197.
susukhaṃ vata jīvāma, verinesu averino.
verinesu manussesu, viharāma averino.
198.
susukhaṃ vata jīvāma, āturesu anāturā.
āturesu manussesu, viharāma anāturā.
199.
susukhaṃ vata jīvāma, ussukesu anussukā.
ussukesu manassesu, viharāma anussukā.
200.
susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ.
pītibhakkhā bhavissāma, devā ābhassarā yathā.
201.
jayaṃ veraṃ pasavati, dukkhaṃ seti parājito.
upasanto sukhaṃ seti, hitvā jayaparājayaṃ.
202.
natthi rāgasamo aggi, natthi dosasamo kali.
natthi khandhasamā khandhādisā (sī. syā. pī. rūpasiddhiyā sameti)VAR dukkhā, natthi santiparaṃ sukhaṃ.
203.
jighacchāparamā rogā, saṅkhāraparamā VAR dukhā.
etaṃ ñatvā yathābhūtaṃ, nibbānaṃ paramaṃ sukhaṃ.
204.
ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ.
vissāsaparamā ñāti vissāsaparamo ñāti (ka. sī.), vissāsaparamā ñātī (sī. aṭṭha.), vissāsā paramā ñāti (ka.)VAR, nibbānaṃ paramaṃ VAR sukhaṃ.
205.
pavivekarasaṃ pitvā pītvā (sī. syā. kaṃ. pī.)VAR, rasaṃ upasamassa ca.
niddaro hoti nippāpo, dhammapītirasaṃ pivaṃ.
206.
sāhu dassanamariyānaṃ, sannivāso sadā sukho.
adassanena bālānaṃ, niccameva sukhī siyā.
207.
bālasaṅgatacārī bālasaṅgaticārī (ka.)VAR hi, dīghamaddhāna socati.
dukkho bālehi saṃvāso, amitteneva sabbadā.
dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo.
208.
tasmā hi —
dhīrañca paññañca bahussutañca, dhorayhasīlaṃ vatavantamariyaṃ.
taṃ tādisaṃ sappurisaṃ sumedhaṃ, bhajetha nakkhattapathaṃva candimā tasmā hi dhīraṃ paññañca, bahussutañca dhorayhaṃ. sīlaṃ dhutavatamariyaṃ, taṃ tādisaṃ sappurisaṃ. sumedhaṃ bhajetha nakkhattapathaṃva candimā. (ka.)VAR .
sukhavaggo pannarasamo niṭṭhito.