kiccho manussapaṭilābhoti imaṃ dhammadesanaṃ satthā bārāṇasiyaṃ upanissāya sattasirīsakarukkhamūle viharanto erakapattaṃ nāma nāgarājaṃ ārabbha kathesi.
so kira pubbe kassapabuddhasāsane daharabhikkhu hutvā gaṅgāya nāvaṃ abhiruyha gacchanto ekasmiṃ erakagumbe erakapattaṃ gahetvā nāvāya vegasā gacchamānāyapi na muñci, erakapattaṃ chijjitvā gataṃ. so “appamattakaṃ etan”ti āpattiṃ adesetvā vīsati vassasahassāni araññe samaṇadhammaṃ katvāpi maraṇakāle erakapattena gīvāya gahito viya āpattiṃ desetukāmopi aññaṃ bhikkhuṃ apassamāno “aparisuddhaṃ me sīlan”ti uppannavippaṭisāro tato cavitvā ekarukkhadoṇikanāvappamāṇo nāgarājā hutvā nibbatti, erakapattotvevassa nāmaṃ ahosi. so nibbattakkhaṇeyeva attabhāvaṃ oloketvā “ettakaṃ nāma kālaṃ samaṇadhammaṃ katvā ahetukayoniyaṃ maṇḍūkabhakkhaṭṭhāne nibbattomhī”ti vippaṭisārī ahosi. so aparabhāge ekaṃ dhītaraṃ labhitvā majjhe gaṅgāya udakapiṭṭhe mahantaṃ phalaṃ ukkhipitvā dhītaraṃ tasmiṃ ṭhapetvā naccāpetvā gāyāpesi. evaṃ kirassa ahosi — “addhā ahaṃ idha iminā upāyena buddhe uppanne tassa uppannabhāvaṃ suṇissāmī”ti. yo me gītassa paṭigītaṃ āharati, tassa mahantena nāgabhavanena saddhiṃ dhītaraṃ dassāmīti anvaḍḍhamāsaṃ uposathadivase taṃ dhītaraṃ phaṇe ṭhapesi. sā tattha ṭhitā naccantī —
“kiṃsu adhippatī rājā, kiṃsu rājā rajjissaro.
kathaṃsu virajo hoti, kathaṃ bāloti vuccatī”ti. —
imaṃ gītaṃ gāyati.
sakalajambudīpavāsino “nāgamāṇavikaṃ gaṇhissāmā”ti gantvā attano attano paññābalena paṭigītaṃ katvā gāyanti. sā taṃ paṭikkhipati. tassā anvaḍḍhamāsaṃ phaṇe ṭhatvā evaṃ gāyantiyāva ekaṃ buddhantaraṃ vītivattaṃ. atha amhākaṃ satthā loke uppajjitvā ekadivasaṃ paccūsakāle lokaṃ volokento erakapattaṃ ādiṃ katvā uttaramāṇavaṃ nāma attano ñāṇajālassa anto paviṭṭhaṃ disvā “kiṃ nu kho bhavissatī”ti āvajjento “ajja erakapattassa dhītaraṃ phaṇe ṭhapetvā naccāpanadivaso, ayaṃ uttaramāṇavo mayā dinnaṃ paṭigītaṃ gaṇhantova sotāpanno hutvā taṃ ādāya nāgarājassa santikaṃ gamissati. so taṃ sutvā ‘buddho uppanno’ti ñatvā mama santikaṃ āgamissati, ahaṃ tasmiṃ āgate mahāsamāgame gāthaṃ kathessāmi, gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī”ti addasa. so tattha gantvā bārāṇasito avidūre satta sirīsakarukkhā atthi, tesu ekassa mūle nisīdi. jambudīpavāsino gītapaṭigītaṃ ādāya sannipatiṃsu. satthā avidūre ṭhāne gacchantaṃ uttaramāṇavaṃ disvā “ehi, uttarā”ti āha. “kiṃ, bhante”ti? “ito tāva ehī”ti. atha naṃ āgantvā vanditvā nisinnaṃ āha “kahaṃ gacchasī”ti? “erakapattassa dhītu gāyanaṭṭhānan”ti. “jānāsi pana gītapaṭigītan”ti? “jānāmi, bhante”ti. “vadehi tāva nan”ti? atha naṃ attano jānananiyāmeneva vadantaṃ “na uttaraṃ etaṃ paṭigītaṃ, ahaṃ te paṭigītaṃ dassāmi, ādāya naṃ gamissasī”ti. “sādhu, bhante”ti. atha naṃ satthā, uttara, tvaṃ nāgamāṇavikāya gītakāle —
“chadvārādhippatī rājā, rajjamāno rajjissaro.
arajjaṃ virajo hoti, rajjaṃ bāloti vuccatī”ti. —
imaṃ paṭigītaṃ gāyeyyāsīti āha.
māṇavikāya gītassa attho — kiṃsu adhippatī rājāti kiṃ adhippati rājā nāma hoti? kiṃsu rājā rajjissaroti kathaṃ pana rājā rajjissaro nāma hoti? kathaṃsu virajo hotīti kathaṃ nu kho so rājā virajo nāma hotīti?
