā “imassa, bhante, brahmalokassa maggaṃ kathethā”ti āha. satthā, “brāhmaṇa, evaṃ kirā”ti pucchitvā “evaṃ, bho gotamā”ti vutte, “brāhmaṇa, tayā saṃvaccharaṃ yiṭṭhayāgaṃ yajantena lokiyamahājanassa dinnadānaṃ pasannacittena mama sāvakānaṃ vandantānaṃ uppannakusalacetanāya catubhāgamattampi na agghatī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

108.

“yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke,

saṃvaccharaṃ yajetha puññapekkho.

sabbampi taṃ na catubhāgameti,

abhivādanā ujjugatesu seyyo”ti.

tattha yaṃ kiñcīti anavasesapariyādānavacanametaṃ. yiṭṭhanti yebhuyyena maṅgalakiriyādivasesu dinnadānaṃ. hutanti abhisaṅkharitvā kataṃ pāhunadānañceva, kammañca phalañca saddahitvā katadānañca. saṃvaccharaṃ yajethāti ekasaṃvaccharaṃ nirantarameva vuttappakāraṃ dānaṃ sakalacakkavāḷepi lokiyamahājanassa dadeyya. puññapekkhoti puññaṃ icchanto. ujjugatesūti heṭṭhimakoṭiyā sotāpannesu uparimakoṭiyā khīṇāsavesu. idaṃ vuttaṃ hoti — “evarūpesu pasannacittena sarīraṃ onamitvā vandantassa kusalacetanāya yaṃ phalaṃ, tato catubhāgampi sabbaṃ taṃ dānaṃ na agghati, tasmā ujugatesu abhivādanameva seyyo”ti.

desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

sāriputtattherassa sahāyakabrāhmaṇavatthu sattamaṃ.