aññā hi lābhūpanisāti imaṃ dhammadesanaṃ satthā jetavane viharanto vanavāsikatissattheraṃ ārabbha kathesi. desanā rājagahe samuṭṭhitā.
sāriputtattherasa kira pitu vaṅgantabrāhmaṇassa sahāyako mahāsenabrāhmaṇo nāma rājagahe vasati. sāriputtatthero ekadivasaṃ piṇḍāya caranto tasmiṃ anukampāya tassa gehadvāraṃ agamāsi. so pana parikkhīṇavibhavo daliddo. so “mama putto mayhaṃ gehadvāraṃ piṇḍāya carituṃ āgato bhavissati, ahañcamhi duggato, mayhaṃ duggatabhāvaṃ na jānāti maññe, natthi me koci deyyadhammo”ti therassa sammukhā bhavituṃ asakkonto nilīyi. thero aparampi divasaṃ agamāsi, brāhmaṇo tatheva nilīyi. “kiñcideva labhitvā dassāmī”ti cintentopi nālabhi. athekadivasaṃ ekasmiṃ brāhmaṇavācake thūlasāṭakena saddhiṃ pāyasapātiṃ labhitvā ādāya gehaṃ gantvāva theraṃ anussari, “imaṃ piṇḍapātaṃ mayā therassa dātuṃ vaṭṭatī”ti. theropi taṃ khaṇaṃ jhānaṃ samāpajjitvā samāpattito vuṭṭhāya taṃ brāhmaṇaṃ disvā “brāhmaṇo deyyadhammaṃ labhitvā mama āgamanaṃ paccāsīsati, mayā tattha gantuṃ vaṭṭatī”ti saṅghāṭiṃ pārupitvā pattaṃ ādāya tassa gehadvāre ṭhitameva attānaṃ dassesi.
brāhmaṇo theraṃ disvāva cittaṃ pasīdi. atha naṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā antogehe nisīdāpetvā pāyasapātiṃ gahetvā therassa patte ākiri . thero upaḍḍhaṃ sampaṭicchitvā hatthena pattaṃ pidahi. atha naṃ brāhmaṇo āha — “bhante, ekapaṭivīsamattova ayaṃ pāyaso, paralokasaṅgahaṃ me karotha, mā idhalokasaṅgahaṃ, niravasesameva dātukāmomhī”ti sabbaṃ ākiri. thero tattheva paribhuñji. athassa bhattakiccapariyosāne tampi sāṭakaṃ datvā vanditvā evamāha — “bhante, ahampi tumhehi diṭṭhadhammameva pāpuṇeyyan”ti. thero “evaṃ hotu brāhmaṇā”ti tassa anumodanaṃ katvā uṭṭhāyāsanā pakkamanto anupubbena cārikaṃ caranto jetavanaṃ agamāsi. “duggatakāle dinnadānaṃ pana ativiya tosetī”ti brāhmaṇopi taṃ dānaṃ datvā pasannacitto somanassajāto there adhimattaṃ sinehamakāsi. so there sineheneva kālaṃ katvā sāvatthiyaṃ therassūpaṭṭhākakule paṭisandhiṃ gaṇhi . taṃkhaṇeyeva panassa mātā “kucchiyaṃ me gabbho patiṭṭhito”ti ñatvā sāmikassa ārocesi. so tassā gabbhaparihāraṃ adāsi.
tassā accuṇhātisītātiambilādiparibhogaṃ vajjetvā sukhena gabbhaṃ parihariyamānāya evarūpo dohaḷo uppajji “aho vatāhaṃ sāriputtattherappamukhāni pañca bhikkhusatāni nimantetvā gehe nisīdāpetvā asambhinnakhīrapāyasaṃ datvā sayampi kāsāyavatthāni paridahitvā suvaṇṇasarakaṃ ādāya āsanapariyante nisīditvā ettakānaṃ bhikkhūnaṃ ucchiṭṭhapāyasaṃ paribhuñjeyyan”ti. tassā kira so kāsāyavatthaparidahane dohaḷo kucchiyaṃ puttassa buddhasāsane pabbajjāya pubbanimittaṃ ahosi. athassā ñātakā “dhammiko no dhītāya dohaḷo”ti sāriputtattheraṃ saṅghattheraṃ katvā pañcannaṃ bhikkhusatānaṃ asambhinnakhīrapāyasaṃ adaṃsu. sāpi ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā suvaṇṇasarakaṃ gahetvā āsanapariyante nisinnā ucchiṭṭhapāyasaṃ paribhuñji, dohaḷo paṭippassambhi. tassā yāva gabbhavuṭṭhānā antarantarā katamaṅgalesupi, dasamāsaccayena puttaṃ vijātāya katamaṅgalesupi sāriputtattherappamukhānaṃ pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu. pubbe kiresa dārakena brāhmaṇakāle dinnapāyasassa nissando.
