asāre sāramatinoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aggasāvakehi niveditaṃ sañcayassa anāgamanaṃ ārabbha kathesi.
tatrāyaṃ anupubbikathā — amhākañhi satthā ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatiyā nāma nagare sumedho nāma brāhmaṇakumāro hutvā sabbasippesu nipphattiṃ patvā mātāpitūnaṃ accayena anekakoṭisaṅkhyaṃ dhanaṃ pariccajitvā isipabbajjaṃ pabbajitvā himavante vasanto jhānābhiññā nibbattetvā ākāsena gacchanto dīpaṅkaradasabalassa sudassanavihārato rammavatīnagaraṃ pavisanatthāya maggaṃ sodhayamānaṃ janaṃ disvā sayampi ekaṃ padesaṃ gahetvā maggaṃ sodheti. tasmiṃ asodhiteyeva āgatassa satthuno attānaṃ setuṃ katvā kalale ajinacammaṃ attharitvā “satthā sasāvakasaṅgho kalalaṃ anakkamitvā maṃ akkamanto gacchatū”ti nipanno. satthārā taṃ disvāva “buddhaṅkuro esa, anāgate kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ pariyosāne gotamo nāma buddho bhavissatī”ti byākato. tassa satthuno aparabhāge “koṇḍañño maṅgalo sumano revato sobhito anomadassī padumo nārado padumuttaro sumedho sujāto piyadassī atthadassī dhammadassī siddhattho tisso phusso vipassī sikhī vessabhū kakusandho koṇāgamano kassapo”ti lokaṃ obhāsetvā uppannānaṃ imesampi tevīsatiyā buddhānaṃ santike laddhabyākaraṇo, “dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyo”ti samattiṃsa pāramiyo pūretvā vessantarattabhāve ṭhito pathavikampanāni mahādānāni datvā puttadāraṃ pariccajitvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasa sahassacakkavāḷadevatāhi sannipatitvā —
“kālo deva mahāvīra, uppajja mātukucchiyaṃ.
sadevakaṃ tārayanto, bujjhassu amataṃ padan”ti. (bu. vaṃ. 1.67) —
vutte —
“kālaṃ desañca dīpañca, kulaṃ mātarameva ca.
ime pañca viloketvā, uppajjati mahāyaso”ti. —
pañca mahāvilokanāni viloketvā tato cuto sakyarājakule paṭisandhiṃ gahetvā dasamāsaccayena mātukucchito vijāyi. soḷasavassakāle tattha mahāsampattiyā parihariyamāno anukkamena bhadrayobbanaṃ patvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasiriṃ anubhavanto uyyānakīḷāya gamanasamaye anukkamena jiṇṇabyādhimatasaṅkhāte tayo devadūte disvā sañjātasaṃvego nivattitvā catutthavāre pabbajitaṃ disvā, “sādhu pabbajjā”ti pabbajjāya ruciṃ uppādetvā uyyānaṃ gantvā tattha divasaṃ khepetvā maṅgalapokkharaṇītīre nisinno kappakavesaṃ gahetvā āgatena vissakammena devaputtena alaṅkatapaṭiyatto rāhulakumārassa jātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā, “yāva idaṃ bandhanaṃ na vaḍḍhati, tāvadeva naṃ chindissāmī”ti cintetvā sāyaṃ nagaraṃ pavisanto —
“nibbutā nūna sā mātā, nibbuto nūna so pitā.
nibbutā nūna sā nārī, yassāyaṃ īdiso patī”ti. —
kisāgotamiyā nāma pitucchādhītāya bhāsitaṃ imaṃ gāthaṃ sutvā, “ahaṃ imāya nibbutapadaṃ sāvito”ti muttāhāraṃ omuñcitvā tassā pesetvā attano bhavanaṃ pavisitvā sirisayane nisinno niddopagatānaṃ nāṭakitthīnaṃ vippakāraṃ disvā nibbinnahadayo channaṃ uṭṭhāpetvā kaṇḍakaṃ āharāpetvā taṃ āruyha channasahāyo dasasahassacakkavāḷadevatāhi parivuto mahābhinikkhamanaṃ nikkhamitvā anomānadītīre pabbajitvā anukkamena rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre nisinno magadharaññā rajjena nimantiyamāno taṃ paṭikkhipitvā sabbaññutaṃ patvā attano vijitaṃ āgamanatthāya tena gahitapaṭiñño āḷārañca udakañca upasaṅkamitvā tesaṃ santike adhigatavisesaṃ analaṅkaritvā chabbassāni mahāpadhānaṃ padahitvā visākhapuṇṇamadivase pātova sujātāya dinnapāyasaṃ paribhuñjitvā nerañjarāya nadiyā suvaṇṇapātiṃ pavāhetvā nerañjarāya nadiyā tīre mahāvanasaṇḍe nānāsamāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamaye sottiyena dinnaṃ tiṇaṃ gahetvā kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni santharitvā “na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva me anupādāya āsavehi cittaṃ na muccissatī”ti paṭiññaṃ katvā puratthābhimukho nisīditvā sūriye anatthaṅgamiteyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsañāṇaṃ, majjhimayāme cutūpapātañāṇaṃ patvā pacchimayāmāvasāne paccayākāre ñāṇaṃ otāretvā aruṇuggamane dasabalacatuvesārajjādisabbaguṇapaṭimaṇḍitaṃ sabbaññutaññāṇaṃ paṭivijjhitvā sattasattāhaṃ bodhimaṇḍe vītināmetvā aṭṭhame sattāhe ajapālanigrodhamūle nisinno dhammagambhīratāpaccavekkhaṇena appossukkataṃ āpajjamāno dasasahassacakkavāḷamahābrahmaparivārena sahampatibrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā brahmuno ajjhesanaṃ adhivāsetvā, “kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan”ti olokento āḷārudakānaṃ kālakatabhāvaṃ ñatvā pañcavaggiyānaṃ bhikkhūnaṃ bahūpakārataṃ anussaritvā uṭṭhāyāsanā kāsipuraṃ gacchanto antarāmagge upakena saddhiṃ mantetvā āsāḷhipuṇṇamadivase isipatane migadāye pañcavaggiyānaṃ vasanaṭṭhānaṃ patvā te ananucchavikena samudācārena samudācarante saññāpetvā aññātakoṇḍaññappamukhe aṭṭhārasa brahmakoṭiyo amatapānaṃ pāyento dhammacakkaṃ pavattetvā pavattitavaradhammacakko pañcamiyaṃ pakkhassa sabbepi te bhikkhū arahatte patiṭṭhāpetvā taṃ divasameva yasakulaputtassa upanissayasampattiṃ disvā taṃ rattibhāge nibbinditvā gehaṃ pahāya nikkhantaṃ disvā, “ehi yasā”ti pakkositvā tasmiṃyeva rattibhāge sotāpattiphalaṃ pāpetvā punadivase arahattaṃ pāpetvā aparepi tassa sahāyake catupaṇṇāsa jane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi.
