yassindriyānīti imaṃ dhammadesanaṃ satthā pubbārāme viharanto mahākaccāyanattheraṃ ārabbha kathesi.
ekasmiñhi samaye bhagavā mahāpavāraṇāya migāramātuyā pāsādassa heṭṭhā mahāsāvakaparivuto nisīdi. tasmiṃ samaye mahākaccāyanatthero avantīsu viharati. so panāyasmā dūratopi āgantvā dhammassavanaṃ paggaṇhātiyeva. tasmā mahātherā nisīdantā mahākaccāyanattherassa āsanaṃ ṭhapetvā nisīdiṃsu. sakko devarājā dvīhi devalokehi devaparisāya saddhiṃ āgantvā dibbagandhamālādīhi satthāraṃ pūjetvā ṭhito mahākaccāyanattheraṃ adisvā kiṃ nu kho mama, ayyo, na dissati, sādhu kho panassa sace āgaccheyyāti. theropi taṃ khaṇaññeva āgantvā attano āsane nisinnameva attānaṃ dassesi. sakko theraṃ disvā gopphakesu daḷhaṃ gahetvā “sādhu vata me, ayyo, āgato, ahaṃ ayyassa āgamanameva paccāsīsāmī”ti vatvā ubhohi hatthehi pāde sambāhitvā gandhamālādīhi pūjetvā vanditvā ekamantaṃ aṭṭhāsi. bhikkhū ujjhāyiṃsu. “sakko mukhaṃ oloketvā sakkāraṃ karoti, avasesamahāsāvakānaṃ evarūpaṃ sakkāraṃ akaritvā mahākaccāyanaṃ disvā vegena gopphakesu gahetvā ‘sādhu vata me, ayyo, āgato, ahaṃ ayyassa āgamanameva paccāsīsāmī’ti vatvā ubhohi hatthehi pāde sambāhitvā pūjetvā vanditvā ekamantaṃ ṭhito”ti. satthā tesaṃ taṃ kathaṃ sutvā, “bhikkhave, mama puttena mahākaccāyanena sadisā indriyesu guttadvārā bhikkhū devānampi manussānampi piyāyevā”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
94.
“yassindriyāni samathaṅgatāni,
assā yathā sārathinā sudantā.
pahīnamānassa anāsavassa,
devāpi tassa pihayanti tādino”ti.
tassattho — yassa bhikkhuno chekena sārathinā sudantā assā viya cha indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni, tassa navavidhaṃ mānaṃ pahāya ṭhitattā pahīnamānassa catunnaṃ āsavānaṃ abhāvena anāsavassa. tādinoti tādibhāvasaṇṭhitassa tathārūpassa devāpi pihayanti, manussāpi dassanañca āgamanañca patthentiyevāti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
mahākaccāyanattheravatthu pañcamaṃ.