jātamaṅgaladivase pana taṃ dārakaṃ pātova nhāpetvā maṇḍetvā sirisayane satasahassagghanikassa kambalassa upari nipajjāpesuṃ. so tattha nipannakova theraṃ oloketvā “ayaṃ me pubbācariyo, mayā theraṃ nissāya ayaṃ sampatti laddhā, mayā imassa ekaṃ pariccāgaṃ kātuṃ vaṭṭatī”ti sikkhāpadagahaṇatthāya ānīyamāno taṃ kambalaṃ cūḷaṅguliyā veṭhetvā aggahesi. athassa “aṅguliyaṃ kambalo laggo”ti te taṃ harituṃ ārabhiṃsu. so parodi. ñātakā “apetha, mā dārakaṃ rodāpethā”ti kambaleneva saddhiṃ ānayiṃsu. so theraṃ vandanakāle kambalato aṅguliṃ apakaḍḍhitvā kambalaṃ therassa pādamūle pātesi. ñātakā “daharakumārena ajānitvā katan”ti avatvā “puttena no dinnaṃ, pariccattameva hotu, bhante”ti vatvā, “bhante, satasahassagghanikena kambalena pūjākārakassa tumhākaṃ dāsassa sikkhāpadāni dethā”ti āhaṃsu. “ko nāmo ayaṃ dārako”ti? “bhante, ayyena samānanāmako, tisso nāmesa bhavissatī”ti. thero kira gihikāle upatissamāṇavo nāma ahosi. mātāpissa cintesi — “na mayā puttassa ajjhāsayo bhinditabbo”ti. evaṃ dārakassa nāmakaraṇamaṅgalaṃ katvā puna tassa āhāraparibhogamaṅgalepi puna tassa kaṇṇavijjhanamaṅgalepi dussagahaṇamaṅgalepi cūḷākappanamaṅgalepi sāriputtattherappamukhānaṃ pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu.
dārako vuddhimanvāya sattavassikakāle mātaraṃ āha — “amma, therassa santike pabbajissāmī”ti. “sādhu, tāta, pubbevāhaṃ ‘na mayā puttassa ajjhāsayo bhinditabbo’ti manaṃ akāsiṃ, pabbaja, puttā”ti theraṃ nimantāpetvā tassa āgatassa bhikkhañca datvā, “bhante, tumhākaṃ dāso ‘pabbajissāmī’ti vadati, imaṃ ādāya sāyaṃ vihāraṃ āgamissāmā”ti theraṃ uyyojetvā sāyanhasamaye mahantena sakkārasammānena puttaṃ ādāya vihāraṃ gantvā therassa niyyādesi. thero tena saddhiṃ kathesi — “tissa, pabbajjā nāma dukkarā, uṇhena atthe sati sītaṃ labhati, sītena atthe sati uṇhaṃ labhati, pabbajitā kicchena jīvanti, tvañca sukhedhito”ti. “bhante, ahaṃ tumhehi vuttaniyāmeneva sabbaṃ kātuṃ sakkhissāmī”ti. thero “sādhū”ti vatvā tassa paṭikūlamanasikāravasena tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi. sakalampi hi dvattiṃsākāraṃ kathetuṃ vaṭṭatiyeva. sabbaṃ kathetuṃ asakkontena pana tacapañcakakammaṭṭhānaṃ kathetabbameva. idañhi kammaṭṭhānaṃ sabbabuddhānaṃ avijahitameva. kesādīsu ekekakoṭṭhāsesu arahattaṃ pattānaṃ bhikkhūnampi bhikkhunīnampi upāsakānampi upāsikānampi paricchedo natthi. abyattā bhikkhū pana pabbajentā arahattassūpanissayaṃ nāsenti. tasmā thero kammaṭṭhānaṃ ācikkhitvā pabbājetvā dasasu sīlesu patiṭṭhāpesi.
mātāpitaro puttassa pabbajitasakkāraṃ karontā sattāhaṃ vihāreyeva buddhappamukhassa bhikkhusaṅghassa appodakamadhupāyasameva adaṃsu. bhikkhūpi “nibaddhaṃ appodakamadhupāyasaṃ paribhuñjituṃ na sakkomā”ti ujjhāyiṃsu. tassapi mātāpitaro sattame divase sāyaṃ gehaṃ agamaṃsu. sāmaṇero aṭṭhame divase bhikkhūhi saddhiṃ piṇḍāya pāvisi. sāvatthivāsino “sāmaṇero kira ajja piṇḍāya pavisissati, sakkāramassa karissāmā”ti pañcahi sāṭakasatehi cumbaṭakāni katvā pañca piṇḍapātasatāni sajjetvā ādāya paṭipathe ṭhatvā adaṃsu, punadivase vihārassa upavanaṃ āgantvā adaṃsu. evaṃ sāmaṇero dvīheva divasehi sāṭakasahassehi saddhiṃ piṇḍapātasahassaṃ labhitvā bhikkhusaṅghassa dāpesi. brāhmaṇakāle dinnathūlasāṭakassa kiresa nissando. athassa bhikkhū “piṇḍapātadāyakatisso”ti nāmaṃ kariṃsu.