evaṃ loke ekasaṭṭhiyā arahantesu jātesu vuṭṭhavasso pavāretvā, “caratha, bhikkhave, cārikan”ti saṭṭhi bhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa jane bhaddavaggiyakumāre vinesi. tesu sabbapacchimako sotāpanno sabbuttamo anāgāmī ahosi. te sabbepi ehibhikkhubhāveneva pabbājetvā disāsu pesetvā sayaṃ uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāveneva pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54; saṃ. ni. 4.28) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto “bimbisārarañño dinnaṃ paṭiññaṃ mocessāmī”ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ gantvā, “satthā kira āgato”ti sutvā dvādasanahutehi brāhmaṇagahapatikehi saddhiṃ āgatassa rañño madhuradhammakathaṃ kathento rājānaṃ ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāpetvā ekanahutaṃ saraṇesu patiṭṭhāpetvā punadivase sakkena devarājena māṇavakavaṇṇaṃ gahetvā abhitthutaguṇo rājagahanagaraṃ pavisitvā rājanivesane katabhattakicco veḷuvanārāmaṃ paṭiggahetvā tattheva vāsaṃ kappesi. tattha naṃ sāriputtamoggallānā upasaṅkamiṃsu.
tatrāyaṃ anupubbikathā — anuppanneyeva hi buddhe rājagahato avidūre upatissagāmo kolitagāmoti dve brāhmaṇagāmā ahesuṃ. tesu upatissagāme sāriyā nāma brāhmaṇiyā gabbhassa patiṭṭhitadivaseyeva kolitagāme moggaliyā nāma brāhmaṇiyāpi gabbho patiṭṭhāsi. tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva ahesuṃ, tāsaṃ dvinnampi ekadivasameva gabbhaparihāraṃ adaṃsu. tā ubhopi dasamāsacceyena putte vijāyiṃsu. nāmaggahaṇadivase sāriyā brāhmaṇiyā puttassa upatissagāmake jeṭṭhakulassa puttattā upatissoti nāmaṃ kariṃsu, itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ kariṃsu. te ubhopi vuḍḍhimanvāya sabbasippānaṃ pāraṃ agamaṃsu. upatissamāṇavassa kīḷanatthāya nadiṃ vā uyyānaṃ vā gamanakāle pañca suvaṇṇasivikasatāni parivārāni honti, kolitamāṇavassa pañca ājaññayuttarathasatāni. dvepi janā pañcapañcamāṇavakasataparivārā honti. rājagahe ca anusaṃvaccharaṃ giraggasamajjo nāma ahosi. tesaṃ dvinnampi ekaṭṭhāneyeva mañcaṃ bandhanti. dvepi ekato nisīditvā samajjaṃ passantā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvejenti, dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. tesaṃ imināva niyāmena ekadivasaṃ samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivasesu viya hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvego vā dātuṃ yuttaṭṭhāne dānaṃ vā nāhosi . dvepi pana janā evaṃ cintayiṃsu — “kimettha oloketabbaṃ atthi, sabbepime appatte vassasate appaṇṇattikabhāvaṃ gamissanti, amhehi pana ekaṃ mokkhadhammaṃ pariyesituṃ vaṭṭatī”ti ārammaṇaṃ gahetvā nisīdiṃsu. tato kolito upatissaṃ āha — “samma upatissa, na tvaṃ aññesu divasesu viya haṭṭhapahaṭṭho, idāni anattamanadhātukosi, kiṃ te sallakkhitan”ti? “samma kolita, etesaṃ volokane sāro natthi, niratthakametaṃ, attano mokkhadhammaṃ gavesituṃ vaṭṭatī”ti idaṃ cintayanto nisinnomhi. tvaṃ pana kasmā anattamanosīti? sopi tatheva āha. athassa attanā saddhiṃ ekajjhāsayataṃ ñatvā upatisso āha — “amhākaṃ ubhinnampi sucintikaṃ, mokkhadhammaṃ pana gavesantehi ekā pabbajjā laddhuṃ vaṭṭati. kassa santike pabbajāmā”ti?
tena kho pana samayena sañcayo nāma paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. te “tassa santike pabbajissāmā”ti pañcamāṇavakasatāni “sivikāyo ca rathe ca gahetvā gacchathā”ti uyyojetvā ekāya sivikāya ekena rathena gantvā sañcayassa santike pabbajiṃsu. tesaṃ pabbajitakālato paṭṭhāya sañcayo atirekalābhaggayasaggappatto ahosi. te katipāheneva sabbaṃ sañcayassa samayaṃ parimadditvā, “ācariya, tumhākaṃ jānanasamayo ettakova, udāhu uttarimpi atthī”ti pucchiṃsu. “ettakova sabbaṃ tumhehi ñātan”ti vutte cintayiṃsu — “evaṃ sati imassa santike brahmacariyavāso niratthako, mayaṃ yaṃ mokkhadhammaṃ gavesituṃ nikkhantā, so imassa santike uppādetuṃ na sakkā, mahā kho pana jambudīpo, gāmanigamarājadhāniyo carantā addhā mokkhadhammadesakaṃ kañci ācariyaṃ labhissāmā”ti. tato paṭṭhāya, “yattha yattha paṇḍitā samaṇabrāhmaṇā atthī”ti vadanti, tattha tattha gantvā sākacchaṃ karonti. tehi puṭṭhaṃ pañhaṃ aññe kathetuṃ na sakkonti, te pana tesaṃ pañhaṃ vissajjenti. evaṃ sakalajambudīpaṃ pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā, “samma kolita, amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū”ti katikaṃ akaṃsuṃ.
evaṃ tesu katikaṃ katvā viharantesu satthā vuttānukkamena rājagahaṃ patvā veḷuvanaṃ paṭiggahetvā veḷuvane viharati. tadā “caratha, bhikkhave, cārikaṃ bahujanahitāyā”ti ratanattayaguṇapakāsanatthaṃ uyyojitānaṃ ekasaṭṭhiyā arahantānaṃ antare pañcavaggiyānaṃ abbhantaro assajitthero paṭinivattitvā rājagahaṃ āgato, punadivase pātova pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. tasmiṃ samaye upatissaparibbājakopi pātova bhattakiccaṃ katvā paribbājakārāmaṃ gacchanto theraṃ disvā cintesi — “mayā evarūpo pabbajito nāma na diṭṭhapubboyeva, ye loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhūnaṃ aññataro, yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ — ‘kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’”ti? athassa etadahosi — “akālo kho imaṃ bhikkhuṃ pañhaṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati, yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ, atthikehi upaññātaṃ maggan”ti. so theraṃ laddhapiṇḍapātaṃ aññataraṃ okāsaṃ gacchantaṃ disvā nisīditukāmatañcassa ñatvā attano paribbājakapīṭhakaṃ paññāpetvā adāsi, so bhattakiccapariyosānepissa attano kuṇḍikāya udakaṃ adāsi.
