jighacchāti imaṃ dhammadesanaṃ satthā āḷaviyaṃ viharanto ekaṃ upāsakaṃ ārabbha kathesi.
ekasmiñhi divase satthā jetavane gandhakuṭiyaṃ nisinnova paccūsakāle lokaṃ volokento āḷaviyaṃ ekaṃ duggatamanussaṃ disvā tassūpanissayasampattiṃ ñatvā pañcasatabhikkhuparivāro āḷaviṃ agamāsi. āḷavivāsino satthāraṃ nimantayiṃsu. sopi duggatamanusso “satthā kira āgato”ti sutvā “satthu santike dhammaṃ sossāmī”ti manaṃ akāsi. taṃdivasameva cassa eko goṇo palāyi. so “kiṃ nu kho goṇaṃ pariyesissāmi, udāhu dhammaṃ suṇāmī”ti cintetvā “goṇaṃ pariyesitvā pacchā dhammaṃ sossāmī”ti pātova gehā nikkhami. āḷavivāsinopi buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā parivisitvā anumodanatthāya pattaṃ gaṇhiṃsu. satthā “yaṃ nissāya ahaṃ tiṃsayojanamaggaṃ āgato, so goṇaṃ pariyesituṃ araññaṃ paviṭṭho, tasmiṃ āgateyeva dhammaṃ desessāmī”ti tuṇhī ahosi.
sopi manusso divā goṇaṃ disvā gogaṇe pakkhipitvā “sacepi aññaṃ natthi, satthu vandanamattampi karissāmī”ti jighacchāpīḷitopi gehaṃ gamanāya manaṃ akatvā vegena satthu santikaṃ āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. satthā tassa ṭhitakāle dānaveyyāvaṭikaṃ āha — “atthi kiñci bhikkhusaṅghassa atirittabhattan”ti? “bhante, sabbaṃ atthī”ti. tena hi “imaṃ parivisāhī”ti. so satthārā vuttaṭṭhāneyeva taṃ nisīdāpetvā yāgukhādanīyabhojanīyehi sakkaccaṃ parivisi. so bhuttabhatto mukhaṃ vikkhālesi. ṭhapetvā kira imaṃ ṭhānaṃ tīsu piṭakesu aññattha gatāgatassa bhattavicāraṇaṃ nāma natthi. tassa passaddhadarathassa cittaṃ ekaggaṃ ahosi. athassa satthā anupubbiṃ kathaṃ kathetvā saccāni pakāsesi. so desanāvasāne sotāpattiphale patiṭṭhahi. satthāpi anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. mahājano satthāraṃ anugantvā nivatti.
bhikkhū satthārā saddhiṃ gacchantāyeva ujjhāyiṃsu — “passathāvuso, satthu kammaṃ, aññesu divasesu evarūpaṃ natthi, ajja panekaṃ manussaṃ disvāva yāguādīni vicāretvā dāpesī”ti. satthā nivattitvā ṭhitakova “kiṃ kathetha, bhikkhave”ti pucchitvā tamatthaṃ sutvā “āma, bhikkhave, ahaṃ tiṃsayojanaṃ kantāraṃ āgacchanto tassa upāsakassūpanissayaṃ disvā āgato, so ativiya jighacchito, pātova paṭṭhāya goṇaṃ pariyesanto araññe vicari. ‘jighacchadukkhena dhamme desiyamānepi paṭivijjhituṃ na sakkhissatī’ti cintetvā evaṃ akāsiṃ, jighacchārogasadiso rogo nāma natthī”ti vatvā imaṃ gāthamāha —
203.
“jighacchāparamā rogā, saṅkhāraparamā dukhā.
etaṃ ñatvā yathābhūtaṃ, nibbānaṃ paramaṃ sukhan”ti.
tattha jighacchāparamā rogāti yasmā añño rogo sakiṃ tikicchito vinassati vā tadaṅgavasena vā pahīyati, jighacchā pana niccakālaṃ tikicchitabbāyevāti sesarogānaṃ ayaṃ paramā nāma. saṅkhārāti pañca khandhā. etaṃ ñatvāti jighacchāsamo rogo natthi, khandhapariharaṇasamaṃ dukkhaṃ nāma natthīti etamatthaṃ yathābhūtaṃ ñatvā paṇḍito nibbānaṃ sacchi karoti. nibbānaṃ paramaṃ sukhanti tañhi sabbasukhānaṃ paramaṃ uttamaṃ sukhanti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
ekaupāsakavatthu pañcamaṃ.