subhānupassinti imaṃ dhammadesanaṃ satthā setabyanagaraṃ upanissāya siṃsapāvane viharanto cūḷakāḷamahākāḷe ārabbha kathesi.
setabyanagaravāsino hi cūḷakāḷo, majjhimakāḷo, mahākāḷoti tayo bhātaro kuṭumbikā . tesu jeṭṭhakaniṭṭhā disāsu vicaritvā pañcahi sakaṭasatehi bhaṇḍaṃ āharanti, majjhimakāḷo ābhataṃ vikkiṇāti. athekasmiṃ samaye te ubhopi bhātaro pañcahi sakaṭasatehi nānābhaṇḍaṃ gahetvā sāvatthiṃ gantvā sāvatthiyā ca jetavanassa ca antare sakaṭāni mocayiṃsu. tesu mahākāḷo sāyanhasamaye mālāgandhādihatthe sāvatthivāsino ariyasāvake dhammassavanāya gacchante disvā “kuhiṃ ime gacchantī”ti pucchitvā tamatthaṃ sutvā “ahampi gamissāmī”ti cintetvā kaniṭṭhaṃ āmantetvā, “tāta, tesu sakaṭesu appamatto hohi, ahaṃ dhammaṃ sotuṃ gacchāmī”ti vatvā gantvā tathāgataṃ vanditvā parisapariyante nisīdi. satthā taṃ disvā tassa ajjhāsayavasena anupubbiṃ kathaṃ kathento dukkhakkhandhasuttādivasena (ma. ni. 1.163 ādayo) anekapariyāyena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca kathesi. taṃ sutvā mahākāḷo “sabbaṃ kira pahāya gantabbaṃ, paralokaṃ gacchantaṃ neva bhogā, na ñātakā ca anugacchanti, kiṃ me gharāvāsena pabbajissāmī”ti cintetvā mahājane satthāraṃ vanditvā pakkante satthāraṃ pabbajjaṃ yācitvā satthārā “natthi te koci apaloketabbo”ti vutte, “kaniṭṭho me, bhante, atthī”ti vatvā tena hi “apalokehi nan”ti vutte, “sādhu, bhante”ti vatvā gantvā kaniṭṭhaṃ pakkosāpetvā, “tāta, imaṃ sabbaṃ sāpateyyaṃ paṭipajjāhī”ti āha. “tumhe pana kiṃ karissatha bhātikā”ti? “ahaṃ satthu santike pabbajissāmī”ti. so taṃ nānappakārehi yācitvā nivattetuṃ asakkonto “sādhu, sāmi, yathā ajjhāsayaṃ karothā”ti āha. mahākāḷo gantvā satthu santike pabbaji. “ahaṃ bhātikaṃ gahetvāva uppabbajissāmī”ti cūḷakāḷopi pabbaji. aparabhāge mahākāḷo upasampadaṃ labhitvā satthāraṃ upasaṅkamitvā sāsane dhurāni pucchitvā satthārā dvīsu dhuresu kathitesu “ahaṃ, bhante, mahallakakāle pabbajitattā ganthadhuraṃ pūretuṃ na sakkhissāmi, vipassanādhuraṃ pana pūressāmī”ti yāva arahattā kammaṭṭhānaṃ kathāpetvā sosānikadhutaṅgaṃ samādāya paṭhamayāmātikkante sabbesu niddaṃ okkantesu susānaṃ gantvā paccūsakāle sabbesu anuṭṭhitesuyeva vihāraṃ āgacchati.