evaṃ ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ madhurapaṭisanthāraṃ katvā evamāha — “vippasannāni kho pana te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī”ti pucchi. thero cintesi — “ime paribbājakā nāma sāsanassa paṭipakkhabhūtā, imassa sāsanassa gambhīrataṃ dassessāmī”ti. attano navakabhāvaṃ dassento āha — “ahaṃ kho, āvuso, navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāvāhaṃ sakkhissāmi vitthārena dhammaṃ desetun”ti. paribbājako — “ahaṃ upatisso nāma, tvaṃ yathāsattiyā appaṃ vā bahuṃ vā vada, etaṃ nayasatena nayasahassena paṭivijjhituṃ mayhaṃ bhāro”ti cintetvā āha —
“appaṃ vā bahuṃ vā bhāsassu, atthaṃyeva me brūhi.
attheneva me attho, kiṃ kāhasi byañjanaṃ bahun”ti. (mahāva. 60).
evaṃ vutte thero — “ye dhammā hetuppabhavā”ti (mahāva. 60; apa. thera 1.1.286) gāthamāha. paribbājako paṭhamapadadvayameva sutvā sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi, itaraṃ padadvayaṃ sotāpannakāle niṭṭhāpesi. so sotāpanno hutvā uparivisese appavattante “bhavissati ettha kāraṇan”ti sallakkhetvā theraṃ āha — “bhante, mā upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kuhiṃ amhākaṃ satthā vasatī”ti? “veḷuvane, āvuso”ti. “tena hi, bhante, tumhe purato yātha, mayhaṃ eko sahāyako atthi, amhehi ca aññamaññaṃ katikā katā ‘amhesu yo amataṃ paṭhamaṃ adhigacchati, so itarassa ārocetū’ti. ahaṃ taṃ paṭiññaṃ mocetvā sahāyakaṃ gahetvā tumhākaṃ gatamaggeneva satthu santikaṃ āgamissāmīti pañcapatiṭṭhitena therassa pādesu nipatitvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmābhimukho agamāsi”.
atha kho kolitaparibbājako taṃ dūratova āgacchantaṃ disvā, “ajja mayhaṃ sahāyakassa mukhavaṇṇo na aññadivasesu viya, addhā tena amataṃ adhigataṃ bhavissatī”ti amatādhigamaṃ pucchi. sopissa “āmāvuso, amataṃ adhigatan”ti paṭijānitvā tameva gāthaṃ abhāsi. gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha — “kuhiṃ kira, samma, amhākaṃ satthā vasatī”ti? “veḷuvane kira, samma, evaṃ no ācariyena assajittherena kathitan”ti. “tena hi, samma, āyāma, satthāraṃ passissāmā”ti. sāriputtatthero ca nāmesa sadāpi ācariyapūjakova, tasmā sahāyaṃ evamāha — “samma, amhehi adhigataṃ amataṃ amhākaṃ ācariyassa sañcayaparibbājakassāpi kathessāma, bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ saddahitvā satthu, santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalapaṭivedhaṃ karissatī”ti. tato dvepi janā sañcayassa santikaṃ agamaṃsu.
sañcayo te disvāva — “kiṃ, tātā, koci vo amatamaggadesako laddho”ti pucchi. “āma, ācariya, laddho, buddho loke uppanno, dhammo loke uppanno, saṅgho loke uppanno, tumhe tucche asāre vicaratha, tasmā etha, satthu santikaṃ gamissāmā”ti. “gacchatha tumhe, nāhaṃ sakkhissāmī”ti . “kiṃ kāraṇāhi”? “ahaṃ mahājanassa ācariyo hutvā vicariṃ, vicarantassa me antevāsikavāso cāṭiyā udañcanabhāvappatti viya hoti, na sakkhissāmahaṃ antevāsikavāsaṃ vasitun”ti. “mā evaṃ karittha, ācariyā”ti. “hotu, tātā, gacchatha tumhe, nāhaṃ sakkhissāmī”ti. ācariya, loke buddhassa uppannakālato paṭṭhāya mahājano gandhamālādihattho gantvā tameva pūjessati, mayampi tattheva gamissāma. “tumhe kiṃ karissathā”ti? “tātā, kiṃ nu kho imasmiṃ loke dandhā bahū, udāhu paṇḍitā”ti. “dandhā, ācariya, bahū, paṇḍitā ca nāma katipayā eva hontī”ti. “tena hi, tātā, paṇḍitā paṇḍitassa samaṇassa gotamassa santikaṃ gamissanti, dandhā dandhassa mama santikaṃ āgamissanti, gacchatha tumhe, nāhaṃ gamissāmī”ti. te “paññāyissatha tumhe, ācariyā”ti pakkamiṃsu. tesu gacchantesu sañcayassa parisā bhijji, tasmiṃ khaṇe ārāmo tuccho ahosi. so tucchaṃ ārāmaṃ disvā uṇhaṃ lohitaṃ chaḍḍesi. tehipi saddhiṃ gacchantesu pañcasu paribbājakasatesu sañcayassa aḍḍhateyyasatāni nivattiṃsu, atha kho te attano antevāsikehi aḍḍhateyyehi paribbājakasatehi saddhiṃ veḷuvanaṃ agamaṃsu.
satthā catuparisamajjhe nisinno dhammaṃ desento te dūratova disvā bhikkhū āmantesi — “ete, bhikkhave, dve sahāyakā āgacchanti kolito ca upatisso ca, etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayugan”ti. te satthāraṃ vanditvā ekamantaṃ nisīdiṃsu, nisīditvā ca pana bhagavantaṃ etadavocuṃ — “labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampadan”ti. “etha, bhikkhavo”ti bhagavā avoca — “svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā”ti. sabbepi iddhimayapattacīvaradharā saṭṭhivassikattherā viya ahesuṃ.
