jātaka-aṭṭhakathā

(paṭhamo bhāgo)

nidānakathā

2. avidūrenidānakathā

tusitapure vasanteyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi. lokasmiñhi tīṇi kolāhalāni uppajjanti — kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti. tattha “vassasatasahassassa accayena kappuṭṭhānaṃ bhavissatī”ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti “mārisā ito vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi sussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā”ti. idaṃ kappakolāhalaṃ nāma. vassasahassassa accayena pana sabbaññubuddho loke uppajjissatīti lokapāladevatā “ito mārisā vassasahassassa accayena buddho loke uppajjissatī”ti ugghosentā āhiṇḍanti. idaṃ buddhakolāhalaṃ nāma. vassasatassa accayena cakkavattī rājā uppajjissatīti devatā “ito mārisā vassasatassa accayena cakkavattī rājā loke uppajjissatī”ti ugghosentiyo āhiṇḍanti. idaṃ cakkavattikolāhalaṃ nāma. imāni tīṇi kolāhalāni mahantāni honti.

tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā “asuko nāma satto buddho bhavissatī”ti ñatvā taṃ upasaṅkamitvā āyācanti. āyācamānā ca pubbanimittesu uppannesu āyācanti. tadā pana sabbāpi devatā ekekacakkavāḷe catumahārājasakkasuyāmasantusitasunimmitavasavattimahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane bodhisattassa santikaṃ gantvā “mārisā tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ, na cakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana sabbaññutaṃ patthentehi pūritā, so vo idāni kālo mārisā buddhattāya samayo, mārisā buddhattāya samayo”ti yāciṃsu.

atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. tattha “kālo nu kho, akālo nu kho”ti paṭhamaṃ kālaṃ vilokesi. tattha vassasatasahassato uddhaṃ vaḍḍhitāayukālo kālo nāma na hoti. kasmā? tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti. buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi. tesaṃ “aniccaṃ, dukkhaṃ, anattā”ti kathentānaṃ “kiṃ nāmetaṃ kathentī”ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. tasmā so akālo. vassasatato ūnāayukālopi kālo na hoti. kasmā? tadā sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati . tasmā sopi akālo. vassasatasahassato pana paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. tadā ca vassasatakālo. atha mahāsatto “nibbattitabbakālo”ti kālaṃ passi.

tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā “tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī”ti dīpaṃ passi.

tato “jambudīpo nāma mahā dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī”ti okāsaṃ vilokento majjhimadesaṃ passi. majjhimadeso nāma — “puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa aparena mahāsālo, tato paraṃ paccantimā janapadā, orato majjhe. pubbadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe. dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. uttarāya disāya usīraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe”ti evaṃ vinaye (mahāva. 259) vutto padeso. so āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato nava yojanasatānīti etasmiṃ padese buddhā, paccekabuddhā, aggasāvakā, asīti mahāsāvakā, cakkavattirājā aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.

tato kulaṃ vilokento “buddhā nāma vessakule vā suddakule vā na nibbattanti, lokasammate pana khattiyakule vā brāhmaṇakulevāti dvīsuyeva kulesu nibbattanti. idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi. suddhodano nāma rājā me pitā bhavissatī”ti kulaṃ passi.

tato mātaraṃ vilokento “buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva hoti. ayañca mahāmāyā nāma devī edisī, ayaṃ me mātā bhavissati, kittakaṃ panassā āyūti dasannaṃ māsānaṃ upari satta divasānī”ti passi.

iti imaṃ pañcamahāvilokanaṃ viloketvā “kālo me mārisā buddhabhāvāyā”ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā “gacchatha, tumhe”ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. sabbadevalokesu hi nandanavanaṃ atthiyeva. tattha naṃ devatā “ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā”ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. so evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicaranto cavitvā mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhi.

tassa āvibhāvatthaṃ ayamanupubbikathā — tadā kira kapilavatthunagare āsāḷhinakkhattaṃ saṅghuṭṭhaṃ ahosi, mahājano nakkhattaṃ kīḷati. mahāmāyāpi devī pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pātova uṭṭhāya gandhodakena nhāyitvā cattāri satasahassāni vissajjetvā mahādānaṃ datvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya alaṅkatapaṭiyattaṃ sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa — ‘cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā himavantaṃ netvā saṭṭhiyojanike manosilātale sattayojanikassa mahāsālarukkhassa heṭṭhā ṭhapetvā ekamantaṃ aṭṭhaṃsu. atha nesaṃ deviyo āgantvā deviṃ anotattadahaṃ netvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsāpetvā gandhehi vilimpāpetvā dibbapupphāni piḷandhāpetvā tato avidūre eko rajatapabbato atthi, tassa anto kanakavimānaṃ atthi, tattha pācīnasīsakaṃ dibbasayanaṃ paññāpetvā nipajjāpesuṃ. atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato atthi, tattha vicaritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma rajatadāmavaṇṇāya soṇḍāya setapadumaṃ gahetvā koñcanādaṃ naditvā kanakavimānaṃ pavisitvā mātusayanaṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosī’ti. evaṃ uttarāsāḷhanakkhattena paṭisandhiṃ gaṇhi.

punadivase pabuddhā devī taṃ supinaṃ rañño ārocesi. rājā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā gomayaharitūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkharābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīhiyeva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvidānādīhi te santappesi. atha nesaṃ sabbakāmehi santappitānaṃ supinaṃ ārocāpetvā “kiṃ bhavissatī”ti pucchi. brāhmaṇā āhaṃsu “mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati. so sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī; sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado”ti.

bodhisattassa pana mātukucchimhi paṭisandhiggahaṇakkhaṇe ekappahāreneva sakaladasasahassī lokadhātu saṅkampi sampakampi sampavedhi. bāttiṃsapubbanimittāni pāturahesuṃ — dasasu cakkavāḷasahassesu appamāṇo obhāso phari. tassa taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanarakesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakasakaninnādaṃ muñciṃsu, aghaṭṭitāniyeva manussānaṃ hatthūpagādīni ābharaṇāni viraviṃsu, sabbadisā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalavāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ udakaṃ ahosi, sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni pupphiṃsu, thale silātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nāma nibbattiṃsu, samantato pupphavassā vassiṃsu, ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassilokadhātu vaṭṭetvā vissaṭṭhamālāguḷo viya, uppīḷetvā baddhamālākalāpo viya, alaṅkatapaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūmagandhaparivāsitā paramasobhaggappattā ahosi.

evaṃ gahitapaṭisandhikassa bodhisattassa paṭisandhito paṭṭhāya bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. bodhisattamātu pana purisesu rāgacittaṃ nuppajji, lābhaggayasaggappattā ca ahosi sukhinī akilantakāyā. bodhisattañca antokucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. yasmā ca bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā tusitapure nibbattati. yathā ca aññā itthiyo dasa māse apatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. sā pana bodhisattaṃ dasa māse kucchinā pariharitvā ṭhitāva vijāyati. ayaṃ bodhisattamātudhammatā.

mahāmāyāpi devī pattena telaṃ viya dasa māse kucchinā bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi — “icchāmahaṃ, deva, kulasantakaṃ devadahanagaraṃ gantun”ti. rājā “sādhū”ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā maggaṃ samaṃ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi alaṅkārāpetvā devi suvaṇṇasivikāya nisīdāpetvā amaccasahassena ukkhipāpetvā mahantena parivārena pesesi. dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnampi lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi, tasmiṃ samaye mūlato paṭṭhāya yāva aggasākhā sabbaṃ ekapāliphullaṃ ahosi, sākhantarehi ceva pupphantarehi ca pañcavaṇṇā bhamaragaṇā nānappakārā ca sakuṇasaṅghā madhurassarena vikūjantā vicaranti. sakalaṃ lumbinīvanaṃ cittalatāvanasadisaṃ, mahānubhāvassa rañño susajjitaṃ āpānamaṇḍalaṃ viya ahosi. deviyā taṃ disvā sālavanakīḷaṃ kīḷitukāmatācittaṃ udapādi. amaccā deviṃ gahetvā sālavanaṃ pavisiṃsu. sā maṅgalasālamūlaṃ gantvā sālasākhaṃ gaṇhitukāmā ahosi, sālasākhā suseditavettaggaṃ viya onamitvā deviyā hatthapathaṃ upagañchi. sā hatthaṃ pasāretvā sākhaṃ aggahesi. tāvadeva cassā kammajavātā caliṃsu. athassā sāṇiṃ parikkhipitvā mahājano paṭikkami. sālasākhaṃ gahetvā tiṭṭhamānāya evassā gabbhavuṭṭhānaṃ ahosi. taṅkhaṇaṃyeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya sampattā tena suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhapetvā “attamanā, devi, hohi, mahesakkho te putto uppanno”ti āhaṃsu.

yathā pana aññe sattā mātukucchito nikkhamantā paṭikūlena asucinā makkhitā nikkhamanti, na evaṃ bodhisatto. so pana dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya, ca dve ca hatthe dve ca pāde pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhito suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya jotayanto mātukucchito nikkhami. evaṃ santepi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca mātuyā ca sarīre utuṃ gāhāpesuṃ.

atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena. manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhāya puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. tattha devamanussā gandhamālādīhi pūjayamānā “mahāpurisa, idha tumhehi sadiso añño natthi, kutettha uttaritaro”ti āhaṃsu. evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasa disā anuviloketvā attanā sadisaṃ kañci adisvā “ayaṃ uttarādisā”ti sattapadavītihārena agamāsi, mahābrahmunā setacchattaṃ dhāriyamāno, suyāmena vāḷabījaniṃ, aññāhi ca devatāhi sesarājakakudhabhaṇḍahatthāhi anugammamāno. tato sattamapade ṭhito “aggohamasmiṃ lokassā”tiādikaṃ āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.

bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāveti. mahosadhattabhāve kirassa mātukucchito nikkhantamattasseva sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato, so taṃ muṭṭhiyaṃ katvāva nikkhanto. atha naṃ mātā “tāta, kiṃ gahetvā āgatosī”ti pucchi. “osadhaṃ, ammā”ti. iti osadhaṃ gahetvā āgatattā “osadhadārako”tvevassa nāmaṃ akaṃsu. taṃ osadhaṃ gahetvā cāṭiyaṃ pakkhipiṃsu, āgatāgatānaṃ andhabadhirādīnaṃ tadeva sabbarogavūpasamāya bhesajjaṃ ahosi. tato “mahantaṃ idaṃ osadhaṃ, mahantaṃ idaṃ osadhan”ti uppannavacanaṃ upādāya “mahosadho”tvevassa nāmaṃ jātaṃ. vessantarattabhāve pana mātukucchito nikkhanto dakkhiṇahatthaṃ pasāretvā “atthi nu kho, amma, kiñci gehasmiṃ, dānaṃ dassāmī”ti vadanto nikkhami. athassa mātā “sadhane kule nibbattosi, tātā”ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapesi. imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi. yathā ca paṭisandhiggahaṇakkhaṇe, jātakkhaṇepissa dvattiṃsa pubbanimittāni pāturahesuṃ. yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane jāto, tasmiṃyeva samaye rāhulamātā devī, ānandatthero, channo amacco, kāḷudāyī amacco, kaṇḍako assarājā, mahābodhirukkho, catasso nidhikumbhiyo ca jātā. tattha ekā gāvutappamāṇā, ekā aḍḍhayojanappamāṇā, ekā tigāvutappamāṇā, ekā yojanappamāṇā ahosīti. ime satta sahajātā nāma.

ubhayanagaravāsino bodhisattaṃ gahetvā kapilavatthunagarameva agamaṃsu. taṃ divasaṃyeva ca “kapilavatthunagare suddhodanamahārājassa putto jāto, ayaṃ kumāro bodhitale nisīditvā buddho bhavissatī”ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṃsu. tasmiṃ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāḷadevīlo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā kīḷamānā disvā “kiṃkāraṇā tumhe evaṃ tuṭṭhamānasā kīḷatha, mayhampetaṃ kāraṇaṃ kathethā”ti pucchi. devatā āhaṃsu “mārisa, suddhodanarañño putto jāto, so bodhitale nisīditvā buddho hutvā dhammacakkaṃ pavattessati, tassa anantaṃ buddhalīḷaṃ daṭṭhuṃ dhammañca sotuṃ lacchāmāti iminā kāraṇena tuṭṭhāmhā”ti. tāpaso tāsaṃ vacanaṃ sutvā khippaṃ devalokato oruyha rājanivesanaṃ pavisitvā paññattāsane nisinno “putto kira te, mahārāja, jāto, passissāmi nan”ti āha. rājā alaṅkatapaṭiyattaṃ kumāraṃ āharāpetvā tāpasaṃ vandāpetuṃ abhihari, bodhisattassa pādā parivattitvā tāpasassa jaṭāsu patiṭṭhahiṃsu. bodhisattassa hi tenattabhāvena vanditabbayuttako nāma añño natthi. sace hi ajānantā bodhisattassa sīsaṃ tāpasassa pādamūle ṭhapeyyuṃ, sattadhā tassa muddhā phaleyya. tāpaso “na me attānaṃ nāsetuṃ yuttan”ti uṭṭhāyāsanā bodhisattassa añjaliṃ paggahesi. rājā taṃ acchariyaṃ disvā attano puttaṃ vandi.

tāpaso atīte cattālīsa kappe, anāgate cattālīsāti asīti kappe anussarati. bodhisattassa lakkhaṇasampattiṃ disvā “bhavissati nu kho buddho, udāhu no”ti āvajjetvā upadhārento “nissaṃsayaṃ buddho bhavissatī”ti ñatvā “acchariyapuriso ayan”ti sitaṃ akāsi. tato “ahaṃ imaṃ buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no”ti upadhārento “na labhissāmi, antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ asakkuṇeyye arūpabhave nibbattissāmī”ti disvā “evarūpaṃ nāma acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī”ti parodi.

manussā disvā “amhākaṃ ayyo idāneva hasitvā puna parodi. kiṃ nu kho, bhante, amhākaṃ ayyaputtassa koci antarāyo bhavissatī”ti pucchiṃsu. “natthetassa antarāyo, nissaṃsayena buddho bhavissatī”ti. atha “kasmā paroditthā”ti? “evarūpaṃ purisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, ‘mahatī vata me jāni bhavissatī’ti attānaṃ anusocanto rodāmī”ti āha. tato so “kiṃ nu kho me ñātakesu koci etaṃ buddhabhūtaṃ daṭṭhuṃ labhissati, na labhissatī”ti upadhārento attano bhāgineyyaṃ nāḷakadārakaṃ addasa. so bhaginiyā gehaṃ gantvā “kahaṃ te putto nāḷako”ti? “atthi gehe, ayyā”ti. “pakkosāhi nan”ti pakkosāpetvā attano santikaṃ āgataṃ kumāraṃ āha — “tāta, suddhodanamahārājassa kule putto jāto, buddhaṅkuro esa, pañcatiṃsa vassāni atikkamitvā buddho bhavissati, tvaṃ etaṃ daṭṭhuṃ labhissasi, ajjeva pabbajāhī”ti. sattāsītikoṭidhane kule nibbattadārakopi “na maṃ mātulo anatthe niyojessatī”ti cintetvā tāvadeva antarāpaṇato kāsāyāni ceva mattikāpattañca āharāpetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā “yo loke uttamapuggalo, taṃ uddissa mayhaṃ pabbajjā”ti bodhisattābhimukhaṃ añjaliṃ paggayha pañcapatiṭṭhitena vanditvā pattaṃ thavikāya pakkhipitvā aṃsakūṭe laggetvā himavantaṃ pavisitvā samaṇadhammaṃ akāsi. so paramābhisambodhiṃ pattaṃ tathāgataṃ upasaṅkamitvā nāḷakapaṭipadaṃ kathāpetvā puna himavantaṃ pavisitvā arahattaṃ patvā ukkaṭṭhapaṭipadaṃ paṭipanno satteva māse āyuṃ pāletvā ekaṃ suvaṇṇapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi.

bodhisattampi kho pañcame divase sīsaṃ nhāpetvā “nāmaggahaṇaṃ gaṇhissāmā”ti rājabhavanaṃ catujjātikagandhehi vilimpitvā lājāpañcamakāni pupphāni vikiritvā asambhinnapāyāsaṃ pacāpetvā tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasatabrāhmaṇe nimantetvā rājabhavane nisīdāpetvā subhojanaṃ bhojetvā mahāsakkāraṃ katvā “kiṃ nu kho bhavissatī”ti lakkhaṇāni pariggahāpesuṃ. tesu —

“rāmo dhajo lakkhaṇo cāpi mantī, koṇḍañño ca bhojo suyāmo sudatto.

ete tadā aṭṭha ahesuṃ brāhmaṇā, chaḷaṅgavā mantaṃ viyākariṃsū”ti. —

ime aṭṭheva brāhmaṇā lakkhaṇapariggāhakā ahesuṃ. paṭisandhiggahaṇadivase supinopi eteheva pariggahito. tesu satta janā dve aṅguliyo ukkhipitvā dvedhā byākariṃsu — “imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hoti cakkavattī, pabbajamāno buddho”ti, sabbaṃ cakkavattirañño sirivibhavaṃ ācikkhiṃsu. tesaṃ pana sabbadaharo gottato koṇḍañño nāma māṇavo bodhisattassa varalakkhaṇanipphattiṃ oloketvā — “imassa agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭṭacchado buddho bhavissatī”ti ekameva aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. ayañhi katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā “imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānaṃ nāma natthi, asaṃsayaṃ buddho bhavissatī”ti ekameva gatiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipitvā evaṃ byākāsi. athassa nāmaṃ gaṇhantā sabbalokassa atthasiddhikarattā “siddhattho”ti nāmamakaṃsu.

atha te brāhmaṇā attano gharāni gantvā putte āmantayiṃsu — “tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ mayaṃ sambhaveyyāma vā no vā, tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā”ti. te sattapi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā, koṇḍaññamāṇavova arogo ahosi. so mahāsatte vuḍḍhimanvāya mahābhinikkhamanaṃ abhinikkhamitvā anukkamena uruvelaṃ gantvā “ramaṇīyo, vata ayaṃ bhūmibhāgo, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā”ti cittaṃ uppādetvā tattha vāsaṃ upagate “mahāpuriso pabbajito”ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha “siddhatthakumāro kira pabbajito, so nissaṃsayaṃ buddho bhavissati. sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. sace tumhepi iccheyyātha, etha, ahaṃ taṃ purisaṃ anupabbajissāmī”ti. te sabbe ekacchandā bhavituṃ nāsakkhiṃsu, tayo janā na pabbajiṃsu. koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. te pañcapi janā pañcavaggiyattherā nāma jātā.

