dhammapada-aṭṭhakathā

(dutiyo bhāgo)

14. buddhavaggo

5. anabhiratabhikkhuvatthu

na kahāpaṇavassenāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ anabhiratabhikkhuṃ ārabbha kathesi.

so kira sāsane pabbajitvā laddhūpasampado “asukaṭṭhānaṃ nāma gantvā uddesaṃ uggaṇhāhī”ti upajjhāyena pesito tattha agamāsi. athassa pituno rogo uppajji. so puttaṃ daṭṭhukāmo hutvā taṃ pakkosituṃ samatthaṃ kañci alabhitvā puttasokena vippalapantoyeva āsannamaraṇo hutvā “idaṃ me puttassa pattacīvaramūlaṃ kareyyāsī”ti kahāpaṇasataṃ kaniṭṭhassa hatthe datvā kālamakāsi. so daharassa āgatakāle pādamūle nipatitvā pavaṭṭento roditvā, “bhante, pitā te vippalapantova kālakato, mayhaṃ pana tena kahāpaṇasataṃ hatthe ṭhapitaṃ, tena kiṃ karomī”ti āha. daharo “na me kahāpaṇehi attho”ti paṭikkhipitvā aparabhāge cintesi — “kiṃ me parakulesu piṇḍāya caritvā jīvitena, sakkā taṃ kahāpaṇasataṃ nissāya jīvituṃ, vibbhamissāmī”ti. so anabhiratiyā pīḷito vissaṭṭhasajjhāyanakammaṭṭhāno paṇḍurogī viya ahosi. atha naṃ daharasāmaṇerā “kiṃ idan”ti pucchitvā “ukkaṇṭhitomhī”ti vutte ācariyupajjhāyānaṃ ācikkhiṃsu. atha naṃ te satthu santikaṃ netvā satthu dassesuṃ. satthā “saccaṃ kira tvaṃ ukkaṇṭhito”ti pucchitvā, “āma, bhante”ti vutte “kasmā evamakāsi, atthi pana te koci jīvitapaccayo”ti āha. “āma, bhante”ti. “kiṃ te atthī”ti? “kahāpaṇasataṃ, bhante”ti. tena hi katthaci tāva sakkharā āhara, gaṇetvā jānissāma “sakkā vā tāvattakena jīvituṃ, no vā”ti. so sakkharā āhari. atha naṃ satthā āha — “paribhogatthāya tāva paṇṇāsaṃ ṭhapehi, dvinnaṃ goṇānaṃ atthāya catuvīsati, ettakaṃ nāma bījatthāya, yuganaṅgalatthāya, kuddālavāsipharasuatthāyā”ti evaṃ gaṇiyamāne taṃ kahāpaṇasataṃ nappahoti. atha naṃ satthā “bhikkhu tava kahāpaṇā appakā, kathaṃ ete nissāya taṇhaṃ pūressasi, atīte kira cakkavattirajjaṃ kāretvā apphoṭitamattena dvādasayojanaṭṭhāne kaṭippamāṇena ratanavassaṃ vassāpetuṃ samattho yāva chattiṃsa sakkā cavanti, ettakaṃ kālaṃ devarajjaṃ kāretvāpi maraṇakāle taṇhaṃ apūretvāva kālamakāsī”ti vatvā tena yācito atītaṃ āharitvā mandhātujātakaṃ (jā. 1.3.22) vitthāretvā —

“yāvatā candimasūriyā pariharanti, disā bhanti virocanā.

sabbeva dāsā mandhātu, ye pāṇā pathavissitā”ti. —

imissā gāthāya anantarā imā dve gāthā abhāsi —

186.

“na kahāpaṇavassena, titti kāmesu vijjati.

appassādā dukhā kāmā, iti viññāya paṇḍito.

187.

“api dibbesu kāmesu, ratiṃ so nādhigacchati.

taṇhakkhayarato hoti, sammāsambuddhasāvako”ti.

tattha kahāpaṇavassenāti yaṃ so apphoṭetvā sattaratanavassaṃ vassāpesi, taṃ idha kahāpaṇavassanti vuttaṃ. tenapi hi vatthukāmakilesakāmesu titti nāma natthi. evaṃ duppūrā esā taṇhā. appassādāti supinasadisatāya parittasukhā. dukhāti dukkhakkhandhādīsu āgatadukkhavasena pana bahudukkhāva. iti viññāyāti evamete kāme jānitvā. api dibbesūti sace hi devānaṃ upakappanakakāmehi nimanteyyāpi āyasmā samiddhi viya evampi tesu kāmesu ratiṃ na vindatiyeva. taṇhakkhayaratoti arahatte ceva nibbāne ca abhirato hoti, taṃ patthayamāno viharati. sammāsambuddhasāvakoti sammāsambuddhena desitassa dhammassa savanena jāto yogāvacarabhikkhūti.

desanāvasāne so bhikkhu sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

anabhiratabhikkhuvatthu pañcamaṃ.