yāvadeva anatthāyāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto saṭṭhikūṭapetaṃ ārabbha kathesi.
purimanayeneva hi mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. therena sitakāraṇaṃ puṭṭho “bhagavato santike maṃ puccheyyāsī”ti vatvā piṇḍāya caritvā satthāraṃ upasaṅkamitvā vanditvā nisinnakāle puna puṭṭho āha — “ahaṃ, āvuso, ekaṃ petaṃ addasaṃ tigāvutappamāṇena attabhāvena, tassa saṭṭhi ayakūṭasahassāni ādittāni sampajjalitāni uparimatthake patitvā patitvā uṭṭhahanti sīsaṃ bhindanti, bhinnaṃ bhinnaṃ puna samuṭṭhahati, iminā attabhāvena mayā evarūpo attabhāvo na diṭṭhapubbo, ahaṃ taṃ disvā sitaṃ pātvākāsin”ti. petavatthusmiñhi —
“saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso.
sīse tuyhaṃ nipatanti, vobhindanteva matthakan”ti. (pe. va. 808, 810, 813) ādi —
imameva petaṃ sandhāya vuttaṃ. satthā therassa kathaṃ sutvāva, “bhikkhave, mayāpesa satto bodhimaṇḍe nisinneneva diṭṭho ‘ye ca pana me vacanaṃ na saddaheyyuṃ, tesaṃ ahitāya bhaveyyā’ti paresaṃ anukampāya na kathesiṃ, idāni pana moggallānassa sakkhī hutvā kathemī”ti āha. taṃ sutvā bhikkhū tassa pubbakammaṃ pucchiṃsu. satthāpi nesaṃ kathesi --
atīte kira bārāṇasiyaṃ sāḷittakasippe nipphattiṃ patto eko pīṭhasappi ahosi. so nagaradvāre ekassa vaṭarukkhassa heṭṭhā nisinno sakkharāni khipitvā tassa paṇṇāni chindanto “hatthirūpakaṃ no dassehi, assarūpakaṃ no dassehī”ti gāmadārakehi vuccamāno icchiticchitāni rūpāni dassetvā tesaṃ santikā khādanīyādīni labhati. athekadivasaṃ rājā uyyānaṃ gacchanto taṃ padesaṃ pāpuṇi. dārakā pīṭhasappiṃ pārohantare katvā palāyiṃsu. rañño ṭhitamajjhanhike rukkhamūlaṃ paviṭṭhassa chiddāvachiddacchāyā sarīraṃ phari. so “kiṃ nu kho etan”ti uddhaṃ olokento rukkhapaṇṇesu hatthirūpakādīni disvā “kassetaṃ kamman”ti pucchitvā “pīṭhasappino”ti sutvā taṃ pakkosāpetvā āha — “mayhaṃ purohito atimukharo appamattakepi vutte bahuṃ bhaṇanto maṃ upaddaveti, sakkhissasi tassa mukhe nāḷimattā ajalaṇḍikā khipitun”ti? “sakkhissāmi, deva. ajalaṇḍikā āharāpetvā purohitena saddhiṃ tumhe antosāṇiyaṃ nisīdatha, ahamettha kattabbaṃ jānissāmī”ti. atha rājā tathā kāresi. itaro kattariyaggena sāṇiyā chiddaṃ katvā purohitassa raññā saddhiṃ kathentassa mukhe vivaṭamatte ekekaṃ ajalaṇḍikaṃ khipi. purohito mukhaṃ paviṭṭhaṃ paviṭṭhaṃ gili. pīṭhasappī khīṇāsu ajalaṇḍikāsu sāṇiṃ cālesi. rājā tāya saññāya ajalaṇḍikānaṃ khīṇabhāvaṃ ñatvā āha — “ācariya, ahaṃ tumhehi saddhiṃ kathento kathaṃ nittharituṃ na sakkhissāmi, tumhe atimukharatāya nāḷimattā ajalaṇḍikā gilantāpi tuṇhībhāvaṃ nāpajjathā”ti. brāhmaṇo maṅgūbhāvaṃ āpajjitvā tato paṭṭhāya mukhaṃ vivaritvā raññā saddhiṃ sallapituṃ nasakkhi. rājā pīṭhasappiguṇaṃ anussaritvā taṃ pakkosāpetvā “taṃ nissāya me sukhaṃ laddhan”ti tuṭṭho tassa sabbaṭṭhakaṃ nāma dhanaṃ datvā nagarassa catūsu disāsu cattāro varagāme adāsi. tamatthaṃ viditvā rañño atthadhammānusāsako amacco imaṃ gāthamāha —
“sādhu kho sippakaṃ nāma, api yādisa kīdisaṃ.
passa khañjappahārena, laddhā gāmā catuddisā”ti. (jā. 1.1.107).
