dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

2. appamādavaggo

3. cūḷapanthakattheravatthu

uṭṭhānenappamādenāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto cūḷapanthakattheraṃ ārabbha kathesi.

rājagahe kira dhanaseṭṭhikulassa dhītā vayappattakāle mātāpitūhi sattabhūmikassa pāsādassa uparimatale ativiya rakkhiyamānā yobbanamadamattatāya purisalolā hutvā attano dāseneva saddhiṃ santhavaṃ katvā, “aññepi me idaṃ kammaṃ jāneyyun”ti bhītā evamāha — “amhehi imasmiṃ ṭhāne na sakkā vasituṃ. sace me mātāpitaro imaṃ dosaṃ jānissanti, khaṇḍākhaṇḍikaṃ maṃ karissanti. videsaṃ gantvā vasissāmā”ti. te hatthasāraṃ gahetvā aggadvārena nikkhamitvā, “yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā”ti ubhopi agamaṃsu. tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchismiṃ gabbho patiṭṭhāsi. sā gabbhaparipākaṃ āgamma tena saddhiṃ mantesi, “gabbho me paripākaṃ gato, ñātibandhuvirahite ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnampi amhākaṃ dukkhāvahaṃ, kulagehameva gacchāmā”ti. so “sacāhaṃ tattha gamissāmi, jīvitaṃ me natthī”ti bhayena “ajja gacchāma, sve gacchāmā”ti divase atikkāmesi. sā cintesi — “ayaṃ bālo attano dosamahantatāya gantuṃ na ussahati, mātāpitaro nāma ekantahitāva, ayaṃ gacchatu vā, mā vā, ahaṃ gamissāmī”ti. sā tasmiṃ gehā nikkhante gehaparikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji.

sopi gharaṃ āgantvā taṃ adisvā paṭivissake pucchitvā, “sā kulagharaṃ gatā”ti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. so “kiṃ idaṃ, bhadde”ti pucchi. “sāmi, me eko putto jāto”ti. “idāni kiṃ karissāmā”ti? “yassatthāya mayaṃ kulagharaṃ gaccheyyāma, taṃ kammaṃ antarāmaggeva nipphannaṃ, tattha gantvā kiṃ karissāma, nivattissāmā”ti dvepi ekacittā hutvā nivattiṃsu. tassa ca dārakassa panthe jātattā panthakoti nāmaṃ kariṃsu. tassā nacirasseva aparopi gabbho patiṭṭhahi. sabbaṃ purimanayeneva vitthāretabbaṃ. tassapi dārakassa panthe jātattā paṭhamajātassa mahāpanthakoti nāmaṃ katvā itarassa cūḷapanthakoti nāmaṃ kariṃsu. te dvepi dārake gahetvā attano vasanaṭṭhānameva gatā. tesaṃ tattha vasantānaṃ mahāpanthakadārako aññe dārake “cūḷapitā mahāpitāti, ayyako ayyikā”ti ca vadante sutvā mātaraṃ pucchi — “amma, aññe dārakā ‘ayyako ayyikā’tipi, ‘mahāpitā cūḷapitā’tipi vadanti, kacci amhākaññeva ñātakā natthī”ti? “āma, tāta, amhākaṃ ettha ñātakā natthi. rājagahanagare pana vo dhanaseṭṭhi nāma ayyako, tattha amhākaṃ bahū ñātakā”ti. “kasmā tattha na gacchatha, ammā”ti? sā attano agamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ kathentesu sāmikaṃ āha — “ime dārakā maṃ ativiya kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khādissanti, ehi, dārakānaṃ ayyakakulaṃ dassessāmā”ti? “ahaṃ sammukhā bhavituṃ na sakkhissāmi, te pana nayissāmī”ti. “sādhu yena kenaci upāyena dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatī”ti. dvepi janā dārake ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya pavisitvā dārakamātā dve dārake gahetvā attano āgatabhāvaṃ mātāpitūnaṃ ārocāpesi. te taṃ sāsanaṃ sutvā, “saṃsāre vicarantānaṃ na putto na dhītā bhūtapubbā nāma natthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ, ettakaṃ nāma dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu, dārake pana idha pesentū”ti dhanaṃ datvā dūtaṃ pāhesuṃ.

