dhammapada-aṭṭhakathā

(dutiyo bhāgo)

13. lokavaggo

2. suddhodanavatthu

uttiṭṭheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto pitaraṃ ārabbha kathesi.

ekasmiñhi samaye satthā paṭhamagamanena kapilapuraṃ gantvā ñātīhi katapaccuggamano nigrodhārāmaṃ patvā ñātīnaṃ mānabhindanatthāya ākāse ratanacaṅkamaṃ māpetvā tattha caṅkamanto dhammaṃ desesi. ñātī pasannacittā suddhodanamahārājānaṃ ādiṃ katvā vandiṃsu. tasmiṃ ñātisamāgame pokkharavassaṃ vassi. taṃ ārabbha mahājanena kathāya samuṭṭhāpitāya “na, bhikkhave, idāneva, pubbepi mayhaṃ ñātisamāgame pokkharavassaṃ vassiyevā”ti vatvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. dhammadesanaṃ sutvā pakkamantesu ñātīsu ekopi satthāraṃ na nimantesi. rājāpi “mayhaṃ putto mama gehaṃ anāgantvā kahaṃ gamissatī”ti animantetvāva agamāsi. gantvā ca pana gehe vīsatiyā bhikkhusahassānaṃ yāguādīni paṭiyādāpetvā āsanāni paññāpesi. punadivase satthā piṇḍāya pavisanto “kiṃ nu kho atītabuddhā pitu nagaraṃ patvā ujukameva ñātikulaṃ pavisiṃsu, udāhu paṭipāṭiyā piṇḍāya cariṃsū”ti āvajjento “paṭipāṭiyā cariṃsū”ti disvā paṭhamagehato paṭṭhāya piṇḍāya caranto pāyāsi. rāhulamātā pāsādatale nisinnāva disvā taṃ pavattiṃ rañño ārocesi. rājā sāṭakaṃ saṇṭhāpento vegena nikkhamitvā satthāraṃ vanditvā — “putta, kasmā maṃ nāsesi, ativiya te piṇḍāya carantena lajjā uppāditā, yuttaṃ nāma vo imasmiṃyeva nagare suvaṇṇasivikādīhi vicaritvā piṇḍāya carituṃ, kiṃ maṃ lajjāpesī”ti? “nāhaṃ taṃ, mahārāja, lajjāpemi, attano pana kulavaṃsaṃ anuvattāmī”ti. “kiṃ pana, tāta, piṇḍāya caritvā jīvanavaṃso mama vaṃso”ti? “neso, mahārāja, tava vaṃso, mama paneso vaṃso. anekāni hi buddhasahassāni piṇḍāya caritvāva jīviṃsū”ti vatvā dhammaṃ desento imā gāthā abhāsi —

168.

“uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care.

dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

169.

“dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care.

dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā”ti.

tattha uttiṭṭheti uṭṭhahitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍe. nappamajjeyyāti piṇḍacārikavattañhi hāpetvā paṇītabhojanāni pariyesanto uttiṭṭhe pamajjati nāma, sapadānaṃ piṇḍāya caranto pana na pamajjati nāma. evaṃ karonto uttiṭṭhe nappamajjeyya. dhammanti anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ care. sukhaṃ setīti desanāmattametaṃ, evaṃ panetaṃ bhikkhācariyadhammaṃ caranto dhammacārī idha loke catūhi iriyāpathehi sukhaṃ viharatīti attho. na naṃ duccaritanti vesiyādibhede agocare caranto bhikkhācariyadhammaṃ duccaritaṃ carati nāma. evaṃ acaritvā dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care. sesaṃ vuttatthameva.

desanāvasāne rājā sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

suddhodanavatthu dutiyaṃ.