punekadivasaṃ sāmaṇero sītakāle vihāracārikaṃ caranto bhikkhū tattha tattha aggisālādīsu visibbente disvā āha — “kiṃ, bhante, visibbentā nisinnātthā”ti? “sītaṃ no pīḷeti sāmaṇero”ti. “bhante, sītakāle nāma kambalaṃ pārupituṃ vaṭṭati. so hi sītaṃ paṭibāhituṃ samattho”ti. sāmaṇera “tvaṃ mahāpuñño kambalaṃ labheyyāsi, amhākaṃ kuto kambalo”ti. “tena hi, bhante, kambalatthikā mayā saddhiṃ āgacchantū”ti sakalavihāre ārocāpesi. atha bhikkhū “sāmaṇerena saddhiṃ gantvā kambalaṃ āharissāmā”ti sattavassikasāmaṇeraṃ nissāya sahassamattā bhikkhū nikkhamiṃsu. so “ettakānaṃ bhikkhūnaṃ kuto kambalaṃ labhissāmī”ti cittampi anuppādetvā te ādāya nagarābhimukho pāyāsi. sudinnassa hi dānassa evarūpo ānubhāvo hoti. so bahinagareyeva gharapaṭipāṭiyā caranto pañca kambalasatāni labhitvā antonagaraṃ pāvisi. manussā ito cito ca kambale āharanti.
eko pana puriso āpaṇadvārena āgacchanto pañca kambalasatāni pasāretvā nisinnaṃ ekaṃ āpaṇikaṃ disvā āha — “ambho, eko sāmaṇero kambale saṃharanto āgacchati, tava kambale paṭicchādehī”ti? “kiṃ pana so dinnake gaṇhāti, udāhu adinnake”ti? “dinnake gaṇhātī”ti . “evaṃ sante sace icchāmi, dassāmi, no ce, na dassāmi, gaccha tvan”ti uyyojesi. maccharino hi andhabālā evarūpesu dānaṃ dadamānesu maccharāyitvā asadisadānaṃ disvā maccharāyanto kāḷo (dha. pa. 177) viya niraye nibbattanti. āpaṇiko cintesi — “ayaṃ puriso attano dhammatāya āgacchamāno ‘tava kambale paṭicchādehī’ti maṃ āha. ‘sacepi so dinnakaṃ gaṇhā’ti, ahaṃ pana ‘mama santakaṃ sace icchāmi, dassāmi, no ce, na dassāmī’ti avacaṃ, diṭṭhakaṃ pana adentassa lajjā uppajjati, attano santakaṃ paṭicchādentassa doso natthi, imesu pañcakambalasatesu dve kambalāni satasahassagghanikāni, imāneva paṭicchādetuṃ vaṭṭatī”ti. dvepi kambale dasāya dasaṃ sambandhitvā tesaṃ antare pakkhipitvā paṭicchādesi. sāmaṇeropi bhikkhusahassena saddhiṃ taṃ padesaṃ pāpuṇi. āpaṇikassa sāmaṇeraṃ disvāva puttasineho uppajji, sakalasarīraṃ sinehena paripuṇṇaṃ ahosi. so cintesi — “tiṭṭhatu kambalāni, imaṃ disvā hadayamaṃsampi dātuṃ yuttan”ti. te dvepi kambale nīharitvā sāmaṇerassa pādamūle ṭhapetvā vanditvā, “bhante, tayā diṭṭhadhammassa bhāgī assan”ti avaca. sopissa “evaṃ hotū”ti anumodanaṃ akāsi.
