tañca kammaṃ kataṃ sādhūti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sumanaṃ nāma mālākāraṃ ārabbha kathesi.
so kira devasikaṃ bimbisārarājānaṃ pātova aṭṭhahi sumanapupphanāḷīhi upaṭṭhahanto aṭṭha kahāpaṇe labhati. athekadivasaṃ tasmiṃ pupphāni gahetvā nagaraṃ paviṭṭhamatte bhagavā mahābhikkhusaṅghaparivuto chabbaṇṇaraṃsiyo vissajjetvā mahatā buddhānubhāvena mahatiyā buddhalīḷāya nagaraṃ piṇḍāya pāvisi. bhagavā hi ekadā chabbaṇṇaraṃsiyo cīvarena paṭicchādetvā aññataro piṇḍapātiko viya carati tiṃsayojanamaggaṃ aṅgulimālassa paccuggamanaṃ gacchanto viya, ekadā chabbaṇṇaraṃsiyo vissajjetvā kapilavatthuppavesanādīsu viya. tasmimpi divase sarīrato chabbaṇṇaraṃsiyo vissajjento mahantena buddhānubhāvena mahatiyā buddhalīḷāya rājagahaṃ pāvisi. mālākāro bhagavato ratanagghiyasadisaṃ attabhāvaṃ disvā dvattiṃsamahāpurisalakkhaṇāsītānubyañjanasarīrasobhaggaṃ oloketvā pasannacitto “kiṃ nu kho satthu adhikāraṃ karomī”ti cintetvā aññaṃ apassanto “imehi pupphehi bhagavantaṃ pūjessāmī”ti cintetvā puna cintesi — “imāni rañño nibaddhaṃ upaṭṭhānapupphāni, rājā imāni alabhanto maṃ bandhāpeyya vā ghātāpeyya vā raṭṭhato vā pabbājeyya, kiṃ nu kho karomī”ti? athassa etadahosi “rājā maṃ ghātetu vā bandhāpetu vā raṭṭhato pabbājetu vā, so hi mayhaṃ dadamānopi imasmiṃ attabhāve jīvitamattaṃ dhanaṃ dadeyya, satthupūjā pana me anekāsu kappakoṭīsu alaṃ hitāya ceva sukhāya cā”ti attano jīvitaṃ tathāgatassa pariccaji.
so “yāva me pasannaṃ cittaṃ na patikuṭati, taṃ tāvadeva pūjaṃ karissāmī”ti haṭṭhatuṭṭho udaggudaggo satthāraṃ pūjesi. kathaṃ? paṭhamaṃ tāva dveva pupphamuṭṭhiyo tathāgatassa upari khipi, tā uparimatthake vitānaṃ hutvā aṭṭhaṃsu. aparā dve muṭṭhiyo khipi, tā dakkhiṇahatthapassena mālāpaṭacchannena otaritvā aṭṭhaṃsu. aparā dve muṭṭhiyo khipi, tā piṭṭhipassena otaritvā tatheva aṭṭhaṃsu. aparā dve muṭṭhiyo khipi, tā vāmahatthapassena otaritvā tatheva aṭṭhaṃsu. evaṃ aṭṭha nāḷiyo aṭṭha muṭṭhiyo hutvā catūsu ṭhānesu tathāgataṃ parikkhipiṃsu. purato gamanadvāramattameva ahosi. pupphānaṃ vaṇṭāni anto ahesuṃ, pattāni bahimukhāni. bhagavā rajatapattaparikkhitto viya hutvā pāyāsi. pupphāni acittakānipi sacittakaṃ nissāya sacittakāni viya abhijjitvā apatitvā satthārā saddhiṃyeva gacchanti, ṭhitaṭhitaṭṭhāne tiṭṭhanti. satthu sarīrato satasahassavijjulatā viya raṃsiyo nikkhamiṃsu. purato ca pacchato ca dakkhiṇato ca vāmato ca sīsamatthakato ca nirantaraṃ nikkhantaraṃsīsu ekāpi sammukhasammukhaṭṭhāneneva apalāyitvā sabbāpi satthāraṃ tikkhattuṃ padakkhiṇaṃ katvā taruṇatālakkhandhappamāṇā hutvā purato eva dhāvanti. sakalanagaraṃ saṅkhubhi. antonagare nava koṭiyo, bahinagare nava koṭiyoti aṭṭhārasasu koṭīsu ekopi puriso vā itthī vā bhikkhaṃ gahetvā anikkhanto nāma natthi. mahājano sīhanādaṃ nadanto celukkhepasahassāni karonto satthu puratova gacchati. satthāpi mālākārassa guṇaṃ pākaṭaṃ kātuṃ tigāvutappamāṇe nagare bhericaraṇamaggeneva acari. mālākārassa sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri.