tehi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaññeva hatthe datvā pahiṇiṃsu. dārakā ayyakakule vaḍḍhanti. tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. tassa niccaṃ satthu santikaṃ gacchantassa pabbajjāya cittaṃ nami. so ayyakaṃ āha — “sace maṃ anujāneyyātha, ahaṃ pabbajeyyan”ti . “kiṃ vadesi, tāta, sakalassa lokassapi me pabbajjāto tava pabbajjā bhaddikā. sace sakkosi pabbajāhī”ti. taṃ satthu santikaṃ netvā, “kiṃ, gahapati, dārako te laddho”ti vutte, “āma, bhante, ayaṃ me nattā tumhākaṃ santike pabbajitukāmo”ti āha. satthā aññataraṃ piṇḍapātacārikaṃ bhikkhuṃ “imaṃ dārakaṃ pabbājehī”ti āṇāpesi. thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. so bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhitvā yonisomanasikārena kammaṭṭhānaṃ karonto arahattaṃ pāpuṇi. so jhānasukhena phalasukhena vītināmento cintesi — “sakkā nu kho idaṃ sukhaṃ cūḷapanthakassa dātun”ti! tato ayyakaseṭṭhissa santikaṃ gantvā evamāha — “mahāseṭṭhi, sace anujāneyyātha, ahaṃ cūḷapanthakaṃ pabbājeyyan”ti. “pabbājetha, bhante”ti. seṭṭhi kira sāsane ca suppasanno, “kataradhītāya vo ete puttā”ti pucchiyamāno ca “palātadhītāyā”ti vattuṃ lajjati, tasmā sukheneva tesaṃ pabbajjaṃ anujāni. thero cūḷapanthakaṃ pabbājetvā sīlesu patiṭṭhāpesi. so pabbajitvāva dandho ahosi.

“padmaṃ yathā kokanadaṃ sugandhaṃ,

pāto siyā phullamavītagandhaṃ.

aṅgīrasaṃ passa virocamānaṃ,

tapantamādiccamivantalikkhe”ti. (saṃ. ni. 1.123; a. ni. 5.195) —

imaṃ ekaṃ gāthaṃ catūhi māsehi uggaṇhituṃ nāsakkhi. so kira kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesaggahaṇakāle parihāsakeḷiṃ akāsi. so bhikkhu tena parihāsena lajjito neva uddesaṃ gaṇhi, na sajjhāyamakāsi. tena kammena ayaṃ pabbajitvāva dandho jāto, gahitagahitaṃ padaṃ uparūparipadaṃ gaṇhantassa nassati. tassa imameva gāthaṃ uggahetuṃ vāyamantassa cattāro māsā atikkantā. atha naṃ mahāpanthako, “cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekaṃ gāthampi gaṇhituṃ na sakkosi, pabbajitakiccaṃ pana kathaṃ matthakaṃ pāpessasi, nikkhama ito”ti vihārā nikkaḍḍhi. cūḷapanthako buddhasāsane sinehena gihibhāvaṃ na pattheti.

