dhammapada-aṭṭhakathā

(dutiyo bhāgo)

25. bhikkhuvaggo

12. sumanasāmaṇeravatthu

yo haveti imaṃ dhammadesanaṃ satthā pubbārāme viharanto sumanasāmaṇeraṃ ārabbha kathesi. tatrāyaṃ anupubbī kathā --

padumuttarabuddhakālasmiñhi eko kulaputto satthārā catuparisamajjhe ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ sampattiṃ patthayamāno satthāraṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā, “bhante, ahampi anāgate ekassa buddhassa sāsane dibbacakkhukānaṃ aggo bhaveyyan”ti patthanaṃ ṭhapesi. satthā kappasatasahassaṃ olokento tassa patthanāya samijjhanabhāvaṃ viditvā “ito kappasatasahassamatthake gotamabuddhasāsane dibbacakkhukānaṃ aggo anuruddho nāma bhavissasī”ti byākāsi. so taṃ byākaraṇaṃ sutvā sve pattabbaṃ viya taṃ sampattiṃ maññamāno parinibbute satthari bhikkhū dibbacakkhuparikammaṃ pucchitvā sattayojanikaṃ kañcanathūpaṃ parikkhipitvā anekāni dīparukkhasahassāni kāretvā dīpapūjaṃ katvā tato cuto devaloke nibbattitvā devamanussesu kappasatasahassāni saṃsaritvā imasmiṃ kappe bārāṇasiyaṃ daliddakule nibbatto sumanaseṭṭhiṃ nissāya tassa tiṇahārako hutvā jīvikaṃ kappesi. annabhārotissa nāmaṃ ahosi. sumanaseṭṭhīpi tasmiṃ nagare niccakālaṃ mahādānaṃ deti.

athekadivasaṃ upariṭṭho nāma paccekabuddho gandhamādane nirodhasamāpattito vuṭṭhāya “kassa nu kho ajja anuggahaṃ karissāmī”ti cintetvā “ajja mayā annabhārassa anuggahaṃ kātuṃ vaṭṭati, idāni ca so aṭavito tiṇaṃ ādāya gehaṃ āgamissatī”ti ñatvā pattacīvaramādāya iddhiyā gantvā annabhārassa sammukhe paccuṭṭhāsi. annabhāro taṃ tucchapattahatthaṃ disvā “api, bhante, bhikkhaṃ labhitthā”ti pucchitvā “labhissāma mahāpuññā”ti vutte “tena hi, bhante, thokaṃ āgamethā”ti tiṇakājaṃ chaḍḍetvā vegena gehaṃ gantvā, “bhadde, mayhaṃ ṭhapitabhāgabhattaṃ atthi, natthī”ti bhariyaṃ pucchitvā “atthi, sāmī”ti vutte vegena paccāgantvā paccekabuddhassa pattaṃ ādāya “mayhaṃ dātukāmatāya sati deyyadhammo na hoti, deyyadhamme sati paṭiggāhakaṃ na labhāmi. ajja pana me paṭiggāhako ca diṭṭho, deyyadhammo ca atthi, lābhā vata me”ti gehaṃ gantvā bhattaṃ patte pakkhipāpetvā paccāharitvā paccekabuddhassa hatthe patiṭṭhapetvā —

“iminā pana dānena, mā me dāliddiyaṃ ahu.

natthīti vacanaṃ nāma, mā ahosi bhavābhave. —

bhante evarūpā dujjīvitā mucceyyaṃ, natthīti padameva na suṇeyyan”ti patthanaṃ ṭhapesi. paccekabuddho “evaṃ hotu mahāpuññā”ti vatvā anumodanaṃ katvā pakkāmi.

