yañhi kiccanti imaṃ dhammadesanaṃ satthā bhaddiyaṃ nissāya jātiyāvane viharanto bhaddiye bhikkhū ārabbha kathesi.
te kira pādukamaṇḍane uyyuttā ahesuṃ. yathāha — “tena kho pana samayena bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti, tiṇapādukaṃ karontipi kārāpentipi, muñjapādukaṃ karontipi kārāpentipi, pabbajapādukaṃ hintālapādukaṃ kamalapādukaṃ kambalapādukaṃ karontipi kārāpentipi, riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññan”ti (mahāva. 251). bhikkhū tesaṃ tathākaraṇabhāvaṃ jānitvā ujjhāyitvā satthu ārocesuṃ. satthā te bhikkhū garahitvā, “bhikkhave, tumhe aññena kiccena āgatā aññasmiṃyeva kicce uyyuttā”ti vatvā dhammaṃ desento imā gāthā abhāsi —
292.
“yañhi kiccaṃ apaviddhaṃ, akiccaṃ pana karīyati.
unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
293.
“yesañca susamāraddhā, niccaṃ kāyagatā sati.
akiccaṃ te na sevanti, kicce sātaccakārino.
satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā”ti.
tattha yañhi kiccanti bhikkhuno hi pabbajitakālato paṭṭhāya aparimāṇasīlakkhandhagopanaṃ araññāvāso dhutaṅgapariharaṇaṃ bhāvanārāmatāti evamādīni kiccaṃ nāma. imehi pana yaṃ attano kiccaṃ, taṃ apaviddhaṃ chaḍḍitaṃ. akiccanti bhikkhuno chattamaṇḍanaṃ upāhanamaṇḍanaṃ pādukapattathālakadhammakaraṇakāyabandhanāṃsabaddhakamaṇḍanaṃ akiccaṃ nāma. yehi taṃ kayirati, tesaṃ mānanaḷaṃ ukkhipitvā caraṇena unnaḷānaṃ sativossaggena pamattānaṃ cattāro āsavā vaḍḍhantīti attho. susamāraddhāti supaggahitā. kāyagatā satīti kāyānupassanābhāvanā. akiccanti te etaṃ chattamaṇḍanādikaṃ akiccaṃ na sevanti na karontīti attho. kicceti pabbajitakālato paṭṭhāya kattabbe aparimāṇasīlakkhandhagopanādike karaṇīye. sātaccakārinoti satatakārino aṭṭhitakārino. tesaṃ satiyā avippavāsena satānaṃ sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catūhi sampajaññehi sampajānānaṃ cattāropi āsavā atthaṃ gacchanti, parikkhayaṃ abhāvaṃ gacchantīti attho.
desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
bhaddiyavatthu tatiyaṃ.