tadā pana rājā “kiṃ disvā mayhaṃ putto pabbajissatī”ti pucchi. “cattāri pubbanimittānī”ti. “katarañca katarañcā”ti? “jarājiṇṇaṃ, byādhitaṃ, kālakataṃ, pabbajitan”ti. rājā “ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ upasaṅkamituṃ mā adattha, mayhaṃ puttassa buddhabhāvena kammaṃ natthi, ahaṃ mama puttaṃ dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ issariyādhipaccaṃ rajjaṃ kārentaṃ chattiṃsayojanaparimaṇḍalāya parisāya parivutaṃ gaganatale vicaramānaṃ passitukāmo”ti. evañca pana vatvā imesaṃ catuppakārānaṃ nimittānaṃ kumārassa cakkhupathe āgamananivāraṇatthaṃ catūsu disāsu gāvute gāvute ārakkhaṃ ṭhapesi. taṃ divasaṃ pana maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekeko ekamekaṃ puttaṃ paṭijāni — “ayaṃ buddho vā hotu rājā vā, mayaṃ ekamekaṃ puttaṃ dassāma. sacepi buddho bhavissati, khattiyasamaṇeheva purakkhataparivārito vicarissati. sacepi rājā bhavissati, khattiyakumāreheva purakkhataparivārito vicarissatī”ti. rājāpi bodhisattassa uttamarūpasampannā vigatasabbadosā dhātiyo paccupaṭṭhāpesi. bodhisatto anantena parivārena mahantena sirisobhaggena vaḍḍhati.

athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. taṃ divasaṃ sakalanagaraṃ devavimānaṃ viya alaṅkaronti. sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti. rañño kammante naṅgalasahassaṃ yojīyati. tasmiṃ pana divase ekenūnāṭṭhasatanaṅgalāni saddhiṃ balibaddarasmiyottehi rajataparikkhatāni honti, rañño ālambananaṅgalaṃ pana rattasuvaṇṇaparikkhataṃ hoti. balibaddānaṃ siṅgarasmipatodāpi suvaṇṇaparikkhatāva honti. rājā mahatā parivārena nikkhanto puttaṃ gahetvā agamāsi. kammantaṭṭhāne eko jamburukkho bahalapalāso sandacchāyo ahosi. tassa heṭṭhā kumārassa sayanaṃ paññapāpetvā upari suvaṇṇatārakakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapāpetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti, amaccā ekenūnaṭṭhasatarajatanaṅgalāni, kassakā sesanaṅgalāni. te tāni gahetvā ito cito ca kasanti. rājā pana orato vā pāraṃ gacchati, pārato vā oraṃ āgacchati. etasmiṃ ṭhāne mahāsampatti ahosi. bodhisattaṃ parivāretvā nisinnā dhātiyo “rañño sampattiṃ passissāmā”ti antosāṇito bahi nikkhantā. bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu. sesarukkhānaṃ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. dhātiyo “ayyaputto ekato”ti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocesuṃ — “deva, kumāro evaṃ nisinno, aññesaṃ rukkhānaṃ chāyā nivattā, jamburukkhassa pana parimaṇḍalā ṭhitā”ti. rājā vegenāgantvā pāṭihāriyaṃ disvā — “idaṃ te, tāta, dutiyaṃ vandanan”ti puttaṃ vandi.

atha anukkamena bodhisatto soḷasavassuddesiko jāto. rājā bodhisattassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāresi — ekaṃ navabhūmakaṃ, ekaṃ sattabhūmakaṃ, ekaṃ pañcabhūmakaṃ, cattālīsasahassā ca nāṭakitthiyo upaṭṭhāpesi. bodhisatto devo viya accharāsaṅghaparivuto, alaṅkatanāṭakaparivuto, nippurisehi tūriyehi paricāriyamāno mahāsampattiṃ anubhavanto utuvārena tesu pāsādesu viharati. rāhulamātā panassa devī aggamahesī ahosi.

tassevaṃ mahāsampattiṃ anubhavantassa ekadivasaṃ ñātisaṅghassa abbhantare ayaṃ kathā udapādi — “siddhattho kīḷāpasutova vicarati, kiñci sippaṃ na sikkhati, saṅgāme paccupaṭṭhite kiṃ karissatī”ti. rājā bodhisattaṃ pakkosāpetvā — “tāta, tava ñātakā ‘siddhattho kiñci sippaṃ asikkhitvā kīḷāpasutova vicaratī’ti vadanti, ettha kiṃ pattakāle maññasī”ti. deva, mama sippaṃ sikkhanakiccaṃ natthi, nagare mama sippadassanatthaṃ bheriṃ carāpetha “ito sattame divase ñātakānaṃ sippaṃ dassessāmī”ti. rājā tathā akāsi. bodhisatto akkhaṇavedhivālavedhidhanuggahe sannipātāpetvā mahājanassa majjhe aññehi dhanuggahehi asādhāraṇaṃ ñātakānaṃ dvādasavidhaṃ sippaṃ dassesi. taṃ sarabhaṅgajātake āgatanayeneva veditabbaṃ. tadāssa ñātisaṅgho nikkaṅkho ahosi.

athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā “rathaṃ yojehī”ti āha. so “sādhū”ti paṭissuṇitvā mahārahaṃ uttamarathaṃ sabbālaṅkārena alaṅkaritvā kumudapattavaṇṇe cattāro maṅgalasindhave yojetvā bodhisattassa paṭivedesi. bodhisatto devavimānasadisaṃ rathaṃ abhiruhitvā uyyānābhimukho agamāsi. devatā “siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittaṃ dassessāmā”ti ekaṃ devaputtaṃ jarājajjaraṃ khaṇḍadantaṃ palitakesaṃ vaṅkaṃ obhaggasarīraṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. taṃ bodhisatto ceva sārathi ca passanti. tato bodhisatto sārathiṃ — “samma, ko nāmesa puriso, kesāpissa na yathā aññesan”ti mahāpadāne āgatanayena pucchitvā tassa vacanaṃ sutvā “dhīratthu vata bho jāti, yatra hi nāma jātassa jarā paññāyissatī”ti saṃviggahadayo tatova paṭinivattitvā pāsādameva abhiruhi. rājā “kiṃ kāraṇā mama putto khippaṃ paṭinivattī”ti pucchi. “jiṇṇakaṃ purisaṃ disvā devā”ti. “jiṇṇakaṃ disvā pabbajissatīti āhaṃsu, kasmā maṃ nāsetha, sīghaṃ puttassa nāṭakāni sajjetha, sampattiṃ anubhavanto pabbajjāya satiṃ na karissatī”ti vatvā ārakkhaṃ vaḍḍhetvā sabbadisāsu aḍḍhayojane aḍḍhayojane ṭhapesi.

punekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatāhi nimmitaṃ byādhitaṃ purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādaṃ abhiruhi. rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantā tigāvutappamāṇe padese ārakkhaṃ ṭhapesi. aparaṃ ekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatāhi nimmitaṃ kālakataṃ disvā purimanayeneva pucchitvā saṃviggahadayo puna nivattitvā pāsādaṃ abhiruhi. rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantā yojanappamāṇe padese ārakkhaṃ ṭhapesi. aparaṃ pana ekadivasaṃ uyyānaṃ gacchanto tatheva devatāhi nimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā “ko nāmeso sammā”ti sārathiṃ pucchi. sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana “pabbajito nāmāyaṃ devā”ti vatvā pabbajjāya guṇe vaṇṇesi. bodhisatto pabbajjāya ruciṃ uppādetvā taṃ divasaṃ uyyānaṃ agamāsi. dīghabhāṇakā panāhu “cattāri nimittāni ekadivaseneva disvā agamāsī”ti.

so tattha divasabhāgaṃ kīḷitvā maṅgalapokkharaṇiyaṃ nhāyitvā atthaṅgate sūriye maṅgalasilāpaṭṭe nisīdi attānaṃ alaṅkārāpetukāmo. athassa paricārakapurisā nānāvaṇṇāni dussāni nānappakārā ābharaṇavikatiyo mālāgandhavilepanāni ca ādāya samantā parivāretvā aṭṭhaṃsu. tasmiṃ khaṇe sakkassa nisinnāsanaṃ uṇhaṃ ahosi . so “ko nu kho maṃ imamhā ṭhānā cāvetukāmo”ti upadhārento bodhisattassa alaṅkāretukāmataṃ ñatvā vissakammaṃ āmantesi “samma vissakamma, siddhatthakumāro ajja aḍḍharattasamaye mahābhinikkhamanaṃ nikkhamissati, ayamassa pacchimo alaṅkāro, uyyānaṃ gantvā mahāpurisaṃ dibbālaṅkārehi alaṅkarohī”ti. so “sādhū”ti paṭissuṇitvā devatānubhāvena taṅkhaṇaṃyeva upasaṅkamitvā tasseva kappakasadiso hutvā kappakassa hatthato veṭhanadussaṃ gahetvā bodhisattassa sīsaṃ veṭhesi. bodhisatto hatthasamphasseneva “nāyaṃ manusso, devaputto eso”ti aññāsi. veṭhanena veṭhitamatte sīse moḷiyaṃ maṇiratanākārena dussasahassaṃ abbhuggañchi. puna veṭhentassa dussasahassanti dasakkhattuṃ veṭhentassa dasa dussasahassāni abbhuggacchiṃsu . “sīsaṃ khuddakaṃ, dussāni bahūni, kathaṃ abbhuggatānī”ti na cintetabbaṃ. tesu hi sabbamahantaṃ āmalakapupphappamāṇaṃ, avasesāni kusumbakapupphappamāṇāni ahesuṃ. bodhisattassa sīsaṃ kiñjakkhagavacchitaṃ viya kuyyakapupphaṃ ahosi.

