yo pāṇanti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca upāsake ārabbha kathesi.
tesu hi eko pāṇātipātāveramaṇisikkhāpadameva rakkhati, itare itarāni. te ekadivasaṃ “ahaṃ dukkaraṃ karomi, dukkaraṃ rakkhāmī”ti vivādāpannā satthu santikaṃ gantvā vanditvā tamatthaṃ ārocesuṃ. satthā tesaṃ kathaṃ sutvā ekasīlampi kaniṭṭhakaṃ akatvā “sabbāneva durakkhānī”ti vatvā imā gāthā abhāsi —
246.
“yo pāṇamatipāteti, musāvādañca bhāsati.
loke adinnamādiyati, paradārañca gacchati.
247.
“surāmerayapānañca, yo naro anuyuñjati.
idheva meso lokasmiṃ, mūlaṃ khaṇati attano.
248.
“evaṃ bho purisa jānāhi, pāpadhammā asaññatā.
mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayun”ti.
tattha yo pāṇamatipātetīti yo sāhatthikādīsu chasu payogesu ekapayogenāpi parassa jīvitindriyaṃ upacchindati. musāvādanti paresaṃ atthabhañjanakaṃ musāvādañca bhāsati. loke adinnamādiyatīti imasmiṃ sattaloke theyyāvahārādīsu ekenapi avahārena parapariggahitaṃ ādiyati. paradārañca gacchatīti parassa rakkhitagopitesu bhaṇḍesu aparajjhanto uppathacāraṃ carati. surāmerayapānanti yassa kassaci surāya ceva merayassa ca pānaṃ. anuyuñjatīti sevati bahulīkaroti. mūlaṃ khaṇatīti tiṭṭhatu paraloko, so pana puggalo idha lokasmiṃyeva yena khettavatthuādinā mūlena patiṭṭhapeyya, tampi aṭṭhapetvā vā vissajjetvā vā suraṃ pivanto attano mūlaṃ khaṇati, anātho kapaṇo hutvā vicarati. evaṃ, bhoti pañcadussīlyakammakārakaṃ puggalaṃ ālapati. pāpadhammāti lāmakadhammā. asaññatāti kāyasaññatādirahitā. acetasātipi pāṭho, acittakāti attho. lobho adhammo cāti lobho ceva doso ca. ubhayampi hetaṃ akusalameva. ciraṃ dukkhāya randhayunti cirakālaṃ nirayadukkhādīnaṃ atthāya taṃ ete dhammā mā randhentu mā matthentūti attho.
desanāvasāne te pañca upāsakā sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
pañcaupāsakavatthu sattamaṃ.