sāmaṇero antonagarepi pañca kambalasatāni labhi. evaṃ ekadivasaṃyeva kambalasahassaṃ labhitvā bhikkhusahassassa adāsi. athassa kambaladāyakatissattheroti nāmaṃ kariṃsu. evaṃ nāmakaraṇadivase dinnakambalo sattavassikakāle kambalasahassabhāvaṃ pāpuṇi. buddhasāsanañhi ṭhapetvā natthaññaṃ taṃ ṭhānaṃ, yattha appaṃ dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutaraṃ. tenāha bhagavā —
“tathārūpoyaṃ, bhikkhave, bhikkhusaṅgho, yathārūpe bhikkhusaṅghe appaṃ dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutaran”ti (ma. ni. 3.146) —
evaṃ sāmaṇero ekakambalassa nissandena sattavassikova kambalasahassaṃ labhi. tassa jetavane viharantassa abhikkhaṇaṃ ñātidāyakā santikaṃ āgantvā kathāsallāpaṃ karonti. so cintesi — “mayā idha vasantena ñātidāyakesu āgantvā kathentesu akathetumpi na sakkā, etehi saddhiṃ kathāpapañcena attano patiṭṭhaṃ kātuṃ na sakkā, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ uggaṇhitvā araññaṃ paviseyyan”ti. so satthāraṃ upasaṅkamitvā vanditvā yāva arahattā kammaṭṭhānaṃ kathāpetvā upajjhāyaṃ vanditvā pattacīvaramādāya vihārā nikkhamitvā “sace āsannaṭṭhāne vasissāmi, ñātakā maṃ pakkosissantī”ti vīsati yojanasataṃ maggaṃ agamāsi. athekena gāmadvārena gacchanto ekaṃ mahallakapurisaṃ disvā pucchi — “kiṃ nu kho, mahāupāsaka, imasmiṃ padese vasantānaṃ āraññakavihāro atthī”ti? “atthi, bhante”ti. “tena hi me maggaṃ ācikkhāhī”ti. mahallakaupāsakassa pana taṃ disvāva puttasineho udapādi. athassa tattheva ṭhito anācikkhitvā “ehi, bhante, ācikkhissāmi te”ti gahetvā agamāsi. sāmaṇero tena saddhiṃ gacchanto antarāmagge nānāpupphaphalapaṭimaṇḍite rukkhapabbatapadese disvā “ayaṃ, upāsaka, kiṃ padeso nāma, ayaṃ upāsaka kiṃ padeso nāmā”ti pucchi. sopissa tesaṃ nāmāni ācikkhanto āraññakavihāraṃ patvā “idaṃ, bhante, phāsukaṭṭhānaṃ, idheva vasāhī”ti vatvā, “bhante, ko nāmo tvan”ti nāmaṃ pucchitvā “ahaṃ vanavāsītisso nāma upāsakā”ti vutte, “sve amhākaṃ gāme bhikkhāya carituṃ vaṭṭatī”ti vatvā nivattitvā antogāmameva gato. “vanavāsītisso nāma vihāraṃ āgato, tassa yāgubhattādīni paṭiyādethā”ti manussānaṃ ārocesi.
sāmaṇero paṭhamameva tisso nāma hutvā tato piṇḍapātadāyakatisso kambaladāyakatisso vanavāsītissoti tīṇi nāmāni labhitvā sattavassabbhantare cattāri nāmāni labhi. so punadivase pātova taṃ gāmaṃ piṇḍāya pāvisi. manussā bhikkhaṃ datvā vandiṃsu. sāmaṇero “sukhitā hotha, dukkhā muccathā”ti āha. ekamanussopi tassa bhikkhaṃ datvā puna gehaṃ gantuṃ nāsakkhi, sabbeva olokentā aṭṭhaṃsu. sopi attano yāpanamattameva gaṇhi. sakalagāmavāsino tassa pādamūle urena nipajjitvā, “bhante, tumhesu imaṃ temāsaṃ idha vasantesu mayaṃ tīṇi saraṇāni gahetvā pañcasu sīlesu patiṭṭhāya māsassa aṭṭha uposathakammāni upavasissāma, idha vasanatthāya no paṭiññaṃ dethā”ti. so upakāraṃ sallakkhetvā tesaṃ paṭiññaṃ datvā nibaddhaṃ tattheva piṇḍapātacāraṃ cari. vanditavanditakkhaṇe ca “sukhitā hotha, dukkhā muccathā”ti padadvayameva kathetvā pakkāmi. so tatthevapaṭhamamāsañca dutiyamāsañca vītināmetvā tatiyamāse gacchante saha paṭisambhidāhi arahattaṃ pāpuṇi.
athassa pavāretvā vuṭṭhavassakāle upajjhāyo satthāraṃ upasaṅkamitvā vanditvā āha — “ahaṃ, bhante, tissasāmaṇerassa santikaṃ gacchāmī”ti. “gaccha, sāriputtā”ti. so attano parivāre pañcasate bhikkhū ādāya pakkanto, “āvuso moggallāna, ahaṃ tissasāmaṇerassa santikaṃ gacchāmī”ti āha. mahāmoggallānatthero “ahampi, āvuso, gacchāmī”ti pañcahi bhikkhusatehi saddhiṃ nikkhami. etenupāyena mahākassapatthero anuruddhatthero upālitthero puṇṇattheroti sabbe mahāsāvakā pañcahi pañcahi bhikkhusatehi saddhiṃ nikkhamiṃsu. sabbepi mahāsāvakānaṃ parivārā cattālīsa bhikkhusahassāni ahesuṃ. te vīsatiyojanasataṃ maggaṃ gantvā gocaragāmaṃ sampattā. sāmaṇerassa nibaddhūpaṭṭhāko upāsako dvāreyeva disvā paccuggantvā vandi.
