chetvā naddhinti imaṃ dhammadesanaṃ satthā jetavane viharanto dve brāhmaṇe ārabbha kathesi.
tesu kirekassa cūḷarohito nāma goṇo ahosi, ekassa mahārohito nāma. te ekadivasaṃ “tava goṇo balavā, mama goṇo balavā”ti vivaditvā “kiṃ no vivādena, pājetvā jānissāmā”ti aciravatītīre sakaṭaṃ vālukāya pūretvā goṇe yojayiṃsu. tasmiṃ khaṇe bhikkhūpi nhāyituṃ tattha gatā honti. brāhmaṇā goṇe pājesuṃ. sakaṭaṃ niccalaṃ aṭṭhāsi, naddhivarattā pana chijjiṃsu. bhikkhū disvā vihāraṃ gantvā tamatthaṃ satthu ārocayiṃsu. satthā, “bhikkhave, bāhirā etā naddhivarattā, yo koci etā chindateva, bhikkhunā pana ajjhattikaṃ kodhanaddhiñceva taṇhāvarattañca chindituṃ vaṭṭatī”ti vatvā imaṃ gāthamāha —
398.
“chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ.
ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha naddhinti nayhanabhāvena pavattaṃ kodhaṃ. varattanti bandhanabhāvena pavattaṃ taṇhaṃ. sandānaṃ sahanukkamanti anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandānaṃ, idaṃ sabbampi chinditvā ṭhitaṃ avijjāpalighassa ukkhittattā ukkhittapalighaṃ, catunnaṃ saccānaṃ buddhattā buddhaṃ taṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
dvebrāhmaṇavatthu pannarasamaṃ.