athassa sabbālaṅkārapaṭimaṇḍitassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu, brāhmaṇesu “jayanandā”tiādivacanehi, sūtamāgadhādīsu nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārapaṭimaṇḍitaṃ rathavaraṃ abhiruhi. tasmiṃ samaye “rāhulamātā puttaṃ vijātā”ti sutvā suddhodanamahārājā “puttassa me tuṭṭhiṃ nivedethā”ti sāsanaṃ pahiṇi. bodhisatto taṃ sutvā “rāhu jāto, bandhanaṃ jātan”ti āha. rājā “kiṃ me putto avacā”ti pucchitvā taṃ vacanaṃ sutvā “ito paṭṭhāya me nattā rāhulakumāroyeva nāma hotū”ti āha.

bodhisattopi kho rathavaraṃ āruyha mahantena yasena atimanoramena sirisobhaggena nagaraṃ pāvisi. tasmiṃ samaye kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ padakkhiṇaṃ kurumānassa bodhisattassa rūpasiriṃ disvā pītisomanassajātā idaṃ udānaṃ udānesi —

“nibbutā nūna sā mātā, nibbuto nūna so pitā.

nibbutā nūna sā nārī, yassāyaṃ īdiso patī”ti.

bodhisatto taṃ sutvā cintesi “ayaṃ evamāha ‘evarūpaṃ attabhāvaṃ passantiyā mātu hadayaṃ nibbāyati, pitu hadayaṃ nibbāyati, pajāpatiyā hadayaṃ nibbāyatī’ti! kismiṃ nu kho nibbute hadayaṃ nibbutaṃ nāma hotī”ti? athassa kilesesu virattamānasassa etadahosi — “rāgaggimhi nibbute nibbutaṃ nāma hoti, dosaggimhi nibbute nibbutaṃ nāma hoti, mohaggimhi nibbute nibbutaṃ nāma hoti, mānadiṭṭhiādīsu sabbakilesadarathesu nibbutesu nibbutaṃ nāma hoti. ayaṃ me sussavanaṃ sāvesi, ahañhi nibbānaṃ gavesanto carāmi, ajjeva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭati, ayaṃ imissā ācariyabhāgo hotū”ti kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanakaṃ muttāhāraṃ pesesi. sā “siddhatthakumāro mayi paṭibaddhacitto hutvā paṇṇākāraṃ pesesī”ti somanassajātā ahosi.

bodhisattopi mahantena sirisobhaggena attano pāsādaṃ abhiruhitvā sirisayane nipajji. tāvadeva ca naṃ sabbālaṅkārapaṭimaṇḍitā naccagītādīsu susikkhitā devakaññā viya rūpasobhaggappattā itthiyo nānātūriyāni gahetvā samparivārayitvā abhiramāpentiyo naccagītavāditāni payojayiṃsu. bodhisatto kilesesu virattacittatāya naccādīsu anabhirato muhuttaṃ niddaṃ okkami. tāpi itthiyo “yassatthāya mayaṃ naccādīni payojema, so niddaṃ upagato, idāni kimatthaṃ kilamāmā”ti gahitaggahitāni tūriyāni ajjhottharitvā nipajjiṃsu, gandhatelappadīpā jhāyanti. bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo tūriyabhaṇḍāni avattharitvā niddāyantiyo — ekaccā paggharitakheḷā, lālākilinnagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhā, ekaccā apagatavatthā, pākaṭabībhacchasambādhaṭṭhānā. so tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu virattacitto ahosi. tassa alaṅkatapaṭiyattaṃ sakkabhavanasadisampi taṃ mahātalaṃ apaviddhanānākuṇapabharitaṃ āmakasusānaṃ viya upaṭṭhāsi, tayo bhavā ādittagehasadisā khāyiṃsu — “upaddutaṃ vata bho, upassaṭṭhaṃ vata bho”ti udānaṃ pavattesi, ativiya pabbajjāya cittaṃ nami.

so “ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī”ti sayanā uṭṭhāya dvārasamīpaṃ gantvā “ko etthā”ti āha. ummāre sīsaṃ katvā nipanno channo “ahaṃ ayyaputta channo”ti āha. “ahaṃ ajja mahābhinikkhamanaṃ nikkhamitukāmo, ekaṃ me assaṃ kappehī”ti āha. so “sādhu devā”ti assabhaṇḍikaṃ gahetvā assasālaṃ gantvā gandhatelapadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā ramaṇīye bhūmibhāge ṭhitaṃ kaṇḍakaṃ assarājānaṃ disvā “ajja mayā imameva kappetuṃ vaṭṭatī”ti kaṇḍakaṃ kappesi. so kappiyamānova aññāsi “ayaṃ kappanā atigāḷhā, aññesu divasesu uyyānakīḷādigamane kappanā viya na hoti, mayhaṃ ayyaputto ajja mahābhinikkhamanaṃ nikkhamitukāmo bhavissatī”ti. tato tuṭṭhamānaso mahāhasitaṃ hasi. so saddo sakalanagaraṃ pattharitvā gaccheyya, devatā pana taṃ saddaṃ nirumbhitvā na kassaci sotuṃ adaṃsu.

bodhisattopi kho channaṃ pesetvāva “puttaṃ tāva passissāmī”ti cintetvā nisinnapallaṅkato uṭṭhāya rāhulamātāya vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. tasmiṃ khaṇe antogabbhe gandhatelapadīpo jhāyati, rāhulamātā sumanamallikādīnaṃ pupphānaṃ ambaṇamattena abhippakiṇṇasayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. bodhisatto ummāre pādaṃ ṭhapetvā ṭhitakova oloketvā “sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi, devī pabujjhissati, evaṃ me gamanantarāyo bhavissati, buddho hutvāva āgantvā puttaṃ passissāmī”ti pāsādatalato otari. yaṃ pana jātakaṭṭhakathāyaṃ “tadā sattāhajāto rāhulakumāro hotī”ti vuttaṃ, taṃ sesaṭṭhakathāsu natthi, tasmā idameva gahetabbaṃ.

evaṃ bodhisatto pāsādatalā otaritvā assasamīpaṃ gantvā evamāha — “tāta kaṇḍaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho hutvā sadevakaṃ lokaṃ tāressāmī”ti. tato ullaṅghitvā kaṇḍakassa piṭṭhiṃ abhiruhi. kaṇḍako gīvato paṭṭhāya āyāmena aṭṭhārasahattho hoti tadanucchavikena ubbedhena samannāgato thāmajavasampanno sabbaseto dhotasaṅkhasadiso. so sace haseyya vā padasaddaṃ vā kareyya, saddo sakalanagaraṃ avatthareyya. tasmā devatā attano ānubhāvena tassa yathā na koci suṇāti, evaṃ hasitasaddaṃ sannirumbhitvā akkamanākkamanapadavāre hatthatalāni upanāmesuṃ. bodhisatto assavarassa piṭṭhivemajjhagato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye mahādvārasamīpaṃ patto. tadā pana rājā “evaṃ bodhisatto yāya kāyaci velāya nagaradvāraṃ vivaritvā nikkhamituṃ na sakkhissatī”ti dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kārāpesi. bodhisatto thāmabalasampanno, hatthigaṇanāya koṭisahassahatthīnaṃ balaṃ dhāreti, purisagaṇanāya dasakoṭisahassapurisānaṃ . so cintesi “sace dvāraṃ na vivarīyati, ajja kaṇḍakassa piṭṭhe nisinnova vāladhiṃ gahetvā ṭhitena channena saddhiṃyeva kaṇḍakaṃ ūrūhi nippīḷetvā aṭṭhārasahatthubbedhaṃ pākāraṃ uppatitvā atikkamissāmī”ti. channopi cintesi “sace dvāraṃ na vivarīyati, ahaṃ ayyaputtaṃ khandhe nisīdāpetvā kaṇḍakaṃ dakkhiṇena hatthena kucchiyaṃ parikkhipanto upakacchantare katvā pākāraṃ uppatitvā atikkamissāmī”ti. kaṇḍakopi cintesi “sace dvāraṃ na vivarīyati, ahaṃ attano sāmikaṃ piṭṭhiyaṃ yathānisinnameva channena vāladhiṃ gahetvā ṭhitena saddhiṃyeva ukkhipitvā pākāraṃ uppatitvā atikkamissāmī”ti. sace dvāraṃ na avāpurīyittha, yathācintitameva tesu tīsu janesu aññataro sampādeyya. dvāre adhivatthā devatā pana dvāraṃ vivari.

