chandajātoti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ anāgāmittheraṃ ārabbha kathesi.
ekadivasañhi taṃ theraṃ saddhivihārikā pucchiṃsu — “atthi pana vo, bhante, visesādhigamo”ti. thero “anāgāmiphalaṃ nāma gahaṭṭhāpi pāpuṇanti, arahattaṃ pattakāleyeva tehi saddhiṃ kathessāmī”ti harāyamāno kiñci akathetvāva kālakato suddhāvāsadevaloke nibbatti. athassa saddhivihārikā roditvā paridevitvā satthu santikaṃ gantvā satthāraṃ vanditvā rodantāva ekamantaṃ nisīdiṃsu. atha ne satthā “kiṃ, bhikkhave, rodathā”ti āha. “upajjhāyo no, bhante, kālakato”ti. “hotu, bhikkhave, mā cintayittha, dhuvadhammo nāmeso”ti? “āma, bhante, mayampi jānāma, apica mayaṃ upajjhāyaṃ visesādhigamaṃ pucchimhā, so kiñci akathetvāva kālakato, tenamha dukkhitā”ti. satthā, “bhikkhave, mā cintayittha, upajjhāyena vo anāgāmiphalaṃ pattaṃ, so ‘gihīpetaṃ pāpuṇanti, arahattaṃ patvāva nesaṃ kathessāmī’ti harāyanto tumhākaṃ kiñci akathetvā kālaṃ katvā suddhāvāse nibbatto, assāsatha, bhikkhave, upajjhāyo vo kāmesu appaṭibaddhacittataṃ patto”ti vatvā imaṃ gāthamāha —
218.
“chandajāto anakkhāte, manasā ca phuṭo siyā.
kāmesu ca appaṭibaddhacitto, uddhaṃsototi vuccatī”ti.
tattha chandajātoti kattukāmatāvasena jātachando ussāhapatto. anakkhāteti nibbāne. tañhi “asukena kataṃ vā nīlādīsu evarūpaṃ vā”ti avattabbatāya anakkhātaṃ nāma. manasā ca phuṭo siyāti heṭṭhimehi tīhi maggaphalacittehi phuṭo pūrito bhaveyya. appaṭibaddhacittoti anāgāmimaggavasena kāmesu appaṭibaddhacitto. uddhaṃsototi evarūpo bhikkhu avihesu nibbattitvā tato paṭṭhāya paṭisandhivasena akaniṭṭhaṃ gacchanto uddhaṃsototi vuccati, tādiso vo upajjhāyoti attho.
desanāvasāne te bhikkhū arahattaphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.
ekānāgāmittheravatthu aṭṭhamaṃ.