yo ca pubbeti imaṃ dhammadesanaṃ satthā jetavane viharanto sammajjanattheraṃ ārabbha kathesi.
so kira pāto vā sāyaṃ vāti velaṃ pamāṇaṃ akatvā abhikkhaṇaṃ sammajjantova vicarati. so ekadivasaṃ sammajjaniṃ gahetvā divāṭṭhāne nisinnassa revatattherassa santikaṃ gantvā “ayaṃ mahākusīto janassa saddhādeyyaṃ bhuñjitvā āgantvā nisīdati, kiṃ nāmetassa sammajjaniṃ gahetvā ekaṃ ṭhānaṃ sammajjituṃ na vaṭṭatī”ti āha. thero “ovādamassa dassāmī”ti cintetvā ehāvusoti. kiṃ, bhanteti? gaccha nhatvā ehīti. so tathā akāsi. atha naṃ thero ekamantaṃ nisīdāpetvā ovadanto āha — “āvuso, bhikkhunā nāma na sabbakālaṃ sammajjantena vicarituṃ vaṭṭati, pāto eva pana sammajjitvā piṇḍāya caritvā piṇḍapātapaṭikkantena āgantvā rattiṭṭhāne vā divāṭṭhāne vā nisinnena dvattiṃsākāraṃ sajjhāyitvā attabhāve khayavayaṃ paṭṭhapetvā sāyanhe uṭṭhāya sammajjituṃ vaṭṭati, niccakālaṃ asammajjitvā attanopi nāma okāso kātabbo”ti. so therassa ovāde ṭhatvā na cirasseva arahattaṃ pāpuṇi. taṃ taṃ ṭhānaṃ uklāpaṃ ahosi. atha naṃ bhikkhū āhaṃsu — “āvuso sammajjanatthera, taṃ taṃ ṭhānaṃ uklāpaṃ kasmā na sammajjasī”ti? “bhante, mayā pamādakāle evaṃ kataṃ, idānāmhi appamatto”ti. bhikkhū “ayaṃ thero aññaṃ byākarotī”ti satthu ārocesuṃ. satthā “āma, bhikkhave, mama putto pubbe pamādakāle sammajjanto vicari, idāni pana maggaphalasukhena vītināmento na sammajjatī”ti vatvā imaṃ gāthamāha —
172.
“yo ca pubbe pamajjitvā, pacchā so nappamajjati.
somaṃ lokaṃ pabhāseti, abbhā muttova candimā”ti.
tassattho — yo puggalo pubbe vattapaṭivattakaraṇena vā sajjhāyādīhi vā pamajjitvā pacchā maggaphalasukhena vītināmento nappamajjati, so abbhādīhi mutto candova okāsalokaṃ maggañāṇena imaṃ khandhādilokaṃ obhāseti, ekālokaṃ karotīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
sammajjanattheravatthu pañcamaṃ.