dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

34. jotikattheravatthu

yodha taṇhanti puna imaṃ dhammadesanaṃ satthā veḷuvane viharanto jotikattheraṃ ārabbha kathesi.

ajātasattukumāro hi devadattena saddhiṃ ekato hutvā pitaraṃ ghātetvā rajje patiṭṭhito “jotikaseṭṭhissa mahāpāsādaṃ gaṇhissāmī”ti yuddhasajjo nikkhamitvā maṇipākāre saparivārassa attano chāyaṃ disvā “gahapatiko yuddhasajjo hutvā balaṃ ādāya nikkhanto”ti sallakkhetvā upagantuṃ na visahi. seṭṭhipi taṃ divasaṃ uposathiko hutvā pātova bhuttapātarāso vihāraṃ gantvā satthu santike dhammaṃ suṇanto nisinno hoti. paṭhame dvārakoṭṭhake ārakkhaṃ gahetvā ṭhito pana yamakoḷi nāma yakkho taṃ disvā “kahaṃ gacchasī”ti saparivāraṃ viddhaṃsetvā disāvidisāsu anubandhi. rājā vihārameva agamāsi.

atha naṃ seṭṭhi disvāva “kiṃ, devā”ti vatvā uṭṭhāyāsanā aṭṭhāsi. gahapati, kiṃ tvaṃ tava purise “mayā saddhiṃ yujjhathā”ti āṇāpetvā idhāgamma dhammaṃ suṇanto viya nisinnoti. kiṃ pana devo mama gehaṃ gaṇhituṃ gatoti? āma, gatomhīti. mama anicchāya mama gehaṃ gaṇhituṃ rājasahassampi na sakkoti, devāti. so “kiṃ pana tvaṃ rājā bhavissasī”ti kujjhi. nāhaṃ rājā, mama santakaṃ pana dasikasuttampi mama anicchāya rājūhi vā corehi vā gahetuṃ na sakkāti. kiṃ panāhaṃ tava ruciyā gaṇhissāmīti? tena hi, deva, imā me dasasu aṅgulīsu vīsati muddikā, imāhaṃ tumhākaṃ na demi. sace sakkotha, gaṇhathāti . so pana rājā bhūmiyaṃ ukkuṭikaṃ nisīditvā ullaṅghanto aṭṭhārasahatthaṃ ṭhānaṃ abhiruhati, ṭhatvā ullaṅghanto asītihatthaṃ ṭhānaṃ abhiruhati. evaṃmahābalo samānopi ito cito ca parivattento ekaṃ muddikampi kaḍḍhituṃ nāsakkhi. atha naṃ seṭṭhi “sāṭakaṃ patthara, devā”ti vatvā aṅguliyo ujukā akāsi, vīsatipi muddikā nikkhamiṃsu. atha naṃ seṭṭhi “evaṃ, deva, mama santakaṃ mama anicchāya na sakkā gaṇhitun”ti vatvā rañño kiriyāya uppannasaṃvego “pabbajituṃ me anujāna, devā”ti āha. so “imasmiṃ pabbajite sukhaṃ pāsādaṃ gaṇhissāmī”ti cintetvā ekavacaneneva “tvaṃ pabbajāhī”ti āha. so satthu santike pabbajitvā na cirasseva arahattaṃ patvā jotikatthero nāma ahosi. tassa arahattaṃ pattakkhaṇeyeva sabbāpi sā sampatti antaradhāyi, tampissa satulakāyiṃ nāma bhariyaṃ devatā uttarakurumeva nayiṃsu.

athekadivasaṃ bhikkhū taṃ āmantetvā, “āvuso jotika, tasmiṃ pana te pāsāde vā itthiyā vā taṇhā atthī”ti pucchitvā “natthāvuso”ti vutte satthu ārocesuṃ — “ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī”ti. satthā “nattheva, bhikkhave, mama puttassa tasmiṃ taṇhā”ti vatvā imaṃ gāthamāha —

416.

“yodha taṇhaṃ pahantvāna, anāgāro paribbaje.

taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇan”ti.

imissā gāthāyattho heṭṭhā jaṭilattheravatthumhi vuttanayeneva veditabbo.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

jotikattheravatthu catutiṃsatimaṃ.