tasmiṃyeva khaṇe māro “bodhisattaṃ nivattessāmī”ti āgantvā ākāse ṭhito āha — “mārisa, mā nikkhama, ito te sattame divase cakkaratanaṃ pātubhavissati, dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta mārisā”ti. “kosi tvan”ti? “ahaṃ vasavattī”ti. “māra, jānāmahaṃ mayhaṃ cakkaratanassa pātubhāvaṃ, anatthikohaṃ rajjena, dasasahassilokadhātuṃ unnādetvā buddho bhavissāmī”ti āha. māro “ito dāni te paṭṭhāya kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā cintitakāle jānissāmī”ti otārāpekkho chāyā viya anapagacchanto anubandhi.

bodhisattopi hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho chaḍḍetvā mahantena sakkārena nagarā nikkhami āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne. nikkhamitvā ca puna nagaraṃ oloketukāmo jāto. evañca panassa citte uppannamatteyeva “mahāpurisa, na tayā nivattitvā olokanakammaṃ katan”ti vadamānā viya mahāpathavī kulālacakkaṃ viya bhijjitvā parivatti. bodhisatto nagarābhimukho ṭhatvā nagaraṃ oloketvā tasmiṃ pathavippadese kaṇḍakanivattanacetiyaṭṭhānaṃ dassetvā gantabbamaggābhimukhaṃ kaṇḍakaṃ katvā pāyāsi mahantena sakkārena uḷārena sirisobhaggena. tadā kirassa devatā purato saṭṭhi ukkāsahassāni dhārayiṃsu, pacchato saṭṭhi, dakkhiṇapassato saṭṭhi, vāmapassato saṭṭhi, aparā devatā cakkavāḷamukhavaṭṭiyaṃ aparimāṇā ukkā dhārayiṃsu, aparā devatā ca nāgasupaṇṇādayo ca dibbehi gandhehi mālāhi cuṇṇehi dhūmehi pūjayamānā gacchanti. pāricchattakapupphehi ceva mandāravapupphehi ca ghanameghavuṭṭhikāle dhārāhi viya nabhaṃ nirantaraṃ ahosi, dibbāni saṃgītāni pavattiṃsu, samantato aṭṭhasaṭṭhi tūriyasatasahassāni pavajjiṃsu, samuddakucchiyaṃ meghatthanitakālo viya yugandharakucchiyaṃ sāgaranigghosakālo viya vattati.

iminā sirisobhaggena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṃsayojanamatthake anomānadītīraṃ pāpuṇi. “kiṃ pana asso tato paraṃ gantuṃ na sakkotī”ti? “no, na sakko”ti. so hi ekaṃ cakkavāḷagabbhaṃ nābhiyā ṭhitacakkassa nemivaṭṭiṃ maddanto viya antantena caritvā purepātarāsameva āgantvā attano sampāditaṃ bhattaṃ bhuñjituṃ samattho. tadā pana devanāgasupaṇṇādīhi ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā sañchannaṃ sarīraṃ ākaḍḍhitvā gandhamālājaṭaṃ chindantassa atippapañco ahosi, tasmā tiṃsayojanamattameva agamāsi. atha bodhisatto nadītīre ṭhatvā channaṃ pucchi — “kinnāmā ayaṃ nadī”ti? “anomā nāma, devā”ti. “amhākampi pabbajjā anomā bhavissatī”ti paṇhiyā ghaṭṭento assassa saññaṃ adāsi. asso uppatitvā aṭṭhūsabhavitthārāya nadiyā pārimatīre aṭṭhāsi.

bodhisatto assapiṭṭhito oruyha rajatapaṭṭasadise vālukāpuline ṭhatvā channaṃ āmantesi — “samma, channa, tvaṃ mayhaṃ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṃ pabbajissāmī”ti. “ahampi, deva, pabbajissāmī”ti. bodhisatto “na labbhā tayā pabbajituṃ, gaccha tvan”ti tikkhattuṃ paṭibāhitvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi “ime mayhaṃ kesā samaṇasāruppā na hontī”ti. añño bodhisattassa kese chindituṃ yuttarūpo natthi, tato “sayameva khaggena chindissāmī”ti dakkhiṇena hatthena asiṃ gaṇhitvā vāmahatthena moḷiyā saddhiṃ cūḷaṃ gahetvā chindi, kesā dvaṅgulamattā hutvā dakkhiṇato āvattamānā sīsaṃ allīyiṃsu. tesaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna kesamassuohāraṇakiccaṃ nāma nāhosi. bodhisatto saha moḷiyā cuḷaṃ gahetvā “sacāhaṃ buddho bhavissāmi, ākāse tiṭṭhatu, no ce, bhūmiyaṃ patatū”ti antalikkhe khipi. taṃ cūḷāmaṇiveṭhanaṃ yojanappamāṇaṃ ṭhānaṃ gantvā ākāse aṭṭhāsi. sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṅkoṭakena sampaṭicchitvā tāvatiṃsabhavane cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi.

“chetvāna moḷiṃ varagandhavāsitaṃ, vehāyasaṃ ukkhipi aggapuggalo.

sahassanetto sirasā paṭiggahi, suvaṇṇacaṅkoṭavarena vāsavo”ti.

puna bodhisatto cintesi “imāni kāsikavatthāni mayhaṃ na samaṇasāruppānī”ti. athassa kassapabuddhakāle purāṇasahāyako ghaṭīkāramahābrahmā ekaṃ buddhantaraṃ jaraṃ apattena mittabhāvena cintesi — “ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī”ti.

“ticīvarañca patto ca, vāsī sūci ca bandhanaṃ.

parissāvanena aṭṭhete, yuttayogassa bhikkhuno”ti. —

ime aṭṭha samaṇaparikkhāre āharitvā adāsi. bodhisatto arahaddhajaṃ nivāsetvā uttamapabbajjāvesaṃ gaṇhitvā “channa, mama vacanena mātāpitūnaṃ ārogyaṃ vadehī”ti vatvā uyyojesi. channo bodhisattaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. kaṇḍako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ suṇanto ṭhatvā “natthi dāni mayhaṃ puna sāmino dassanan”ti cakkhupathaṃ vijahanto sokaṃ adhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā tāvatiṃsabhavane kaṇḍako nāma devaputto hutvā nibbatti. channassa paṭhamaṃ ekova soko ahosi, kaṇḍakassa pana kālakiriyāya dutiyena sokena pīḷito rodanto paridevanto nagaraṃ agamāsi.

bodhisattopi pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ atthi, tattha sattāhaṃ pabbajjāsukhena vītināmetvā ekadivaseneva tiṃsayojanamaggaṃ padasā gantvā rājagahaṃ pāvisi. pavisitvā sapadānaṃ piṇḍāya cari. sakalanagaraṃ bodhisattassa rūpadassanena dhanapālakena paviṭṭharājagahaṃ viya asurindena paviṭṭhadevanagaraṃ viya ca saṅkhobhaṃ agamāsi. rājapurisā gantvā “deva, evarūpo nāma satto nagare piṇḍāya carati, ‘devo vā manusso vā nāgo vā supaṇṇo vā ko nāmeso’ti na jānāmā”ti ārocesuṃ. rājā pāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutajāto purise āṇāpesi — “gacchatha bhaṇe, vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gacchissati, sace nāgo bhavissati, pathaviyaṃ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṃ bhikkhaṃ paribhuñjissatī”ti.

mahāpurisopi kho missakabhattaṃ saṃharitvā “alaṃ me ettakaṃ yāpanāyā”ti ñatvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāya puratthābhimukho nisīditvā āhāraṃ paribhuñjituṃ āraddho. athassa antāni parivattitvā mukhena nikkhamanākārappattāni viya ahesuṃ. tato tena attabhāvena evarūpassa āhārassa cakkhunāpi adiṭṭhapubbatāya tena paṭikūlāhārena aṭṭiyamāno evaṃ attanāva attānaṃ ovadi “siddhattha, tvaṃ sulabhannapāne kule tivassikagandhasālibhojanaṃ nānaggarasehi bhuñjanaṭṭhāne nibbattitvāpi ekaṃ paṃsukūlikaṃ disvā ‘kadā nu kho ahampi evarūpo hutvā piṇḍāya caritvā bhuñjissāmi, bhavissati nu kho me so kālo’ti cintetvā nikkhanto, idāni kiṃ nāmetaṃ karosī”ti. evaṃ attanāva attānaṃ ovaditvā nibbikāro hutvā āhāraṃ paribhuñji.

rājapurisā taṃ pavattiṃ disvā gantvā rañño ārocesuṃ. rājā dūtavacanaṃ sutvā vegena nagarā nikkhamitvā bodhisattassa santikaṃ gantvā iriyāpathasmiṃyeva pasīditvā bodhisattassa sabbaṃ issariyaṃ niyyādesi . bodhisatto “mayhaṃ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi, ahaṃ paramābhisambodhiṃ patthayanto nikkhanto”ti āha. rājā anekappakāraṃ yācantopi tassa cittaṃ alabhitvā “addhā tvaṃ buddho bhavissasi, buddhabhūtena pana te paṭhamaṃ mama vijitaṃ āgantabban”ti paṭiññaṃ gaṇhi. ayamettha saṅkhepo, vitthāro pana “pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā”ti imaṃ pabbajjāsuttaṃ (su. ni. 407 ādayo) saddhiṃ aṭṭhakathāya oloketvā veditabbo.

