dhammapada-aṭṭhakathā

(dutiyo bhāgo)

21. pakiṇṇakavaggo

9. ekavihārittheravatthu

ekāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto ekavihārittheraṃ nāma ārabbha kathesi.

so kira thero ekakova seyyaṃ kappeti, ekakova nisīdati, ekakova caṅkamati, ekakova tiṭṭhatīti catuparisantare pākaṭo ahosi. atha naṃ bhikkhū, “bhante, evarūpo nāmāyaṃ thero”ti tathāgatassārocesuṃ. satthā “sādhu sādhū”ti tassa sādhukāraṃ datvā “bhikkhunā nāma pavivittena bhavitabban”ti viveke ānisaṃsaṃ kathetvā imaṃ gāthamāha —

305.

“ekāsanaṃ ekaseyyaṃ, eko caramatandito.

eko damayamattānaṃ, vanante ramito siyā”ti.

tattha ekāsanaṃ ekaseyyanti bhikkhusahassamajjhepi mūlakammaṭṭhānaṃ avijahitvā teneva manasikārena nisinnassa āsanaṃ ekāsanaṃ nāma. lohapāsādasadisepi ca pāsāde bhikkhusahassamajjhepi paññatte vicitrapaccattharaṇūpadhāne mahārahe sayane satiṃ upaṭṭhapetvā dakkhiṇena passena mūlakammaṭṭhānamanasikārena nipannassa bhikkhuno seyyā ekaseyyā nāma. evarūpaṃ ekāsanañca ekaseyyañca bhajethāti attho. atanditoti jaṅghabalaṃ nissāya jīvitakappanena akusīto hutvā sabbīriyāpathesu ekakova carantoti attho. eko damayanti rattiṭṭhānādīsu kammaṭṭhānaṃ anuyuñjitvā maggaphalādhigamavasena ekova hutvā attānaṃ damentoti attho. vanante ramito siyāti evaṃ attānaṃ damento itthipurisasaddādīhi pavivitte vananteyeva abhiramito bhaveyya. na hi sakkā ākiṇṇavihārinā evaṃ attānaṃ dametunti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. tato paṭṭhāya mahājano ekavihārikameva patthesīti.

ekavihārittheravatthu navamaṃ.

pakiṇṇakavaggavaṇṇanā niṭṭhitā.

ekavīsatimo vaggo.