tasmiñca kāle mahāpanthako bhattuddesako ahosi. jīvako komārabhacco bahuṃ mālāgandhavilepanaṃ ādāya attano ambavanaṃ gantvā satthāraṃ pūjetvā dhammaṃ sutvā uṭṭhāyāsanā dasabalaṃ vanditvā mahāpanthakaṃ upasaṅkamitvā, “kittakā, bhante, satthu santike bhikkhū”ti pucchi. “pañcamattāni bhikkhusatānī”ti. “sve, bhante, buddhappamukhāni pañca bhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathā”ti. “upāsaka, cūḷapanthako nāma bhikkhu dandho aviruḷhidhammo, taṃ ṭhapetvā sesānaṃ nimantanaṃ sampaṭicchāmī”ti thero āha. taṃ sutvā cūḷapanthako cintesi — “thero ettakānaṃ bhikkhūnaṃ nimantanaṃ sampaṭicchanto maṃ bāhiraṃ katvā sampaṭicchati, nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ bhinnaṃ bhavissati, kiṃ dāni mayhaṃ iminā sāsanena, gihī hutvā dānādīni puññāni karonto jīvissāmī”ti? so punadivase pātova vibbhamituṃ pāyāsi.

satthā paccūsakāleyeva lokaṃ volokento imaṃ kāraṇaṃ disvā paṭhamataraṃ gantvā cūḷapanthakassa gamanamagge dvārakoṭṭhake caṅkamanto aṭṭhāsi. cūḷapanthako gacchanto satthāraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. atha naṃ satthā “kuhiṃ pana tvaṃ, cūḷapanthaka, imāya velāya gacchasī”ti āha. “bhātā maṃ, bhante, nikkaḍḍhati, tenāhaṃ vibbhamituṃ gacchāmī”ti. “cūḷapanthaka, tava pabbajjā nāma mama santakā, bhātarā nikkaḍḍhito kasmā mama santikaṃ nāgañchi, ehi, kiṃ te gihibhāvena, mama santike bhavissasī”ti cakkaṅkitatalena pāṇinā taṃ sirasi parāmasitvā ādāya gantvā gandhakuṭippamukhe nisīdāpetvā, “cūḷapanthaka, puratthābhimukho hutvā imaṃ pilotikaṃ ‘rajoharaṇaṃ rajoharaṇan’ti parimajjanto idheva hohī”ti iddhiyā abhisaṅkhataṃ parisuddhaṃ pilotikaṃ datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa gehaṃ gantvā paññattāsane nisīdi. cūḷapanthakopi sūriyaṃ olokento taṃ pilotikaṃ “rajoharaṇaṃ rajoharaṇan”ti parimajjanto nisīdi. tassa taṃ pilotikakhaṇḍaṃ parimajjantassa kiliṭṭhaṃ ahosi. tato cintesi — “idaṃ pilotikakhaṇḍaṃ ativiya parisuddhaṃ, imaṃ pana attabhāvaṃ nissāya purimapakatiṃ vijahitvā evaṃ kiliṭṭhaṃ jātaṃ, aniccā vata saṅkhārā”ti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍhesi. satthā “cūḷapanthakassa cittaṃ vipassanaṃ āruḷhan”ti ñatvā, “cūḷapanthaka, tvaṃ pilotikakhaṇḍameva saṃkiliṭṭhaṃ ‘rajaṃ rajan’ti mā saññaṃ kari, abbhantare pana te rāgarajādayo atthi, te harāhī”ti vatvā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā gāthā abhāsi —

“rāgo rajo na ca pana reṇu vuccati,

rāgassetaṃ adhivacanaṃ rajoti.

etaṃ rajjaṃ vippajahitva bhikkhavo,

viharanti te vigatarajassa sāsane.

“doso rajo na ca pana reṇu vuccati,

dosassetaṃ adhivacanaṃ rajoti.

etaṃ rajaṃ vippajahitva bhikkhavo,

viharanti te vigatarajassa sāsane.

