ākāseti idaṃ dhammadesanaṃ satthā kusinārāyaṃ upavattane mallānaṃ sālavane parinibbānamañcake nipanno subhaddaṃ paribbājakaṃ ārabbha kathesi.
so kira atīte kaniṭṭhabhātari ekasmiṃ sasse navakkhattuṃ aggadānaṃ dente dānaṃ dātuṃ anicchanto osakkitvā avasāne adāsi. tasmā paṭhamabodhiyampi majjhimabodhiyampi satthāraṃ daṭṭhuṃ nālattha. pacchimabodhiyaṃ pana satthu parinibbānakāle “ahaṃ tīsu pañhesu attano kaṅkhaṃ mahallake paribbājake pucchitvā samaṇaṃ gotamaṃ ‘daharo’ti saññāya na pucchiṃ, tassa ca dāni parinibbānakālo, pacchā me samaṇassa gotamassa apucchitakāraṇā vippaṭisāro uppajjeyyā”ti satthāraṃ upasaṅkamitvā ānandattherena nivāriyamānopi satthārā okāsaṃ katvā, “ānanda, mā subhaddaṃ nivārayi, pucchatu maṃ pañhan”ti vutte antosāṇiṃ pavisitvā heṭṭhāmañcake nisinno, “bho samaṇa, kiṃ nu kho ākāse padaṃ nāma atthi, ito bahiddhā samaṇo nāma atthi, saṅkhārā sassatā nāma atthī”ti ime pañhe pucchi. athassa satthā tesaṃ abhāvaṃ ācikkhanto imāhi gāthāhi dhammaṃ desesi —
254.
“ākāseva padaṃ natthi, samaṇo natthi bāhire.
papañcābhiratā pajā, nippapañcā tathāgatā.
255.
“ākāseva padaṃ natthi, samaṇo natthi bāhire.
saṅkhārā sassatā natthi, natthi buddhānamiñjitan”ti.
tattha padanti imasmiṃ ākāse vaṇṇasaṇṭhānavasena evarūpanti paññāpetabbaṃ kassaci padaṃ nāma natthi. bāhireti mama sāsanato bahiddhā maggaphalaṭṭho samaṇo nāma natthi. pajāti ayaṃ sattalokasaṅkhātā pajā taṇhādīsu papañcesuyevābhiratā. nippapañcāti bodhimūleyeva sabbapapañcānaṃ samucchinnattā nippapañcā tathāgatā. saṅkhārāti pañcakkhandhā. tesu hi ekopi sassato nāma natthi. iñjitanti buddhānaṃ pana taṇhāmānādīsu iñjitesu yena saṅkhārā sassatāti gaṇheyya, taṃ ekaṃ iñjitampi nāma natthīti attho.
desanāvasāne subhaddo anāgāmiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
subhaddaparibbājakavatthu dvādasamaṃ.
malavaggavaṇṇanā niṭṭhitā.
aṭṭhārasamo vaggo.