ahaṃ nāgo vāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto attānaṃ ārabbha kathesi. vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva. vuttañhetaṃ tattha (dha. pa. aṭṭha. 1ṣāmāvativatthu) --
māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā “samaṇassa gotamasseva kattabbaṃ karissāmī”ti nāgarānaṃ lañjaṃ datvā “samaṇaṃ gotamaṃ antonagaraṃ pavisitvā carantaṃ dāsakammakaraporisehi saddhiṃ akkosetvā paribhāsetvā palāpethā”ti āṇāpesi. micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā “corosi bālosi mūḷhosi thenosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā”ti dasahi akkosavatthūhi akkosanti paribhāsanti. taṃ sutvā āyasmā ānando satthāraṃ etadavoca — “bhante, ime nāgarā amhe akkosanti paribhāsanti, ito aññattha gacchāmā”ti. “kuhiṃ, ānandā”ti? “aññaṃ nagaraṃ, bhante”ti. “tattha manussesu akkosantesu paribhāsantesu puna kattha gamissāmānandā”ti. “tatopi aññaṃ nagaraṃ, bhante”ti. “tattha manussesu akkosantesu paribhāsantesu kuhiṃ gamissāmānandā”ti. “tatopi aññaṃ nagaraṃ, bhante”ti. “ānanda, na evaṃ kātuṃ vaṭṭati, yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante aññattha gantuṃ vaṭṭati, ke pana te, ānanda, akkosantī”ti. “bhante, dāsakammakare upādāya sabbe akkosantī”ti. “ahaṃ, ānanda, saṅgāmaṃ otiṇṇahatthisadiso. saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro, tatheva bahūhi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāro”ti vatvā attānaṃ ārabbha dhammaṃ desento imā gāthā abhāsi —
320.
“ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ.
ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.
321.
“dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati.
danto seṭṭho manussesu, yotivākyaṃ titikkhati.
322.
“varamassatarā dantā, ājānīyā ca sindhavā.
kuñjarā ca mahānāgā, attadanto tato varan”ti.
tattha nāgovāti hatthī viya. cāpato patitanti dhanuto muttaṃ. ativākyanti aṭṭhānariyavohāravasena pavattaṃ vītikkamavacanaṃ. titikkhissanti yathā saṅgāmāvacaro sudanto mahānāgo khamo sattipahārādīni cāpato muccitvā attani patite sare avihaññamāno titikkhati, evameva evarūpaṃ ativākyaṃ titikkhissaṃ, sahissāmīti attho. dussīlo hīti ayañhi lokiyamahājano bahudussīlo attano attano rucivasena vācaṃ nicchāretvā ghaṭṭento carati, tattha adhivāsanaṃ ajjhupekkhanameva mama bhāro. samitinti uyyānakīḷamaṇḍalādīsu mahājanamajjhaṃ gacchantā dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti. rājāti tathārūpeheva vāhanehi gacchanto rājāpi dantameva abhirūhati. manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na paṭippharati na vihaññati, evarūpo danto seṭṭhoti attho.
assatarāti vaḷavāya gadrabhena jātā. ājānīyāti yaṃ assadamasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. sindhavāti sindhavaraṭṭhe jātā assā. mahānāgāti kuñjarasaṅkhātā mahāhatthino. attadantoti ete assatarā ca sindhavā ca kuñjarā ca dantāva varaṃ, na adantā. yo pana catūhi ariyamaggehi attano dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho.
desanāvasāne lañjaṃ gahetvā vīthisiṅghāṭakādīsu ṭhatvā akkosanto paribhāsanto sabbopi so mahājano sotāpattiphalādīni pāpuṇīti.
attadantavatthu paṭhamaṃ.