“moho rajo na ca pana reṇu vuccati,

mohassetaṃ adhivacanaṃ rajoti.

etaṃ rajaṃ vippajahitva bhikkhavo,

viharanti te vigatarajassa sāsane”ti. (mahāni. 209).

gāthāpariyosāne cūḷapanthako saha paṭisambhidāhi arahattaṃ pāpuṇi. saha paṭisambhidāhiyevassa tīṇi piṭakāni āgamiṃsu.

so kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭantaṃ puñchi, sāṭako kiliṭṭho ahosi. so “imaṃ sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā”ti aniccasaññaṃ paṭilabhi. te kāraṇenassa rajoharaṇameva paccayo jāto.

jīvakopi kho komārabhacco dasabalassa dakkhiṇodakaṃ upanāmesi. satthā “nanu, jīvaka, vihāre bhikkhū atthī”ti hatthena pattaṃ pidahi. mahāpanthako “nanu, bhante, vihāre bhikkhū natthī”ti āha. satthā “atthi, jīvakā”ti āha. jīvako “tena hi bhaṇe gaccha, vihāre bhikkhūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā tvaññeva jānāhī”ti purisaṃ pesesi. tasmiṃ khaṇe cūḷapanthako “mayhaṃ bhātiko ‘vihāre bhikkhū natthī’ti bhaṇati, vihāre bhikkhūnaṃ atthibhāvamassa pakāsessāmī”ti sakalaṃ ambavanaṃ bhikkhūnaññeva pūresi. ekacce bhikkhū cīvarakammaṃ karonti, ekacce rajanakammaṃ karonti, ekacce sajjhāyaṃ karonti. evaṃ aññamaññāsadisaṃ bhikkhusahassaṃ māpesi. so puriso vihāre bahū bhikkhū disvā nivattitvā, “ayya, sakalaṃ ambavanaṃ bhikkhūhi paripuṇṇan”ti jīvakassa ārocesi. theropi kho tattheva —

“sahassakkhattumattānaṃ, nimminitvāna panthako.

nisīdambavane ramme, yāva kālappavedanā”ti.

atha satthā taṃ purisaṃ āha — “vihāraṃ gantvā ‘satthā cūḷapanthakaṃ nāma pakkosatī’ti vadehī”ti. tena gantvā tathā vutte, “ahaṃ cūḷapanthako, ahaṃ cūḷapanthako”ti mukhasahassaṃ uṭṭhahi. so puriso puna gantvā, “sabbepi kira, bhante, cūḷapanthakāyeva nāmā”ti āha. “tena hi gantvā yo ‘ahaṃ cūḷapanthako’ti paṭhamaṃ vadati, taṃ hatthe gaṇha, avasesā antaradhāyissantī”ti. so tathā akāsi. tāvadeva sahassamattā bhikkhū antaradhāyiṃsu. theropi tena purisena saddhiṃ agamāsi. satthā bhattakiccapariyosāne jīvakaṃ āmantesi — “jīvaka, cūḷapanthakassa pattaṃ gaṇhāhi, ayaṃ te anumodanaṃ karissatī”ti. jīvako tathā akāsi. thero sīhanādaṃ nadanto taruṇasīho viya tīhi piṭakehi saṅkhobhetvā anumodanamakāsi. satthā uṭṭhāyāsanā bhikkhusaṅghaparivuto vihāraṃ gantvā bhikkhūhi vatte dassite gandhakuṭippamukhe ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṅghaṃ uyyojetvā surabhigandhavāsitaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ upagato. atha sāyanhasamaye bhikkhū ito cito ca samosaritvā rattakambalasāṇiyā parikkhittā viya nisīditvā satthu guṇakathaṃ ārabhiṃsu, “āvuso, mahāpanthako cūḷapanthakassa ajjhāsayaṃ ajānanto catūhi māsehi ekaṃ gāthaṃ uggaṇhāpetuṃ na sakkoti, ‘dandho ayan’ti vihārā nikkaḍḍhi, sammāsambuddho pana attano anuttaradhammarājatāya ekasmiṃyevassa antarabhatte saha paṭisambhidāhi arahattaṃ adāsi, tīṇi piṭakāni saha paṭisambhidāhiyeva āgatāni, aho buddhānaṃ balaṃ nāma mahantan”ti.

