etha passathimaṃ lokanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto abhayarājakumāraṃ ārabbha kathesi.
tassa kira paccantaṃ vūpasametvā āgatassa pitā bimbisāro tussitvā ekaṃ naccagītakusalaṃ nāṭakitthiṃ datvā sattāhaṃ rajjamadāsi. so sattāhaṃ gehā bahi anikkhantova rajjasiriṃ anubhavitvā aṭṭhame divase nadītitthaṃ gantvā nhatvā uyyānaṃ pavisitvā santatimahāmatto viya tassā itthiyā naccagītaṃ passanto nisīdi. sāpi taṅkhaṇaññeva santatimahāmattassa nāṭakitthī viya satthakavātānaṃ vasena kālamakāsi. kumāro tassā kālakiriyāya uppannasoko “na me imaṃ sokaṃ ṭhapetvā satthāraṃ añño nibbāpetuṃ sakkhissatī”ti satthāraṃ upasaṅkamitvā, “bhante, sokaṃ me nibbāpethā”ti āha. satthā taṃ samassāsetvā “tayā hi, kumāra, imissā itthiyā evameva matakāle rodantena pavattitānaṃ assūnaṃ anamatagge saṃsāre pamāṇaṃ natthī”ti vatvā tāya desanāya sokassa tanubhāvaṃ ñatvā, “kumāra, mā soci, bālajanānaṃ saṃsīdanaṭṭhānametan”ti vatvā imaṃ gāthamāha —
171.
“etha passathimaṃ lokaṃ, cittaṃ rājarathūpamaṃ.
yattha bālā visīdanti, natthi saṅgo vijānatan”ti.
tattha te passathāti rājakumārameva sandhāyāha. imaṃ lokanti imaṃ khandhalokādisaṅkhātaṃ attabhāvaṃ. cittanti sattaratanādivicittaṃ rājarathaṃ viya vatthālaṅkārādicittitaṃ. yattha bālāti yasmiṃ attabhāve bālā evaṃ visīdanti. vijānatanti vijānantānaṃ paṇḍitānaṃ ettha rāgasaṅgādīsu ekopi saṅgo natthīti attho.
desanāvasāne rājakumāro sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
abhayarājakumāravatthu catutthaṃ.