dhammapada-aṭṭhakathā

(dutiyo bhāgo)

9. pāpavaggo

7. mahādhanavāṇijavatthu

vāṇijovāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahādhanavāṇijaṃ ārabbha kathesi.

tassa kira vāṇijassa gehe pañcasatā corā otāraṃ gavesamānā otāraṃ na labhiṃsu. aparena samayena vāṇijo pañca sakaṭasatāni bhaṇḍassa pūretvā bhikkhūnaṃ ārocāpesi — “ahaṃ asukaṭṭhānaṃ nāma vāṇijjatthāya gacchāmi, ye, ayyā, taṃ ṭhānaṃ gantukāmā, te nikkhamantu, magge bhikkhāya na kilamissantī”ti. taṃ sutvā pañcasatā bhikkhū tena saddhiṃ maggaṃ paṭipajjiṃsu. tepi corā “so kira vāṇijo nikkhanto”ti gantvā aṭaviyaṃ aṭṭhaṃsu. vāṇijopi gantvā aṭavimukhe ekasmiṃ gāme vāsaṃ katvā dve tayopi divase goṇasakaṭādīni saṃvidahi, tesaṃ pana bhikkhūnaṃ nibaddhaṃ bhikkhaṃ detiyeva. corā tasmiṃ aticirāyante “gaccha, tassa nikkhamanadivasaṃ ñatvā ehī”ti ekaṃ purisaṃ pahiṇiṃsu. so taṃ gāmaṃ gantvā ekaṃ sahāyakaṃ pucchi — “kadā vāṇijo nikkhamissatī”ti. so “dvīhatīhaccayenā”ti vatvā “kimatthaṃ pana pucchasī”ti āha. athassa so “mayaṃ pañcasatā corā etassatthāya aṭaviyaṃ ṭhitā”ti ācikkhi. itaro “tena hi gaccha, sīghaṃ nikkhamissatī”ti taṃ uyyojetvā, “kiṃ nu kho core vāremi, udāhu vāṇijan”ti cintetvā, “kiṃ me corehi, vāṇijaṃ nissāya pañcasatā bhikkhū jīvanti, vāṇijassa saññaṃ dassāmī”ti so tassa santikaṃ gantvā “kadā gamissathā”ti pucchitvā “tatiyadivase”ti vutte mayhaṃ vacanaṃ karotha, aṭaviyaṃ kira tumhākaṃ atthāya pañcasatā corā ṭhitā, mā tāva gamitthāti. tvaṃ kathaṃ jānāsīti? tesaṃ antare mama sahāyo atthi, tassa me kathāya ñātanti. “tena hi ‘kiṃ me etto gatenā’ti nivattitvā gehameva gamissāmī”ti āha. tasmiṃ cirāyante puna tehi corehi pesito puriso āgantvā taṃ sahāyakaṃ pucchitvā taṃ pavattiṃ sutvā “nivattitvā gehameva kira gamissatī”ti gantvā corānaṃ ārocesi. taṃ sutvā corā tato nikkhamitvā itarasmiṃ magge aṭṭhaṃsu, tasmiṃ cirayante punapi te corā tassa santikaṃ purisaṃ pesesuṃ. so tesaṃ tattha ṭhitabhāvaṃ ñatvā puna vāṇijassa ārocesi. vāṇijo “idhāpi me vekallaṃ natthi, evaṃ sante neva etto gamissāmi, na ito, idheva bhavissāmī”ti bhikkhūnaṃ santikaṃ gantvā āha — “bhante, corā kira maṃ vilumpitukāmā magge ṭhitā, ‘puna nivattissatī’ti sutvā itarasmiṃ magge ṭhitā, ahaṃ etto vā ito vā agantvā thokaṃ idheva bhavissāmi, bhadantā idheva vasitukāmā vasantu, gantukāmā attano ruciṃ karontū”ti. bhikkhū “evaṃ sante mayaṃ nivattissāmā”ti vāṇijaṃ āpucchitvā punadeva sāvatthiṃ gantvā satthāraṃ vanditvā nisīdiṃsu. satthā “kiṃ, bhikkhave, mahādhanavāṇijena saddhiṃ na gamitthā”ti pucchitvā “āma, bhante, mahādhanavāṇijassa vilumpanatthāya dvīsupi maggesu corā pariyuṭṭhiṃsu, tena so tattheva ṭhito, mayaṃ pana taṃ āpucchitvā āgatā”ti vutte, “bhikkhave, mahādhanavāṇijo corānaṃ atthitāya maggaṃ parivajjati, jīvitukāmo viya puriso halāhalaṃ visaṃ parivajjeti, bhikkhunāpi ‘tayo bhavā corehi pariyuṭṭhitamaggasadisā’ti ñatvā pāpaṃ parivajjetuṃ vaṭṭatī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —

123.

“vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano.

visaṃ jīvitukāmova, pāpāni parivajjaye”ti.

tattha bhayanti bhāyitabbaṃ, corehi pariyuṭṭhitattā sappaṭibhayanti attho. idaṃ vuttaṃ hoti — yathā mahādhanavāṇijo appasattho sappaṭibhayaṃ maggaṃ, yathā ca jīvitukāmo halāhalaṃ visaṃ parivajjeti, evaṃ paṇḍito bhikkhu appamattakānipi pāpāni parivajjeyyāti.

desanāvasāne te bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.

mahādhanavāṇijavatthu sattamaṃ.