sāhu dassananti imaṃ dhammadesanaṃ satthā veḷuvagāmake viharanto sakkaṃ ārabbha kathesi.
tathāgatassa hi āyusaṅkhāre vissaṭṭhe lohitapakkhandikābādhassa uppannabhāvaṃ ñatvā sakko devarājā “mayā satthu santikaṃ gantvā gilānupaṭṭhānaṃ kātuṃ vaṭṭatī”ti cintetvā tigāvutappamāṇaṃ attabhāvaṃ vijahitvā satthāraṃ upasaṅkamitvā hatthehi pāde parimajji. atha naṃ satthā āha “ko eso”ti? “ahaṃ, bhante, sakko”ti. “kasmā āgatosī”ti? “tumhe gilāne upaṭṭhahituṃ, bhante”ti. “sakka, devānaṃ manussagandho yojanasatato paṭṭhāya gale baddhakuṇapaṃ viya hoti, gaccha tvaṃ, atthi me gilānupaṭṭhakā bhikkhū”ti. “bhante, caturāsītiyojanasahassamatthake ṭhito tumhākaṃ sīlagandhaṃ ghāyitvā āgato, ahameva upaṭṭhahissāmī”ti so satthu sarīravaḷañjanabhājanaṃ aññassa hatthenāpi phusituṃ adatvā sīseyeva ṭhapetvā nīharanto mukhasaṅkocanamattampi na akāsi, gandhabhājanaṃ pariharanto viya ahosi. evaṃ satthāraṃ paṭijaggitvā satthu phāsukakāleyeva agamāsi.
bhikkhū kathaṃ samuṭṭhāpesuṃ “aho satthari sakkassa sineho, evarūpaṃ nāma dibbasampattiṃ pahāya mukhasaṅkocanamattampi akatvā gandhabhājanaṃ nīharanto viya satthu sarīravaḷañjanabhājanaṃ sīsena nīharanto upaṭṭhānamakāsī”ti. satthā tesaṃ kathaṃ sutvā kiṃ vadetha, bhikkhave, anacchariyaṃ etaṃ, yaṃ sakko devarājā mayi sinehaṃ karoti. ayaṃ sakko hi devarājā maṃ nissāya jarasakkabhāvaṃ vijahitvā sotāpanno hutvā taruṇasakkassa bhāvaṃ patto, ahaṃ hissa maraṇabhayatajjitassa pañcasikhagandhabbadevaputtaṃ purato katvā āgatakāle indasālaguhāyaṃ devaparisāya majjhe nisinnassa —
“puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi.
tassa tasseva pañhassa, ahaṃ antaṃ karomi te”ti. (dī. ni. 2.356) —
vatvā tassa kaṅkhaṃ vinodento dhammaṃ desesiṃ. desanāvasāne cuddasannaṃ pāṇakoṭīnaṃ dhammābhisamayo ahosi, sakkopi yathānisinnova sotāpattiphalaṃ patvā taruṇasakko jāto. evamassāhaṃ bahūpakāro. tassa mayi sineho nāma anacchariyo. bhikkhave, ariyānañhi dassanampi sukhaṃ, tehi saddhiṃ ekaṭṭhāne sannivāsopi sukho. bālehi saddhiṃ pana sabbametaṃ dukkhanti vatvā imā gāthā abhāsi —
206.
“sāhu dassanamariyānaṃ, sannivāso sadā sukho.
adassanena bālānaṃ, niccameva sukhī siyā.
207.
“bālasaṅgatacārī hi, dīghamaddhāna socati.
dukkho bālehi saṃvāso, amitteneva sabbadā.
dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo”.
tasmā hi —
208.
“dhīrañca paññañca bahussutañca,dhorayhasīlaṃ vatavantamariyaṃ.
taṃ tādisaṃ sappurisaṃ sumedhaṃ,bhajetha nakkhattapathaṃ va candimā”ti.
tattha sāhūti sundaraṃ bhaddakaṃ. sannivāsoti na kevalañca tesaṃ dassanameva, tehi saddhiṃ ekaṭṭhāne nisīdanādibhāvopi tesaṃ vattapaṭivattaṃ kātuṃ labhanabhāvopi sādhuyeva. bālasaṅgatacārī hīti yo bālena sahacārī. dīghamaddhānanti so bālasahāyena “ehi sandhicchedādīni karomā”ti vuccamāno tena saddhiṃ ekacchando hutvā tāni karonto hatthacchedādīni patvā dīghamaddhānaṃ socati. sabbadāti yathā asihatthena vā amittena āsīvisādīhi vā saddhiṃ ekato vāso nāma niccaṃ dukkho, tatheva bālehi saddhinti attho. dhīro ca sukhasaṃvāsoti ettha sukho saṃvāso etenāti sukhasaṃvāso, paṇḍitena saddhiṃ ekaṭṭhāne saṃvāso sukhoti attho. kathaṃ? ñātīnaṃva samāgamoti yathāpi ñātīnaṃ samāgamo sukho, evaṃ sukho.
tasmā hīti yasmā bālehi saddhiṃ saṃvāso dukkho, paṇḍitena saddhiṃ sukho, tasmā hi dhitisampannaṃ dhīrañca, lokiyalokuttarapaññāsampannaṃ paññañca, āgamādhigamasampannaṃ bahussutañca, arahattapāpanakasaṅkhātāya dhuravahanasīlatāya dhorayhasīlaṃ, sīlavatena ceva dhutaṅgavatena ca vatavantaṃ, kilesehi ārakatāya ariyaṃ, tathārūpaṃ sappurisaṃ sobhanapañhaṃ yathā nimmalaṃ nakkhattapathasaṅkhātaṃ ākāsaṃ candimā bhajati, evaṃ bhajetha payirupāsethāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
sakkavatthu aṭṭhamaṃ.
sukhavaggavaṇṇanā niṭṭhitā.
pannarasamo vaggo.