so thokaññeva tathāgatena saddhiṃ caritvā manosilārase nimuggo viya buddharasmīnaṃ anto paviṭṭho satthāraṃ thometvā vanditvā tucchapacchimeva gahetvā gehaṃ agamāsi. atha naṃ bhariyā pucchi “kahaṃ pupphānī”ti? “satthā me pūjito”ti. “rañño dāni kiṃ karissasī”ti? “rājā maṃ ghātetu vā raṭṭhato vā nīharatu, ahaṃ jīvitaṃ pariccajitvā satthāraṃ pūjesiṃ, sabbapupphāni aṭṭha muṭṭhiyova ahesuṃ, evarūpā nāma pūjā jātā. mahājano ukkuṭṭhisahassāni karonto satthārā saddhiṃ carati, yo esa mahājanassa ukkuṭṭhisaddo, tasmiṃ ṭhāne eso”ti. athassa bhariyā andhabālatāya evarūpe pāṭihāriye pasādaṃ nāma ajanetvā taṃ akkositvā paribhāsitvā “rājāno nāma caṇḍā, sakiṃ kuddhā hatthapādādicchedanena bahumpi anatthaṃ karonti, tayā katakammena mayhampi anattho siyā”ti putte ādāya rājakulaṃ gantvā raññā pakkositvā “kiṃ etan”ti pucchitā āha — “mama sāmiko tumhākaṃ upaṭṭhānapupphehi satthāraṃ pūjetvā tucchahattho gharaṃ āgantvā ‘kahaṃ pupphānī’ti mayā puṭṭho idaṃ nāma vadesi, ahaṃ taṃ paribhāsitvā ‘rājāno nāma caṇḍā, sakiṃ kuddhā hatthapādādicchedanena bahumpi anatthaṃ karonti, tayā katakammena mayhampi anattho siyā’ti taṃ chaḍḍetvā idhāgatā, tena kataṃ kammaṃ sukataṃ vā hotu, dukkaṭaṃ vā, tassevetaṃ, mayā tassa chaḍḍitabhāvaṃ jānāhi, devā”ti. rājā paṭhamadassaneneva sotāpattiphalaṃ patto saddho pasanno ariyasāvako cintesi — “aho ayaṃ itthī andhabālā, evarūpe guṇe pasādaṃ na uppādesī”ti. so kuddho viya hutvā, “amma, kiṃ vadesi, mayhaṃ upaṭṭhānapupphehi tena pūjā katā”ti? “āma, devā”ti. “bhaddakaṃ te kataṃ taṃ chaḍḍentiyā, mama pupphehi pūjākārassa ahaṃ kattabbayuttakaṃ jānissāmī”ti taṃ uyyojetvā vegena satthu santikaṃ gantvā vanditvā satthārā saddhiṃyeva vicari.
satthā rañño cittappasādaṃ ñatvā bhericaraṇavīthiyā nagaraṃ caritvā rañño gharadvāraṃ agamāsi. rājā pattaṃ gahetvā satthāraṃ gehaṃ pavesetukāmo ahosi. satthā pana rājaṅgaṇeyeva nisīdanākāraṃ dassesi . rājā taṃ ñatvā “sīghaṃ maṇḍapaṃ karothā”ti taṅkhaṇaññeva maṇḍapaṃ kārāpesi. nisīdi satthā saddhiṃ bhikkhusaṅghena. kasmā pana satthā rājagehaṃ na pāvisi?
