dhammapada-aṭṭhakathā

(dutiyo bhāgo)

15. sukhavaggo

7. tissattheravatthu

pavivekarasanti imaṃ dhammadesanaṃ satthā vesāliyaṃ viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

satthārā hi, “bhikkhave, ahaṃ ito catūhi māsehi parinibbāyissāmī”ti vutte satthu santike satta bhikkhusatāni santāsaṃ āpajjiṃsu, khīṇāsavānaṃ dhammasaṃvego uppajji, puthujjanā assūni sandhāretuṃ nāsakkhiṃsu. bhikkhū vaggā vaggā hutvā “kiṃ nu kho karissāmā”ti mantentā vicaranti. atheko tissatthero nāma bhikkhū “satthā kira catumāsaccayena parinibbāyissati, ahañcamhi avītarāgo, satthari dharamāneyeva mayā arahattaṃ gaṇhituṃ vaṭṭatī”ti catūsu iriyāpathesu ekakova vihāsi. bhikkhūnaṃ santike gamanaṃ vā kenaci saddhiṃ kathāsallāpo vā natthi. atha naṃ bhikkhū āhaṃsu — “āvuso, tissa tasmā evaṃ karosī”ti. so tesaṃ kathaṃ na suṇāti. te tassa pavattiṃ satthu ārocetvā, “bhante, tumhesu tissattherassa sineho natthī”ti āhaṃsu. satthā taṃ pakkosāpetvā “kasmā tissa evaṃ akāsī”ti pucchitvā tena attano adhippāye ārocite “sādhu, tissā”ti sādhukāraṃ datvā, “bhikkhave, mayi sineho tissasadisova hotu. gandhamālādīhi pūjaṃ karontāpi neva maṃ pūjenti, dhammānudhammaṃ paṭipajjamānāyeva pana maṃ pūjentī”ti vatvā imaṃ gāthamāha —

205.

“pavivekarasaṃ pitvā, rasaṃ upasamassa ca.

niddaro hoti nippāpo, dhammapītirasaṃ pivan”ti.

tattha pavivekarasanti pavivekato uppannaṃ rasaṃ, ekībhāvasukhanti attho. pitvāti dukkhapariññādīni karonto ārammaṇato sacchikiriyāvasena pivitvā. upasamassa ti kilesūpasamanibbānassa ca rasaṃ pitvā. niddaro hotīti tena ubhayarasapānena khīṇāsavo bhikkhu abbhantare rāgadarathādīnaṃ abhāvena niddaro ceva nippāpo ca hoti. rasaṃ pivanti navavidhalokuttaradhammavasena uppannaṃ pītirasaṃ pivantopi niddaro nippāpo ca hoti.

desanāvasāne tissatthero arahattaṃ pāpuṇi, mahājanassāpi sātthikā dhammadesanā ahosīti.

tissattheravatthu sattamaṃ.