duppabbajjanti imaṃ dhammadesanaṃ satthā vesāliṃ nissāya mahāvane viharanto aññataraṃ vajjiputtakaṃ bhikkhuṃ ārabbha kathesi. taṃ sandhāya vuttaṃ — aññataro vajjiputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe, tena kho pana samayena vesāliyaṃ sabbarattichaṇo hoti. atha kho so bhikkhu vesāliyā tūriyatāḷitavāditanigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —
“ekakā mayaṃ araññe viharāma,
apaviddhaṃva vanasmiṃ dārukaṃ.
etādisikāya rattiyā,
kosu nāmamhehi pāpiyo”ti. (saṃ. ni. 1.229).
so kira vajjiraṭṭhe rājaputto vārena sampattaṃ rajjaṃ pahāya pabbajito vesāliyaṃ cātumahārājikehi saddhiṃ ekābaddhaṃ katvā sakalanagare dhajapaṭākādīhi paṭimaṇḍite komudiyā puṇṇamāya sabbarattiṃ chaṇavāre vattamāne bheriyādīnaṃ tūriyānaṃ tāḷitānaṃ nigghosaṃ vīṇādīnañca vāditānaṃ saddaṃ sutvā yāni vesāliyaṃ satta rājasahassāni satta rājasatāni satta rājāno, tattakā eva ca nesaṃ uparājasenāpatiādayo, tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu saṭṭhihatthe mahācaṅkame caṅkamamāno gaganamajjhe ṭhitaṃ puṇṇacandaṃ disvā caṅkamakoṭiyaṃ phalakaṃ nissāya ṭhito veṭhanālaṅkāravirahitattā vane chaḍḍitadārukaṃ viya attabhāvaṃ oloketvā “atthi nu kho añño amhehi lāmakataro”ti cintento pakatiyā āraññakādiguṇayuttopi tasmiṃ khaṇe anabhiratiyā pīḷito evamāha. so tasmiṃ vanasaṇḍe adhivatthāya devatāya “imaṃ bhikkhuṃ saṃvejessāmī”ti adhippāyena —
“ekakova tvaṃ araññe viharasi, apaviddhaṃva vanasmiṃ dārukaṃ.
tassa te bahukā pihayanti, nerayikā viya saggagāminan”ti. (saṃ. ni. 1.229) —
vuttaṃ imaṃ gāthaṃ sutvā punadivase satthāraṃ upasaṅkamitvā vanditvā nisīdi. satthā taṃ pavattiṃ ñatvā gharāvāsassa dukkhataṃ pakāsetukāmo pañca dukkhāni samodhānetvā imaṃ gāthamāha —
302.
“duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā.
dukkhosamānasaṃvāso, dukkhānupatitaddhagū.
tasmā na caddhagū siyā, na ca dukkhānupatito siyā”ti.
tattha duppabbajjanti appaṃ vā mahantaṃ vā bhogakkhandhañceva ñātiparivaṭṭañca pahāya imasmiṃ sāsane uraṃ datvā pabbajjaṃ nāma dukkhaṃ. durabhiramanti evaṃ pabbajitenāpi bhikkhācariyāya jīvitavuttiṃ ghaṭentena aparimāṇasīlakkhandhagopanadhammānudhammappaṭipattipūraṇavasena abhiramituṃ dukkhaṃ. durāvāsāti yasmā pana gharaṃ āvasantena rājūnaṃ rājakiccaṃ, issarānaṃ issarakiccaṃ vahitabbaṃ, parijanā ceva dhammikā samaṇabrāhmaṇā ca saṅgahitabbā. evaṃ santepi gharāvāso chiddaghaṭo viya mahāsamuddo viya ca duppūro. tasmā gharāvāsā nāmete durāvāsā dukkhā āvasituṃ, teneva kāraṇena dukkhāti attho. dukkho samānasaṃvāsoti gihino vā hi ye jātigottakulabhogehi pabbajitā vā sīlācārabāhusaccādīhi samānāpi hutvā “kosi tvaṃ, kosmi ahan”tiādīni vatvā adhikaraṇapasutā honti, te asamānā nāma, tehi saddhiṃ saṃvāso dukkhoti attho. dukkhānupatitaddhagūti ye vaṭṭasaṅkhātaṃ addhānaṃ paṭipannattā addhagū, te dukkhe anupatitāva. tasmā na caddhagūti yasmā dukkhānupatitabhāvopi dukkho addhagūbhāvopi, tasmā vaṭṭasaṅkhātaṃ addhānaṃ gamanatāya addhagū na bhaveyya, vuttappakārena dukkhena anupatitopi na bhaveyyāti attho.
desanāvasāne so bhikkhu pañcasu ṭhānesu dassite dukkhe nibbindanto pañcorambhāgiyāni pañca uddhambhāgiyāni saṃyojanāni padāletvā arahatte patiṭṭhahīti.
vajjiputtakabhikkhuvatthu chaṭṭhaṃ.