dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

6. aññatarabrāhmaṇapabbajitavatthu

bāhitapāpoti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇapabbajitaṃ ārabbha kathesi.

eko kira brāhmaṇo bāhirakapabbajjāya pabbajitvā “samaṇo gotamo attano sāvake ‘pabbajitā’ti vadati, ahañcamhi pabbajito, mampi kho evaṃ vattuṃ vaṭṭatī”ti cintetvā satthāraṃ upasaṅkamitvā etamatthaṃ pucchi. satthā “nāhaṃ ettakena ‘pabbajito’ti vadāmi, kilesamalānaṃ pana pabbājitattā pabbajito nāma hotī”ti vatvā imaṃ gāthamāha —

388.

“bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati.

pabbājayamattano malaṃ, tasmā pabbajitoti vuccatī”ti.

tattha samacariyāti sabbākusalāni sametvā caraṇena. tasmāti yasmā bāhitapāpatāya brāhmaṇo, akusalāni sametvā caraṇena samaṇoti vuccati, tasmā yo attano rāgādimalaṃ pabbājayanto vinodento carati, sopi tena pabbājanena pabbajitoti vuccatīti attho.

desanāvasāne so brāhmaṇapabbajito sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

aññatarabrāhmaṇapabbajitavatthu chaṭṭhaṃ.