hitvā ratiñcāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ naṭaputtakaṃyeva ārabbha kathesi. vatthu purimasadisameva. idha pana satthā, “bhikkhave, mama putto ratiñca aratiñca pahāya ṭhito”ti vatvā imaṃ gāthamāha —
418.
“hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ.
sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha ratinti pañcakāmaguṇaratiṃ. aratinti araññavāse ukkaṇṭhitattaṃ. sītibhūtanti nibbutaṃ. nirūpadhinti nirupakkilesaṃ. vīranti taṃ evarūpaṃ sabbaṃ khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
naṭaputtakattheravatthu chattiṃsatimaṃ.