gabbhameketi imaṃ dhammadesanaṃ satthā jetavane viharanto maṇikārakulūpakaṃ tissattheraṃ ārabbha kathesi.
so kira thero ekassa maṇikārassa kule dvādasa vassāni bhuñji. tasmiṃ kule jayampatikā mātāpituṭṭhāne ṭhatvā theraṃ paṭijaggiṃsu. athekadivasaṃ so maṇikāro therassa purato maṃsaṃ chindanto nisinno hoti. tasmiṃ khaṇe rājā pasenadi kosalo ekaṃ maṇiratanaṃ “imaṃ dhovitvā vijjhitvā pahiṇatū”ti pesesi. maṇikāro salohiteneva hatthena taṃ paṭiggahetvā peḷāya upari ṭhapetvā hatthadhovanatthaṃ anto pāvisi. tasmiṃ pana gehe posāvaniyakoñcasakuṇo atthi. so lohitagandhena maṃsasaññāya taṃ maṇiṃ therassa passantasseva gili. maṇikāro āgantvā maṇiṃ apassanto “maṇi kena gahito”ti bhariyañca puttake ca paṭipāṭiyā pucchitvā tehi “na gaṇhāmā”ti vutte “therena gahito bhavissatī”ti. cintetvā bhariyāya saddhiṃ mantesi — “therena maṇi gahito bhavissatī”ti. sā, sāmi, mā evaṃ avaca, ettakaṃ kālaṃ mayā therassa na kiñci vajjaṃ diṭṭhapubbaṃ, na so maṇiṃ gaṇhātīti. maṇikāro theraṃ pucchi — “bhante, imasmiṃ ṭhāne maṇiratanaṃ tumhehi gahitan”ti. na gaṇhāmi, upāsakāti. bhante, na idha añño atthi, tumhehiyeva gahito bhavissati, detha me maṇiratananti. so tasmiṃ asampaṭicchante puna bhariyaṃ āha — “thereneva maṇi gahito, pīḷetvā naṃ pucchissāmī”ti. sā, sāmi, mā no nāsayi, varaṃ amhehi dāsabyaṃ upagantuṃ, na ca theraṃ evarūpaṃ vattunti. so “sabbeva mayaṃ dāsattaṃ upagacchantā maṇimūlaṃ na agghāmā”ti rajjuṃ gahetvā therassa sīsaṃ veṭhetvā daṇḍena ghaṭṭesi. therassa sīsato ca kaṇṇanāsāhi ca lohitaṃ pagghari, akkhīni nikkhamanākārappattāni ahesuṃ, so vedanāpamatto bhūmiyaṃ pati. koñco lohitagandhenā gantvā lohitaṃ pivi. atha naṃ maṇikāro there uppannakodhavegena “tvaṃ kiṃ karosī”ti pādena paharitvā khipi. so ekappahāreneva maritvā uttāno ahosi.
thero taṃ disvā, upāsaka, sīse veṭhanaṃ tāva me sithilaṃ katvā imaṃ koñcaṃ olokehi “mato vā, no vā”ti. atha naṃ so āha — “eso viya tvampi marissasī”ti. upāsaka, iminā so maṇi gilito, sace ayaṃ na amarissā, na te ahaṃ marantopi maṇiṃ ācikkhissanti. so tassa udaraṃ phāletvā maṇiṃ disvā pavedhento saṃviggamānaso therassa pādamūle nipajjitvā “khamatha, me, bhante, ajānantena mayā katan”ti āha. upāsaka, neva tuyhaṃ doso atthi, na mayhaṃ, vaṭṭassevesa doso, khamāmi teti. bhante, sace me khamatha, pakatiniyāmeneva me gehe nisīditvā bhikkhaṃ gaṇhathāti. “upāsaka, na dānāhaṃ ito paṭṭhāya paresaṃ gehassa antochadanaṃ pavisissāmi, antogehapavesanasseva hi ayaṃ doso, ito paṭṭhāya pādesu āvahantesu gehadvāre ṭhitova bhikkhaṃ gaṇhissāmī”ti vatvā dhutaṅgaṃ samādāya imaṃ gāthamāha —
“paccati munino bhattaṃ, thokaṃ thokaṃ kule kule.
piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamā”ti. (theragā. 248) —
idañca pana vatvā thero teneva byādhinā na cirasseva parinibbāyi. koñco maṇikārassa bhariyāya kucchismiṃ paṭisandhiṃ gaṇhi. maṇikāro kālaṃ katvā niraye nibbatti. maṇikārassa bhariyā there muducittatāya kālaṃ katvā devaloke nibbatti. bhikkhū satthāraṃ tesaṃ abhisamparāyaṃ pucchiṃsu. satthā, “bhikkhave, idhekacce gabbhe nibbattanti, ekacce pāpakārino niraye nibbattanti, ekacce katakalyāṇā devaloke nibbattanti, anāsavā pana parinibbāyantī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
126.
“gabbhameke uppajjanti, nirayaṃ pāpakammino.
saggaṃ sugatino yanti, parinibbanti anāsavā”ti.
tattha gabbhanti idha manussagabbhova adhippeto. sesamettha uttānatthameva.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
maṇikārakulūpakatissattheravatthu dasamaṃ.