atha nesaṃ parisāya caritavasena satthā dhammadesanaṃ vaḍḍhesi. ṭhapetvā dve aggasāvake avasesā arahattaṃ pāpuṇiṃsu, aggasāvakānaṃ pana uparimaggattayakiccaṃ na niṭṭhāsi. kiṃ kāraṇā? sāvakapāramiñāṇassa mahantatāya. athāyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya viharanto thinamiddhe okkamante satthārā saṃvejito thinamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramiñāṇassa matthakaṃ patto. sāriputtattheropi pabbajitadivasato aḍḍhamāsaṃ atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne suttānusārena ñāṇaṃ pesetvā parassa vaḍḍhitabhattaṃ paribhuñjanto viya sāvakapāramiñāṇassa matthakaṃ patto. nanu cāyasmā mahāpañño, atha kasmā mahāmoggallānato ciratarena sāvakapāramiñāṇaṃ pāpuṇīti? parikammamahantatāya. yathā hi duggatamanussā yattha katthaci gantukāmā khippameva nikkhamanti, rājūnaṃ pana hatthivāhanakappanādiṃ mahantaṃ parikammaṃ laddhuṃ vaṭṭati, evaṃsampadamidaṃ veditabbaṃ.
taṃ divasaññeva pana satthā vaḍḍhamānakacchāyāya veḷuvane sāvakasannipātaṃ katvā dvinnaṃ therānaṃ aggasāvakaṭṭhānaṃ datvā pātimokkhaṃ uddisi. bhikkhū ujjhāyiṃsu — “satthā mukholokanena bhikkhaṃ deti, aggasāvakaṭṭhānaṃ dadantena nāma paṭhamaṃ pabbajitānaṃ pañcavaggiyānaṃ dātuṃ vaṭṭati, ete anolokentena yasatherappamukhānaṃ pañcapaṇṇāsabhikkhūnaṃ dātuṃ vaṭṭati, ete anolokentena bhaddavaggiyānaṃ tiṃsajanānaṃ, ete anolokentena uruvelakassapādīnaṃ tebhātikānaṃ, ete pana ettake mahāthere pahāya sabbapacchā pabbajitānaṃ aggasāvakaṭṭhānaṃ dadantena mukhaṃ oloketvā dinnan”ti. satthā, “kiṃ kathetha, bhikkhave”ti pucchitvā, “idaṃ nāmā”ti vutte “nāhaṃ, bhikkhave, mukhaṃ oloketvā bhikkhaṃ demi, etesaṃ pana attanā attanā patthitapatthitameva demi. aññātakoṇḍañño hi ekasmiṃ sasse nava vāre aggasassadānaṃ dadanto aggasāvakaṭṭhānaṃ patthetvā nādāsi, aggadhammaṃ pana arahattaṃ sabbapaṭhamaṃ paṭivijjhituṃ patthetvā adāsī”ti. “kadā pana bhagavā”ti? “suṇissatha, bhikkhave”ti. “āma, bhante”ti, bhagavā atītaṃ āhari --
bhikkhave, ito ekanavutikappe vipassī nāma bhagavā loke udapādi. tadā mahākāḷo cūḷakāḷoti dvebhātikā kuṭumbikā mahantaṃ sālikkhettaṃ vapāpesuṃ. athekadivasaṃ cūḷakāḷo sālikkhettaṃ gantvā ekaṃ sāligabbhaṃ phāletvā khādi, taṃ atimadhuraṃ ahosi. so buddhappamukhassa saṅghassa sāligabbhadānaṃ dātukāmo hutvā jeṭṭhabhātikaṃ upasaṅkamitvā, “bhātika, sāligabbhaṃ phāletvā buddhānaṃ anucchavikaṃ katvā pacāpetvā dānaṃ demā”ti āha. “kiṃ vadesi, tāta, sāligabbhaṃ phāletvā dānaṃ nāma neva atīte bhūtapubbaṃ, na anāgatepi bhavissati, mā sassaṃ nāsayī”ti; vuttopi so punappunaṃ yāciyeva . atha naṃ bhātā, “tena hi sālikkhettaṃ dve koṭṭhāse katvā mama koṭṭhāsaṃ anāmasitvā attano koṭṭhāse khette yaṃ icchasi, taṃ karohī”ti āha. so “sādhū”ti khettaṃ vibhajitvā bahū manusse hatthakammaṃ yācitvā sāligabbhaṃ phāletvā nirudakena khīrena pacāpetvā sappimadhusakkharādīhi yojetvā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhattakiccapariyosāne — “idaṃ, bhante, mama aggadānaṃ aggadhammassa sabbapaṭhamaṃ paṭivedhāya saṃvattatū”ti āha. satthā “evaṃ hotū”ti anumodanamakāsi.
so khettaṃ gantvā olokento sakalakkhettaṃ kaṇṇikabaddhehi viya sālisīsehi sañchannaṃ disvā pañcavidhapītiṃ paṭilabhitvā, “lābhā vata me”ti cintetvā puthukakāle puthukaggaṃ nāma adāsi, gāmavāsīhi saddhiṃ aggasassadānaṃ nāma adāsi, lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ, khalaggaṃ, khalabhaṇḍaggaṃ, koṭṭhagganti. evaṃ ekasasse nava vāre aggadānaṃ adāsi. tassa sabbavāresu gahitagahitaṭṭhānaṃ paripūri, sassaṃ atirekaṃ uṭṭhānasampannaṃ ahosi. dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. tenāha bhagavā —
“dhammo have rakkhati dhammacāriṃ,
dhammo suciṇṇo sukhamāvahāti.
esānisaṃso dhamme suciṇṇe,
na duggatiṃ gacchati dhammacārī”ti. (theragā. 303; jā. 1.10.102) —
“evamesa vipassīsammāsambuddhakāle aggadhammaṃ paṭhamaṃ paṭivijjhituṃ patthento nava vāre aggadānāni adāsi. ito satasahassakappamatthake pana haṃsavatīnagare padumuttarasambuddhakālepi sattāhaṃ mahādānaṃ datvā tassa bhagavato pādamūle nipajjitvā aggadhammassa paṭhamaṃ paṭivijjhanatthameva patthanaṃ ṭhapesi. iti iminā patthitameva mayā dinnaṃ, nāhaṃ, bhikkhave, mukhaṃ oloketvā demī”ti.
