dhammapada-aṭṭhakathā

(dutiyo bhāgo)

22. nirayavaggo

3. vaggumudātīriyabhikkhuvatthu

seyyo ayoguḷoti imaṃ dhammadesanaṃ satthā vesāliṃ upanissāya mahāvane viharanto vaggumudātīriye bhikkhū ārabbha kathesi. vatthu uttarimanussadhammapārājike (pārā. 193 ādayo) āgatameva.

tadā hi satthā te bhikkhū “kiṃ pana tumhe, bhikkhave, udarassatthāya gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsitthā”ti vatvā tehi “āma, bhante”ti vutte te bhikkhū anekapariyāyena garahitvā imaṃ gāthamāha —

308.

“seyyo ayoguḷo bhutto, tatto aggisikhūpamo.

yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato”ti.

tattha yañce bhuñjeyyāti yaṃ dussīlo nissīlapuggalo kāyādīhi asaññato raṭṭhavāsīhi saddhāya dinnaṃ raṭṭhapiṇḍaṃ “samaṇomhī”ti paṭijānanto gahetvā bhuñjeyya, tatto āditto aggivaṇṇo ayoguḷova bhutto seyyo sundarataro. kiṃ kāraṇā? tappaccayā hi ekova attabhāvo jhāyeyya, dussīlo pana saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni niraye pacceyyāti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

vaggumudātīriyabhikkhuvatthu tatiyaṃ.