dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

27. sāriputtattheravatthu

āsā yassāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

thero kira pañcabhikkhusataparivāro janapade ekaṃ vihāraṃ gantvā vassaṃ upagañchi. manussā theraṃ disvā bahuṃ vassāvāsikaṃ paṭissuṇiṃsu. thero pavāretvā sabbasmiṃ vassāvāsike asampatteyeva satthu santikaṃ gacchanto bhikkhū āha — “daharānañceva sāmaṇerānañca manussehi vassāvāsike āhaṭe gahetvā peseyyātha, ṭhapetvā vā sāsanaṃ pahiṇeyyāthā”ti. evaṃ vatvā ca pana satthu santikaṃ agamāsi. bhikkhū kathaṃ samuṭṭhāpesuṃ “ajjāpi maññe sāriputtattherassa taṇhā atthiyeva. tathā hi manussehi vassāvāsike dinne attano saddhivihārikānaṃ ‘vassāvāsikaṃ peseyyātha, ṭhapetvā vā sāsanaṃ pahiṇeyyāthā’ti bhikkhūnaṃ vatvā āgato”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, mama puttassa taṇhā atthi, manussānaṃ pana puññato daharasāmaṇerānañca dhammikalābhato parihāni mā ahosīti tenevaṃ kathitan”ti vatvā imaṃ gāthamāha —

410.

“āsā yassa na vijjanti, asmiṃ loke paramhi ca.

nirāsāsaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇan”ti.

tattha āsāti taṇhā. nirāsāsanti nittaṇhaṃ. visaṃyuttanti sabbakilesehi visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

sāriputtattheravatthu sattavīsatimaṃ.