“yasakulaputtappamukhā pañcapaññāsa janā kiṃ kammaṃ kariṃsu, bhante”ti? “etepi ekassa buddhassa santike arahattaṃ patthentā bahuṃ puññakammaṃ katvā aparabhāge anuppanne buddhe sahāyakā hutvā vaggabandhanena puññāni karontā anāthamatasarīrāni paṭijaggantā vicariṃsu. te ekadivasaṃ sagabbhaṃ itthiṃ kālakataṃ disvā, ‘jhāpessāmā’ti susānaṃ hariṃsu. tesu pañca jane ‘tumhe jhāpethā’ti susāne ṭhapetvā sesā gāmaṃ paviṭṭhā. yasadārako taṃ matasarīraṃ sūlehi vijjhitvā parivattetvā parivattetvā jhāpento asubhasaññaṃ paṭilabhi, itaresampi catunnaṃ janānaṃ — ‘passatha, bho, imaṃ sarīraṃ tattha tattha viddhaṃsitacammaṃ, kabaragorūpaṃ viya asuciṃ duggandhaṃ paṭikūlan’ti dassesi. tepi tattha asubhasaññaṃ paṭilabhiṃsu. te pañcapi janā gāmaṃ gantvā sesasahāyakānaṃ kathayiṃsu. yaso pana dārako gehaṃ gantvā mātāpitūnañca bhariyāya ca kathesi. te sabbepi asubhaṃ bhāvayiṃsu. idametesaṃ pubbakammaṃ. teneva yasassa itthāgāre susānasaññā uppajji, tāya ca upanissayasampattiyā sabbesampi visesādhigamo nibbatti. evaṃ imepi attanā patthitameva labhiṃsu. nāhaṃ mukhaṃ oloketvā dammī”ti.
“bhaddavaggiyasahāyakā pana kiṃ kammaṃ kariṃsu, bhante”ti? “etepi pubbabuddhānaṃ santike arahattaṃ patthetvā puññāni katvā aparabhāge anuppanne buddhe tiṃsa dhuttā hutvā tuṇḍilovādaṃ sutvā saṭṭhivassasahassāni pañca sīlāni rakkhiṃsu. evaṃ imepi attanā patthitameva labhiṃsu. nāhaṃ mukhaṃ oloketvā dammī”ti.
“uruvelakassapādayo pana kiṃ kammaṃ kariṃsu, bhante”ti? “tepi arahattameva patthetvā puññāni kariṃsu. ito hi dvenavutikappe tisso phussoti dve buddhā uppajjiṃsu. phussabuddhassa mahindo nāma rājā pitā ahosi. tasmiṃ pana sambodhiṃ patte rañño kaniṭṭhaputto paṭhamāggasāvako purohitaputto dutiyāggasāvako ahosi. rājā satthu santikaṃ gantvā — ‘jeṭṭhaputto me buddho, kaniṭṭhaputto paṭhamāggasāvako, purohitaputto dutiyāggasāvako’ti te oloketvā, ‘mameva buddho, mameva dhammo, mameva saṅgho, namo tassa bhagavato arahato sammāsambuddhassā’ti tikkhattuṃ udānaṃ udānetvā satthu pādamūle nipajjitvā, ‘bhante, idāni me navutivassasahassaparimāṇassa āyuno koṭiyaṃ nisīditvā niddāyanakālo viya aññesaṃ gehadvāraṃ agantvā yāvāhaṃ jīvāmi, tāva me cattāro paccaye adhivāsethā’ti paṭiññaṃ gahetvā nibaddhaṃ buddhupaṭṭhānaṃ karoti. rañño pana aparepi tato puttā ahesuṃ. tesu jeṭṭhassa pañca yodhasatāni parivārāni, majjhimassa tīṇi, kaniṭṭhassa dve. te ‘mayampi bhātikaṃ bhojessāmā’ti pitaraṃ okāsaṃ yācitvā alabhamānā punappunaṃ yācantāpi alabhitvā paccante kupite tassa vūpasamanatthāya pesitā paccantaṃ vūpasametvā pitu santikaṃ āgamiṃsu. atha ne pitā āliṅgitvā sīse cumbitvā, ‘varaṃ vo, tātā, dammī’ti āha.
“te ‘sādhu devā’ti varaṃ gahitakaṃ katvā puna katipāhaccayena pitarā ‘gaṇhatha, tātā, varan’ti vuttā, “deva, amhākaṃ aññena kenaci attho natthi, ito paṭṭhāya mayaṃ bhātikaṃ bhojessāma, imaṃ no varaṃ dehī”ti āhaṃsu. ‘na demi, tātā’ti. ‘niccakālaṃ adento satta saṃvaccharāni detha, devā’ti. ‘na demi, tātā’ti. ‘tena hi cha pañca cattāri tīṇi dve ekaṃ saṃvaccharaṃ detha, devā’ti. ‘na demi, tātā’ti. ‘tena hi, deva, satta māse dethā’ti. ‘cha māse pañca māse cattāro māse tayo māse detha, devā’ti. ‘na demi, tātā’ti. ‘hotu, deva, ekekassa no ekekaṃ māsaṃ katvā tayo māse dethā’ti. ‘sādhu, tātā, tena hi tayo māse bhojethā’ti āha. te tuṭṭhā rājānaṃ vanditvā sakaṭṭhānameva gatā. tesaṃ pana tiṇṇampi ekova koṭṭhāgāriko, ekova āyuttako, tassa dvādasanahutā purisaparivārā. te te pakkosāpetvā, ‘mayaṃ imaṃ temāsaṃ dasa sīlāni gahetvā dve kāsāvāni nivāsetvā satthārā sahavāsaṃ vasissāma, tumhe ettakaṃ nāma dānavattaṃ gahetvā devasikaṃ navutisahassānaṃ bhikkhūnaṃ yodhasahassassa ca sabbaṃ khādanīyabhojanīyaṃ pavatteyyātha. mayañhi ito paṭṭhāya na kiñci vakkhāmā’ti vadiṃsu.
“te tayopi janā parivārasahassaṃ gahetvā dasa sīlāni samādāya kāsāyavatthāni nivāsetvā vihāreyeva vasiṃsu. koṭṭhāgāriko ca āyuttako ca ekato hutvā tiṇṇaṃ bhātikānaṃ koṭṭhāgārehi vārena vārena dānavattaṃ gahetvā dānaṃ denti, kammakārānaṃ pana puttā yāgubhattādīnaṃ atthāya rodanti. te tesaṃ bhikkhusaṅghe anāgateyeva yāgubhattādīni denti. bhikkhusaṅghassa bhattakiccāvasāne kiñci atirekaṃ na bhūtapubbaṃ. te ‘aparabhāge dārakānaṃ demā’ti attanāpi gahetvā khādiṃsu. manuññaṃ āhāraṃ disvā adhivāsetuṃ nāsakkhiṃsu. te pana caturāsītisahassā ahesuṃ. te saṅghassa dinnadānavattaṃ khāditvā kāyassa bhedā paraṃ maraṇā pettivisaye nibbattiṃsu. tebhātikā pana purisasahassena saddhiṃ kālaṃ katvā devaloke nibbattitvā devalokā manussalokaṃ, manussalokā devalokaṃ saṃsarantā dvenavutikappe khepesuṃ. ‘evaṃ te tayo bhātaro arahattaṃ patthentā tadā kalyāṇakammaṃ kariṃsu. te attanā patthitameva labhiṃsu. nāhaṃ mukhaṃ oloketvā dammī’”ti.
