dhammapada-aṭṭhakathā

(dutiyo bhāgo)

18. malavaggo

10. meṇḍakaseṭṭhivatthu

sudassaṃ vajjanti imaṃ dhammadesanaṃ satthā bhaddiyanagaraṃ nissāya jātiyāvane viharanto meṇḍakaseṭṭhiṃ ārabbha kathesi.

satthā kira aṅguttarāpesu cārikaṃ caranto meṇḍakaseṭṭhino ca, bhariyāya cassa candapadumāya, puttassa ca dhanañcayaseṭṭhino, suṇisāya ca sumanadeviyā, nattāya cassa visākhāya, dāsassa ca puṇṇassāti imesaṃ sotāpattiphalūpanissayaṃ disvā bhaddiyanagaraṃ gantvā jātiyāvane vihāsi. meṇḍakaseṭṭhi satthu āgamanaṃ assosi. kasmā panesa meṇḍakaseṭṭhi nāma jātoti? tassa kira pacchimagehe aṭṭhakarīsamatte ṭhāne hatthiassausabhapamāṇā suvaṇṇameṇḍakā pathaviṃ bhinditvā piṭṭhiyā piṭṭhiṃ paharamānā uṭṭhahiṃsu. tesaṃ mukhesu pañcavaṇṇānaṃ suttānaṃ geṇḍukā pakkhittā honti. sappitelamadhuphāṇitādīhi vā vatthacchādanahiraññasuvaṇṇādīhi vā atthe sati tesaṃ mukhato geṇḍuke apanenti, ekassāpi meṇḍakassa mukhato jambudīpavāsīnaṃ pahonakaṃ sappitelamadhuphāṇitavatthacchādanahiraññasuvaṇṇaṃ nikkhamati. tato paṭṭhāya meṇḍakaseṭṭhīti paññāyi.

kiṃ panassa pubbakammanti? vipassībuddhakāle kira esa avarojassa nāma kuṭumbikassa bhāgineyyo mātulena samānanāmo avarojo nāma ahosi. athassa mātulo satthu gandhakuṭiṃ kātuṃ ārabhi. so tassa santikaṃ gantvā, “mātula, ubhopi saheva karomā”ti vatvā “ahaṃ aññehi saddhiṃ asādhāraṇaṃ katvā ekakova karissāmī”ti tena pana paṭikkhittakāle “imasmiṃ ṭhāne gandhakuṭiyā katāya imasmiṃ nāma ṭhāne kuñjarasālaṃ nāma laddhuṃ vaṭṭatī”ti cintetvā araññato dabbasambhāre āharāpetvā ekaṃ thambhaṃ suvaṇṇakhacitaṃ, ekaṃ rajatakhacitaṃ, ekaṃ maṇikhacitaṃ, ekaṃ sattaratanakhacitanti evaṃ tulāsaṅghātadvārakavāṭavātapānagopānasīchadaniṭṭhakā sabbāpi suvaṇṇādikhacitāva kāretvā gandhakuṭiyā sammukhaṭṭhāne tathāgatassa sattaratanamayaṃ kuñjarasālaṃ kāresi. tassā upari ghanarattasuvaṇṇamayā kambalā pavāḷamayā sikharathūpikāyo ahesuṃ. kuñjarasālāya majjhe ṭhāne ratanamaṇḍapaṃ kāretvā dhammāsanaṃ patiṭṭhāpesi. tassa ghanarattasuvaṇṇamayā pādā ahesuṃ, tathā catasso aṭaniyo. cattāro pana suvaṇṇameṇḍake kārāpetvā āsanassa catunnaṃ pādānaṃ heṭṭhā ṭhapesi, dve meṇḍake kārāpetvā pādapīṭhakāya heṭṭhā ṭhapesi, cha suvaṇṇameṇḍake kārāpetvā maṇḍapaṃ parikkhipento ṭhapesi. dhammāsanaṃ paṭhamaṃ suttamayehi rajjukehi vāyāpetvā majjhe suvaṇṇasuttamayehi upari muttamayehi suttehi vāyāpesi. tassa candanamayo apassayo ahosi. evaṃ kuñjarasālaṃ niṭṭhāpetvā sālāmahaṃ karonto aṭṭhasaṭṭhīhi bhikkhusatasahassehi saddhiṃ satthāraṃ nimantetvā cattāro māse dānaṃ datvā osānadivase ticīvaraṃ adāsi. tattha saṅghanavakassa satasahassagghanikaṃ pāpuṇi.