atha naṃ sāriputtatthero pucchi — “atthi nu kho, upāsaka, imasmiṃ padese āraññakavihāro”ti? “atthi, bhante”ti. “sabhikkhuko, abhikkhuko”ti? “sabhikkhuko, bhante”ti. “ko nāmo tattha vasatī”ti? “vanavāsītisso, bhante”ti. “tena hi maggaṃ no ācikkhā”ti. “ke tumhe, bhante”ti? “mayaṃ sāmaṇerassa santikaṃ āgatā”ti. upāsako oloketvā dhammasenāpatiṃ ādiṃ katvā sabbepi mahāsāvake sañjānitvā nirantaraṃ pītiyā phuṭṭhasarīro hutvā “tiṭṭhatha tāva, bhante”ti vegena gāmaṃ pavisitvā “ete, ayyā, sāriputtattheraṃ ādiṃ katvā asīti mahāsāvakā attano attano parivārehi saddhiṃ sāmaṇerassa santikaṃ āgatā, mañcapīṭhapaccattharaṇadīpatelādīni gahetvā vegena nikkhamathā”ti ugghosesi. manussā “tāvadeva mañcādīni gahetvā therānaṃ padānupadikā hutvā therehi saddhiṃyeva vihāraṃ pavisiṃsu. sāmaṇero bhikkhusaṅghaṃ sañjānitvā katipayānaṃ mahātherānaṃ pattacīvarāni paṭiggahetvā vattamakāsi. tassa therānaṃ vasanaṭṭhānaṃ saṃvidahantassa pattacīvaraṃ paṭisāmentasseva andhakāro jātā”ti. sāriputtatthero upāsake āha — “gacchatha, upāsakā, tumhākaṃ andhakāro jāto”ti. “bhante, ajja dhammassavanadivaso, na mayaṃ gamissāma, dhammaṃ suṇissāma, ito pubbe dhammassavanampi natthī”ti. “tena hi, sāmaṇera, dīpaṃ jāletvā dhammassavanassa kālaṃ ghosehī”ti. so tathā akāsi. atha naṃ thero āha — “tissa tava upaṭṭhākā ‘dhammaṃ sotukāmāmhā’ti vadanti, kathehi tesaṃ dhamman”ti. upāsakā ekappahāreneva uṭṭhāya, “bhante, amhākaṃ ayyo ‘sukhitā hotha, dukkhā muccathā’ti imāni dve padāni ṭhapetvā aññaṃ dhammakathaṃ na jānāti, amhākaṃ aññaṃ dhammakathikaṃ dethā”ti vadiṃsu. “sāmaṇero pana arahattaṃ patvāpi neva tesaṃ dhammakathaṃ kathesī”ti.
tadā pana naṃ upajjhāyo, “sāmaṇera, kathaṃ pana sukhitā honti, ‘kathaṃ pana dukkhā muccantī’ti imesaṃ no dvinnaṃ padānaṃ atthaṃ kathehī”ti āha. so “sādhu, bhante”ti cittabījaniṃ gahetvā dhammāsanaṃ āruyha pañcahi nikāyehi atthañca kāraṇañca ākaḍḍhitvā ghanavassaṃ vassanto cātuddīpakamahāmegho viya khandhadhātuāyatanabodhipakkhiyadhamme vibhajanto arahattakūṭena dhammakathaṃ kathetvā, “bhante, evaṃ arahattappattassa sukhaṃ hoti, arahattaṃ pattoyeva dukkhā muccati, sesajanā jātidukkhādīhi ceva nirayadukkhādīhi ca na parimuccantī”ti āha. “sādhu, sāmaṇera, sukathito te paṭibhāṇo, idāni sarabhaññaṃ bhaṇāhī”ti. so sarabhaññampi bhaṇi. aruṇe uggacchante sāmaṇerassa upaṭṭhākamanussā dve bhāgā ahesuṃ. ekacce “na vata no ito pubbe evarūpo kakkhaḷo diṭṭhapubbo. kathañhi nāma evarūpaṃ dhammakathaṃ jānanto ettakaṃ kālaṃ mātāpituṭṭhāne ṭhatvā upaṭṭhahantānaṃ manussānaṃ ekampi dhammapadaṃ na kathesī”ti kujjhiṃsu. ekacce “lābhā vata no, ye mayaṃ evarūpaṃ bhadantaṃ guṇaṃ vā aguṇaṃ vā ajānantāpi upaṭṭhahimha, idāni ca panassa santike dhammaṃ sotuṃ labhimhā”ti tussiṃsu.