sumanaseṭṭhinopi chatte adhivatthā devatā “aho dānaṃ paramadānaṃ, upariṭṭhe supatiṭṭhitan”ti vatvā tikkhattuṃ sādhukāramadāsi. atha naṃ seṭṭhi “kiṃ maṃ ettakaṃ kālaṃ dānaṃ dadamānaṃ na passasī”ti āha. nāhaṃ tava dānaṃ ārabbha sādhukāraṃ demi, annabhārena pana upariṭṭhassa dinnapiṇḍapāte pasīditvā mayā esa sādhukāro pavattitoti. so “acchariyaṃ vata, bho, ahaṃ ettakaṃ kālaṃ dānaṃ dadanto devataṃ sādhukāraṃ dāpetuṃ nāsakkhiṃ, annabhāro maṃ nissāya jīvanto ekapiṇḍapāteneva sādhukāraṃ dāpesi, tassa dāne anucchavikaṃ katvā taṃ piṇḍapātaṃ mama santakaṃ karissāmī”ti cintetvā taṃ pakkosāpetvā “ajja tayā kassaci kiñci dinnan”ti pucchi. “āma, sāmi, upariṭṭhapaccekabuddhassa me ajja bhāgabhattaṃ dinnan”ti. “handa, bho, kahāpaṇaṃ gahetvā etaṃ mayhaṃ piṇḍapātaṃ dehī”ti? “na demi, sāmī”ti. so yāva sahassaṃ vaḍḍhesi, itaro sahassenāpi nādāsi. atha naṃ “hotu, bho, yadi piṇḍapātaṃ na desi, sahassaṃ gahetvā pattiṃ me dehī”ti āha. so “ayyena saddhiṃ mantetvā jānissāmī”ti vegena paccekabuddhaṃ sampāpuṇitvā, “bhante sumanaseṭṭhi, sahassaṃ datvā tumhākaṃ piṇḍapāte pattiṃ yācati, kiṃ karomī”ti pucchi.

athassa so upamaṃ āhari “seyyathāpi, paṇḍita, kulasatike gāme ekasmiṃ ghare dīpaṃ jāleyya, sesā attano telena vaṭṭiṃ temetvā jālāpetvā gaṇheyyuṃ, purimapadīpassa pabhā atthīti vattabbā natthī”ti. atirekatarā, bhante, pabhā hotīti. evamevaṃ paṇḍita uḷuṅkayāgu vā hotu, kaṭacchubhikkhā vā, attano piṇḍapāte paresaṃ pattiṃ dentassa yattakānaṃ deti, tattakaṃ vaḍḍhati. tvañhi ekameva piṇḍapātaṃ adāsi, seṭṭhissa pana pattiyā dinnāya dve piṇḍapātā honti eko tava, eko tassāti.

so “sādhu, bhante”ti taṃ abhivādetvā seṭṭhissa santikaṃ gantvā “gaṇha, sāmi, pattin”ti āha. tena hi ime kahāpaṇe gaṇhāti. nāhaṃ piṇḍapātaṃ vikkiṇāmi, saddhāya te pattiṃ dammīti. “tvaṃ saddhāya desi, ahampi tava guṇe pūjemi, gaṇha, tāta, ito paṭṭhāya ca pana mā sahatthā kammamakāsi, vīthiyaṃ gharaṃ māpetvā vasa. yena ca te attho hoti, sabbaṃ mama santikā gaṇhāhī”ti āha. nirodhā vuṭṭhitassa pana dinnapiṇḍapāto tadaheva vipākaṃ deti. tasmā rājāpi taṃ pavattiṃ sutvā annabhāraṃ pakkosāpetvā pattiṃ gahetvā mahantaṃ bhogaṃ datvā tassa seṭṭhiṭṭhānaṃ dāpesi.