athekā susānagopikā kālī nāma chavaḍāhikā therassa ṭhitaṭṭhānaṃ nisinnaṭṭhānaṃ caṅkamitaṭṭhānañca disvā “ko nu kho idhāgacchati, pariggaṇhissāmi nan”ti pariggaṇhituṃ asakkontī ekadivasaṃ susānakuṭikāyameva dīpaṃ jāletvā puttadhītaro ādāya gantvā ekamante nilīyamānā majjhimayāme theraṃ āgacchantaṃ disvā gantvā vanditvā, “ayyo, no, bhante, imasmiṃ ṭhāne viharatī”ti āha. “āma, upāsike”ti. “bhante, susāne viharantehi nāma vattaṃ uggaṇhituṃ vaṭṭatī”ti. thero “kiṃ pana mayaṃ tayā kathitavatte vattissāmā”ti avatvā “kiṃ kātuṃ vaṭṭati upāsike”ti āha. “bhante, sosānikehi nāma susāne vasanabhāvo susānagopakānañca vihāre mahātherassa ca gāmabhojakassa ca kathetuṃ vaṭṭatī”ti. “thero kiṃ kāraṇā”ti? “katakammā corā dhanasāmikehi padānupadaṃ anubaddhā susāne bhaṇḍakaṃ chaḍḍetvā palāyanti, atha manussā sosānikānaṃ paripanthaṃ karonti, etesaṃ pana kathite ‘mayaṃ imassa bhaddantassa ettakaṃ nāma kālaṃ ettha vasanabhāvaṃ jānāma, acoro eso’ti upaddavaṃ nivārenti. tasmā etesaṃ kathetuṃ vaṭṭatī”ti.
“thero aññaṃ kiṃ kātabban”ti? “bhante, susāne vasantena nāma ayyena macchamaṃsatilapiṭṭhatelaguḷādīni vajjetabbāni, divā na niddāyitabbaṃ, kusītena na bhavitabbaṃ, āraddhavīriyena bhavitabbaṃ, asaṭhena amāyāvinā hutvā kalyāṇajjhāsayena bhavitabbaṃ, sāyaṃ sabbesu suttesu vihārato āgantabbaṃ, paccūsakāle sabbesu anuṭṭhitesuyeva vihāraṃ gantabbaṃ. sace, bhante, ayyo imasmiṃ ṭhāne evaṃ viharanto pabbajitakiccaṃ matthakaṃ pāpetuṃ sakkhissati, sace matasarīraṃ ānetvā chaḍḍenti, ahaṃ kambalakūṭāgāraṃ āropetvā gandhamālādīhi sakkāraṃ katvā sarīrakiccaṃ karissāmi. no ce sakkhissati, citakaṃ āropetvā aggiṃ jāletvā saṅkunā ākaḍḍhitvā bahi khipitvā pharasunā koṭṭetvā khaṇḍākhaṇḍikaṃ chinditvā aggimhi pakkhipitvā jhāpessāmī”ti āha. atha naṃ thero “sādhu bhadde, ekaṃ pana rūpārammaṇaṃ disvā mayhaṃ katheyyāsī”ti āha. sā “sādhū”ti paccassosi. thero yathājjhāsayena susāne samaṇadhammaṃ karoti. cūḷakāḷatthero pana uṭṭhāya samuṭṭhāya gharāvāsaṃ cinteti, puttadāraṃ anussarati. “bhātiko me atibhāriyaṃ kammaṃ karotī”ti cinteti.
