na vākkaraṇamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.
ekasmiñhi samaye dahare ceva sāmaṇere ca attano dhammācariyānameva cīvararajanādīni veyyāvaccāni karonte disvā ekacce therā cintayiṃsu — “mayampi byañjanasamaye kusalā, amhākameva kiñci natthi. yaṃnūna mayaṃ satthāraṃ upasaṅkamitvā evaṃ vadeyyāma, ‘bhante, mayaṃ byañjanasamaye kusalā, aññesaṃ santike dhammaṃ uggaṇhitvāpi imesaṃ santike asodhetvā mā sajjhāyitthāti daharasāmaṇere āṇāpethā’ti. evañhi amhākaṃ lābhasakkāro vaḍḍhissatī”ti. te satthāraṃ upasaṅkamitvā tathā vadiṃsu.
satthā tesaṃ vacanaṃ sutvā “imasmiṃ sāsane paveṇivaseneva evaṃ vattuṃ labhati, ime pana lābhasakkāre nissitāti ñatvā ahaṃ tumhe vākkaraṇamattena sādhurūpāti na vadāmi. yassa panete issādayo dhammā arahattamaggena samucchinnā, eso eva sādhurūpo”ti vatvā imā gāthā abhāsi —
262.
“na vākkaraṇamattena, vaṇṇapokkharatāya vā.
sādhurūpo naro hoti, issukī maccharī saṭho.
263.
“yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ.
savantadoso medhāvī, sādhurūpoti vuccatī”ti.
tattha na vākkaraṇamattenāti vacīkaraṇamattena saddalakkhaṇasampannavacanamattena. vaṇṇapokkharatāya vāti sarīravaṇṇassa manāpabhāvena vā. naroti ettakeneva kāraṇena paralābhādīsu issāmanako pañcavidhena maccherena samannāgato kerāṭikabhāvena saṭho naro sādhurūpo na hoti. yassa cetanti yassa ca puggalassetaṃ issādidosajātaṃ arahattamaggañāṇena samūlakaṃ chinnaṃ, mūlaghātaṃ katvā samūhataṃ, so vantadoso dhammojapaññāya samannāgato sādhurūpoti vuccatīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
sambahulabhikkhuvatthu pañcamaṃ.