so sumanaseṭṭhissa sahāyako hutvā yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare amitodanassa sakkassa gehe paṭisandhiṃ gaṇhi, anuruddhotissa nāmaṃ akaṃsu. so mahānāmasakkassa kaniṭṭhabhātā, satthu cūḷapitu putto paramasukhumālo mahāpuñño ahosi. ekadivasaṃ kira chasu khattiyesu pūve lakkhaṃ katvā guḷehi kīḷantesu anuruddho parājito pūvānaṃ atthāya mātu santikaṃ pahiṇi. sā mahantaṃ suvaṇṇathālaṃ pūretvā pūve pesesi. pūve khāditvā puna kīḷanto parājito tatheva pahiṇi. evaṃ tikkhattuṃ pūvesu āhaṭesu catutthe vāre mātā “idāni pūvā natthī”ti pahiṇi. tassā vacanaṃ sutvā “natthī”ti padassa asutapubbatāya “natthipūvā nāma idāni bhavissantī”ti saññaṃ katvā “gaccha natthipūve āharā”ti pesesi. athassa mātā “natthipūve kira, ayye, dethā”ti vutte “mama puttena natthīti padaṃ na sutapubbaṃ, kathaṃ nu kho natthibhāvaṃ jānāpeyyan”ti suvaṇṇapātiṃ dhovitvā aparāya suvaṇṇapātiyā paṭikujjitvā “handa, tāta, imaṃ mama puttassa dehī”ti pahiṇi. tasmiṃ khaṇe nagarapariggāhikā devatā “amhākaṃ sāminā annabhārakāle upariṭṭhassa paccekabuddhassa bhāgabhattaṃ datvā ‘natthīti padameva na suṇeyyan’ti patthanā nāma ṭhapitā. sace mayaṃ tamatthaṃ ñatvā ajjhupekkheyyāma, muddhāpi no sattadhā phaleyyā”ti cintetvā dibbapūvehi pātiṃ pūrayiṃsu. so puriso pātiṃ āharitvā tassa santike ṭhapetvā vivari. tesaṃ gandho sakalanagaraṃ phari. pūvo pana mukhe ṭhapitamattova sattarasaharaṇisahassāni pharitvā aṭṭhāsi.

anuruddhopi cintesi — “na maṃ maññe ito pubbe mātā piyāyati. na hi me aññadā tāya natthipūvā nāma pakkapubbā”ti. so gantvā mātaraṃ evamāha — “amma, nāhaṃ tava piyo”ti. tāta, kiṃ vadesi, mama akkhīhipi hadayamaṃsatopi tvaṃ piyataroti. sacāhaṃ, amma, tava piyo, kasmā mama pubbe evarūpe natthipūve nāma na adāsīti. sā taṃ purisaṃ pucchi — “tāta, kiñci pātiyaṃ ahosī”ti. āma, ayye, pūvānaṃ pāti paripuṇṇā ahosi, na me evarūpā diṭṭhapubbāti. sā cintesi — “putto me katapuñño, devatāhissa dibbapūvā pahitā bhavissantī”ti. sopi mātaraṃ āha — “amma, na mayā evarūpā pūvā khāditapubbā, ito paṭṭhāya me natthipūvameva paceyyāsī”ti. sā tato paṭṭhāya tena “pūve khāditukāmomhī”ti vuttakāle suvaṇṇapātiṃ dhovitvā aññāya pātiyā paṭikujjitvā pahiṇati, devatā pātiṃ pūrenti. evaṃ so agāramajjhe vasanto natthīti padassa atthaṃ ajānitvā dibbapūveyeva paribhuñji.

