dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

2. appamādavaggo

6. pamattāpamattadvesahāyakavatthu

appamatto pamattesūti imaṃ dhammadesanaṃ satthā jetavane viharanto dve sahāyake bhikkhū ārabbha kathesi.

te kira satthu santike kammaṭṭhānaṃ gahetvā āraññakavihāraṃ pavisiṃsu. tesu eko kira kālasseva dārūni āharitvā aṅgārakapallaṃ sajjetvā daharasāmaṇerehi saddhiṃ sallapanto paṭhamayāmaṃ visibbamāno nisīdati. eko appamatto samaṇadhammaṃ karonto itaraṃ ovadati, “āvuso, mā evaṃ kari, pamattassa hi cattāro apāyā sakagharasadisā. buddhā nāma sāṭheyyena ārādhetuṃ na sakkā”ti so tassovādaṃ na suṇāti. itaro “nāyaṃ vacanakkhamo”ti taṃ avatvā appamattova samaṇadhammamakāsi. alasattheropi paṭhamayāme visibbetvā itarassa caṅkamitvā gabbhaṃ paviṭṭhakāle pavisitvā, “mahākusīta, tvaṃ nipajjitvā sayanatthāya araññaṃ paviṭṭhosi, kiṃ buddhānaṃ santike kammaṭṭhānaṃ gahetvā uṭṭhāya samaṇadhammaṃ kātuṃ vaṭṭatī”ti vatvā attano vasanaṭṭhānaṃ pavisitvā nipajjitvā supati. itaropi majjhimayāme vissamitvā pacchimayāme paccuṭṭhāya samaṇadhammaṃ karoti. so evaṃ appamatto viharanto na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. itaro pamādeneva kālaṃ vītināmesi. te vuṭṭhavassā satthu santikaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. satthā tehi saddhiṃ paṭisanthāraṃ katvā, “kacci, bhikkhave, appamattā samaṇadhammaṃ karittha, kacci vo pabbajitakiccaṃ matthakaṃ pattan”ti pucchi. paṭhamaṃ pamatto bhikkhu āha — “kuto, bhante, etassa appamādo, gatakālato paṭṭhāya nipajjitvā niddāyanto kālaṃ vītināmesī”ti. “tvaṃ pana bhikkhū”ti. “ahaṃ, bhante, kālasseva dārūni āharitvā aṅgārakapallaṃ sajjetvā paṭhamayāme visibbento nisīditvā aniddāyantova kālaṃ vītināmesin”ti. atha naṃ satthā “tvaṃ pamatto kālaṃ vītināmetvā ‘appamattomhī’ti vadasi, appamattaṃ pana pamattaṃ karosī”ti āha. puna pamāde dose, appamāde ānisaṃse pakāsetuṃ, “tvaṃ mama puttassa santike javacchinno dubbalasso viya, esa pana tava santike sīghajavasso viyā”ti vatvā imaṃ gāthamāha —

29.

“appamatto pamattesu, suttesu bahujāgaro.

abalassaṃva sīghasso, hitvā yāti sumedhaso”ti.

tattha appamattoti sativepullappattatāya appamādasampanne khīṇāsavo. pamattesūti sativosagge ṭhitesu sattesu. suttesūti satijāgariyābhāvena sabbiriyāpathesu niddāyantesu. bahujāgaroti mahante sativepulle jāgariye ṭhito. abalassaṃvāti kuṇṭhapādaṃ chinnajavaṃ dubbalassaṃ sīghajavo sindhavājānīyo viya. sumedhasoti uttamapañño. tathārūpaṃ puggalaṃ āgamenapi adhigamenapi hitvā yāti. mandapaññasmiñhi ekaṃ suttaṃ gahetuṃ vāyamanteyeva sumedhaso ekaṃ vaggaṃ gaṇhāti, evaṃ tāva āgamena hitvā yāti. mandapaññe pana rattiṭṭhānadivāṭṭhānāni kātuṃ vāyamanteyeva kammaṭṭhānaṃ uggahetvā sajjhāyanteyeva ca sumedhaso pubbabhāgepi parena kataṃ rattiṭṭhānaṃ vā divāṭṭhānaṃ vā pavisitvā kammaṭṭhānaṃ sammasanto sabbakilese khepetvā neva lokuttaradhamme hatthagate karoti, evaṃ adhigamenapi hitvā yāti. vaṭṭe pana naṃ hitvā chaḍḍetvā vaṭṭato nissaranto yātiyevāti.

gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

pamattāpamattadvesahāyakavatthu chaṭṭhaṃ.