dhammapada-aṭṭhakathā

(dutiyo bhāgo)

14. buddhavaggo

7. ānandattherapañhavatthu

dullabhoti imaṃ dhammadesanaṃ satthā jetavane viharanto ānandattherassa pañhaṃ ārabbha kathesi.

thero hi ekadivasaṃ divāṭṭhāne nisinno cintesi — “hatthājānīyo chaddantakule vā uposathakule vā uppajjati, assājānīyo sindhavakule vā valāhakassarājakule vā, usabho goājanīyo dakkhiṇapathetiādīni vadantena satthārā hatthiājānīyādīnaṃ uppattiṭṭhānādīni kathitāni, purisājānīyo pana kahaṃ nu kho uppajjatī”ti. so satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā etamatthaṃ pucchi. satthā, “ānanda, purisājānīyo nāma sabbattha nuppajjati, ujukato pana tiyojanasatāyāme vitthārato aḍḍhateyyasate āvaṭṭato navayojanasatappamāṇe majjhimapadesaṭṭhāne uppajjati. uppajjanto ca pana na yasmiṃ vā tasmiṃ vā kule uppajjati, khattiyamahāsālabrāhmaṇamahāsālakulānaṃ pana aññatarasmiṃyeva uppajjatī”ti vatvā imaṃ gāthamāha —

193.

“dullabho purisājañño, na so sabbattha jāyati.

yattha so jāyatī dhīro, taṃ kulaṃ sukhamedhatī”ti.

tattha dullabhoti purisājañño hi dullabho, na hatthiājānīyādayo viya sulabho, so sabbattha paccantadese vā nīcakule vā na jāyati, majjhimadesepi mahājanassa abhivādanādisakkārakaraṇaṭṭhāne khattiyabrāhmaṇakulānaṃ aññatarasmiṃ kule jāyati. evaṃ jāyamāno yattha so jāyati dhīro uttamapañño sammāsambuddho, taṃ kulaṃ sukhamedhatīti sukhappattameva hotīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

ānandattherapañhavatthu sattamaṃ.