dhammapadapāḷi

4. pupphavaggo

44.

ko imaṃ komaṃ (ka.)VAR pathaviṃ vicessati vijessati (sī. syā. pī.)VAR, yamalokañca imaṃ sadevakaṃ.

ko dhammapadaṃ sudesitaṃ, kusalo pupphamiva pacessati pupphamivappacessati (ka.)VAR .

45.

sekho pathaviṃ vicessati, yamalokañca imaṃ sadevakaṃ.

sekho dhammapadaṃ sudesitaṃ, kusalo pupphamiva pacessati.

46.

pheṇūpamaṃ kāyamimaṃ viditvā, marīcidhammaṃ abhisambudhāno.

chetvāna mārassa papupphakāni VAR, adassanaṃ maccurājassa gacche.

47.

pupphāni heva pacinantaṃ, byāsattamanasaṃ byāsattamānasaṃ (ka.)VAR naraṃ.

suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.

48.

pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ.

atittaññeva kāmesu, antako kurute vasaṃ.

49.

yathāpi bhamaro pupphaṃ, vaṇṇagandhamaheṭhayaṃ vaṇṇagandhamapoṭhayaṃ (ka.)VAR .

paleti rasamādāya, evaṃ gāme munī care.

50.

na paresaṃ vilomāni, na paresaṃ katākataṃ.

attanova avekkheyya, katāni akatāni ca.

51.

yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ.

evaṃ subhāsitā vācā, aphalā hoti akubbato.

52.

yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ VAR .

evaṃ subhāsitā vācā, saphalā hoti kubbato VAR .

53.

yathāpi puppharāsimhā, kayirā mālāguṇe bahū.

evaṃ jātena maccena, kattabbaṃ kusalaṃ bahuṃ.

54.

na pupphagandho paṭivātameti, na candanaṃ tagaramallikā tagaramallikā (sī. syā. kaṃ. pī.)VAR .

satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati.

55.

candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī.

etesaṃ gandhajātānaṃ, sīlagandho anuttaro.

56.

appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ yāyaṃ tagaracandanī (sī. syā. kaṃ. pī.)VAR .

yo ca sīlavataṃ gandho, vāti devesu uttamo.

57.

tesaṃ sampannasīlānaṃ, appamādavihārinaṃ.

sammadaññā vimuttānaṃ, māro maggaṃ na vindati.

58.

yathā saṅkāraṭhānasmiṃ VAR, ujjhitasmiṃ mahāpathe.

padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.

59.

evaṃ saṅkārabhūtesu, andhabhūte andhībhūte (ka.)VAR puthujjane.

atirocati paññāya, sammāsambuddhasāvako.

pupphavaggo catuttho niṭṭhito.