bodhisattopi rañño paṭiññaṃ datvā anupubbena cārikaṃ caramāno āḷārañca kālāmaṃ udakañca rāmaputtaṃ upasaṅkamitvā samāpattiyo nibbattetvā “nāyaṃ maggo bodhāyā”ti tampi samāpattibhāvanaṃ analaṅkaritvā sadevakassa lokassa attano thāmavīriyasandassanatthaṃ mahāpadhānaṃ padahitukāmo uruvelaṃ gantvā “ramaṇīyo vatāyaṃ bhūmibhāgo”ti tattheva vāsaṃ upagantvā mahāpadhānaṃ padahi. tepi kho koṇḍaññappamukhā pañca pabbajitā gāmanigamarājadhānīsu bhikkhāya carantā tattha bodhisattaṃ sampāpuṇiṃsu. atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ “idāni buddho bhavissati, idāni buddho bhavissatī”ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarāvassa ahesuṃ. bodhisattopi kho “koṭippattaṃ dukkarakāriyaṃ karissāmī”ti ekatilataṇḍulādīhipi vītināmesi, sabbasopi āhārūpacchedaṃ akāsi, devatāpi lomakūpehi ojaṃ upasaṃharamānā paṭikkhipi.

athassa tāya nirāhāratāya paramakasimānappattakāyassa suvaṇṇavaṇṇo kāyo kāḷavaṇṇo ahosi. bāttiṃsamahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. appekadā appāṇakaṃ jhānaṃ jhāyanto mahāvedanāhi abhitunno visaññībhūto caṅkamanakoṭiyaṃ patati. atha naṃ ekaccā devatā “kālakato samaṇo gotamo”ti vadanti, ekaccā “vihāroveso arahatan”ti āhaṃsu. tattha yāsaṃ “kālakato”ti ahosi, tā gantvā suddhodanamahārājassa ārocesuṃ “tumhākaṃ putto kālakato”ti. mama putto buddho hutvā kālakato, ahutvāti? buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālakatoti. idaṃ sutvā rājā “nāhaṃ saddahāmi, mama puttassa bodhiṃ appatvā kālakiriyā nāma natthī”ti paṭikkhipi. kasmā pana rājā na saddahatīti? kāḷadevīlatāpasassa vandāpanadivase jamburukkhamūle ca pāṭihāriyānaṃ diṭṭhattā.

puna bodhisatte saññaṃ paṭilabhitvā uṭṭhite tā devatā gantvā “arogo te mahārāja putto”ti ārocenti. rājā “jānāmahaṃ puttassa amaraṇabhāvan”ti vadati. mahāsattassa chabbassāni dukkarakāriyaṃ karontassa ākāse gaṇṭhikaraṇakālo viya ahosi. so “ayaṃ dukkarakārikā nāma bodhāya maggo na hotī”ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari, athassa bāttiṃsamahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyo suvaṇṇavaṇṇo ahosi. pañcavaggiyā bhikkhū “ayaṃ chabbassāni dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmādīsu piṇḍāya caritvā oḷārikaṃ āhāraṃ āhariyamāno kiṃ sakkhissati, bāhuliko esa padhānavibbhanto, sīsaṃ nhāyitukāmassa ussāvabindutakkanaṃ viya amhākaṃ etassa santikā visesatakkanaṃ, kiṃ no iminā”ti mahāpurisaṃ pahāya attano attano pattacīvaraṃ gahetvā aṭṭhārasayojanamaggaṃ gantvā isipatanaṃ pavisiṃsu.

tena kho pana samayena uruvelāyaṃ senānigame senānikuṭumbikassa gehe nibbattā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanaṃ akāsi “sace samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, anusaṃvaccharaṃ te satasahassapariccāgena balikammaṃ karissāmī”ti. tassā sā patthanā samijjhi. sā mahāsattassa dukkarakārikaṃ karontassa chaṭṭhe vasse paripuṇṇe visākhapuṇṇamāyaṃ balikammaṃ kātukāmā hutvā puretaraṃ dhenusahassaṃ laṭṭhimadhukavane carāpetvā tāsaṃ khīraṃ pañca dhenusatāni pāyetvā tāsaṃ khīraṃ aḍḍhatiyānīti evaṃ yāva soḷasannaṃ dhenūnaṃ khīraṃ aṭṭha dhenuyo pivanti, tāva khīrassa bahalatañca madhuratañca ojavantatañca patthayamānā khīraparivattanaṃ nāma akāsi. sā visākhapuṇṇamadivase “pātova balikammaṃ karissāmī”ti rattiyā paccūsasamayaṃ paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi. vacchakā dhenūnaṃ thanamūlaṃ nāgamiṃsu, thanamūle pana navabhājane upanītamatte attano dhammatāya khīradhārā pavattiṃsu. taṃ acchariyaṃ disvā sujātā sahattheneva khīraṃ gahetvā navabhājane pakkhipitvā sahattheneva aggiṃ katvā pacituṃ ārabhi.

tasmiṃ pāyāse paccamāne mahantamahantā bubbuḷā uṭṭhahitvā dakkhiṇāvattā hutvā sañcaranti, ekaphusitampi bahi na patati, uddhanato appamattakopi dhūmo na uṭṭhahati. tasmiṃ samaye cattāro lokapālā āgantvā uddhane ārakkhaṃ gaṇhiṃsu, mahābrahmā chattaṃ dhāresi, sakko alātāni samānento aggiṃ jālesi. devatā dvisahassadīpaparivāresu catūsu mahādīpesu devānañca manussānañca upakappanaojaṃ attano devānubhāvena daṇḍakabaddhaṃ madhupaṭalaṃ pīḷetvā madhuṃ gaṇhamānā viya saṃharitvā tattha pakkhipiṃsu. aññesu hi kālesu devatā kabaḷe kabaḷe ojaṃ pakkhipanti, sambodhidivase ca pana parinibbānadivase ca ukkhaliyaṃyeva pakkhipanti. sujātā ekadivaseyeva tattha attano pākaṭāni anekāni acchariyāni disvā puṇṇaṃ dāsiṃ āmantesi “amma puṇṇe, ajja amhākaṃ devatā ativiya pasannā, mayā ettake kāle evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ, vegena gantvā devaṭṭhānaṃ paṭijaggāhī”ti. sā “sādhu, ayye”ti tassā vacanaṃ sampaṭicchitvā turitaturitā rukkhamūlaṃ agamāsi.

bodhisattopi kho tasmiṃ rattibhāge pañca mahāsupine disvā pariggaṇhanto “nissaṃsayenāhaṃ ajja buddho bhavissāmī”ti katasanniṭṭhāno tassā rattiyā accayena katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova āgantvā tasmiṃ rukkhamūle nisīdi attano pabhāya sakalarukkhaṃ obhāsayamāno. atha kho sā puṇṇā āgantvā addasa bodhisattaṃ rukkhamūle pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ, sarīrato cassa nikkhantāhi pabhāhi sakalarukkhaṃ suvaṇṇavaṇṇaṃ. disvā tassā etadahosi — “ajja amhākaṃ devatā rukkhato oruyha sahattheneva balikammaṃ sampaṭicchituṃ nisinnā maññe”ti ubbegappattā hutvā vegenāgantvā sujātāya etamatthaṃ ārocesi.

sujātā tassā vacanaṃ sutvā tuṭṭhamānasā hutvā “ajja dāni paṭṭhāya mama jeṭṭhadhītuṭṭhāne tiṭṭhāhī”ti dhītu anucchavikaṃ sabbālaṅkāraṃ adāsi. yasmā pana buddhabhāvaṃ pāpuṇanadivase satasahassagghanikaṃ suvaṇṇapātiṃ laddhuṃ vaṭṭati, tasmā sā “suvaṇṇapātiyaṃ pāyāsaṃ pakkhipissāmī”ti cittaṃ uppādetvā satasahassagghanikaṃ suvaṇṇapātiṃ nīharāpetvā tattha pāyāsaṃ pakkhipitukāmā pakkabhājanaṃ āvajjesi. ‘sabbo pāyāso padumapattā udakaṃ viya vinivattitvā pātiyaṃ patiṭṭhāsi, ekapātipūramattova ahosi’. sā taṃ pātiṃ aññāya suvaṇṇapātiyā paṭikujjitvā odātavatthena veṭhetvā sabbālaṅkārehi attabhāvaṃ alaṅkaritvā taṃ pātiṃ attano sīse ṭhapetvā mahantena ānubhāvena nigrodharukkhamūlaṃ gantvā bodhisattaṃ oloketvā balavasomanassajātā “rukkhadevatā”ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato pātiṃ otāretvā vivaritvā suvaṇṇabhiṅkārena gandhapupphavāsitaṃ udakaṃ gahetvā bodhisattaṃ upagantvā aṭṭhāsi. ghaṭīkāramahābrahmunā dinno mattikāpatto ettakaṃ addhānaṃ bodhisattaṃ avijahitvā tasmiṃ khaṇe adassanaṃ gato, bodhisatto pattaṃ apassanto dakkhiṇahatthaṃ pasāretvā udakaṃ sampaṭicchi. sujātā saheva pātiyā pāyāsaṃ mahāpurisassa hatthe ṭhapesi, mahāpuriso sujātaṃ olokesi. sā ākāraṃ sallakkhetvā “ayya, mayā tumhākaṃ pariccattaṃ, gaṇhitvā yathāruciṃ gacchathā”ti vanditvā “yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū”ti vatvā satasahassagghanikāya suvaṇṇapātiyā purāṇapaṇṇe viya anapekkhā hutvā pakkāmi.