atha bhagavā dhammasabhāyaṃ imaṃ kathāpavattiṃ ñatvā, “ajja mayā gantuṃ vaṭṭatī”ti buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ nivāsetvā vijjulataṃ viya kāyabandhanaṃ bandhitvā rattakambalasadisaṃ sugatamahācīvaraṃ pārupitvā surabhigandhakuṭito nikkhamma mattavaravāraṇasīhavijambhitavilāsena anantāya buddhalīḷāya dhammasabhaṃ gantvā alaṅkatamaṇḍalamāḷamajjhe supaññattavarabuddhāsanaṃ abhiruyha chabbaṇṇabuddharaṃsiyo vissajjento aṇṇavakucchiṃ khobhayamāno yugandharamatthake bālasūriyo viya āsanamajjhe nisīdi. sammāsambuddhe pana āgatamatte bhikkhusaṅgho kathaṃ pacchinditvā tuṇhī ahosi. satthā mudukena mettacittena parisaṃ oloketvā, “ayaṃ parisā ativiya sobhati, ekassapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi, sabbepi ime buddhagāravena sagāravā, buddhatejena tajjitā. mayi āyukappampi akathetvā nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā na kathessanti. kathāsamuṭṭhāpanavattaṃ nāma mayāva jānitabbaṃ, ahameva paṭhamaṃ kathessāmī”ti madhurena brahmassarena bhikkhū āmantetvā, “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti pucchitvā, “imāya nāmā”ti vutte, “na, bhikkhave, cūḷapanthako idāneva dandho, pubbepi dandhoyeva. na kevalañcassāhaṃ idāneva avassayo jāto, pubbepi avassayo ahosimeva. pubbe panāhaṃ imaṃ lokiyakuṭumbassa sāmikaṃ akāsiṃ, idāni lokuttarakuṭumbassā”ti vatvā tamatthaṃ vitthārato sotukāmehi bhikkhūhi āyācito atītaṃ āhari --

“atīte, bhikkhave, bārāṇasinagaravāsī eko māṇavo takkasilaṃ gantvā sippuggahaṇatthāya disāpāmokkhassa ācariyassa dhammantevāsiko hutvā pañcannaṃ māṇavakasatānaṃ antare ativiya ācariyassa upakārako ahosi, pādaparikammādīni sabbakiccāni karoti. dandhatāya pana kiñci uggaṇhituṃ na sakko”ti. ācariyo “ayaṃ mama bahūpakāro, sikkhāpessāmi nan”ti vāyamantopi kiñci sikkhāpetuṃ na sakkoti. so ciraṃ vasitvā ekagāthampi uggaṇhituṃ asakkonto ukkaṇṭhitvā “gamissāmī”ti ācariyaṃ āpucchi. ācariyo cintesi — “ayaṃ mayhaṃ upakārako, paṇḍitabhāvamassa paccāsīsāmi, na naṃ kātuṃ sakkomi, avassaṃ mayā imassa paccupakāro kātabbo, ekamassa mantaṃ bandhitvā dassāmī”ti so taṃ araññaṃ netvā “ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? ahampi taṃ jānāmi jānāmī”ti imaṃ mantaṃ bandhitvā uggaṇhāpento anekasatakkhattuṃ parivattāpetvā, “paññāyati te”ti pucchitvā, “āma, paññāyatī”ti vutte “dandhena nāma vāyāmaṃ katvā paguṇaṃ kataṃ sippaṃ na palāyatī”ti cintetvā maggaparibbayaṃ datvā, “gaccha, imaṃ mantaṃ nissāya jīvissasi, apalāyanatthāya panassa niccaṃ sajjhāyaṃ kareyyāsī”ti vatvā taṃ uyyojesi. athassa mātā bārāṇasiyaṃ sampattakāle “putto me sippaṃ sikkhitvā āgato”ti mahāsakkārasammānaṃ akāsi.