sammāsambuddhopi taṃ divasaṃ paccūsasamaye lokaṃ volokento vanavāsītissassa upaṭṭhāke attano ñāṇajālassa anto paviṭṭhe disvā “kiṃ nu kho bhavissatī”ti āvajjento imamatthaṃ upadhāresi “vanavāsītissasāmaṇerassa upaṭṭhākā ekacce tuṭṭhā, ekacce kuddhā, mayhaṃ puttassa pana sāmaṇerassa kuddhā nirayabhāgino bhavissanti, gantabbameva tattha mayā, mayi gate sabbepi te sāmaṇere mettacittaṃ katvā dukkhā muccissantī”ti. tepi manussā bhikkhusaṅghaṃ nimantetvā gāmaṃ gantvā maṇḍapaṃ kāretvā yāgubhattādīni sampādetvā āsanāni paññāpetvā saṅghassa āgamanamaggaṃ olokentā nisīdiṃsu. bhikkhūpi sarīrapaṭijagganaṃ katvā bhikkhācāravelāya gāmaṃ piṇḍāya pavisantā sāmaṇeraṃ pucchiṃsu — “kiṃ, tissa, tvaṃ amhehi saddhiṃ gamissasi, udāhu pacchā”ti? “mama gamanavelāyameva gamissāmi, gacchatha tumhe, bhante”ti. bhikkhū pattacīvaramādāya pavisiṃsu.
satthā jetavanasmiṃyeva cīvaraṃ pārupitvā pattamādāya ekacittakkhaṇeneva gantvā bhikkhūnaṃ purato ṭhitameva attānaṃ dassesi. “sammāsambuddho āgato”ti sakalagāmo saṅkhubhitvā ekakolāhalo ahosi. manussā udaggacittā buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā yāguṃ datvā khajjakaṃ adaṃsu. sāmaṇero bhatte aniṭṭhiteyeva antogāmaṃ pāvisi. gāmavāsino nīharitvā tassa sakkaccaṃ bhikkhaṃ adaṃsu. so yāpanamattaṃ gahetvā satthu santikaṃ gantvā pattaṃ upanāmesi. satthā “āhara, tissā”ti hatthaṃ pasāretvā pattaṃ gahetvā “passa, sāriputta, tava sāmaṇerassa pattan”ti therassa dassesi. thero satthu hatthato pattaṃ gahetvā sāmaṇerassa datvā “gaccha, attano pattaṭṭhāne nisīditvā bhattakiccaṃ karohī”ti āha.
gāmavāsino buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā anumodanaṃ yāciṃsu. satthā anumodanaṃ karonto evamāha — “lābhā vata vo upāsakā, ye tumhe attano kulūpakaṃ sāmaṇeraṃ nissāya sāriputtaṃ moggallānaṃ kassapaṃ anuruddhanti asītimahāsāvake dassanāya labhatha, ahampi tumhākaṃ kulūpakameva nissāya āgato, buddhadassanampi vo imaṃ nissāyeva laddhaṃ, lābhā vo, suladdhaṃ vo”ti. manussā cintayiṃsu — “aho amhākaṃ lābhā, buddhānañceva bhikkhusaṅghassa ca ārādhanasamatthaṃ amhākaṃ ayyaṃ dassanāya labhāma, deyyadhammañcassa dātuṃ labhāmā”ti sāmaṇerassa kuddhā manussā tussiṃsu. tuṭṭhā manussā bhiyyosomattāya pasīdiṃsu. anumodanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. satthā uṭṭhāyāsanā pakkāmi. manussā satthāraṃ anugantvā vanditvā nivattiṃsu. satthā sāmaṇerena saddhiṃ samadhurena gacchanto, “sāmaṇera, ayaṃ padeso konāmo, ayaṃ padeso konāmo”ti pubbe tassa upāsakena dassitapadese pucchanto agamāsi. sāmaṇeropi, “bhante, ayaṃ itthannāmo, ayaṃ itthannāmo”ti ācikkhamānova agamāsi. satthā tassa vasanaṭṭhānaṃ gantvā pabbatamatthakaṃ abhiruhi. tattha ṭhitānaṃ pana mahāsamuddo paññāyati. satthā sāmaṇeraṃ pucchi — “tissa, pabbatamatthake ṭhito ito cito ca oloketvā kiṃ passasī”ti? “mahāsamuddaṃ, bhante”ti. “mahāsamuddaṃ disvā kiṃ cintesī”ti? “mama dukkhitakāle rodantassa catūhi mahāsamuddehi atirekatarena assunā bhavitabbanti idaṃ, bhante, cintesin”ti. “sādhu sādhu, tissa, evametaṃ. ekekassa hi sattassa dukkhitakāle paggharitāssūni catūhi mahāsamuddehi atirekatarānevā”ti. idañca pana vatvā imaṃ gāthamāha —
“catūsu samuddesu jalaṃ parittakaṃ,
tato bahuṃ assujalaṃ anappakaṃ.