tadā pana tesaṃ āyuttako bimbisāro rājā ahosi, koṭṭhāgāriko visākho upāsako. tayo rājakumārā tayo jaṭilā ahesuṃ. tesaṃ kammakārā tadā petesu nibbattitvā sugatiduggativasena saṃsarantā imasmiṃ kappe cattāri buddhantarāni petalokeyeva nibbattiṃsu. te imasmiṃ kappe sabbapaṭhamaṃ uppannaṃ cattālīsavassasahassāyukaṃ kakusandhaṃ bhagavantaṃ upasaṅkamitvā, “amhākaṃ āhāraṃ labhanakālaṃ ācikkhathā”ti pucchiṃsu. so “mama tāva kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya koṇāgamano nāma buddho uppajjissati, taṃ puccheyyāthā”ti āha. te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. sopi “mama kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya kassapo nāma buddho uppajjissati, taṃ puccheyyāthā”ti āha. te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. sopi “mama kāle na labhissatha, mama pana pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya gotamo nāma buddho uppajjissati, tadā tumhākaṃ ñātako bimbisāro nāma rājā bhavissati, so satthu dānaṃ datvā tumhākaṃ pattiṃ pāpessati, tadā labhissathā”ti āha. tesaṃ ekaṃ buddhantaraṃ svedivasasadisaṃ ahosi. te tathāgate uppanne bimbisāraraññā paṭhamadivasaṃ dāne dinne pattiṃ alabhitvā rattibhāge bheravasaddaṃ katvā rañño attānaṃ dassayiṃsu. so punadivase veḷuvanaṃ gantvā tathāgatassa taṃ pavattiṃ ārocesi.
satthā, “mahārāja, ito dvenavutikappamatthake phussabuddhakāle ete tava ñātakā, bhikkhusaṅghassa dinnadānavattaṃ khāditvā petaloke nibbattitvā saṃsarantā kakusandhādayo buddhe pucchitvā tehi idañcidañca vuttā ettakaṃ kālaṃ tava dānaṃ paccāsīsamānā hiyyo tayā dāne dinne pattiṃ alabhamānā evamakaṃsū”ti āha. “kiṃ pana, bhante, idānipi dinne labhissantī”ti? “āma, mahārājā”ti. rājā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā punadivase mahādānaṃ datvā, “bhante, ito tesaṃ petānaṃ dibbānnapānaṃ sampajjatū”ti pattiṃ adāsi, tesaṃ tatheva nibbatti. punadivase naggā hutvā attānaṃ dassesuṃ. rājā “ajja, bhante, naggā hutvā attānaṃ dassesun”ti ārocesi. “vatthāni te na dinnāni, mahārājā”ti. rājāpi punadivase buddhappamukhassa bhikkhusaṅghassa cīvaradānaṃ datvā, “ito tesaṃ petānaṃ dibbavatthāni hontū”ti pāpesi. taṅkhaṇaññeva tesaṃ dibbavatthāni uppajjiṃsu. te petattabhāvaṃ vijahitvā dibbattabhāve saṇṭhahiṃsu. satthā anumodanaṃ karonto “tirokuṭṭesu tiṭṭhantī”tiādinā (khu. pā. 7.1; pe. va. 14) tirokuṭṭānumodanaṃ akāsi. anumodanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. iti satthā tebhātikajaṭilānaṃ vatthuṃ kathetvā imampi dhammadesanaṃ āhari.
aggasāvakā pana, “bhante, kiṃ kariṃsū”ti? “aggasāvakabhāvāya patthanaṃ kariṃsu”. ito kappasatasahassādhikassa hi kappānaṃ asaṅkhyeyyassa matthake sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. moggallāno gahapatimahāsālakule nibbatti, nāmena sirivaḍḍhanakuṭumbiko nāma ahosi. te ubhopi sahapaṃsukīḷakā sahāyakā ahesuṃ. tesu saradamāṇavo pitu accayena kusalantakaṃ mahādhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi — “ahaṃ idhalokattabhāvameva jānāmi, no paralokattabhāvaṃ. jātasattānañca maraṇaṃ nāma dhuvaṃ, mayā ekaṃ pabbajjaṃ pabbajitvā mokkhadhammagavesanaṃ kātuṃ vaṭṭatī”ti. so sahāyakaṃ upasaṅkamitvā āha — “samma sirivaḍḍhana, ahaṃ pabbajitvā mokkhadhammaṃ gavesissāmi, tvaṃ mayā saddhiṃ pabbajituṃ sakkhissasi, na sakkhissasī”ti? “na sakkhissāmi, samma, tvaṃyeva pabbajāhī”ti. so cintesi — “paralokaṃ gacchanto sahāye vā ñātimitte vā gahetvā gato nāma natthi, attanā kataṃ attanova hotī”ti. tato ratanakoṭṭhāgāraṃ vivarāpetvā kapaṇaddhikavaṇibbakayācakānaṃ mahādānaṃ datvā pabbatapādaṃ pavisitvā isipabbajjaṃ pabbaji. tassa eko dve tayoti evaṃ anupabbajjaṃ pabbajitā catusattatisahassamattā jaṭilā ahesuṃ. so pañca abhiññā, aṭṭha ca samāpattiyo nibbattetvā tesaṃ jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. tepi sabbe pañca abhiññā aṭṭha ca samāpattiyo nibbattesuṃ.