satthu pana parivāratthaṃ kulapaṭipāṭiyā sākiyakumāresu pabbajantesu mahānāmena sakkena, “tāta, amhākaṃ kulā koci pabbajito natthi, tayā vā pabbajitabbaṃ, mayā vā”ti vutte so āha — “ahaṃ atisukhumālo pabbajituṃ na sakkhissāmī”ti. tena hi kammantaṃ uggaṇha, ahaṃ pabbajissāmīti. ko esa kammanto nāmāti? so hi bhattassa uṭṭhānaṭṭhānampi na jānāti, kammantaṃ kimeva jānissati, tasmā evamāha. ekadivasañhi anuruddho bhaddiyo kimiloti tayo janā “bhattaṃ nāma kahaṃ uṭṭhātī”ti mantayiṃsu. tesu kimilo “koṭṭhesu uṭṭhātī”ti āha. so kirekadivasaṃ vīhī koṭṭhamhi pakkhipante addasa, tasmā “koṭṭhe bhattaṃ uppajjatī”ti saññāya evamāha. atha naṃ bhaddiyo “tvaṃ na jānāsī”ti vatvā “bhattaṃ nāma ukkhaliyaṃ uṭṭhātī”ti āha. so kirekadivasaṃ ukkhalito bhattaṃ vaḍḍhente disvā “etthevetaṃ uppajjatī”ti saññamakāsi, tasmā evamāha. anuruddho te ubhopi “tumhe na jānāthā”ti vatvā “bhattaṃ nāma ratanubbedhamakuḷāya mahāsuvaṇṇapātiyaṃ uṭṭhātī”ti āha. tena kira neva vīhiṃ koṭṭentā, na bhattaṃ pacantā diṭṭhapubbā, suvaṇṇapātiyaṃ vaḍḍhetvā purato ṭhapitabhattameva passati, tasmā “pātiyaṃyevetaṃ uppajjatī”ti saññamakāsi, tasmā evamāha. evaṃ bhattuṭṭhānaṭṭhānampi ajānanto mahāpuñño kulaputto kammante kiṃ jānissati.

so “ehi kho te, anuruddha, gharāvāsatthaṃ anusāsissāmi, paṭhamaṃ khettaṃ kasāpetabban”tiādinā nayena bhātarā vuttānaṃ kammantānaṃ apariyantabhāvaṃ sutvā “na me gharāvāsena attho”ti mātaraṃ āpucchitvā bhaddiyapamukhehi pañcahi sākiyakumārehi saddhiṃ nikkhamitvā anupiyambavane satthāraṃ upasaṅkamitvā pabbaji. pabbajitvā ca pana sammāpaṭipadaṃ paṭipanno anupubbena tisso vijjā sacchikatvā dibbena cakkhunā ekāsane nisinnova hatthatale ṭhapitāamalakāni viya sahassalokadhātuyo olokanasamattho hutvā —

“pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.

tevijjo iddhipattomhi, kataṃ buddhassa sāsanan”ti. (theragā. 332, 562) —

udānaṃ udānetvā “kiṃ nu kho me katvā ayaṃ sampatti laddhā”ti olokento “padumuttarapādamūle patthanaṃ ṭhapesin”ti ñatvā puna “saṃsāre saṃsaranto asukasmiṃ nāma kāle bārāṇasiyaṃ sumanaseṭṭhiṃ nissāya jīvanto annabhāro nāma ahosin”tipi ñatvā —

“annabhāro pure āsiṃ, daliddo tiṇahārako.

piṇḍapāto mayā dinno, upariṭṭhassa tādino”ti. —

āha . athassa etadahosi — “yo so tadā mayā upariṭṭhassa dinnapiṇḍapātato kahāpaṇe datvā pattiṃ aggahesi, mama sahāyako sumanaseṭṭhi kahaṃ nu kho so etarahi nibbatto”ti. atha naṃ “viñjhāṭaviyaṃ pabbatapāde muṇḍanigamo nāma atthi, tattha mahāmuṇḍassa nāma upāsakassa mahāsumano cūḷasumanoti dve puttā, tesu so cūḷasumano hutvā nibbatto”ti addasa. disvā ca pana cintesi — “atthi nu kho tattha mayi gate upakāro, natthī”ti. so upadhārento idaṃ addasa “so tattha mayi gate sattavassikova nikkhamitvā pabbajissati, khuraggeyeva ca arahattaṃ pāpuṇissatī”ti. disvā ca pana upakaṭṭhe antovasse ākāsena gantvā gāmadvāre otari. mahāmuṇḍo pana upāsako therassa pubbepi vissāsiko eva. so theraṃ piṇḍapātakāle cīvaraṃ pārupantaṃ disvā puttaṃ mahāsumanaṃ āha — “tāta, ayyo, me anuruddhatthero āgato, yāvassa añño koci pattaṃ na gaṇhāti, tāvassa gantvā pattaṃ gaṇha, ahaṃ āsanaṃ paññāpessāmī”ti. so tathā akāsi. upāsako theraṃ antonivesane sakkaccaṃ parivisitvā temāsaṃ vasanatthāya paṭiññaṃ gaṇhi, theropi adhivāsesi.

