akkodhananti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattheraṃ ārabbha kathesi.
tadā kira thero pañcahi bhikkhusatehi saddhiṃ piṇḍāya caranto nālakagāme mātu gharadvāraṃ agamāsi. atha naṃ sā nisīdāpetvā parivisamānā akkosi — “ambho, ucchiṭṭhakhādaka ucchiṭṭhakañjiyaṃ alabhitvā paragharesu uḷuṅkapiṭṭhena ghaṭṭitakañjiyaṃ paribhuñjituṃ asītikoṭidhanaṃ pahāya pabbajitosi, nāsitamhā tayā, bhuñjāhi dānī”ti. bhikkhūnampi bhattaṃ dadamānā “tumhehi mama putto attano cūḷupaṭṭhāko kato, idāni bhuñjathā”ti vadeti. thero bhikkhaṃ gahetvā vihārameva agamāsi. athāyasmā rāhulo satthāraṃ piṇḍapātena āpucchi. atha naṃ satthā āha — “rāhula, kahaṃ gamitthā”ti? “ayyikāya gāmaṃ, bhante”ti. “kiṃ pana te ayyikāya upajjhāyo vutto”ti? “ayyikāya me, bhante, upajjhāyo akkuṭṭho”ti. “kinti vatvā”ti? “idaṃ nāma, bhante”ti. “upajjhāyena pana te kiṃ vuttan”ti? “na kiñci, bhante”ti. taṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, “āvuso, acchariyā vata sāriputtattherassa guṇā, evaṃnāmassa mātari akkosantiyā kodhamattampi nāhosī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, khīṇāsavā nāma akkodhanāva hontī”ti vatvā imaṃ gāthamāha —
400.
“akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ.
dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha vatavantanti dhutavatena, samannāgataṃ catupārisuddhisīlena sīlavantaṃ, taṇhāussadābhāvena anussadaṃ , chaḷindriyadamanena dantaṃ, koṭiyaṃ ṭhitena attabhāvena antimasarīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
sāriputtattheravatthu sattarasamaṃ.