bodhisattopi kho nisinnaṭṭhānā uṭṭhāya rukkhaṃ padakkhiṇaṃ katvā pātiṃ ādāya nerañjarāya tīraṃ gantvā anekesaṃ bodhisattasahassānaṃ abhisambujjhanadivase otaritvā nhānaṭṭhānaṃ suppatiṭṭhitatitthaṃ nāma atthi, tassa tīre pātiṃ ṭhapetvā otaritvā nhatvā anekabuddhasatasahassānaṃ nivāsanaṃ arahaddhajaṃ nivāsetvā puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe ekūnapaññāsa piṇḍe katvā sabbaṃ appodakaṃ madhupāyāsaṃ paribhuñji. so eva hissa buddhabhūtassa sattasattāhaṃ bodhimaṇḍe vasantassa ekūnapaññāsa divasāni āhāro ahosi. ettakaṃ kālaṃ neva añño āhāro atthi, na nhānaṃ, na mukhadhovanaṃ, na sarīravaḷañjo, jhānasukhena maggasukhena phalasukhena ca vītināmesi. taṃ pana pāyāsaṃ paribhuñjitvā suvaṇṇapātiṃ gahetvā “sacāhaṃ, ajja buddho bhavituṃ sakkhissāmi, ayaṃ pāti paṭisotaṃ gacchatu, no ce sakkhissāmi, anusotaṃ gacchatū”ti vatvā nadīsote pakkhipi. sā sotaṃ chindamānā nadīmajjhaṃ gantvā majjhamajjhaṭṭhāneneva javasampanno asso viya asītihatthamattaṭṭhānaṃ paṭisotaṃ gantvā ekasmiṃ āvaṭṭe nimujjitvā kāḷanāgarājabhavanaṃ gantvā tiṇṇaṃ buddhānaṃ paribhogapātiyo “kili kilī”ti ravaṃ kārayamānā paharitvāva tāsaṃ sabbaheṭṭhimā hutvā aṭṭhāsi. kāḷo nāgarājā taṃ saddaṃ sutvā “hiyyo eko buddho nibbatto, puna ajja eko nibbatto”ti vatvā anekehi padasatehi thutiyo vadamāno uṭṭhāsi. tassa kira mahāpathaviyā ekayojanatigāvutappamāṇaṃ nabhaṃ pūretvā ārohanakālo “ajja vā hiyyo vā”ti sadiso ahosi.

bodhisattopi nadītīramhi supupphitasālavane divāvihāraṃ katvā sāyanhasamaye pupphānaṃ vaṇṭato muccanakāle devatāhi alaṅkatena aṭṭhūsabhavitthārena maggena sīho viya vijambhamāno bodhirukkhābhimukho pāyāsi. nāgayakkhasupaṇṇādayo dibbehi gandhapupphādīhi pūjayiṃsu, dibbasaṅgītādīni pavattayiṃsu, dasasahassī lokadhātu ekagandhā ekamālā ekasādhukārā ahosi. tasmiṃ samaye sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi. tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. bodhisatto “idaṃ sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati maññe”ti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthābhimukho aṭṭhāsi, tato pacchimacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, puratthimacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. ṭhitaṭṭhitaṭṭhāne kirassa nemivaṭṭipariyante akkante nābhiyā patiṭṭhitamahāsakaṭacakkaṃ viya mahāpathavī onatunnatā ahosi. bodhisatto “idampi sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati maññe”ti padakkhiṇaṃ karonto uttaradisābhāgaṃ gantvā dakkhiṇābhimukho aṭṭhāsi, tato uttaracakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, dakkhiṇacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. bodhisatto “idampi sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati maññe”ti padakkhiṇaṃ karonto puratthimadisābhāgaṃ gantvā pacchimābhimukho aṭṭhāsi. puratthimadisābhāge pana sabbabuddhānaṃ pallaṅkaṭṭhānaṃ, taṃ neva chambhati, na kampati. mahāsatto “idaṃ sabbabuddhānaṃ avijahitaṃ acalaṭṭhānaṃ kilesapañjaraviddhaṃsanaṭṭhānan”ti ñatvā tāni tiṇāni agge gahetvā cālesi, tāvadeva cuddasahattho pallaṅko ahosi. tānipi kho tiṇāni tathārūpena saṇṭhānena saṇṭhahiṃsu, yathārūpaṃ sukusalopi cittakāro vā potthakāro vā ālikhitumpi samattho natthi. bodhisatto bodhikkhandhaṃ piṭṭhito katvā puratthābhimukho daḷhamānaso hutvā —

“kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu.

upasussatu nissesaṃ, sarīre maṃsalohitaṃ”.

na tvevāhaṃ sammāsambodhiṃ appatvā imaṃ pallaṅkaṃ bhindissāmīti asanisatasannipātenapi abhejjarūpaṃ aparājitapallaṅkaṃ ābhujitvā nisīdi.

tasmiṃ samaye māro devaputto “siddhatthakumāro mayhaṃ vasaṃ atikkamitukāmo, na dānissa atikkamituṃ dassāmī”ti mārabalassa santikaṃ gantvā etamatthaṃ ārocetvā māraghosanaṃ nāma ghosāpetvā mārabalaṃ ādāya nikkhami. sā mārasenā mārassa purato dvādasayojanā hoti, dakkhiṇato ca vāmato ca dvādasayojanā, pacchato yāva cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā, yassā unnadantiyā unnādasaddo yojanasahassato paṭṭhāya pathaviundriyanasaddo viya suyyati. atha māro devaputto diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ abhiruhitvā bāhusahassaṃ māpetvā nānāvudhāni aggahesi. avasesāyapi māraparisāya dve janā ekasadisaṃ āvudhaṃ na gaṇhiṃsu, nānappakāravaṇṇā nānappakāramukhā hutvā mahāsattaṃ ajjhottharamānā āgamiṃsu.

dasasahassacakkavāḷadevatā pana mahāsattassa thutiyo vadamānā aṭṭhaṃsu. sakko devarājā vijayuttarasaṅkhaṃ dhamamāno aṭṭhāsi. so kira saṅkho vīsahatthasatiko hoti. sakiṃ vātaṃ gāhāpetvā dhamanto cattāro māse saddaṃ karitvā nissaddo hoti. mahākāḷanāgarājā atirekapadasatena vaṇṇaṃ vadanto aṭṭhāsi, mahābrahmā setacchattaṃ dhārayamāno aṭṭhāsi. mārabale pana bodhimaṇḍaṃ upasaṅkamante tesaṃ ekopi ṭhātuṃ nāsakkhi, sammukhasammukhaṭṭhāneneva palāyiṃsu. kāḷo nāgarājā pathaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ gantvā ubhohi hatthehi mukhaṃ pidahitvā nipanno. sakko vijayuttarasaṅkhaṃ piṭṭhiyaṃ katvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi. mahābrahmā setacchattaṃ cakkavāḷakoṭiyaṃ ṭhapetvā brahmalokameva agamāsi. ekā devatāpi ṭhātuṃ samatthā nāhosi, mahāpuriso ekakova nisīdi.

māropi attano parisaṃ āha “tātā suddhodanaputtena siddhatthena sadiso añño puriso nāma natthi, mayaṃ sammukhā yuddhaṃ dātuṃ na sakkhissāma, pacchābhāgena dassāmā”ti. mahāpurisopi tīṇi passāni oloketvā sabbadevatānaṃ palātattā suññāni addasa. puna uttarapassena mārabalaṃ ajjhottharamānaṃ disvā “ayaṃ ettako jano maṃ ekakaṃ sandhāya mahantaṃ vāyāmaṃ parakkamaṃ karoti, imasmiṃ ṭhāne mayhaṃ mātā vā pitā vā bhātā vā añño vā koci ñātako natthi, imā pana dasa pāramiyova mayhaṃ dīgharattaṃ puṭṭhaparijanasadisā, tasmā pāramiyova phalakaṃ katvā pāramisattheneva paharitvā ayaṃ balakāyo mayā viddhaṃsetuṃ vaṭṭatī”ti dasa pāramiyo āvajjamāno nisīdi.

atha kho māro devaputto “eteneva siddhatthaṃ palāpessāmī”ti vātamaṇḍalaṃ samuṭṭhāpesi. taṅkhaṇaṃyeva puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanaekayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūletvā samantā gāmanigame cuṇṇavicuṇṇaṃ kātuṃ samatthāpi mahāpurisassa puññatejena vihatānubhāvā bodhisattaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. tato “udakena na ajjhottharitvā māressāmī”ti mahāvassaṃ samuṭṭhāpesi. tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu. vuṭṭhidhārāvegena pathavī chiddā ahosi. vanarukkhādīnaṃ uparibhāgena mahāmegho āgantvā mahāsattassa cīvare ussāvabinduṭṭhānamattampi temetuṃ nāsakkhi. tato pāsāṇavassaṃ samuṭṭhāpesi. mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā bodhisattaṃ patvā dibbamālāguḷabhāvaṃ āpajjiṃsu. tato paharaṇavassaṃ samuṭṭhāpesi. ekatodhārāubhatodhārāasisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā bodhisattaṃ patvā dibbapupphāni ahesuṃ. tato aṅgāravassaṃ samuṭṭhāpesi. kiṃsukavaṇṇā aṅgārā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā vikiriṃsu. tato kukkuḷavassaṃ samuṭṭhāpesi. accuṇho aggivaṇṇo kukkuḷo ākāsenāgantvā bodhisattassa pādamūle dibbacandanacuṇṇaṃ hutvā nipati. tato vālukāvassaṃ samuṭṭhāpesi. atisukhumavālukā dhūmāyantā pajjalantā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā nipatiṃsu. tato kalalavassaṃ samuṭṭhāpesi. taṃ kalalaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā bodhisattassa pādamūle dibbavilepanaṃ hutvā nipati. tato “iminā bhiṃsetvā siddhatthaṃ palāpessāmī”ti andhakāraṃ samuṭṭhāpesi. taṃ caturaṅgasamannāgataṃ viya mahātamaṃ hutvā bodhisattaṃ patvā sūriyappabhāvihataṃ viya andhakāraṃ antaradhāyi.

