kāyappakopanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto chabbaggiye bhikkhū ārabbha kathesi.
ekadivasañhi satthā veḷuvane viharanto tesaṃ chabbaggiyānaṃ ubhohi hatthehi yaṭṭhiyo gahetvā kaṭṭhapādukā āruyha piṭṭhipāsāṇe caṅkamantānaṃ khaṭakhaṭātisaddaṃ sutvā, “ānanda, kiṃ saddo nāmeso”ti pucchitvā “chabbaggiyānaṃ pādukā āruyha caṅkamantānaṃ khaṭakhaṭasaddo”ti sutvā sikkhāpadaṃ paññāpetvā “bhikkhunā nāma kāyādīni rakkhituṃ vaṭṭatī”ti vatvā dhammaṃ desento imā gāthā abhāsi —
231.
“kāyappakopaṃ rakkheyya, kāyena saṃvuto siyā.
kāyaduccaritaṃ hitvā, kāyena sucaritaṃ care.
232.
“vacīpakopaṃ rakkheyya, vācāya saṃvuto siyā.
vacīduccaritaṃ hitvā, vācāya sucaritaṃ care.
233.
“manopakopaṃ rakkheyya, manasā saṃvuto siyā.
manoduccaritaṃ hitvā, manasā sucaritaṃ care.
234.
“kāyena saṃvutā dhīrā, atho vācāya saṃvutā.
manasā saṃvutā dhīrā, te ve suparisaṃvutā”ti.
tattha kāyappakopanti tividhaṃ kāyaduccaritaṃ rakkheyya. kāyena saṃvutoti kāyadvāre duccaritapavesanaṃ nivāretvā saṃvuto pihitadvāro siyā. yasmā pana kāyaduccaritaṃ hitvā kāyasucaritaṃ caranto ubhayampetaṃ karoti, tasmā kāyaduccaritaṃ hitvā, kāyena sucaritaṃ careti vuttaṃ. anantaragāthāsupi eseva nayo. kāyena saṃvutā dhīrāti ye paṇḍitā pāṇātipātādīni akarontā kāyena, musāvādādīni akarontā vācāya, abhijjhādīni asamuṭṭhapentā manasā saṃvutā, te idha lokasmiṃ susaṃvutā surakkhitā sugopitā supihitadvārāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
chabbaggiyavatthu aṭṭhamaṃ.
kodhavaggavaṇṇanā niṭṭhitā.
sattarasamo vaggo.