na taṃ kammaṃ kataṃ sādhūti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ kassakaṃ ārabbha kathesi.
so kira sāvatthito avidūre ekaṃ khettaṃ kasati. corā udakaniddhamanena nagaraṃ pavisitvā ekasmiṃ aḍḍhakule umaṅgaṃ bhinditvā bahuṃ hiraññasuvaṇṇaṃ gahetvā udakaniddhamaneneva nikkhamiṃsu. eko coro te vañcetvā ekaṃ sahassatthavikaṃ ovaṭṭikāya katvā taṃ khettaṃ gantvā tehi saddhiṃ bhaṇḍaṃ bhājetvā ādāya gacchanto ovaṭṭikato patamānaṃ sahassatthavikaṃ na sallakkhesi. taṃ divasaṃ satthā paccūsasamaye lokaṃ volokento taṃ kassakaṃ attano ñāṇajālassa antopaviṭṭhaṃ disvā “kiṃ nu kho bhavissatī”ti upadhārayamāno idaṃ addasa — “ayaṃ kassako pātova kasituṃ gamissati, bhaṇḍasāmikā corānaṃ anupadaṃ gantvā ovaṭṭikato patamānaṃ sahassatthavikaṃ disvā etaṃ gaṇhissanti, maṃ ṭhapetvā tassa añño sakkhī nāma na bhavissati, sotāpattimaggassa upanissayopissa atthi, tattha mayā gantuṃ vaṭṭatī”ti. sopi kassako pātova kasituṃ gato. satthā ānandattherena pacchāsamaṇena tattha agamāsi. kassako satthāraṃ disvā gantvā bhagavantaṃ vanditvā puna kasituṃ ārabhi. satthā tena saddhiṃ kiñci avatvāva sahassatthavikāya patitaṭṭhānaṃ gantvā taṃ disvā ānandattheraṃ āha — “passa, ānanda, āsīviso”ti. “passāmi, bhante, ghoraviso”ti.
kassako taṃ kathaṃ sutvā “mama velāya vā avelāya vā vicaraṇaṭṭhānametaṃ, āsīviso kirettha atthī”ti cintetvā satthari ettakaṃ vatvā pakkante “māressāmi nan”ti patodalaṭṭhiṃ ādāya gato sahassabhaṇḍikaṃ disvā “imaṃ sandhāya satthārā kathitaṃ bhavissatī”ti taṃ ādāya nivatto, abyattatāya ekamante ṭhapetvā paṃsunā paṭicchādetvā puna kasituṃ ārabhi. manussā ca vibhātāya rattiyā gehe corehi katakammaṃ disvā padānupadaṃ gacchantā taṃ khettaṃ gantvā tattha corehi bhaṇḍassa bhājitaṭṭhānaṃ disvā kassakassa padavalañjaṃ addasaṃsu. te tassa padānusārena gantvā thavikāya ṭhapitaṭṭhānaṃ disvā paṃsuṃ viyūhitvā thavikaṃ ādāya “tvaṃ gehaṃ vilumpitvā khettaṃ kasamāno viya vicarasī”ti tajjetvā pothetvā netvā rañño dassayiṃsu. rājā taṃ pavattiṃ sutvā tassa vadhaṃ āṇāpesi. rājapurisā taṃ pacchābāhaṃ bandhitvā kasāhi tāḷentā āghātanaṃ nayiṃsu. so kasāhi tāḷiyamāno aññaṃ kiñci avatvā “passānanda, āsīvisoti, passāmi bhagavā ghoraviso”ti vadanto gacchati. atha naṃ rājapurisā “tvaṃ satthu ceva ānandattherassa ca kathaṃ kathesi, kiṃ nāmetan”ti pucchitvā — “rājānaṃ daṭṭhuṃ labhamāno kathessāmī”ti vutte rañño santikaṃ netvā rañño taṃ pavattiṃ kathayiṃsu. atha naṃ rājā “kasmā evaṃ kathesī”ti pucchi. so “nāhaṃ, deva, coro”ti vatvā kasanatthāya nikkhantakālato paṭṭhāya sabbaṃ taṃ pavattiṃ rañño ācikkhi. rājā tassa kathaṃ sutvā “ayaṃ bhaṇe loke aggapuggalaṃ satthāraṃ sakkhiṃ apadisati, na yuttaṃ etassa dosaṃ āropetuṃ, ahamettha kattabbaṃ jānissāmī”ti taṃ ādāya sāyanhasamaye satthu santikaṃ gantvā satthāraṃ pucchi — “bhagavā kacci tumhe ānandattherena saddhiṃ etassa kassakassa kasanaṭṭhānaṃ gatā”ti? “āma, mahārājā”ti. “kiṃ vo tattha diṭṭhan”ti? “sahassatthavikā, mahārājā”ti. “disvā kiṃ avocutthā”ti? “idaṃ nāma, mahārājā”ti. “bhante, sacāyaṃ puriso tumhādisaṃ apadisaṃ nākarissa, na jīvitaṃ alabhissa, tumhehi pana kathitakathaṃ kathetvā tena jīvitaṃ laddhan”ti. taṃ sutvā satthā “āma, mahārāja, ahampi ettakameva vatvā gato, paṇḍitena nāma yaṃ kammaṃ katvā pacchānutappaṃ hoti, taṃ na kattabban”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
67.
“na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati.
yassa assumukho rodaṃ, vipākaṃ paṭisevatī”ti.
tattha na taṃ kammanti yaṃ nirayādīsu nibbattanasamatthaṃ dukkhudrayaṃ kammaṃ katvā anussaranto anussaritānussaritakkhaṇe anutappati anusocati, taṃ kataṃ na sādhu na sundaraṃ niratthakaṃ. yassa assumukhoti yassa assūhi tintamukho rodanto vipākaṃ anubhotīti.
desanāvasāne kassako upāsako sotāpattiphalaṃ patto, sampattabhikkhūpi sotāpattiphalādīni pāpuṇiṃsūti.
kassakavatthu aṭṭhamaṃ.