athekā kuladhītā taṃmuhuttasamuṭṭhitena byādhinā sāyanhasamaye amilātā akilantā kālamakāsi. tamenaṃ ñātakādayo dārutelādīhi saddhiṃ sāyaṃ susānaṃ netvā susānagopikāya “imaṃ jhāpehī”ti bhatiṃ datvā niyyādetvā pakkamiṃsu. sā tassā pārutavatthaṃ apanetvā taṃmuhuttamataṃ pīṇitapīṇitaṃ suvaṇṇavaṇṇaṃ sarīraṃ disvā, “imaṃ ayyassa dassetuṃ patirūpaṃ ārammaṇan”ti cintetvā gantvā theraṃ vanditvā, “bhante, evarūpaṃ nāma ārammaṇaṃ atthi, oloketha ayyā”ti āha. thero “sādhū”ti vatvā pārupanaṃ nīharāpetvā pādatalato yāva kesaggā oloketvā “atipīṇitametaṃ rūpaṃ suvaṇṇavaṇṇaṃ aggimhi naṃ pakkhipitvā mahājālāhi gahitamattakāle mayhaṃ āroceyyāsī”ti vatvā sakaṭṭhānameva gantvā nisīdi. sā tathā katvā therassa ārocesi. thero gantvā olokesi. jālāya pahaṭapahaṭaṭṭhānaṃ kabaragāviyā viya sarīravaṇṇaṃ ahosi, pādā namitvā olambiṃsu, hatthā paṭikuṭiṃsu, ūrunalāṭaṃ niccammaṃ ahosi . thero “idaṃ sarīraṃ idāneva olokentānaṃ apariyantakaraṃ hutvā idāneva khayaṃ pattaṃ vayaṃ pattan”ti rattiṭṭhānaṃ gantvā nisīditvā khayavayaṃ sampassamāno —
“aniccā vata saṅkhārā, uppādavayadhammino.
uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho”ti. (dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143; jā. 1.1.95) —
gāthaṃ vatvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.
tasmiṃ arahattaṃ patte satthā bhikkhusaṅghaparivuto cārikaṃ caramāno setabyaṃ gantvā siṃsapāvanaṃ pāvisi. cūḷakāḷassa bhariyāyo “satthā kira anuppatto siṃsapāvanan”ti sutvā “amhākaṃ sāmikaṃ gaṇhissāmā”ti pesetvā satthāraṃ nimantāpesuṃ. buddhānaṃ pana apariciṇṇaṭṭhāne āsanapaññattiṃ ācikkhantena ekena bhikkhunā paṭhamataraṃ gantuṃ vaṭṭati. buddhānañhi majjhimaṭṭhāne āsanaṃ paññāpetvā tassa dakkhiṇato sāriputtattherassa, vāmato mahāmoggallānattherassa, tato paṭṭhāya ubhosu passesu bhikkhusaṅghassa āsanaṃ paññāpetabbaṃ hoti. tasmā mahākāḷatthero cīvarapārupanaṭṭhāne ṭhatvā, “cūḷakāḷa, tvaṃ purato gantvā āsanapaññattiṃ ācikkhā”ti cūḷakāḷaṃ pesesi. tassa diṭṭhakālato paṭṭhāya gehajanā tena saddhiṃ parihāsaṃ karontā nīcāsanāni saṅghattherassa koṭiyaṃ attharanti, uccāsanāni saṅghanavakassa koṭiyaṃ. itaro “mā evaṃ karotha, nīcāsanāni upari mā paññāpetha, uccāsanāni upari paññāpetha, nīcāsanāni heṭṭhā”ti āha. itthiyo tassa vacanaṃ asuṇantiyo viya “tvaṃ kiṃ karonto vicarasi, kiṃ tava āsanāni paññāpetuṃ na