alajjitāyeti imaṃ dhammadesanaṃ satthā jetavane viharanto nigaṇṭhe ārabbha kathesi.
ekasmiñhi divase bhikkhū nigaṇṭhe disvā kathaṃ samuṭṭhāpesuṃ, “āvuso, sabbaso appaṭicchannehi acelakehi ime nigaṇṭhā varatarā, ye ekaṃ purimapassampi tāva paṭicchādenti, sahirikā maññe ete”ti. taṃ sutvā nigaṇṭhā “na mayaṃ etena kāraṇena paṭicchādema, paṃsurajādayo pana puggalā eva, jīvitindriyapaṭibaddhā eva, te no bhikkhābhājanesu mā patiṃsūti iminā kāraṇena paṭicchādemā”ti vatvā tehi saddhiṃ vādapaṭivādavasena bahuṃ kathaṃ kathesuṃ. bhikkhū satthāraṃ upasaṅkamitvā nisinnakāle taṃ pavattiṃ ārocesuṃ. satthā, “bhikkhave, alajjitabbena lajjitvā lajjitabbena alajjamānā nāma duggatiparāyaṇāva hontī”ti vatvā dhammaṃ desento imā gāthā abhāsi —
316.
“alajjitāye lajjanti, lajjitāye na lajjare.
micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
317.
“abhaye bhayadassino, bhaye cābhayadassino.
micchādiṭṭhisamādānā, sattā gacchanti duggatin”ti.
tattha alajjitāyeti alajjitabbena. bhikkhābhājanañhi alajjitabbaṃ nāma, te pana taṃ paṭicchādetvā vicarantā tena lajjanti nāma. lajjitāyeti apaṭicchannena hirikopīnaṅgena lajjitabbena. te pana taṃ apaṭicchādetvā vicarantā lajjitāye na lajjanti nāma. tena tesaṃ alajjitabbena lajjitaṃ lajjitabbena alajjitaṃ tucchagahaṇabhāvena ca aññathāgahaṇabhāvena ca micchādiṭṭhi hoti. taṃ samādiyitvā vicarantā pana te micchādiṭṭhisamādānā sattā nirayādibhedaṃ duggatiṃ gacchantīti attho. abhayeti bhikkhābhājanaṃ nissāya rāgadosamohamānadiṭṭhikilesaduccaritabhayānaṃ anuppajjanato bhikkhābhājanaṃ abhayaṃ nāma, bhayena taṃ paṭicchādentā pana abhaye bhayadassino nāma. hirikopīnaṅgaṃ pana nissāya rāgādīnaṃ uppajjanato taṃ bhayaṃ nāma, tassa apaṭicchādanena bhaye cābhayadassino. tassa taṃ ayathāgahaṇassa samādinnattā micchādiṭṭhisamādānā sattā duggahiṃ gacchantīti attho.
desanāvasāne bahū nigaṇṭhā saṃviggamānasā pabbajiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
nigaṇṭhavatthu aṭṭhamaṃ.