evaṃ māro imāhi navahi vātavassapāsāṇapaharaṇāṅgārakukkuḷavālukākalalāndhakāravuṭṭhīhi bodhisattaṃ palāpetuṃ asakkonto “kiṃ bhaṇe, tiṭṭhatha, imaṃ siddhatthakumāraṃ gaṇhatha hanatha palāpethā”ti parisaṃ āṇāpetvā sayampi girimekhalassa hatthino khandhe nisinno cakkāvudhaṃ ādāya bodhisattaṃ upasaṅkamitvā “siddhattha uṭṭhāhi etasmā pallaṅkā, nāyaṃ tuyhaṃ pāpuṇāti, mayhaṃ eva pāpuṇātī”ti āha. mahāsatto tassa vacanaṃ sutvā avoca — “māra, neva tayā dasa pāramiyo pūritā, na upapāramiyo, na paramatthapāramiyo, nāpi pañca mahāpariccāgā pariccattā, na ñātatthacariyā, na lokatthacariyā, na buddhicariyā pūritā, sabbā tā mayāyeva pūritā, tasmā nāyaṃ pallaṅko tuyhaṃ pāpuṇāti, mayheveso pāpuṇātī”ti.

māro kuddho kodhavegaṃ asahanto mahāpurisassa cakkāvudhaṃ vissajjesi. taṃ tassa dasa pāramiyo āvajjentassa uparibhāge mālāvitānaṃ hutvā aṭṭhāsi. taṃ kira khuradhāracakkāvudhaṃ aññadā tena kuddhena vissaṭṭhaṃ ekaghanapāsāṇatthambhe vaṃsakaḷīre viya chindantaṃ gacchati, idāni pana tasmiṃ mālāvitānaṃ hutvā ṭhite avasesā māraparisā “idāni pallaṅkato vuṭṭhāya palāyissatī”ti mahantamahantāni selakūṭāni vissajjesuṃ. tānipi mahāpurisassa dasa pāramiyo āvajjentassa mālāguḷabhāvaṃ āpajjitvā bhūmiyaṃ patiṃsu. devatā cakkavāḷamukhavaṭṭiyaṃ ṭhitā gīvaṃ pasāretvā sīsaṃ ukkhipitvā “naṭṭho vata so siddhatthakumārassa rūpaggappatto attabhāvo, kiṃ nu kho karissatī”ti olokenti.

tato mahāpuriso “pūritapāramīnaṃ bodhisattānaṃ abhisambujjhanadivase pattapallaṅko mayhaṃva pāpuṇātī”ti vatvā ṭhitaṃ māraṃ āha — “māra tuyhaṃ dānassa dinnabhāve ko sakkhī”ti. māro “ime ettakā janā sakkhino”ti mārabalābhimukhaṃ hatthaṃ pasāresi. tasmiṃ khaṇe māraparisāya “ahaṃ sakkhī, ahaṃ sakkhī”ti pavattasaddo pathaviundriyanasaddasadiso ahosi. atha māro mahāpurisaṃ āha “siddhattha, tuyhaṃ dānassa dinnabhāve ko sakkhī”ti. mahāpuriso “tuyhaṃ tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṃ pana imasmiṃ ṭhāne sacetano koci sakkhī nāma natthi, tiṭṭhatu tāva me avasesattabhāvesu dinnadānaṃ, vessantarattabhāve pana ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve ayaṃ acetanāpi ghanamahāpathavī sakkhī”ti cīvaragabbhantarato dakkhiṇahatthaṃ abhinīharitvā “vessantarattabhāve ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve tvaṃ sakkhī na sakkhī”ti mahāpathaviabhimukhaṃ hatthaṃ pasāresi. mahāpathavī “ahaṃ te tadā sakkhī”ti viravasatena viravasahassena viravasatasahassena mārabalaṃ avattharamānā viya unnadi.

tato mahāpurise “dinnaṃ te siddhattha mahādānaṃ uttamadānan”ti vessantaradānaṃ sammasante diyaḍḍhayojanasatiko girimekhalahatthī jaṇṇukehi pathaviyaṃ patiṭṭhāsi, māraparisā disāvidisā palāyi, dve ekamaggena gatā nāma natthi, sīsābharaṇāni ceva nivatthavatthāni ca pahāya sammukhasammukhadisāhiyeva palāyiṃsu. tato devasaṅghā palāyamānaṃ mārabalaṃ disvā “mārassa parājayo jāto, siddhatthakumārassa jayo, jayapūjaṃ karissāmā”ti nāgā nāgānaṃ, supaṇṇā supaṇṇānaṃ, devatā devatānaṃ, brahmāno brahmānaṃ, ugghosetvā gandhamālādihatthā mahāpurisassa santikaṃ bodhipallaṅkaṃ agamaṃsu.

evaṃ gatesu ca pana tesu —

“jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo.

ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā nāgagaṇā mahesino.

“jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo.

ugghosayuṃ bodhimaṇḍe pamoditā, supaṇṇasaṅghāpi jayaṃ mahesino.

“jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo.

ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā devagaṇā mahesino.

“jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo.

ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā brahmagaṇāpi tādino”ti.

avasesā dasasu cakkavāḷasahassesu devatā mālāgandhavilepanehi ca pūjayamānā nānappakārā thutiyo ca vadamānā aṭṭhaṃsu. evaṃ anatthaṅgateyeva sūriye mahāpuriso mārabalaṃ vidhametvā cīvarūpari patamānehi bodhirukkhaṅkurehi rattapavāḷapallavehi viya pūjiyamāno paṭhamayāme pubbenivāsañāṇaṃ anussaritvā, majjhimayāme dibbacakkhuṃ visodhetvā, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāresi. athassa dvādasapadikaṃ paccayākāraṃ vaṭṭavivaṭṭavasena anulomapaṭilomato sammasantassa dasasahassī lokadhātu udakapariyantaṃ katvā dvādasakkhattuṃ sampakampi.

mahāpurise pana dasasahassilokadhātuṃ unnādetvā aruṇuggamanavelāya sabbaññutaññāṇaṃ paṭivijjhante sakaladasasahassī lokadhātu alaṅkatapaṭiyattā ahosi. pācīnacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākānaṃ raṃsiyo pacchimacakkavāḷamukhavaṭṭiyaṃ paharanti, tathā pacchimacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ pācīnacakkavāḷamukhavaṭṭiyaṃ, dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ uttaracakkavāḷamukhavaṭṭiyaṃ, uttaracakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dakkhiṇacakkavāḷamukhavaṭṭiyaṃ paharanti, pathavitale ussāpitānaṃ pana dhajānaṃ paṭākānaṃ brahmalokaṃ āhacca aṭṭhaṃsu, brahmaloke baddhānaṃ pathavitale patiṭṭhahiṃsu, dasasahassacakkavāḷesu pupphūpagarukkhā pupphaṃ gaṇhiṃsu, phalūpagarukkhā phalapiṇḍībhārabharitā ahesuṃ. khandhesu khandhapadumāni pupphiṃsu, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse olambakapadumāni, silātalāni bhinditvā uparūpari satta satta hutvā daṇḍakapadumāni uṭṭhahiṃsu. dasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷā viya susanthatapupphasanthāro viya ca ahosi. cakkavāḷantaresu aṭṭhayojanasahassalokantarikā sattasūriyappabhāyapi anobhāsitapubbā ekobhāsā ahesuṃ, caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako ahosi, nadiyo nappavattiṃsu, jaccandhā rūpāni passiṃsu, jātibadhirā saddaṃ suṇiṃsu, jātipīṭhasappino padasā gacchiṃsu, andubandhanādīni chijjitvā patiṃsu.

evaṃ aparimāṇena sirivibhavena pūjiyamāno mahāpuriso anekappakāresu acchariyadhammesu pātubhūtesu sabbaññutaññāṇaṃ paṭivijjhitvā sabbabuddhānaṃ avijahitaṃ udānaṃ udānesi —

“anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ.

gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

“gahakāraka diṭṭhosi, puna gehaṃ na kāhasi.

sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ.

visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā”ti. (dha. pa. 153-154).

iti tusitapurato paṭṭhāya yāva ayaṃ bodhimaṇḍe sabbaññutappatti, ettakaṃ ṭhānaṃ avidūrenidānaṃ nāmāti veditabbaṃ.

avidūrenidānakathā niṭṭhitā.