vaṭṭati, tvaṃ kaṃ āpucchitvā pabbajito, kena pabbajitosi, kasmā idhāgatosī”ti vatvā nivāsanapārupanaṃ acchinditvā setakāni nivāsetvā sīse ca mālācumbuṭakaṃ ṭhapetvā, “gaccha satthāraṃ ānehi, mayaṃ āsanāni paññāpessāmā”ti pahiṇiṃsu. na ciraṃ bhikkhubhāve ṭhatvā avassikova uppabbajitattā lajjituṃ na jānāti, tasmā so tena ākappena nirāsaṅkova gantvā satthāraṃ vanditvā buddhappamukhaṃ bhikkhusaṅghaṃ ādāya āgato. bhikkhusaṅghassa pana bhattakiccāvasāne mahākāḷassa bhariyāyo “imāhi attano sāmiko gahito, mayampi amhākaṃ sāmikaṃ gaṇhissāmā”ti cintetvā punadivase satthāraṃ nimantayiṃsu. tadā pana āsanapaññāpanatthaṃ añño bhikkhu agamāsi. tā tasmiṃ khaṇe okāsaṃ alabhitvā buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā bhikkhaṃ adaṃsu. cūḷakāḷassa pana dve bhariyāyo, majjhimakāḷassa catasso, mahākāḷassa pana aṭṭha. bhikkhūpi bhattakiccaṃ kātukāmā nisīditvā bhattakiccamakaṃsu, bahi gantukāmā uṭṭhāya agamaṃsu. satthā pana nisīditvā bhattakiccaṃ kari. tassa bhattakiccapariyosāne tā itthiyo, “bhante, mahākāḷo amhākaṃ anumodanaṃ katvā āgacchissati, tumhe purato gacchathā”ti vadiṃsu. satthā “sādhū”ti vatvā purato agamāsi. gāmadvāraṃ patvā bhikkhū ujjhāyiṃsu “kiṃ nāmetaṃ satthārā kataṃ, ñatvā nu kho kataṃ, udāhu ajānitvā. hiyyo cūḷakāḷassa purato gatattā pabbajjantarāyo jāto, ajja aññassa purato gatattā antarāyo nāhosi. idāni mahākāḷaṃ ṭhapetvā āgato, sīlavā kho pana bhikkhu ācārasampanno, karissati nu kho tassa pabbajjantarāyan”ti. satthā tesaṃ vacanaṃ sutvā nivattitvā ṭhito “kiṃ kathetha, bhikkhave”ti pucchi . te tamatthaṃ ārocesuṃ. “kiṃ pana tumhe, bhikkhave, cūḷakāḷaṃ viya mahākāḷaṃ sallakkhethā”ti? “āma, bhante”. tassa hi dve pajāpatiyo, imassa aṭṭha. “aṭṭhahi parikkhipitvā gahito kiṃ karissati, bhante”ti? satthā “mā, bhikkhave, evaṃ avacuttha, cūḷakāḷo uṭṭhāya samuṭṭhāya subhārammaṇabahulo viharati, papāte ṭhito dubbalarukkhasadiso. mayhaṃ pana putto mahākāḷo asubhānupassī viharati, ghanaselapabbato viya acalo”ti vatvā imā gāthā abhāsi —
7.
“subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ.
bhojanamhi cāmattaññuṃ, kusītaṃ hīnavīriyaṃ.
taṃ ve pasahati māro, vāto rukkhaṃva dubbalaṃ.
8.
“asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ.
bhojanamhi ca mattaññuṃ, saddhaṃ āraddhavīriyaṃ.
taṃ ve nappasahatī māro, vāto selaṃva pabbatan”ti.
