sabbasaṃyojananti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uggasenaṃ nāma seṭṭhiputtaṃ ārabbha kathesi. vatthu “muñca pure muñca pacchato”ti (dha. pa. 348) gāthāvaṇṇanāya vitthāritameva.
tadā hi satthā, “bhante, uggaseno ‘na bhāyāmī’ti vadati, abhūtena maññe aññaṃ byākarotī”ti bhikkhūhi vutte, “bhikkhave, mama puttasadisā chinnasaṃyojanā na bhāyantiyevā”ti vatvā imaṃ gāthamāha —
397.
“sabbasaṃyojanaṃ chetvā, yo ve na paritassati.
saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha sabbasaṃyojananti dasavidhasaṃyojanaṃ. na paritassatīti taṇhāya na bhāyati. tamahanti taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atītattā saṅgātigaṃ, catunnampi yogānaṃ abhāvena visaṃyuttaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
uggasenaseṭṭhiputtavatthu cuddasamaṃ.