atha naṃ ekadivasaṃ paṭijagganto viya temāsaṃ paṭijaggitvā mahāpavāraṇāya ticīvarañceva guḷatelataṇḍulādīni ca āharitvā therassa pādamūle ṭhapetvā “gaṇhatha, bhante”ti āha. “alaṃ, upāsaka, na me iminā attho”ti. “tena hi, bhante, vassāvāsikalābho nāmesa, gaṇhatha nan”ti? “na gaṇhāmi, upāsakā”ti. “kimatthaṃ na gaṇhatha, bhante”ti? “mayhaṃ santike kappiyakārako sāmaṇeropi natthī”ti. “tena hi, bhante, mama putto mahāsumano sāmaṇero bhavissatī”ti. “na me, upāsaka, mahāsumanenattho”ti. “tena hi, bhante, cūḷasumanaṃ pabbājethā”ti. thero “sādhū”ti sampaṭicchitvā cūḷasumanaṃ pabbājesi. so khuraggeyeva arahattaṃ pāpuṇi. thero tena saddhiṃ aḍḍhamāsamattaṃ tattheva vasitvā “satthāraṃ passissāmī”ti tassa ñātake āpucchitvā ākāseneva gantvā himavantapadese araññakuṭikāya otari.

thero pana pakatiyāpi āraddhavīriyo, tassa tattha pubbarattāpararattaṃ caṅkamantassa udaravāto samuṭṭhahi. atha naṃ kilantarūpaṃ disvā sāmaṇero pucchi — “bhante, kiṃ vo rujjatī”ti? “udaravāto me samuṭṭhito”ti . “aññadāpi samuṭṭhitapubbo, bhante”ti? “āmāvuso”ti. “kena phāsukaṃ hoti, bhante”ti? “anotattato pānīye laddhe phāsukaṃ hoti, āvuso”ti. “tena hi, bhante, āharāmī”ti. “sakkhissasi sāmaṇerā”ti? “āma, bhante”ti. tena hi anotatte pannago nāma nāgarājā maṃ jānāti, tassa ācikkhitvā bhesajjatthāya ekaṃ pānīyavārakaṃ āharāti. so sādhūti upajjhāyaṃ vanditvā vehāsaṃ abbhuggantvā pañcayojanasataṃ ṭhānaṃ agamāsi . taṃ divasaṃ pana nāgarājā nāganāṭakaparivuto udakakīḷaṃ kīḷitukāmo hoti. so sāmaṇeraṃ āgacchantaṃ disvāva kujjhi, “ayaṃ muṇḍakasamaṇo attano pādapaṃsuṃ mama matthake okiranto vicarati, anotatte pānīyatthāya āgato bhavissati, na dānissa pānīyaṃ dassāmī”ti paṇṇāsayojanikaṃ anotattadahaṃ mahāpātiyā ukkhaliṃ pidahanto viya phaṇena pidahitvā nipajji. sāmaṇero nāgarājassa ākāraṃ oloketvāva “kuddho ayan”ti ñatvā imaṃ gāthamāha —

“suṇohi me nāgarāja, uggateja mahabbala.

dehi me pānīyaghaṭaṃ, bhesajjatthamhi āgato”ti.