dukkhena phuṭṭhassa narassa socanā,
kiṃkāraṇā samma tuvaṃ pamajjasī”ti.
atha naṃ puna pucchi — “tissa, kahaṃ vasasī”ti? “imasmiṃ pabbhāre, bhante”ti. “tattha pana vasanto kiṃ cintesī”ti? “mayā marantena imasmiṃ ṭhāne katassa sarīranikkhepassa paricchedo ‘natthī’ti cintesiṃ, bhante”ti. “sādhu sādhu, tissa, evametaṃ. imesañhi sattānaṃ pathaviyaṃ nipajjitvā amataṭṭhānaṃ nāma natthī”ti vatvā —
“upasāḷakanāmāni, sahassāni catuddasa.
asmiṃ padese daḍḍhāni, natthi loke anāmataṃ.
“yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo.
etaṃ ariyā sevanti, etaṃ loke anāmatan”ti. (jā.1.2.31-32) —
imaṃ dukanipāte upasāḷakajātakaṃ kathesi. iti pathaviyaṃ sarīranikkhepaṃ katvā marantesu sattesu amatapubbapadese marantā nāma natthi, ānandattherasadisā pana amatapubbapadese parinibbāyanti.
ānandatthero kira vīsavassasatikakāle āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā “ito sattame divase parinibbāyissāmī”ti ārocesi. taṃ pavattiṃ sutvā rohiṇīnadiyā ubhayatīravāsikesu manussesu orimatīravāsikā “mayaṃ therassa bahūpakārā, amhākaṃ santike parinibbāyissatī”ti vadiṃsu. paratīravāsikāpi “mayaṃ therassa bahūpakārā, amhākaṃ santike parinibbāyissatī”ti vadiṃsu. thero tesaṃ vacanaṃ sutvā “ubhayatīravāsino mayhaṃ upakārā, ime nāma anupakārāti na sakkā vattuṃ, sacāhaṃ orimatīre parinibbāyissāmi, paratīravāsino dhātugahaṇatthaṃ tehi saddhiṃ kalahaṃ karissanti. sace paratīre parinibbāyissāmi, orimatīravāsinopi tathā karissanti, kalaho uppajjamānopi maṃ nissāyeva uppajjissati, vūpasamamānopi maṃ nissāyeva vūpasamissatī”ti cintetvā “orimatīravāsinopi mayhaṃ upakārā, paratīravāsinopi mayhaṃ upakārā, anupakārāpi nāma natthi, orimatīravāsino orimatīreyeva sannipatantu, paratīravāsinopi paratīreyevā”ti āha. tato sattame divase majjhenadiyā sattatālappamāṇe ākāse pallaṅkena nisīditvā mahājanassa dhammaṃ kathetvā “mama sarīraṃ majjhe bhijjitvā eko bhāgo orimatīre patatu, eko bhāgo paratīre”ti adhiṭṭhāya yathānisinnova tejodhātuṃ samāpajji, jālā uṭṭhahiṃsu. sarīraṃ majjhe bhijjitvā eko bhāgo orimatīre pati, eko bhāgo paratīre. tato mahājano paridevi, pathaviundriyanasaddo viya ārodanasaddo ahosi. satthu parinibbāne ārodanasaddatopi kāruññataro ahosi. manussā cattāro māse rodantā paridevantā “satthu pattacīvaraggāhake tiṭṭhante satthu ṭhitakālo viya no ahosi, idāni no satthā parinibbuto”ti vippalapantā viravantā vicariṃsūti.
puna satthā sāmaṇeraṃ pucchi — “tissa, imasmiṃ vanasaṇḍe dīpiādīnaṃ saddena bhāyasi, na bhāyasī”ti? “na bhāyāmi bhagavā, apica kho pana me etesaṃ saddaṃ sutvā vanarati nāma uppajjatī”ti vatvā saṭṭhimattāhi gāthāhi vanavaṇṇanaṃ nāma kathesi. atha naṃ satthā “tissā”ti āmantesi. “kiṃ, bhante”ti? “mayaṃ gacchāma, tvaṃ gamissasi, nivattissasī”ti. “mayhaṃ upajjhāye maṃ ādāya gacchante gamissāmi, nivattente nivattissāmi, bhante”ti . satthā bhikkhusaṅghena saddhiṃ pakkāmi. sāmaṇerassa pana nivattitumeva ajjhāsayo, thero taṃ ñatvā “tissa, sace nivattitukāmo, nivattā”ti āha. so satthārañca bhikkhusaṅghañca vanditvā nivatti. satthā jetavanameva agamāsi.