tena samayena anomadassī nāma sammāsambuddho loke udapādi. nagaraṃ candavatī nāma ahosi, pitā yasavā nāma khattiyo, mātā yasodharā nāma devī, bodhi ajjunarukkho, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko, sundarā ca sumanā ca dve aggasāvikā ahesuṃ. āyu vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ, sarīrappabhā dvādasayojanaṃ phari, bhikkhusatasahassaparivāro ahosi. so ekadivasaṃ paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento saradatāpasaṃ disvā, “ajja mayhaṃ saradatāpasassaṃ santikaṃ gatapaccayena dhammadesanā ca mahatī bhavissati, so ca aggasāvakaṭṭhānaṃ patthessati, tassa sahāyako sirivaḍḍhanakuṭumbiko dutiyasāvakaṭṭhānaṃ, desanāpariyosāne cassa parivārā catusattatisahassamattā jaṭilā arahattaṃ pāpuṇissanti, mayā tattha gantuṃ vaṭṭatī”ti attano pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro hutvā saradatāpasassa antevāsikesu phalāphalatthāya gatesu “buddhabhāvaṃ me jānātū”ti adhiṭṭhahitvā passantasseva saradatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. saradatāpaso buddhānubhāvañceva sarīranipphattiñcassa disvā lakkhaṇamante sammasitvā “imehi lakkhaṇehi samannāgato nāma agāramajjhe vasanto rājā hoti cakkavattī, pabbajanto loke vivaṭṭacchado sabbaññubuddho hoti. ayaṃ puriso nissaṃsayaṃ buddho”ti jānitvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā aggāsanaṃ paññāpetvā adāsi. nisīdi bhagavā paññatte aggāsane. saradatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
tasmiṃ samaye catusattatisahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ oloketvā āhaṃsu — “ācariya, mayaṃ ‘imasmiṃ loke tumhehi mahantataro natthī’ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe”ti? “tātā, kiṃ vadetha, sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena saddhiṃ mamaṃ upamaṃ mā karittha puttakā”ti. atha te tāpasā, “sacāyaṃ ittarasatto abhavissa, amhākaṃ ācariyo na evarūpaṃ upamaṃ āharissa, yāva mahā vatāyaṃ puriso”ti sabbeva pādesu nipatitvā sirasā vandiṃsu. atha ne ācariyo āha — “tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, satthā ca bhikkhācāravelāyaṃ idhāgato, mayaṃ yathāsatti yathābalaṃ deyyadhammaṃ dassāma, tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ, taṃ taṃ āharathā”ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. so tāpaso udakampi sayameva parissāvetvā adāsi. tato bhattakiccaṃ katvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyakathaṃ kathento nisīdi. satthā “dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū”ti cintesi. te satthu cittaṃ ñatvā satasahassakhīṇāsavaparivārā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.
tato saradatāpaso antevāsike āmantesi — “tātā, buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassānampi āsanaṃ natthi, ajja tumhehi uḷāraṃ buddhasakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā”ti. kathanakālo papañco viya hoti, iddhimato pana iddhivisayo acinteyyoti muhuttamatteneva te tāpasā vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ ahosi. “kathaṃ ekasmiṃ assamapade tāva mahantāni āsanāni paññattānī”ti na cintetabbaṃ. iddhivisayo hesa. evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito, “bhante, mayhaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ abhiruhathā”ti āha. tena vuttaṃ —
“nānāpupphañca gandhañca, sampādetvāna ekato.
pupphāsanaṃ paññāpetvā, idaṃ vacanamabravi.
“idaṃ me āsanaṃ vīra, paññattaṃ tavanucchaviṃ.
mama cittaṃ pasādento, nisīda pupphamāsane.
“sattarattindivaṃ buddho, nisīdi pupphamāsane.
mama cittaṃ pasādetvā, hāsayitvā sadevake”ti.
evaṃ nisinne satthari dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. saradatāpaso mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. satthā “jaṭilānaṃ ayaṃ sakkāro mahapphalo hotū”ti nirodhasamāpattiṃ samāpajji. satthu samāpattiṃ samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi samāpattiṃ samāpajjiṃsu. tathāgate sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha tiṭṭhanti. saradatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ dhārayamānova sattāhaṃ pītisukhena vītināmesi. satthā nirodhato vuṭṭhāya dakkhiṇapasse nisinnaṃ paṭhamāggasāvakaṃ nisabhattheraṃ āmantesi — “nisabha, sakkārakārakānaṃ tāpasānaṃ pupphāsanānumodanaṃ karohī”ti. thero cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso sāvakapāramiñāṇe ṭhatvā pupphāsanānumodanaṃ ārabhi. tassa desanāvasāne dutiyasāvakaṃ āmantesi — “tvampi bhikkhu dhammaṃ desehī”ti. anomatthero tepiṭakaṃ buddhavacanaṃ sammasitvā dhammaṃ kathesi. dvinnaṃ aggasāvakānaṃ desanāya ekassāpi abhisamayo nāhosi. atha satthā aparimāṇe buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. desanāpariyosāne ṭhapetvā saradatāpasaṃ sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu, satthā “etha, bhikkhavo”ti hatthaṃ pasāresi. tesaṃ tāvadeva kesamassūni antaradhāyiṃsu, aṭṭhaparikkhārā kāye paṭimukkāva ahesuṃ.
saradatāpaso “kasmā arahattaṃ na patto”ti? vikkhittacittattā. so kira buddhānaṃ dutiyāsane nisīditvā sāvakapāramiñāṇe ṭhatvā dhammaṃ desayato aggasāvakassa dhammadesanaṃ sotuṃ āraddhakālato paṭṭhāya, “aho vatāhampi anāgate uppajjanakabuddhassa sāsane iminā sāvakena paṭiladdhadhuraṃ labheyyan”ti cittaṃ uppādesi. so tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. tathāgataṃ pana vanditvā sammukhe ṭhatvā āha — “bhante, tumhākaṃ anantarāsane nisinno bhikkhu tumhākaṃ sāsane ko nāma hotī”ti? “mayā pavattitaṃ dhammacakkaṃ anupavattento sāvakapāramiñāṇassa koṭippatto soḷasa paññā paṭivijjhitvā ṭhito mayhaṃ sāsane aggasāvako nisabho nāma eso”ti. “bhante, yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, ahaṃ imassa phalena aññaṃ sakkattaṃ vā brahmattaṃ vā na patthemi, anāgate pana ayaṃ nisabhatthero viya ekassa buddhassa aggasāvako bhaveyyan”ti patthanaṃ akāsinti. satthā “samajjhissati nu kho imassa purisassa patthanā”ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā samijjhanabhāvaṃ addasa. disvāna saradatāpasaṃ āha — “na te ayaṃ patthanā moghā bhavissati, anāgate pana kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamo nāma buddho uppajjissati, tassa mātā mahāmāyā nāma devī bhavissati, pitā suddhodano nāma mahārājā, putto rāhulo nāma, upaṭṭhāko ānando nāma, dutiyāggasāvako moggallāno nāma, tvaṃ panassa paṭhamāggasāvako dhammasenāpati sāriputto nāma bhavissasī”ti . evaṃ tāpasaṃ byākaritvā dhammakathaṃ kathetvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi.