tattha subhānupassiṃ viharantanti sutaṃ anupassantaṃ, iṭṭhārammaṇe mānasaṃ vissajjetvā viharantanti attho. yo hi puggalo nimittaggāhaṃ anubyañjanaggāhaṃ gaṇhanto “nakhā sobhanā”ti gaṇhāti, “aṅguliyo sobhanā”ti gaṇhāti, “hatthapādā, jaṅghā, ūru, kaṭi, udaraṃ, thanā, gīvā, oṭṭhā, dantā, mukhaṃ, nāsā, akkhīni, kaṇṇā, bhamukā, nalāṭaṃ, kesā, sobhanā”ti gaṇhāti, “kesā, lomā, nakhā, dantā, taco, sobhanā”ti gaṇhāti, vaṇṇo subho, saṇṭhānaṃ subhanti, ayaṃ subhānupassī nāma. evaṃ taṃ subhānupassiṃ viharantaṃ. indriyesūti cakkhādīsu chasu indriyesu. asaṃvutanti cakkhudvārādīni arakkhantaṃ. pariyesanamattā paṭiggahaṇamattā paribhogamattāti imissā mattāya ajānanato bhojanamhi cāmattaññuṃ. apica paccavekkhaṇamattā vissajjanamattāti imissāpi mattāya ajānanato amattaññuṃ, idaṃ bhojanaṃ dhammikaṃ, idaṃ adhammikantipi ajānantaṃ. kāmacchandabyāpādavihiṃsāvitakkavasitāya kusītaṃ. hīnavīriyanti nibbīriyaṃ catūsu iriyāpathesu vīriyakaraṇarahitaṃ. pasahatīti abhibhavati ajjhottharati. vāto rukkhaṃva dubbalanti balavavāto chinnapapāte jātaṃ dubbalarukkhaṃ viya. yathā hi so vāto tassa dubbalarukkhassa pupphaphalapallavādīnipi pāteti, khuddakasākhāpi bhañjati, mahāsākhāpi bhañjati, samūlakampi taṃ rukkhaṃ uppāṭetvā uddhaṃmūlaṃ adhosākhaṃ katvā gacchati, evameva evarūpaṃ puggalaṃ anto uppanno kilesamāro pasahati, balavavāto dubbalarukkhassa pupphaphalapallavādipātanaṃ viya khuddānukhuddakāpattiāpajjanampi karoti, khuddakasākhābhañjanaṃ viya nissaggiyādiāpattiāpajjanampi karoti, mahāsākhābhañjanaṃ viya terasasaṅghādisesāpattiāpajjanampi karoti, uppāṭetvā uddhaṃ, mūlakaṃ heṭṭhāsākhaṃ katvā pātanaṃ viya pārājikāpattiāpajjanampi karoti, svākkhātasāsanā nīharitvā katipāheneva gihibhāvaṃ pāpetīti evaṃ evarūpaṃ puggalaṃ kilesamāro attano vase vattetīti attho.
asubhānupassinti dasasu asubhesu aññataraṃ asubhaṃ passantaṃ paṭikūlamanasikāre yuttaṃ kese asubhato passantaṃ lome nakhe dante tacaṃ vaṇṇaṃ saṇṭhānaṃ asubhato passantaṃ. indriyesūti chasu indriyesu. susaṃvutanti nimittādiggāharahitaṃ pihitadvāraṃ. amattaññutāpaṭikkhepena bhojanamhi ca mattaññuṃ. saddhanti kammassa ceva phalassa ca saddahanalakkhaṇāya lokikāya saddhāya ceva tīsu vatthūsu aveccappasādasaṅkhātāya lokuttarasaddhāya ca samannāgataṃ. āraddhavīriyanti paggahitavīriyaṃ paripuṇṇavīriyaṃ. taṃ veti evarūpaṃ taṃ puggalaṃ yathā dubbalavāto saṇikaṃ paharanto ekagghanaṃ selaṃ cāletuṃ na sakkoti, tathā abbhantare uppajjamānopi dubbalakilesamāro nappasahati, khobhetuṃ vā cāletuṃ vā na sakkotīti attho.
tāpi kho tassa purāṇadutiyikāyo theraṃ parivāretvā “tvaṃ kaṃ āpucchitvā pabbajito, idāni gihī bhavissasi na bhavissasī”tiādīni vatvā kāsāvaṃ nīharitukāmā ahesuṃ. thero tāsaṃ ākāraṃ sallakkhetvā nisinnāsanā vuṭṭhāya iddhiyā uppattitvā kūṭāgārakaṇṇikaṃ dvidhā bhinditvā ākāsenāgantvā satthari gāthā pariyosāpenteyeva satthu suvaṇṇavaṇṇaṃ sarīraṃ abhitthavanto ākāsato otaritvā tathāgatassa pāde vandi.
gāthāpariyosāne sampattabhikkhū sotāpattiphalādīsu patiṭṭhahiṃsūti.
mahākāḷattheravatthu chaṭṭhaṃ.