dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

5. bālavaggo

7. suppabuddhakuṭṭhivatthu

caranti bālā dummedhāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto suppabuddhakuṭṭhiṃ ārabbha kathesi. suppabuddhakuṭṭhivatthu udāne (udā. 43) āgatameva.

tadā hi suppabuddhakuṭṭhi parisapariyante nisinno bhagavato dhammadesanaṃ sutvā sotāpattiphalaṃ patvā attanā paṭiladdhaguṇaṃ satthu ārocetukāmo parisamajjhe ogāhituṃ avisahanto mahājanassa satthāraṃ vanditvā anugantvā nivattanakāle vihāraṃ agamāsi. tasmiṃ khaṇe sakko devarājā “ayaṃ suppabuddhakuṭṭhi attano satthu sāsane paṭiladdhaguṇaṃ pākaṭaṃ kātukāmo”ti ñatvā “vīmaṃsissāmi nan”ti gantvā ākāse ṭhitova etadavoca — “suppabuddha, tvaṃ manussadaliddo manussavarāko, ahaṃ te apariyantaṃ dhanaṃ dassāmi, ‘buddho na buddho, dhammo na dhammo, saṅgho na saṅgho, alaṃ me buddhena, alaṃ me dhammena, alaṃ me saṅghenā’ti vadehī”ti. atha naṃ so āha — “kosi tvan”ti? “ahaṃ sakko”ti. andhabāla, ahirika tvaṃ mayā saddhiṃ kathetuṃ na yuttarūpo, tvaṃ maṃ “duggato daliddo kapaṇo”ti vadesi, nevāhaṃ duggato, na daliddo, sukhappatto ahamasmi mahaddhano —

“saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ.

sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

“yassa ete dhanā atthi, itthiyā purisassa vā.

‘adaliddo’ti taṃ āhu, amoghaṃ tassa jīvitan”ti. (a. ni. 7.5-6) —

imāni me sattavidhāriyadhanāni santi, yesañhi imāni satta dhanāni santi, na te buddhehi vā paccekabuddhehi vā “daliddā”ti vuccantīti. sakko tassa kathaṃ sutvā taṃ antarāmagge ohāya satthu santikaṃ gantvā sabbaṃ taṃ vacanapaṭivacanaṃ ārocesi. atha naṃ bhagavā āha — “na kho, sakka, sakkā tādisānaṃ satenapi sahassenapi suppabuddhakuṭṭhiṃ ‘buddho na buddho’ti vā, ‘dhammo na dhammo’ti vā, ‘saṅgho na saṅgho’ti vā kathāpetun”ti. suppabuddhopi kho kuṭṭhi satthu santikaṃ gantvā satthārā katapaṭisanthāro sammodamāno attanā paṭiladdhaguṇaṃ ārocetvā vuṭṭhāyāsanā pakkāmi. atha naṃ acirapakkantaṃ gāvī taruṇavacchā jīvitā voropesi.

sā kira ekā yakkhinī pukkusātikulaputtaṃ, bāhiyaṃ dārucīriyaṃ, tambadāṭhikacoraghātakaṃ, suppabuddhakuṭṭhinti imesaṃ catunnaṃ janānaṃ anekasate attabhāve gāvī hutvā jīvitā voropesi. te kira atīte cattāro seṭṭhiputtā hutvā ekaṃ nagarasobhiniṃ gaṇikaṃ uyyānaṃ netvā divasaṃ sampattiṃ anubhavitvā sāyanhasamaye evaṃ sammantayiṃsu — “imasmiṃ ṭhāne añño natthi, imissā amhehi dinnaṃ kahāpaṇasahassañca sabbañca pasādhanabhaṇḍaṃ gahetvā imaṃ māretvā gacchāmā”ti. sā tesaṃ kathaṃ sutvā “ime nillajjā, mayā saddhiṃ abhiramitvā idāni maṃ māretukāmā, jānissāmi nesaṃ kattabbayuttakan”ti tehi māriyamānā “ahaṃ yakkhinī hutvā yathā maṃ ete mārenti, evameva te māretuṃ samatthā bhaveyyan”ti patthanaṃ akāsi. tassa nissandena ime māresi. sambahulā bhikkhū tassa kālakiriyaṃ bhagavato ārocetvā “tassa kā gati, kena ca kāraṇena kuṭṭhibhāvaṃ patto”ti pucchiṃsu. satthā sotāpattiphalaṃ patvā tassa tāvatiṃsabhavane uppannabhāvañca tagarasikhipaccekabuddhaṃ disvā niṭṭhubhitvā apasabyaṃ katvā dīgharattaṃ niraye paccitvā vipākāvasesena idāni kuṭṭhibhāvappattiñca byākaritvā, “bhikkhave, ime sattā attanāva attano kaṭukavipākakammaṃ karontā vicarantī”ti vatvā anusandhiṃ ghaṭetvā uttari dhammaṃ desento imaṃ gāthamāha —

66.

“caranti bālā dummedhā, amitteneva attanā.

karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalan”ti.

tattha carantīti catūhi iriyāpathehi akusalameva karontā vicaranti. bālāti idhalokatthañca paralokatthañca ajānantā idha bālā nāma. dummedhāti duppaññā. amitteneva attanāti attanā amittabhūtena viya verinā hutvā. kaṭukapphalanti tikhiṇaphalaṃ dukkhaphalanti.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

suppabuddhakuṭṭhivatthu sattamaṃ.