tadā bārāṇasirājā “atthi nu kho me kāyakammādīsu koci doso”ti paccavekkhanto attano aruccanakaṃ kiñci kammaṃ adisvā “attano vajjaṃ nāma attano na paññāyati, paresaṃ paññāyati, nāgarānaṃ pariggaṇhissāmī”ti cintetvā sāyaṃ aññātakavesena nikkhamitvā, “sāyamāsaṃ bhuñjitvā nisinnamanussānaṃ kathāsallāpo nāma nānappakārako hoti, ‘sacāhaṃ adhammena rajjaṃ kāremi, pāpena adhammikena raññā daṇḍabaliādīhi hatamhā’ti vakkhanti. ‘sace dhammena rajjaṃ kāremi, dīghāyuko hotu no rājā’tiādīni vatvā mama guṇaṃ kathessantī”ti tesaṃ tesaṃ gehānaṃ bhittianusāreneva vicarati.

tasmiṃ khaṇe umaṅgacorā dvinnaṃ gehānaṃ antare umaṅgaṃ bhindanti ekaumaṅgeneva dve gehāni pavisanatthāya. rājā te disvā gehacchāyāya aṭṭhāsi. tesaṃ umaṅgaṃ bhinditvā gehaṃ pavisitvā bhaṇḍakaṃ olokitakāle māṇavo pabujjhitvā taṃ mantaṃ sajjhāyanto “ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? ahampi taṃ jānāmi jānāmī”ti āha. te taṃ sutvā, “iminā kiramhā ñātā, idāni no nāsessatī”ti nivatthavatthānipi chaḍḍetvā bhītā sammukhasammukhaṭṭhāneneva palāyiṃsu. rājā te palāyante disvā itarassa ca mantasajjhāyanasaddaṃ sutvā gehaññeva vavatthapetvā nāgarānaṃ pariggaṇhitvā nivesanaṃ pāvisi. so vibhātāya pana rattiyā pātovekaṃ purisaṃ pakkositvā āha — “gaccha bhaṇe, asukavīthiyaṃ nāma yasmiṃ gehe umaṅgo bhinno, tattha takkasilato sippaṃ uggaṇhitvā āgatamāṇavo atthi, taṃ ānehī”ti. so gantvā “rājā taṃ pakkosatī”ti vatvā māṇavaṃ ānesi. atha naṃ rājā āha — “tvaṃ, tāta, takkasilato sippaṃ uggaṇhitvā āgatamāṇavo”ti? “āma, devā”ti. “amhākampi taṃ sippaṃ dehī”ti. “sādhu, deva, samānāsane nisīditvā gaṇhāhī”ti. rājāpi tathā katvā mantaṃ gahetvā “ayaṃ te ācariyabhāgo”ti sahassaṃ adāsi.

tadā senāpati rañño kappakaṃ āha — “kadā rañño massuṃ karissasī”ti? “sve vā parasuve vā”ti. so tassa sahassaṃ datvā “kiccaṃ me atthī”ti vatvā, “kiṃ, sāmī”ti vutte “rañño massukammaṃ karonto viya hutvā khuraṃ ativiya pahaṃsitvā galanāḷiṃ chinda, tvaṃ senāpati bhavissasi, ahaṃ rājā”ti. so “sādhū”ti sampaṭicchitvā rañño massukammakaraṇadivase gandhodakena massuṃ temetvā khuraṃ pahaṃsitvā nalāṭante gahetvā, “khuro thokaṃ kuṇṭhadhāro, ekappahāreneva galanāḷiṃ chindituṃ vaṭṭatī”ti puna ekamantaṃ ṭhatvā khuraṃ pahaṃsi. tasmiṃ khaṇe rājā attano mantaṃ saritvā sajjhāyaṃ karonto “ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? ahampi taṃ jānāmi jānāmī”ti āha. nhāpitassa nalāṭato sedā mucciṃsu. so “jānāti mama kāraṇaṃ rājā”ti bhīto khuraṃ bhūmiyaṃ khipitvā pādamūle urena nipajji. rājāno nāma chekā honti, tena taṃ evamāha — “are, duṭṭha, nhāpita, ‘na maṃ rājā jānātī’ti saññaṃ karosī”ti. “abhayaṃ me dehi, devā”ti. “hotu, mā bhāyi, kathehī”ti. senāpati me, deva, sahassaṃ datvā, “rañño massuṃ karonto viya galanāḷiṃ chinda, ahaṃ rājā hutvā taṃ senāpatiṃ karissāmī”ti āhāti. rājā taṃ sutvā “ācariyaṃ me nissāya jīvitaṃ laddhan”ti cintetvā senāpatiṃ pakkosāpetvā, “ambho, senāpati, kiṃ nāma tayā mama santikā na laddhaṃ, idāni taṃ daṭṭhuṃ na sakkomi, mama raṭṭhā nikkhamāhī”ti taṃ raṭṭhā pabbājetvā ācariyaṃ pakkosāpetvā, “ācariya, taṃ nissāya mayā jīvitaṃ laddhan”ti vatvā mahantaṃ sakkāraṃ karitvā tassa senāpatiṭṭhānaṃ adāsi. “so tadā cūḷapanthako ahosi, satthā disāpāmokkho ācariyo”ti.

