hirīnisedhoti imaṃ dhammadesanaṃ satthā jetavane viharanto pilotikattheraṃ ārabbha kathesi.
ekasmiñhi samaye ānandatthero ekaṃ pilotikakhaṇḍanivatthaṃ kapālaṃ ādāya bhikkhāya carantaṃ dārakaṃ disvā “kiṃ te evaṃ vicaritvā jīvanato pabbajjā na uttaritarā”ti vatvā, “bhante, ko maṃ pabbājessatī”ti vutte “ahaṃ pabbājessāmī”ti taṃ ādāya gantvā sahatthā nhāpetvā kammaṭṭhānaṃ datvā pabbājesi. tañca pana nivatthapilotikakhaṇḍaṃ pasāretvā olokento parissāvanakaraṇamattampi gayhūpagaṃ kañci padesaṃ adisvā kapālena saddhiṃ ekissā rukkhasākhāya ṭhapesi. so pabbajitvā laddhūpasampado buddhānaṃ uppannalābhasakkāraṃ paribhuñjamāno mahagghāni cīvarāni acchādetvā vicaranto thūlasarīro hutvā ukkaṇṭhitvā “kiṃ me janassa saddhādeyyaṃ nivāsetvā vicaraṇena, attano pilotikameva nivāsessāmī”ti taṃ ṭhānaṃ gantvā pilotikaṃ gahetvā “ahirika nillajja evarūpānaṃ vatthānaṃ acchādanaṭṭhānaṃ pahāya imaṃ pilotikakhaṇḍaṃ nivāsetvā kapālahattho bhikkhāya carituṃ gacchasī”ti taṃ ārammaṇaṃ katvā attanāva attānaṃ ovadi, ovadantasseva panassa cittaṃ sannisīdi. so taṃ pilotikaṃ tattheva paṭisāmetvā nivattitvā vihārameva gato. so katipāhaccayena punapi ukkaṇṭhitvā tatheva vatvā nivatti, punapi tathevāti. taṃ evaṃ aparāparaṃ vicarantaṃ disvā bhikkhū “kahaṃ, āvuso, gacchasī”ti pucchanti. so “ācariyassa santikaṃ gacchāmāvuso”ti vatvā eteneva nīhārena attano pilotikakhaṇḍameva ārammaṇaṃ katvā attānaṃ nisedhetvā katipāheneva arahattaṃ pāpuṇi. bhikkhū āhaṃsu — “kiṃ, āvuso, na dāni ācariyassa santikaṃ gacchasi, nanu ayaṃ te vicaraṇamaggo”ti. āvuso, ācariyena saddhiṃ saṃsagge sati gatomhi, idāni pana me chinno saṃsaggo, tenassa santikaṃ na gacchāmīti. bhikkhū tathāgatassa ārocesuṃ — “bhante, pilotikatthero aññaṃ byākarotī”ti. kimāha, bhikkhaveti? idaṃ nāma, bhanteti. taṃ sutvā satthā “āma, bhikkhave, mama putto saṃsagge sati ācariyassa santikaṃ gato, idāni panassa saṃsaggo chinno, attanāva attānaṃ nisedhetvā arahattaṃ patto”ti vatvā imā gāthā abhāsi —
143.
“hirīnisedho puriso, koci lokasmiṃ vijjati.
yo niddaṃ apabodheti, asso bhadro kasāmiva.
144.
“asso yathā bhadro kasāniviṭṭho,
ātāpino saṃvegino bhavātha.
saddhāya sīlena ca vīriyena ca,
samādhinā dhammavinicchayena ca.
sampannavijjācaraṇā patissatā,
jahissatha dukkhamidaṃ anappakan”ti.
tattha anto uppannaṃ akusalavitakkaṃ hiriyā nisedhetīti hirīnisedho. koci lokasminti evarūpo puggalo dullabho, kocideva lokasmiṃ vijjati. yo niddanti appamatto samaṇadhammaṃ karonto attano uppannaṃ niddaṃ apaharanto bujjhatīti apabodheti. kasāmivāti yathā bhadro asso attani patamānaṃ kasaṃ apaharati, attani patituṃ na deti. yo evaṃ niddaṃ apabodheti, so dullabhoti attho.
dutiyagāthāya ayaṃ saṅkhepattho — “bhikkhave, yathā bhadro asso pamādamāgamma kasāya niviṭṭho, ahampi nāma kasāya pahaṭo”ti aparabhāge ātappaṃ karoti, evaṃ tumhepi ātāpino saṃvegino bhavatha, evaṃbhūtā lokiyalokuttarāya duvidhāya saddhāya ca catupārisuddhisīlena ca kāyikacetasikavīriyena ca aṭṭhasamāpattisamādhinā ca kāraṇākāraṇajānanalakkhaṇena dhammavinicchayena ca samannāgatā hutvā tissannaṃ vā aṭṭhannaṃ vā vijjānaṃ, pañcadasannañca caraṇānaṃ sampattiyā sampannavijjācaraṇā . upaṭṭhitasatitāya patissatā hutvā idaṃ anappakaṃ vaṭṭadukkhaṃ pajahissathāti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
pilotikatissattheravatthu dasamaṃ.