saradatāpasopi antevāsikattherānaṃ santikaṃ gantvā sahāyakassa sirivaḍḍhanakuṭumbikassa sāsanaṃ pesesi, “bhante, mama sahāyakassa vadetha, sahāyakena te saradatāpasena anomadassībuddhassa pādamūle anāgate uppajjanakassa gotamabuddhassa sāsane paṭhamāggasāvakaṭṭhānaṃ patthitaṃ, tvaṃ dutiyāggasāvakaṭṭhānaṃ patthehī”ti. evañca pana vatvā therehi puretarameva ekapassena gantvā sirivaḍḍhanassa nivesanadvāre aṭṭhāsi. sirivaḍḍhano “cirassaṃ vata me ayyo āgato”ti āsane nisīdāpetvā attanā nīcāsane nisinno, “antevāsikaparisā pana vo, bhante, na paññāyatī”ti pucchi. “āma, samma, amhākaṃ assamaṃ anomadassī buddho āgato, mayaṃ tassa attano balena sakkāraṃ akarimhā, satthā sabbesaṃ dhammaṃ desesi, desanāpariyosāne ṭhapetvā maṃ sesā arahattaṃ patvā pabbajiṃsu. ahaṃ satthu paṭhamāggasāvakaṃ nisabhattheraṃ disvā anāgate uppajjanakassa gotamabuddhassa nāma sāsane paṭhamāggasāvakaṭṭhānaṃ patthesiṃ, tvampi tassa sāsane dutiyāggasāvakaṭṭhānaṃ patthehī”ti. “mayhaṃ buddhehi saddhiṃ paricayo natthi, bhante”ti. “buddhehi saddhiṃ kathanaṃ mayhaṃ bhāro hotu, tvaṃ mahantaṃ sakkāraṃ sajjehī”ti.
sirivaḍḍhano tassa vacanaṃ sutvā attano nivesanadvāre rājamānena aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā vālukaṃ okirāpetvā lājapañcamānipupphāni vikirāpetvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā sesabhikkhūnampi āsanāni paṭiyādetvā mahantaṃ sakkārasammānaṃ sajjetvā buddhānaṃ nimantanatthāya saradatāpasassa saññaṃ adāsi. tāpaso buddhappamukhaṃ bhikkhusaṅghaṃ gahetvā tassa nivesanaṃ agamāsi. sirivaḍḍhanopi paccuggamanaṃ katvā tathāgatassa hatthato pattaṃ gahetvā maṇḍapaṃ pavesetvā paññattāsanesu nisinnassa buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā paṇītena bhojanena parivisitvā bhattakiccapariyosāne buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, “bhante, nāyaṃ ārabbho appamattakaṭṭhānatthāya, imināva niyāmena sattāhaṃ anukampaṃ karothā”ti āha. satthā adhivāsesi. so teneva niyāmena sattāhaṃ mahādānaṃ pavattetvā bhagavantaṃ vanditvā añjaliṃ paggayha ṭhito āha — “bhante, mama sahāyo saradatāpaso yassa satthussa paṭhamāggasāvako bhaveyyan”ti patthesi, ahampi “tasseva dutiyāggasāvako bhaveyyan”ti patthemīti.
satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā byākāsi — “tvaṃ ito kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamabuddhassa dutiyāggasāvako bhavissasī”ti. buddhānaṃ byākaraṇaṃ sutvā sirivaḍḍhano haṭṭhapahaṭṭho ahosi. satthāpi bhattānumodanaṃ katvā saparivāro vihārameva gato. “ayaṃ, bhikkhave, mama puttehi tadā patthitapatthanā. te yathāpatthitameva labhiṃsu. nāhaṃ mukhaṃ oloketvā demī”ti.
evaṃ vutte dve aggasāvakā bhagavantaṃ vanditvā, “bhante, mayaṃ agāriyabhūtā samānā giraggasamajjaṃ dassanāya gatā”ti yāva assajittherassa santikā sotāpattiphalapaṭivedhā sabbaṃ paccuppannavatthuṃ kathetvā, “te mayaṃ, bhante, ācariyassa sañcayassa santikaṃ gantvā taṃ tumhākaṃ pādamūle ānetukāmā tassa laddhiyā nissārabhāvaṃ kathetvā idhāgamane ānisaṃsaṃ kathayimhā. so idāni mayhaṃ antevāsikavāso nāma cāṭiyā udañcanabhāvappattisadiso, na sakkhissāmi antevāsivāsaṃ vasitun”ti vatvā, “ācariya, idāni mahājano gandhamālādihattho gantvā satthārameva pūjessati, tumhe kathaṃ bhavissathā”ti vutte “kiṃ pana imasmiṃ loke paṇḍitā bahū, udāhu dandhā”ti? “dandhā”ti kathite “tena hi paṇḍitā paṇḍitassa samaṇassa gotamassa santikaṃ gamissanti, dandhā dandhassa mama santikaṃ āgamissanti, gacchatha tumhe”ti vatvā “āgantuṃ na icchi, bhante”ti. taṃ sutvā satthā, “bhikkhave, sañcayo attano micchādiṭṭhitāya asāraṃ sāroti, sārañca asāroti gaṇhi. tumhe pana attano paṇḍitatāya sārañca sārato, asārañca asārato ñatvā asāraṃ pahāya sārameva gaṇhitthā”ti vatvā imā gāthā abhāsi —
11.
“asāre sāramatino, sāre cāsāradassino.
te sāraṃ nādhigacchanti, micchāsaṅkappagocarā.
12.
“sārañca sārato ñatvā, asārañca asārato.
te sāraṃ adhigacchanti, sammāsaṅkappagocarā”ti.
tattha asāre sāramatinoti cattāro paccayā, dasavatthukā micchādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ asāro nāma, tasmiṃ sāradiṭṭhinoti attho. sāre cāsāradassinoti dasavatthukā sammādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ sāro nāma, tasmiṃ “nāyaṃ sāro”ti asāradassino. te sāranti te pana taṃ micchādiṭṭhiggahaṇaṃ gahetvā ṭhitā kāmavitakkādīnaṃ vasena micchāsaṅkappagocarā hutvā sīlasāraṃ, samādhisāraṃ, paññāsāraṃ, vimuttisāraṃ, vimuttiñāṇadassanasāraṃ, “paramatthasāraṃ, nibbānañca nādhigacchan”ti. sārañcāti tameva sīlasārādisāraṃ “sāro nāmāyan”ti, vuttappakārañca asāraṃ “asāro ayan”ti ñatvā. te sāranti te paṇḍitā evaṃ sammādassanaṃ gahetvā ṭhitā nekkhammasaṅkappādīnaṃ vasena sammāsaṅkappagocarā hutvā taṃ vuttappakāraṃ sāraṃ adhigacchantīti.
gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. sannipatitānaṃ sātthikā dhammadesanā ahosīti.
sāriputtattheravatthu aṭṭhamaṃ.