dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

3. māravatthu

yassa pāranti imaṃ dhammadesanaṃ satthā jetavane viharanto māraṃ ārabbha kathesi.

so kirekasmiṃ divase aññataro puriso viya hutvā satthāraṃ upasaṅkamitvā pucchi — “bhante, pāraṃ pāranti vuccati, kinnu kho etaṃ pāraṃ nāmā”ti. satthā “māro ayan”ti viditvā, “pāpima, kiṃ tava pārena, tañhi vītarāgehi pattabban”ti vatvā imaṃ gāthamāha —

385.

“yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati.

vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇan”ti.

tattha pāranti ajjhattikāni cha āyatanāni. apāranti bāhirāni cha āyatanāni. pārāpāranti tadubhayaṃ. na vijjatīti yassa sabbampetaṃ “ahan”ti vā “maman”ti vā gahaṇābhāvena natthi, taṃ kilesadarathānaṃ vigamena vītaddaraṃ sabbakilesehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

māravatthu tatiyaṃ.