dhammapada-aṭṭhakathā

(dutiyo bhāgo)

18. malavaggo

9. pañcaupāsakavatthu

natthi rāgasamo aggīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca upāsake ārabbha kathesi.

te kira dhammaṃ sotukāmā vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. buddhānañca “ayaṃ khattiyo, ayaṃ brāhmaṇo, ayaṃ aḍḍho, ayaṃ duggato, imassa uḷāraṃ katvā dhammaṃ desessāmi, imassa no”ti cittaṃ na uppajjati. yaṃkiñci ārabbha dhammaṃ desento dhammagāravaṃ purakkhatvā ākāsagaṅgaṃ otārento viya deseti. evaṃ desentassa pana tathāgatassa santike nisinnānaṃ tesaṃ eko nisinnakova niddāyi, eko aṅguliyā bhūmiṃ likhanto nisīdi, eko ekaṃ rukkhaṃ cālento nisīdi, eko ākāsaṃ ullokento nisīdi, eko pana sakkaccaṃ dhammaṃ assosi.

ānandatthero satthāraṃ bījayamāno tesaṃ ākāraṃ olokento satthāraṃ āha — “bhante, tumhe imesaṃ mahāmeghagajjitaṃ gajjantā viya dhammaṃ desetha, ete pana tumhesupi dhammaṃ kathentesu idañcidañca karontā nisinnā”ti. “ānanda, tvaṃ ete na jānāsī”ti? “āma, na jānāmi, bhante”ti. etesu hi yo esa niddāyanto nisinno, esa pañca jātisatāni sappayoniyaṃ nibbattitvā bhogesu sīsaṃ ṭhapetvā niddāyi, idānipissa niddāya titti natthi, nāssa kaṇṇaṃ mama saddo pavisatīti. kiṃ pana, bhante, paṭipāṭiyā kathetha, udāhu antarantarāti. ānanda, etassa hi kālena manussattaṃ, kālena devattaṃ, kālena nāgattanti evaṃ antarantarā uppajjantassa upapattiyo sabbaññutaññāṇenāpi na sakkā paricchindituṃ. paṭipāṭiyā panesa pañca jātisatāni nāgayoniyaṃ nibbattitvā niddāyantopi niddāya atittoyeva. aṅguliyā bhūmiṃ likhanto nisinnapurisopi pañca jātisatāni gaṇḍuppādayoniyaṃ nibbattitvā bhūmiṃ khaṇi, idānipi bhūmiṃ khaṇantova mama saddaṃ na suṇāti. esa rukkhaṃ cālento nisinnapurisopi paṭipāṭiyā pañca jātisatāni makkaṭayoniyaṃ nibbatti, idānipi pubbāciṇṇavasena rukkhaṃ cāletiyeva, nāssa kaṇṇaṃ mama saddo pavisati. esa ākāsaṃ ulloketvā nisinnapurisopi pañca jātisatāni nakkhattapāṭhako hutvā nibbatti, idāni pubbāciṇṇavasena ajjāpi ākāsameva ulloketi, nāssa kaṇṇaṃ mama saddo pavisati. esa sakkaccaṃ dhammaṃ suṇanto nisinnapuriso pana paṭipāṭiyā pañca jātisatāni tiṇṇaṃ vedānaṃ pāragū mantajjhāyakabrāhmaṇo hutvā nibbatti, idānipi mantaṃ saṃsandanto viya sakkaccaṃ suṇātīti.

“bhante, tumhākaṃ dhammadesanā chaviādīni chinditvā aṭṭhimiñjaṃ āhacca tiṭṭhati, kasmā ime tumhesupi dhammaṃ desentesu sakkaccaṃ na suṇantī”ti? “ānanda, mama dhammo sussavanīyoti saññaṃ karosi maññe”ti. “kiṃ pana, bhante, dussavanīyo”ti? “āma, ānandā”ti. “kasmā, bhante”ti ? “ānanda, buddhoti vā dhammoti vā saṅghoti vā padaṃ imehi sattehi anekesupi kappakoṭisatasahassesu asutapubbaṃ. yasmā imaṃ dhammaṃ sotuṃ na sakkontā anamatagge saṃsāre ime sattā anekavihitaṃ tiracchānakathaṃyeva suṇantā āgatā, tasmā surāpānakeḷimaṇḍalādīsu gāyantā naccantā vicaranti, dhammaṃ sotuṃ na sakkontī”ti. “kiṃ nissāya panete na sakkonti, bhante”ti?

athassa satthā, “ānanda, rāgaṃ nissāya dosaṃ nissāya mohaṃ nissāya taṇhaṃ nissāya na sakkonti. rāgaggisadiso aggi nāma natthi, so chārikampi asesetvā satte dahati. kiñcāpi sattasūriyapātubhāvaṃ nissāya uppanno kappavināsako aggipi kiñci anavasesetvāva lokaṃ dahati, so pana aggi kadāciyeva dahati. rāgaggino adahanakālo nāma natthi, tasmā rāgasamo vā aggi dosasamo vā gaho mohasamaṃ vā jālaṃ taṇhāsamā vā nadī nāma natthī”ti vatvā imaṃ gāthamāha —

251.

“natthi rāgasamo aggi, natthi dosasamo gaho.

natthi mohasamaṃ jālaṃ, natthi taṇhāsamā nadī”ti.

tattha rāgasamoti dhūmādīsu kiñci adassetvā antoyeva uṭṭhāya jhāpanavasena rāgena samo aggi nāma natthi. dosasamoti yakkhagahājagaragahakumbhilagahādayo ekasmiṃyeva attabhāve gaṇhituṃ sakkonti, dosagaho pana sabbattha ekantameva gaṇhātīti dosena samo gaho nāma natthi. mohasamanti onandhanapariyonandhanaṭṭhena pana mohasamaṃ jālaṃ nāma natthi. taṇhāsamāti gaṅgādīnaṃ nadīnaṃ puṇṇakālopi ūnakālopi sukkhakālopi paññāyati, taṇhāya pana puṇṇakālo vā sukkhakālo vā natthi, niccaṃ ūnāva paññāyatīti duppūraṇaṭṭhena taṇhāya samā nadī nāma natthīti attho.

desanāvasāne sakkaccaṃ dhammaṃ suṇanto upāsako sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

pañcaupāsakavatthu navamaṃ.