dhammapada-aṭṭhakathā

(dutiyo bhāgo)

23. nāgavaggo

2. hatthācariyapubbakabhikkhuvatthu

na hi etehīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ hatthācariyapubbakaṃ bhikkhuṃ ārabbha kathesi.

so kira ekadivasaṃ aciravatīnadītīre hatthidamakaṃ “ekaṃ hatthiṃ damessāmī”ti attanā icchitaṃ kāraṇaṃ sikkhāpetuṃ asakkontaṃ disvā samīpe ṭhite bhikkhū āmantetvā āha — “āvuso, sace ayaṃ hatthācariyo imaṃ hatthiṃ asukaṭṭhāne nāma vijjheyya, khippameva imaṃ kāraṇaṃ sikkhāpeyyā”ti. so tassa kathaṃ sutvā tathā katvā taṃ hatthiṃ sudantaṃ damesi. te bhikkhū taṃ pavattiṃ satthu ārocesuṃ. satthā taṃ bhikkhuṃ pakkosāpetvā “saccaṃ kira tayā evaṃ vuttan”ti pucchitvā “saccaṃ, bhante”ti vutte vigarahitvā “kiṃ te, moghapurisa, hatthiyānena vā aññena vā dantena. na hi etehi yānehi agatapubbaṃ ṭhānaṃ gantuṃ samatthā nāma atthi, attanā pana sudantena sakkā agatapubbaṃ ṭhānaṃ gantuṃ, tasmā attānameva damehi, kiṃ te etesaṃ damanenā”ti vatvā imaṃ gāthamāha —

323.

“na hi etehi yānehi, gaccheyya agataṃ disaṃ.

yathāttanā sudantena, danto dantena gacchatī”ti.

tassattho — yāni tāni hatthiyānādīni yānāni, na hi etehi yānehi koci puggalo supinantenapi agatapubbattā “agatan”ti saṅkhātaṃ nibbānadisaṃ tathā gaccheyya, yathā pubbabhāge indriyadamena aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti. tasmā attadamanameva tato varanti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

hatthācariyapubbakabhikkhuvatthu dutiyaṃ.