dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

1. yamakavaggo

11. dhammikaupāsakavatthu

idha modatīti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammikaupāsakaṃ ārabbha kathesi.

sāvatthiyaṃ kira pañcasatā dhammikaupāsakā nāma ahesuṃ. tesu ekekassa pañca pañca upāsakasatāni parivārā. yo tesaṃ jeṭṭhako, tassa satta puttā satta dhītaro. tesu ekekassa ekekā salākayāgu salākabhattaṃ pakkhikabhattaṃ nimantanabhattaṃ uposathikabhattaṃ āgantukabhattaṃ saṅghabhattaṃ vassāvāsikaṃ ahosi. tepi sabbeva anujātaputtā nāma ahesuṃ. iti cuddasannaṃ puttānaṃ bhariyāya upāsakassāti soḷasa salākayāguādīni pavattanti. iti so saputtadāro sīlavā kalyāṇadhammo dānasaṃvibhāgarato ahosi. athassa aparabhāge rogo uppajji, āyusaṅkhāro parihāyi. so dhammaṃ sotukāmo “aṭṭha vā me soḷasa vā bhikkhū pesethā”ti satthu santikaṃ pahiṇi. satthā pesesi. te gantvā tassa mañcaṃ parivāretvā paññattesu āsanesu nisinnā. “bhante, ayyānaṃ me dassanaṃ dullabhaṃ bhavissati, dubbalomhi, ekaṃ me suttaṃ sajjhāyathā”ti vutte “kataraṃ suttaṃ sotukāmo upāsakā”ti? “sabbabuddhānaṃ avijahitaṃ satipaṭṭhānasuttan”ti vutte — “ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā”ti (dī. ni. 2.373; ma. ni. 1.106) suttantaṃ paṭṭhapesuṃ. tasmiṃ khaṇe chahi devalokehi sabbālaṅkārapaṭimaṇḍitā sahassasindhavayuttā diyaḍḍhayojanasatikā cha rathā āgamiṃsu. tesu ṭhitā devatā “amhākaṃ devalokaṃ nessāma, amhākaṃ devalokaṃ nessāma, ambho mattikabhājanaṃ bhinditvā suvaṇṇabhājanaṃ gaṇhanto viya amhākaṃ devaloke abhiramituṃ idha nibbattāhi, amhākaṃ devaloke abhiramituṃ idha nibbattāhī”ti vadiṃsu. upāsako dhammassavanantarāyaṃ anicchanto — “āgametha āgamethā”ti āha. bhikkhū “amhe vāretī”ti saññāya tuṇhī ahesuṃ.

athassa puttadhītaro “amhākaṃ pitā pubbe dhammassavanena atitto ahosi, idāni pana bhikkhū pakkosāpetvā sajjhāyaṃ kāretvā sayameva vāreti, maraṇassa abhāyanakasatto nāma natthī”ti viraviṃsu. bhikkhū “idāni anokāso”ti uṭṭhāyāsanā pakkamiṃsu. upāsako thokaṃ vītināmetvā satiṃ paṭilabhitvā putte pucchi — “kasmā kandathā”ti? “tāta, tumhe bhikkhū pakkosāpetvā dhammaṃ suṇantā sayameva vārayittha, atha mayaṃ ‘maraṇassa abhāyanakasatto nāma natthī’ti kandimhā”ti . “ayyā pana kuhin”ti? “‘anokāso’ti uṭṭhāyāsanā pakkantā, tātā”ti. “nāhaṃ, ayyehi saddhiṃ kathemī”ti vutte “atha kena saddhiṃ kathethā”ti. “chahi devalokehi devatā cha rathe alaṅkaritvā ādāya ākāse ṭhatvā ‘amhāhi devaloke abhirama, amhākaṃ devaloke abhiramā’ti saddaṃ karonti, tāhi saddhiṃ kathemī”ti. “kuhiṃ, tāta, rathā, na mayaṃ passāmā”ti? “atthi pana mayhaṃ ganthitāni pupphānī”ti? “atthi, tātā”ti. “kataro devaloko ramaṇīyo”ti? “sabbabodhisattānaṃ buddhamātāpitūnañca vasitaṭṭhānaṃ tusitabhavanaṃ ramaṇīyaṃ, tātā”ti. “tena hi ‘tusitabhavanato āgatarathe laggatū’ti pupphadāmaṃ khipathā”ti. te khipiṃsu. taṃ rathadhure laggitvā ākāse olambi. mahājano tadeva passati, rathaṃ na passati. upāsako “passathetaṃ pupphadāman”ti vatvā, “āma, passāmā”ti vutte — “etaṃ tusitabhavanato āgatarathe olambati, ahaṃ tusitabhavanaṃ gacchāmi, tumhe mā cintayittha, mama santike nibbattitukāmā hutvā mayā kataniyāmeneva puññāni karothā”ti vatvā kālaṃ katvā rathe patiṭṭhāsi.

tāvadevassa tigāvutappamāṇo saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍito attabhāvo nibbatti, accharāsahassaṃ parivāresi, pañcavīsatiyojanikaṃ kanakavimānaṃ pāturahosi. tepi bhikkhū vihāraṃ anuppatte satthā pucchi — “sutā, bhikkhave, upāsakena dhammadesanā”ti? “āma, bhante, antarāyeva pana ‘āgamethā’ti vāresi. athassa puttadhītaro kandiṃsu . mayaṃ ‘idāni anokāso’ti uṭṭhāyāsanā nikkhantā”ti. “na so, bhikkhave, tumhehi saddhiṃ kathesi, chahi devalokehi devatā cha rathe alaṅkaritvā āharitvā taṃ upāsakaṃ pakkosiṃsu. so dhammadesanāya antarāyaṃ anicchanto tāhi saddhiṃ kathesī”ti. “evaṃ, bhante”ti. “evaṃ, bhikkhave”ti. “idāni kuhiṃ nibbatto”ti? “tusitabhavane, bhikkhave”ti. “bhante, idāni idha ñātimajjhe modamāno vicaritvā idāneva gantvā puna modanaṭṭhāneyeva nibbatto”ti. “āma, bhikkhave, appamattā hi gahaṭṭhā vā pabbajitā vā sabbattha modantiyevā”ti vatvā imaṃ gāthamāha —

16.

“idha modati pecca modati,

katapuñño ubhayattha modati.

so modati so pamodati,

disvā kammavisuddhimattano”ti.

tattha katapuññoti nānappakārassa kusalassa kārako puggalo “akataṃ vata me pāpaṃ, kataṃ me kalyāṇan”ti idha kammamodanena, pecca vipākamodanena modati. evaṃ ubhayattha modati nāma. kammavisuddhinti dhammikaupāsakopi attano kammavisuddhiṃ puññakammasampattiṃ disvā kālakiriyato pubbe idhalokepi modati, kālaṃ katvā idāni paralokepi atimodatiyevāti.

gāthāpariyosāne bahū sotāpannādayo ahesuṃ mahājanassa sātthikā dhammadesanā jātāti.

dhammikaupāsakavatthu ekādasamaṃ.