235.
paṇḍupalāsova dānisi, yamapurisāpi ca te taṃ (sī. syā. kaṃ. pī.)VAR upaṭṭhitā.
uyyogamukhe ca tiṭṭhasi, pātheyyampi ca te na vijjati.
236.
so karohi dīpamattano, khippaṃ vāyama paṇḍito bhava.
niddhantamalo anaṅgaṇo, dibbaṃ ariyabhūmiṃ upehisi dibbaṃ ariyabhūmimehisi (sī. syā. pī.), dibbamariyabhūmiṃ upehisi (?)VAR .
237.
upanītavayo ca dānisi, sampayātosi yamassa santike.
vāso vāsopi ca (bahūsu)VAR te natthi antarā, pātheyyampi ca te na vijjati.
238.
so karohi dīpamattano, khippaṃ vāyama paṇḍito bhava.
niddhantamalo anaṅgaṇo, na punaṃ jātijaraṃ VAR upehisi.
239.
anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe.
kammāro rajatasseva, niddhame malamattano.
240.
ayasāva malaṃ samuṭṭhitaṃ VAR, tatuṭṭhāya taduṭṭhāya (sī. syā. pī.)VAR tameva khādati.
evaṃ atidhonacārinaṃ, sāni kammāni VAR nayanti duggatiṃ.
241.
asajjhāyamalā mantā, anuṭṭhānamalā gharā.
malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.
242.
malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ.
malā ve pāpakā dhammā, asmiṃ loke paramhi ca.
243.
tato malā malataraṃ, avijjā paramaṃ malaṃ.
etaṃ malaṃ pahantvāna, nimmalā hotha bhikkhavo.
244.
sujīvaṃ ahirikena, kākasūrena dhaṃsinā.
pakkhandinā pagabbhena, saṃkiliṭṭhena jīvitaṃ.
245.
hirīmatā ca dujjīvaṃ, niccaṃ sucigavesinā.
alīnenāppagabbhena, suddhājīvena passatā.
246.
yo pāṇamatipāteti, musāvādañca bhāsati.
loke adinnamādiyati, paradārañca gacchati.
247.
surāmerayapānañca, yo naro anuyuñjati.
idhevameso lokasmiṃ, mūlaṃ khaṇati attano.
248.
evaṃ bho purisa jānāhi, pāpadhammā asaññatā.
mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayuṃ.
249.
dadāti ve yathāsaddhaṃ, yathāpasādanaṃ yattha pasādanaṃ (katthaci)VAR jano.
tattha yo maṅku bhavati tattha ce maṃku yo hoti (sī.), tattha yo maṅkuto hoti (syā.)VAR, paresaṃ pānabhojane.
na so divā vā rattiṃ vā, samādhimadhigacchati.
250.
yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ mūlaghacchaṃ (ka.)VAR samūhataṃ.
sa ve divā vā rattiṃ vā, samādhimadhigacchati.
251.
natthi rāgasamo aggi, natthi dosasamo gaho.
natthi mohasamaṃ jālaṃ, natthi taṇhāsamā nadī.
252.
sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ.
paresaṃ hi so vajjāni, opunāti ophunāti (ka.)VAR yathā bhusaṃ.
attano pana chādeti, kaliṃva kitavā saṭho.
253.
paravajjānupassissa, niccaṃ ujjhānasaññino.
āsavā tassa vaḍḍhanti, ārā so āsavakkhayā.
254.
ākāseva padaṃ natthi, samaṇo natthi bāhire.
papañcābhiratā pajā, nippapañcā tathāgatā.
255.
ākāseva padaṃ natthi, samaṇo natthi bāhire.
saṅkhārā sassatā natthi, natthi buddhānamiñjitaṃ.
malavaggo aṭṭhārasamo niṭṭhito.