evaṃ kirassa ahosi — “sacāhaṃ anto pavisitvā nisīdeyyaṃ, mahājano maṃ daṭṭhuṃ na labheyya, mālākārassa guṇo pākaṭo na bhaveyya, rājaṅgaṇe pana maṃ nisinnaṃ mahājano daṭṭhuṃ labhissati, mālākārassa guṇo pākaṭo bhavissatī”ti. guṇavantānañhi guṇaṃ buddhā eva pākaṭaṃ kātuṃ sakkonti, avasesajano guṇavantānaṃ guṇaṃ kathento maccharāyati. cattāro pupphapaṭā catuddisaṃ aṭṭhaṃsu. mahājano satthāraṃ parivāresi. rājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītenāhārena parivisi. satthā bhattakiccāvasāne anumodanaṃ katvā purimanayeneva catūhi pupphapaṭehi parikkhitto sīhanādaṃ nadanto mahājanena parivuto vihāraṃ agamāsi. rājā satthāraṃ anugantvā nivatto mālākāraṃ pakkosāpetvā “mama āharitapupphehi kinti katvā satthāraṃ pūjesī”ti pucchi. mālākāro “rājā maṃ ghātetu vā raṭṭhato vā pabbājetūti jīvitaṃ pariccajitvā pūjesiṃ devā”ti āha. rājā “tvaṃ mahāpuriso nāmā”ti vatvā aṭṭha hatthī ca asse ca dāse ca dāsiyo ca mahāpasādhanāni ca aṭṭha kahāpaṇasahassāni ca rājakulato nīharitvā sabbālaṅkārappaṭimaṇḍitā aṭṭha nāriyo ca aṭṭha gāmavare cāti idaṃ sabbaṭṭhakaṃ nāma dānaṃ adāsi.
ānandatthero cintesi — “ajja pātova paṭṭhāya sīhanādasahassāni ceva celukkhepasahassāni ca pavattanti, ko nu kho mālākārassa vipāko”ti? so satthāraṃ pucchi. atha naṃ satthā āha — “ānanda, iminā mālākārena appamattakaṃ kammaṃ katan”ti mā sallakkhesi, ayañhi mayhaṃ jīvitaṃ pariccajitvā pūjaṃ akāsi. so evaṃ mayi cittaṃ pasādetvā —
“kappānaṃ satasahassaṃ, duggatiṃ na gamissati.
ṭhatvā devamanussesu, phalaṃ etassa kammuno.
pacchā paccekasambuddho, sumano nāma bhavissatī”ti. —
āha. satthu pana vihāraṃ gantvā gandhakuṭipavisanakāle tāni pupphāni dvārakoṭṭhake patiṃsu. sāyanhasamaye bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ — “aho acchariyaṃ mālākārassa kammaṃ, dharamānakabuddhassa jīvitaṃ pariccajitvā pupphapūjaṃ katvā taṅkhaṇaññeva sabbaṭṭhakaṃ nāma labhatī”ti. satthā gandhakuṭito nikkhamitvā tiṇṇaṃ gamanānaṃ aññatarena gamanena dhammasabhaṃ gantvā buddhāsane nisīditvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “āma, bhikkhave, yassa kammassa katattā pacchānutappaṃ na hoti, anussaritānussaritakkhaṇe somanassameva uppajjati, evarūpaṃ kammaṃ kattabbamevā”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
68.
“tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati.
yassa patīto sumano, vipākaṃ paṭisevatī”ti.
tattha yaṃ katvāti yaṃ devamanussasampattīnañceva nibbānasampattiyā ca nibbattanasamatthaṃ sukhudrayaṃ kammaṃ katvā nānutappati, atha kho diṭṭhadhammeyeva anussaritānussaritakkhaṇeyeva pītivegena patīto somanassavegena ca sumano hutvā āyatiṃ pītisomanassajāto hutvā vipākaṃ paṭisevati, taṃ kammaṃ kataṃ sādhu bhaddakanti.
desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
sumanamālākāravatthu navamaṃ.