taṃ sutvā nāgarājā imaṃ gāthamāha —

“puratthimasmiṃ disābhāge, gaṅgā nāma mahānadī.

mahāsamuddamappeti, tato tvaṃ pānīyaṃ harā”ti.

taṃ sutvā sāmaṇero “ayaṃ nāgarājā attano icchāya na dassati, ahaṃ balakkāraṃ katvā ānubhāvaṃ jānāpetvā imaṃ abhibhavitvāva pānīyaṃ gaṇhissāmī”ti cintetvā, “mahārāja, upajjhāyo maṃ anotattatova pānīyaṃ āharāpeti, tenāhaṃ idameva harissāmi, apehi, mā maṃ vārehī”ti vatvā imaṃ gāthamāha —

“itova pānīyaṃ hāssaṃ, imināvamhi atthiko.

yadi te thāmabalaṃ atthi, nāgarāja nivārayā”ti.

atha naṃ nāgarājā āha —

“sāmaṇera sace atthi, tava vikkama porisaṃ.

abhinandāmi te vācaṃ, harassu pānīyaṃ mamā”ti.

atha naṃ sāmaṇero “evaṃ, mahārāja, harāmī”ti vatvā “yadi sakkonto harāhī”ti vutte — “tena hi suṭṭhu jānassū”ti tikkhattuṃ paṭiññaṃ gahetvā “buddhasāsanassa ānubhāvaṃ dassetvā mayā pānīyaṃ harituṃ vaṭṭatī”ti cintetvā ākāsaṭṭhadevatānaṃ tāva santikaṃ agamāsi. tā āgantvā vanditvā “kiṃ, bhante”ti vatvā aṭṭhaṃsu. “etasmiṃ anotattadahapiṭṭhe pannaganāgarājena saddhiṃ mama saṅgāmo bhavissati, tattha gantvā jayaparājayaṃ olokethā”ti āha. so eteneva nīhārena cattāro lokapāle sakkasuyāmasantusitaparanimmitavasavattī ca upasaṅkamitvā tamatthaṃ ārocesi. tato paraṃ paṭipāṭiyā yāva brahmalokaṃ gantvā tattha tattha brahmehi āgantvā vanditvā ṭhitehi “kiṃ, bhante”ti puṭṭho tamatthaṃ ārocesi. evaṃ so asaññe ca arūpibrahmāno ca ṭhapetvā sabbattha muhutteneva āhiṇḍitvā ārocesi. tassa vacanaṃ sutvā sabbāpi devatā anotattadahapiṭṭhe nāḷiyaṃ pakkhittāni piṭṭhacuṇṇāni viya ākāsaṃ nirantaraṃ pūretvā sannipatiṃsu. sannipatite devasaṅghe sāmaṇero ākāse ṭhatvā nāgarājaṃ āha —

“suṇohi me nāgarāja, uggateja mahabbala.

dehi me pānīyaghaṭaṃ, bhesajjatthamhi āgato”ti.

atha naṃ nāgo āha —

“sāmaṇera sace atthi, tava vikkama porisaṃ.

abhinandāmi te vācaṃ, harassu pānīyaṃ mamā”ti.