so pana amacco tena samayena ayameva bhagavā ahosi. atheko puriso pīṭhasappinā laddhasampattiṃ disvā cintesi — “ayaṃ nāma pīṭhasappī hutvā imaṃ sippaṃ nissāya mahāsampattiṃ patto, mayāpetaṃ sikkhituṃ vaṭṭatī”ti. so taṃ upasaṅkamitvā vanditvā “idaṃ me, ācariya, sippaṃ dethā”ti āha. “na sakkā, tāta, dātun”ti. so tena paṭikkhitto “hotu, ārādhessāmi nan”ti tassa hatthapādaparikammādīni karonto cirassaṃ taṃ ārādhetvā punappunaṃ yāci, pīṭhasappī “ayaṃ me ativiya upakāro”ti taṃ paṭibāhituṃ asakkonto sippaṃ sikkhāpetvā “nipphannaṃ te, tāta, sippaṃ, idāni kiṃ karissasī”ti āha. “bahi gantvā sippaṃ vīmaṃsissāmī”ti. “kiṃ karissasī”ti? “gāviṃ vā manussaṃ vā paharitvā māressāmī”ti. “tātā, gāviṃ mārentassa sataṃ daṇḍo hoti manussaṃ mārentassa sahassaṃ, tvaṃ saputtadāropi taṃ nittharituṃ na sakkhissasi, mā vinassa, yamhi pahaṭe daṇḍo natthi, tādisaṃ nimātāpitikaṃ kañci upadhārehī”ti. so “sādhū”ti sakkharā ucchaṅge katvā tādisaṃ upadhārayamāno vicaranto gāviṃ disvā “ayaṃ sasāmikā”ti paharituṃ na visahi, manussaṃ disvā “ayaṃ samātāpitiko”ti paharituṃ na visati.
tena samayena sunetto nāma paccekabuddho taṃ nagaraṃ nissāya paṇṇasālāya viharati. so taṃ piṇḍāya pavisantaṃ nagaradvārantare disvā “ayaṃ nimātāpitiko, imasmiṃ pahaṭe daṇḍo natthi, imaṃ paharitvā sippaṃ vīmaṃsissāmī”ti paccekabuddhassa dakkhiṇakaṇṇasotaṃ sandhāya sakkharaṃ khipi. sā dakkhiṇakaṇṇasotena pavisitvā vāmena nikkhami, dukkhā vedanā uppajji. paccekabuddho bhikkhāya carituṃ nāsakkhi, ākāsena paṇṇasālaṃ gantvā parinibbāyi. manussā paccekabuddhe anāgacchante “kiñci aphāsukaṃ bhavissatī”ti cintetvā tattha gantvā taṃ parinibbutaṃ disvā rodiṃsu parideviṃsu. sopi mahājanaṃ gacchantaṃ disvā tattha gantvā paccekabuddhaṃ sañjānitvā “ayaṃ piṇḍāya pavisanto dvārantare mama sammukhībhūto, ahaṃ attano sippaṃ vīmaṃsanto imaṃ paharin”ti āha. manussā “iminā kira pāpakena paccekabuddho pahaṭo, gaṇhatha gaṇhathā”ti pothetvā tattheva naṃ jīvitakkhayaṃ pāpesuṃ. so avīcimhi nibbattitvā yāvāyaṃ mahāpathavī yojanamattaṃ ussannā, tāva paccitvā vipākāvasesena gijjhakūṭamatthake saṭṭhikūṭapeto hutvā nibbatti. satthā tassa imaṃ pubbakammaṃ kathetvā, “bhikkhave, bālassa nāma sippaṃ vā issariyaṃ vā uppajjamānaṃ anatthāya uppajjati. bālo hi sippaṃ vā issariyaṃ vā labhitvā attano anatthameva karotī”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha.
72.
“yāvadeva anatthāya, ñattaṃ bālassa jāyati.
hanti bālassa sukkaṃsaṃ, muddhamassa vipātayan”ti.
tattha yāvadevāti avadhiparicchedanatthe nipāto. ñattanti jānanasabhāvo. yaṃ sippaṃ jānāti, yamhi vā issariye yase sampattiyañca ṭhito janena ñāyati, pākaṭo paññāto hoti, tassetaṃ nāmaṃ. sippaṃ vā hi issariyādibhāvo vā bālassa anatthāyeva jāyati. taṃ nissāya so attano anatthameva karoti. hantīti vināseti. sukkaṃsanti kusalakoṭṭhāsaṃ, bālassa hi sippaṃ vā issariyaṃ vā uppajjamānaṃ kusalakoṭṭhāsaṃ ghātentameva uppajjati. muddhanti paññāyetaṃ nāmaṃ. vipātayanti viddhaṃsayamānaṃ. tassa hi taṃ sukkaṃsaṃ hanantaṃ paññāsaṅkhātaṃ muddhaṃ vipātentaṃ viddhaṃsentameva hantīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
saṭṭhikūṭapetavatthu terasamaṃ.