paṭigītassa pana attho — chadvārādhippatī rājāti yo channaṃ dvārānaṃ adhippati, ekadvārepi rūpādīhi anabhibhūto, ayaṃ rājā nāma. rajjamāno rajjissaroti yo pana tesu ārammaṇesu rajjati, so rajjamāno rajjissaro nāma. arajjanti arajjamāno pana virajo nāma hoti. rajjanti rajjamāno bāloti vuccatīti.
evamassa satthā paṭigītaṃ datvā, uttara, tayā imasmiṃ gīte gāyite imassa gītassa imaṃ paṭigītaṃ gāyissati —
“kenassu vuyhati bālo, kathaṃ nudati paṇḍito.
yogakkhemī kathaṃ hoti, taṃ me akkhāhi pucchito”ti.
athassa tvaṃ idaṃ paṭigītaṃ gāyeyyāsi —
“oghena vuyhati bālo, yogā nudati paṇḍito.
sabbayogavisaṃyutto, yogakkhemīti vuccatī”ti.
tassattho — “kāmoghādinā catubbidhena oghena bālo vuyhati, taṃ oghaṃ paṇḍito sammappadhānasaṅkhātena yogena nudati. so sabbehi kāmayogādīhi visaṃyutto yogakkhemī nāma vuccatī”ti.
uttaro imaṃ paṭigītaṃ gaṇhantova sotāpattiphale patiṭṭhahi. so sotāpanno hutvā taṃ gāthaṃ ādāya gantvā, “ambho, mayā gītapaṭigītaṃ āhaṭaṃ, okāsaṃ me dethā”ti vatvā nirantaraṃ ṭhitassa mahājanassa jaṇṇunā akkamanto agamāsi. nāgamāṇavikā pitu phaṇe ṭhatvā naccamānā “kiṃsu adhippatī rājā”ti gītaṃ gāyati? uttaro “chadvārādhippatī rājā”ti paṭigītaṃ gāyi. puna nāgamāṇavikā “kenassu vuyhatī”ti tassa gītaṃ gāyati? athassā paṭigītaṃ gāyanto uttaro “oghena vuyhatī”ti imaṃ gāthamāha. nāgarājā taṃ sutvāva buddhassa uppannabhāvaṃ ñatvā “mayā ekaṃ buddhantaraṃ evarūpaṃ padaṃ nāma na sutapubbaṃ, uppanno vata, bho, loke buddho”ti tuṭṭhamānaso naṅguṭṭhena udakaṃ pahari, mahāvīciyo uṭṭhahiṃsu, ubho tīrāni bhijjiṃsu. ito cito ca usabhamatte ṭhāne manussā udake nimujjiṃsu. so ettakaṃ mahājanaṃ phaṇe ṭhapetvā ukkhipitvā thale patiṭṭhapesi. so uttaraṃ upasaṅkamitvā “kahaṃ, sāmi, satthā”ti pucchi. “ekasmiṃ rukkhamūle nisinno, mahārājā”ti. so “ehi, sāmi, gacchāmā”ti uttarena saddhiṃ agamāsi. mahājanopi tena saddhiṃyeva gato. nāgarājā gantvā chabbaṇṇaraṃsīnaṃ antaraṃ pavisitvā satthāraṃ vanditvā rodamāno aṭṭhāsi. atha naṃ satthā āha — “kiṃ idaṃ, mahārājā”ti? “ahaṃ, bhante, tumhādisassa buddhassa sāvako hutvā vīsati vassasahassāni samaṇadhammaṃ akāsiṃ, sopi maṃ samaṇadhammo niddhāretuṃ nāsakkhi. appamattakaṃ erakapattachindanamattaṃ nissāya ahetukapaṭisandhiṃ gahetvā urena parisakkanaṭṭhāne nibbattosmi, ekaṃ buddhantaraṃ neva manussattaṃ labhāmi, na saddhammassavanaṃ, na tumhādisassa buddhassa dassanan”ti satthā tassa kathaṃ sutvā, “mahārāja, manussattaṃ nāma dullabhameva, tathā saddhammassavanaṃ, tathā buddhuppādo, idaṃ kicchena kasirena labbhatī”ti vatvā dhammaṃ desento imaṃ gāthamāha —
182.
“kiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ.
kicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo”ti.
tassattho — mahantena hi vāyāmena mahantena kusalena laddhattā manussattapaṭilābho nāma kiccho dullabho. nirantaraṃ kasikammādīni katvā jīvitavuttiṃ ghaṭanatopi parittaṭṭhāyitāyapi maccānaṃ jīvitaṃ kicchaṃ. anekesupi kappesu dhammadesakassa puggalassa dullabhatāya saddhammassavanampi kicchaṃ. mahantena vāyāmena abhinīhārassa samijjhanato samiddhābhinīhārassa ca anekehipi kappakoṭisahassehi dullabhuppādato buddhānaṃ uppādopi kicchoyeva, ativiya dullabhoti.
desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. nāgarājāpi taṃdivasaṃ sotāpattiphalaṃ labheyya, tiracchānagatattā pana nālattha. so yesu paṭisandhigahaṇatacajahanavissaṭṭhaniddokkamanasajātiyāmethunasevanacutisaṅkhātesu pañcasu ṭhānesu nāgasarīrameva gahetvā kilamanti, tesu akilamanabhāvaṃ patvā māṇavarūpeneva vicarituṃ labhatīti.
erakapattanāgarājavatthu tatiyaṃ.