so tikkhattuṃ nāgarājassa paṭiññaṃ gahetvā ākāse ṭhitakova dvādasayojanikaṃ brahmattabhāvaṃ māpetvā ākāsato oruyha nāgarājassa phaṇe akkamitvā adhomukhaṃ nippīḷesi, tāvadeva balavatā purisena akkantāllacammaṃ viya nāgarājassa phaṇe akkantamatte ogalitvā dabbimattā phaṇapuṭakā ahesuṃ. nāgarājassa phaṇehi muttamuttaṭṭhānato tālakkhandhapamāṇā udakavaṭṭiyo uggañchiṃsu. sāmaṇero ākāseyeva pānīyavārakaṃ pūresi. devasaṅgho sādhukāramadāsi. atha nāgarājā lajjitvā sāmaṇerassa kujjhi, jayakusumavaṇṇānissa akkhīni ahesuṃ. so “ayaṃ maṃ devasaṅghaṃ sannipātetvā pānīyaṃ gahetvā lajjāpesi, etaṃ gahetvā mukhe hatthaṃ pakkhipitvā hadayamaṃsaṃ vāssa maddāmi, pāde vā naṃ gahetvā pāragaṅgāyaṃ khipāmī”ti vegena anubandhi. anubandhantopi naṃ pāpuṇituṃ nāsakkhiyeva. sāmaṇero gantvā upajjhāyassa hatthe pānīyaṃ ṭhapetvā “pivatha, bhante”ti āha. nāgarājāpi pacchato āgantvā, “bhante anuruddha, sāmaṇero mayā adinnameva pānīyaṃ gahetvā āgato, mā pivitthā”ti āha. evaṃ kira sāmaṇerāti. “pivatha, bhante, iminā me dinnaṃ pānīyaṃ āhaṭan”ti āha. thero “khīṇāsavasāmaṇerassa musākathanaṃ nāma natthī”ti ñatvā pānīyaṃ pivi. taṅkhaṇaññevassa ābādho paṭipassambhi. puna nāgo theraṃ āha — “bhante, sāmaṇerenamhi sabbaṃ devagaṇaṃ sannipātetvā lajjāpito, ahamassa hadayaṃ vā phālessāmi, pāde vā naṃ gahetvā pāragaṅgāya khipissāmī”ti. mahārāja, sāmaṇero mahānubhāvo, tumhe sāmaṇerena saddhiṃ saṅgāmetuṃ na sakkhissatha, khamāpetvā naṃ gacchathāti. so sayampi sāmaṇerassa ānubhāvaṃ jānātiyeva, lajjāya pana anubandhitvā āgato. atha naṃ therassa vacanena khamāpetvā tena saddhiṃ mittasanthavaṃ katvā “ito paṭṭhāya anotattaudakena atthe sati tumhākaṃ āgamanakiccaṃ natthi, mayhaṃ pahiṇeyyātha, ahameva āharitvā dassāmī”ti vatvā pakkāmi.

theropi sāmaṇeraṃ ādāya pāyāsi. satthā therassa āgamanabhāvaṃ ñatvā migāramātupāsāde therassa āgamanaṃ olokento nisīdi. bhikkhūpi theraṃ āgacchantaṃ disvā paccuggantvā pattacīvaraṃ paṭiggahesuṃ. athekacce sāmaṇeraṃ sīsepi kaṇṇesupi bāhāyampi gahetvā sañcāletvā “kiṃ, sāmaṇera cūḷakaniṭṭha, na ukkaṇṭhitosī”ti āhaṃsu. satthā tesaṃ kiriyaṃ disvā cintesi — “bhāriyaṃ vatimesaṃ bhikkhūnaṃ kammaṃ āsīvisaṃ gīvāya gaṇhantā viya sāmaṇeraṃ gaṇhanti, nāssa ānubhāvaṃ jānanti, ajja mayā sumanasāmaṇerassa guṇaṃ pākaṭaṃ kātuṃ vaṭṭatī”ti. theropi āgantvā satthāraṃ vanditvā nisīdi. satthā tena saddhiṃ paṭisanthāraṃ katvā ānandattheraṃ āmantesi — “ānanda, anotattaudakenamhi pāde dhovitukāmo, sāmaṇerānaṃ ghaṭaṃ datvā pānīyaṃ āharāpehī”ti. thero vihāre pañcamattāni sāmaṇerasatāni sannipātesi. tesu sumanasāmaṇero sabbanavako ahosi. thero sabbamahallakaṃ sāmaṇeraṃ āha — “sāmaṇera, satthā anokattadahaudakena pāde dhovitukāmo, ghaṭaṃ ādāya gantvā pānīyaṃ āharā”ti. so “na sakkomi, bhante”ti na icchi. thero sesepi paṭipāṭiyā pucchi, tepi tatheva vatvā paṭikkhipiṃsu. “kiṃ panettha khīṇāsavasāmaṇerā natthī”ti? atthi, te pana “nāyaṃ amhākaṃ baddho mālāpuṭo, sumanasāmaṇerasseva baddho”ti na icchiṃsu, puthujjanā pana attano asamatthatāyeva na icchiṃsu. pariyosāne pana sumanassa vāre sampatte, “sāmaṇera, satthā anotattadahaudakena pāde dhovitukāmo, kuṭaṃ ādāya kira udakaṃ āharā”ti āha. so “satthari āharāpente āharissāmī”ti satthāraṃ vanditvā, “bhante, anotattato kira maṃ udakaṃ āhārāpethā”ti āha. “āma, sumanā”ti. so visākhāya kāritesu ghanasuvaṇṇakoṭṭimesu senāsanakuṭesu ekaṃ saṭṭhikuṭaudakagaṇhanakaṃ mahāghaṭaṃ hatthena gahetvā “iminā me ukkhipitvā aṃsakūṭe ṭhapitena attho natthī”ti olambakaṃ katvā vehāsaṃ abbhuggantvā himavantābhimukho pakkhandi.