bhikkhūnaṃ dhammasabhāyaṃ kathā udapādi — “aho vata vanavāsītissasāmaṇero dukkaraṃ karoti, paṭisandhiggahaṇato paṭṭhāyassa ñātakā sattasu maṅgalesu pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu, pabbajitakāle antovihāre buddhappamukhassa bhikkhusaṅghassa satta divasāni appodakamadhupāyasameva adaṃsu. pabbajitvā aṭṭhame divase antogāmaṃ pavisanto dvīheva divasehi sāṭakasahassena saddhiṃ piṇḍapātasahassaṃ labhi, punekadivasaṃ kambalasahassaṃ labhi. itissa idha vasanakāle mahālābhasakkāro uppajji, idāni evarūpaṃ lābhasakkāraṃ chaḍḍetvā araññaṃ pavisitvā missakāhārena yāpeti, dukkarakārako vata tissasāmaṇero”ti. satthā āgantvā, “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “āma, bhikkhave, lābhūpanisā nāmesā aññā, nibbānagāminī paṭipadā aññā. ‘evaṃ lābhaṃ labhissāmī’ti hi āraññikādidhutaṅgasamādānavasena lābhūpanisaṃ rakkhantassa bhikkhuno cattāro apāyā vivaṭadvārā eva tiṭṭhanti, nibbānagāminiyā pana paṭipadāya uppannaṃ lābhasakkāraṃ pahāya araññaṃ pavisitvā ghaṭento vāyamanto arahattaṃ gaṇhātī”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
75.
“aññā hi lābhūpanisā, aññā nibbānagāminī.
evametaṃ abhiññāya, bhikkhu buddhassa sāvako.
sakkāraṃ nābhinandeyya, vivekamanubrūhaye”ti.
tattha aññā hi lābhūpanisā, aññā nibbānagāminīti lābhūpanisā nāmesā aññā eva, aññā nibbānagāminī paṭipadā. lābhuppādakena hi bhikkhunā thokaṃ akusalakammaṃ kātuṃ vaṭṭati, kāyavaṅkādīni kātabbāni honti. yasmiñhi kāle kāyavaṅkādīsu kiñci karoti, tadā lābho uppajjati. pāyasapātiyañhi vaṅkaṃ akatvā ujukameva hatthaṃ otāretvā ukkhipantassa hattho makkhitamattakova hoti, vaṅkaṃ katvā otāretvā ukkhipantassa pana pāyasapiṇḍaṃ uddharantova nikkhamati, evaṃ kāyavaṅkādīni karaṇakāleyeva lābho uppajjati. ayaṃ adhammikā lābhūpanissā nāma. upadhisampadā cīvaradhāraṇaṃ bāhusaccaṃ parivāro araññavāsoti evarūpehi pana kāraṇehi uppanno lābho dhammiko nāma hoti. nibbānagāminiṃ paṭipadaṃ pūrentena pana bhikkhunā kāyavaṅkādīni pahātabbāni. anandheneva andhena viya, amūgeneva mūgena viya, abadhireneva badhirena viya bhavituṃ vaṭṭati. asaṭhena amāyena bhavituṃ vaṭṭati. evametanti etaṃ lābhuppādanaṃ paṭipadañca nibbānagāminiṃ paṭipadañca evaṃ ñatvā sabbesaṃ saṅkhatāsaṅkhatadhammānaṃ bujjhanaṭṭhena buddhassa savanante jātaṭṭhena ovādānusāsaniṃ vā savanaṭṭhena sāvako bhikkhu adhammikaṃ catupaccayasakkāraṃ nābhinandeyya, na ceva dhammikaṃ paṭikkoseyya, kāyavivekādikaṃ vivekaṃ anubrūhaye. tattha kāyavivekoti kāyassa ekībhāvo. cittavivekoti aṭṭha samāpattiyo. upadhivivekoti nibbānaṃ. tesu kāyaviveko gaṇasaṅgaṇikaṃ vinodeti, cittaviveko kilesasaṅgaṇikaṃ vinodeti, upadhiviveko saṅkhārasaṅgaṇikaṃ vinodeti. kāyaviveko cittavivekassa paccayo hoti, cittaviveko upadhivivekassa paccayo hoti. vuttampihetaṃ —
“kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānan”ti (mahāni. 150). —
imaṃ tividhampi vivekaṃ brūheyya vaḍḍheyya, upasampajja vihareyyāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
vanavāsītissasāmaṇeravatthu pannarasamaṃ.
bālavaggavaṇṇanā niṭṭhitā.
pañcamo vaggo.