māvamaññetha pāpassāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ asaññataparikkhāraṃ bhikkhuṃ ārabbha kathesi.
so kira yaṃ kiñci mañcapīṭhādibhedaṃ parikkhāraṃ bahi paribhuñjitvā tattheva chaḍḍeti. parikkhāro vassenapi ātapenapi upacikādīhipi vinassati. so bhikkhūhi “nanu, āvuso, parikkhāro nāma paṭisāmitabbo”ti vutte “appakaṃ mayā kataṃ, āvuso, etaṃ, na etassa cittaṃ atthi, na pittan”ti vatvā tatheva karoti. bhikkhū tassa kiriyaṃ satthu ārocesuṃ. satthā taṃ pakkosāpetvā “saccaṃ kira tvaṃ bhikkhu evaṃ karosī”ti pucchi. so satthārā pucchitopi “kiṃ etaṃ bhagavā appakaṃ mayā kataṃ, na tassa cittaṃ atthi, nāssa pittan”ti tatheva avamaññanto āha. atha naṃ satthā “bhikkhūhi evaṃ kātuṃ na vaṭṭati, pāpakammaṃ nāma ‘appakan’ti na avamaññitabbaṃ. ajjhokāse ṭhapitañhi vivaṭamukhaṃ bhājanaṃ deve vassante kiñcāpi ekabindunā na pūrati, punappunaṃ vassante pana pūrateva, evamevaṃ pāpaṃ karonto puggalo anupubbena mahantaṃ pāparāsiṃ karotī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
121.
“māvamaññetha pāpassa, na mandaṃ āgamissati.
udabindunipātena, udakumbhopi pūrati.
bālo pūrati pāpassa, thokaṃ thokampi ācinan”ti.
tattha māvamaññethāti na avajāneyya. pāpassāti pāpaṃ. na mandaṃ āgamissatīti “appamattakaṃ me pāpakaṃ kataṃ, kadā etaṃ vipaccissatī”ti evaṃ pāpaṃ nāvajāneyyāti attho. udakumbhopīti deve vassante mukhaṃ vivaritvā ṭhapitaṃ yaṃ kiñci kulālabhājanaṃ yathā taṃ ekekassāpi udakabinduno nipātena anupubbena pūrati, evaṃ bālapuggalo thokaṃ thokampi pāpaṃ ācinanto karonto vaḍḍhento pāpassa pūratiyevāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. satthāpi “ajjhokāse seyyaṃ santharitvā paṭipākatikaṃ akaronto imaṃ nāma āpattimāpajjatī”ti (pāci. 108-110) sikkhāpadaṃ paññāpesīti.
asaññataparikkhārabhikkhuvatthu pañcamaṃ.