nāgarājā sāmaṇeraṃ dūratova āgacchantaṃ disvā paccuggantvā kuṭaṃ aṃsakūṭena ādāya, “bhante, tumhe mādise dāse vijjamāne kasmā sayaṃ āgatā, udakenatthe sati kasmā sāsanamattampi na pahiṇathā”ti kuṭena udakaṃ ādāya sayaṃ ukkhipitvā “purato hotha, bhante, ahameva āharissāmī”ti āha. “tiṭṭhatha tumhe, mahārāja, ahameva sammāsambuddhena āṇatto”ti nāgarājānaṃ nivattāpetvā kuṭaṃ mukhavaṭṭiyaṃ hatthena gahetvā ākāsenāgañchi. atha naṃ satthā āgacchantaṃ oloketvā bhikkhū āmantesi — “passatha, bhikkhave, sāmaṇerassa līlaṃ, ākāse haṃsarājā viya sobhatī”ti āha. sopi pānīyaghaṭaṃ ṭhapetvā satthāraṃ vanditvā aṭṭhāsi. atha naṃ satthā āha — “kativassosi tvaṃ, sumanā”ti? “sattavassomhi, bhanteti. “tena hi, sumana, ajja paṭṭhāya bhikkhu hohī”ti vatvā dāyajjaupasampadaṃ adāsi. dveyeva kira sāmaṇerā sattavassikā upasampadaṃ labhiṃsu — ayañca sumano sopāko cāti.

evaṃ tasmiṃ upasampanne dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, “acchariyaṃ āvuso, evarūpo hi nāma daharasāmaṇerassa ānubhāvo hoti, na no ito pubbe evarūpo ānubhāvo diṭṭhapubbo”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, mama sāsane daharopi sammā paṭipanno evarūpaṃ sampattiṃ labhatiyevā”ti vatvā dhammaṃ desento imaṃ gāthamāha —

382.

“yo have daharo bhikkhu, yuñjati buddhasāsane.

somaṃ lokaṃ pabhāseti, abbhā muttova candimā”ti.

tattha yuñjatīti ghaṭati vāyamati. pabhāsetīti so bhikkhu attano arahattamaggañāṇena abbhādīhi mutto candimā viya lokaṃ khandhādibhedaṃ lokaṃ obhāseti, ekālokaṃ karotīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

sumanasāmaṇeravatthu dvādasamaṃ.

bhikkhuvaggavaṇṇanā niṭṭhitā.

pañcavīsatimo vaggo.