dhammapada-aṭṭhakathā

(dutiyo bhāgo)

21. pakiṇṇakavaggo

2. kukkuṭāṇḍakhādikāvatthu

paradukkhūpadhānenāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ kukkuṭāṇḍakhādikaṃ ārabbha kathesi.

sāvatthiyā kira avidūre paṇḍuraṃ nāma eko gāmo, tattheko kevaṭṭo vasati. so sāvatthiṃ gacchanto aciravatiyaṃ kacchapāṇḍāni disvā tāni ādāya sāvatthiṃ gantvā ekasmiṃ gehe pacāpetvā khādanto tasmiṃ gehe kumārikāyapi ekaṃ aṇḍaṃ adāsi. sā taṃ khāditvā tato paṭṭhāya aññaṃ khādanīyaṃ nāma na icchi. athassā mātā kukkuṭiyā vijātaṭṭhānato ekaṃ aṇḍaṃ gahetvā adāsi. sā taṃ khāditvā rasataṇhāya baddhā tato paṭṭhāya sayameva kukkuṭiyā aṇḍāni gahetvā khādati. kukkuṭī vijātavijātakāle taṃ attano aṇḍāni gahetvā khādantiṃ disvā tāya upaddutā āghātaṃ bandhitvā “ito dāni cutā yakkhinī hutvā tava jātadārake khādituṃ samatthā hutvā nibbatteyyan”ti patthanaṃ paṭṭhapetvā kālaṃ katvā tasmiṃyeva gehe majjārī hutvā nibbatti. itarāpi kālaṃ katvā tattheva kukkuṭī hutvā nibbatti. kukkuṭī aṇḍāni vijāyi, majjārī āgantvā tāni khāditvā dutiyampi tatiyampi khādiyeva. kukkuṭī “tayo vāre mama aṇḍāni khāditvā idāni mampi khāditukāmāsi, ito cutā saputtakaṃ taṃ khādituṃ labheyyan”ti patthanaṃ katvā tato cutā dīpinī hutvā nibbatti. itarāpi kālaṃ katvā migī hutvā nibbatti. tassā vijātakāle dīpinī āgantvā taṃ saddhiṃ puttehi khādi. evaṃ khādantā pañcasu attabhāvasatesu aññamaññassa dukkhaṃ uppādetvā avasāne ekā yakkhinī hutvā nibbatti, ekā sāvatthiyaṃ kuladhītā hutvā nibbatti. ito paraṃ “na hi verena verānī”ti (dha. pa. 5) gāthāya vuttanayeneva veditabbaṃ. idha pana satthā “verañhi averena upasammati, no verenā”ti vatvā ubhinnampi dhammaṃ desento imaṃ gāthamāha —

291.

“paradukkhūpadhānena, attano sukhamicchati.

verasaṃsaggasaṃsaṭṭho, verā so na parimuccatī”ti.

tattha paradukkhūpadhānenāti parasmiṃ dukkhūpadhānena, parassa dukkhuppādanenāti attho. verasaṃsaggasaṃsaṭṭhoti yo puggalo akkosanapaccakkosanapaharaṇapaṭiharaṇādīnaṃ vasena aññamaññaṃ katena verasaṃsaggena saṃsaṭṭho. verā so na parimuccatīti niccakālaṃ veravasena dukkhameva pāpuṇātīti attho.

desanāvasāne yakkhinī saraṇesu patiṭṭhāya pañca sīlāni samādiyitvā verato mucci, itarāpi sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

kukkuṭāṇḍakhādikāvatthu dutiyaṃ.