satthā imaṃ atītaṃ āharitvā, “evaṃ, bhikkhave, pubbepi cūḷapanthako dandhoyeva ahosi, tadāpissāhaṃ avassayo hutvā taṃ lokiyakuṭumbe patiṭṭhāpesin”ti vatvā puna ekadivasaṃ “aho satthā cūḷapanthakassa avassayo jāto”ti kathāya samuṭṭhitāya cūḷaseṭṭhijātake atītavatthuṃ kathetvā —

“appakenāpi medhāvī, pābhatena vicakkhaṇo.

samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhaman”ti. (jā. 1.1.4) —

gāthaṃ vatvā, “na, bhikkhave, idānevāhaṃ imassa avassayo jāto, pubbepi avassayo ahosimeva. pubbe panāhaṃ imaṃ lokiyakuṭumbassa sāmikaṃ akāsiṃ, idāni lokuttarakuṭumbassa. tadā hi cūḷantevāsiko cūḷapanthako ahosi, cūḷaseṭṭhi pana paṇḍito byatto nakkhattakovido ahamevā”ti jātakaṃ samodhānesi.

punekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, “āvuso, cūḷapanthako catūhi māsehi catuppadaṃ gāthaṃ gahetuṃ asakkontopi vīriyaṃ anossajjitvāva arahatte patiṭṭhito, idāni lokuttaradhammakuṭumbassa sāmiko jāto”ti. satthā āgantvā, “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā, “imāya nāmā”ti vutte, “bhikkhave, mama sāsane āraddhavīriyo bhikkhu lokuttaradhammassa sāmiko hotiyevā”ti vatvā imaṃ gāthamāha —

25.

“uṭṭhānenappamādena, saṃyamena damena ca.

dīpaṃ kayirātha medhāvī, yaṃ ogho nābhikīratī”ti.

tattha dīpaṃ kayirāthāti vīriyasaṅkhātena uṭṭhānena, satiyā avippavāsākārasaṅkhātena appamādena, catupārisuddhisīlasaṅkhātena saṃyamena, indriyadamena cāti imehi kāraṇabhūtehi catūhi dhammehi dhammojapaññāya samannāgato medhāvī imasmiṃ ativiya dullabhapatiṭṭhatāya atigambhīre saṃsārasāgare attano patiṭṭhānabhūtaṃ arahattaphalaṃ dīpaṃ kayirātha kareyya, kātuṃ sakkuṇeyyāti attho. kīdisaṃ? yaṃ ogho nābhikīratīti yaṃ catubbidhopi kilesogho abhikirituṃ viddhaṃsetuṃ na sakkoti. na hi sakkā arahattaṃ oghena abhikiritunti.

gāthāpariyosāne bahū sotāpannādayo ahesuṃ. evaṃ desanā sampattaparisāya sātthikā jātāti.

cūḷapanthakattheravatthu tatiyaṃ.