sukhakāmāni bhūtānīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule kumārake ārabbha kathesi.
ekasmiñhi samaye satthā sāvatthiyaṃ piṇḍāya pavisanto antarāmagge sambahule kumārake ekaṃ gharasappajātikaṃ ahiṃ daṇḍakena paharante disvā “kumārakā kiṃ karothā”ti pucchitvā “ahiṃ, bhante, daṇḍakena paharāmā”ti vutte “kiṃ kāraṇā”ti puna pucchitvā “ḍaṃsanabhayena, bhante”ti vutte “tumhe ‘attano sukhaṃ karissāmā’ti imaṃ paharantā nibbattanibbattaṭṭhāne sukhalābhino na bhavissatha. attano sukhaṃ patthentena hi paraṃ paharituṃ na vaṭṭatī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi —
131.
“sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati.
attano sukhamesāno, pecca so na labhate sukhaṃ.
132.
“sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati.
attano sukhamesāno, pecca so labhate sukhan”ti.
tattha yo daṇḍenāti yo puggalo daṇḍena vā leḍḍuādīhi vā viheṭheti. pecca so na labhate sukhanti so puggalo paraloke manussasukhaṃ vā dibbasukhaṃ vā paramatthabhūtaṃ vā nibbānasukhaṃ na labhati. dutiyagāthāya pecca so labhateti so puggalo paraloke vuttappakāraṃ tividhampi sukhaṃ labhatīti attho.
desanāvasāne pañcasatāpi te kumārakā sotāpattiphale patiṭṭhahiṃsūti.
sambahulakumārakavatthu tatiyaṃ.