evaṃ vipassībuddhakāle puññakammaṃ katvā tato cuto devesu ca manussesu ca saṃsaranto imasmiṃ bhaddakappe bārāṇasiyaṃ mahābhogakule nibbattitvā bārāṇasiseṭṭhi nāma ahosi. so ekadivasaṃ rājūpaṭṭhānaṃ gacchanto purohitaṃ disvā “kiṃ, ācariya, nakkhattamuhuttaṃ, upadhārethā”ti āha. āma, upadhāremi, kiṃ aññaṃ amhākaṃ kammanti. tena hi kīdisaṃ janapadacārittanti? ekaṃ bhayaṃ bhavissatīti. kiṃ bhayaṃ nāmāti? chātakabhayaṃ seṭṭhīti. kadā bhavissatīti? ito tiṇṇaṃ saṃvaccharānaṃ accayenāti. taṃ sutvā seṭṭhi bahuṃ kasikammaṃ kāretvā gehe vijjamānadhanenāpi dhaññameva gahetvā aḍḍhaterasāni koṭṭhasatāni kāretvā sabbakoṭṭhake vīhīhi paripūresi. koṭṭhesu appahontesu cāṭiādīni pūretvā avasesaṃ bhūmiyaṃ āvāṭe katvā nikhaṇi. nidhānāvasesaṃ mattikāya saddhiṃ madditvā bhittiyo limpāpesi.

so aparena samayena chātakabhaye sampatte yathānikkhittaṃ dhaññaṃ paribhuñjanto koṭṭhesu ca cāṭiādīsu ca nikkhittadhaññe parikkhīṇe parijane pakkosāpetvā āha — “gacchatha, tātā, pabbatapādaṃ pavisitvā jīvantā subhikkhakāle mama santikaṃ āgantukāmā āgacchatha, anāgantukāmā tattha tattheva jīvathā”ti. te rodamānā assumukhā hutvā seṭṭhiṃ vanditvā khamāpetvā sattāhaṃ nisīditvā tathā akaṃsu. tassa pana santike veyyāvaccakaro ekova puṇṇo nāma dāso ohīyi, tena saddhiṃ seṭṭhijāyā seṭṭhiputto seṭṭhisuṇisāti pañceva janā ahesuṃ. te bhūmiyaṃ āvāṭesu nihitadhaññepi parikkhīṇe bhittimattikaṃ pātetvā temetvā tato laddhadhaññena yāpayiṃsu. athassa jāyā chātake avattharante mattikāya khīyamānāya bhittipādesu avasiṭṭhamattikaṃ pātetvā temetvā aḍḍhāḷhakamattaṃ vīhiṃ labhitvā koṭṭetvā ekaṃ taṇḍulanāḷiṃ gahetvā “chātakakāle corā bahū hontī”ti corabhayena ekasmiṃ kuṭe pakkhipitvā pidahitvā bhūmiyaṃ nikhaṇitvā ṭhapesi. atha naṃ seṭṭhi rājūpaṭṭhānato āgantvā āha — “bhadde, chātomhi, atthi kiñcī”ti. sā vijjamānaṃ “natthī”ti avatvā “ekā taṇḍulanāḷi atthī”ti āha. “kahaṃ sā”ti? “corabhayena me nikhaṇitvā ṭhapitā”ti. “tena hi naṃ uddharitvā kiñci pacāhī”ti. “sace yāguṃ pacissāmi, dve vāre labhissati. sace bhattaṃ pacissāmi, ekavārameva labhissati, kiṃ pacāmi, sāmī”ti āha. “amhākaṃ añño paccayo natthi, bhattaṃ bhuñjitvā marissāma, bhattameva pacāhī”ti. sā bhattaṃ pacitvā pañca koṭṭhāse katvā seṭṭhino koṭṭhāsaṃ vaḍḍhetvā purato ṭhapesi.

tasmiṃ khaṇe gandhamādanapabbate paccekabuddho samāpattito vuṭṭhāti. antosamāpattiyaṃ kira samāpattibalena jighacchā na bādhati. samāpattito vuṭṭhitānaṃ pana balavatī hutvā udarapaṭalaṃ ḍayhantī viya uppajjati. tasmā te labhanaṭṭhānaṃ oloketvā gacchanti. taṃ divasañca tesaṃ dānaṃ datvā senāpatiṭṭhānādīsu aññatarasampattiṃ labhanti. tasmā sopi dibbena cakkhunā olokento “sakalajambudīpe chātakabhayaṃ uppannaṃ, seṭṭhigehe ca pañcannaṃ janānaṃ nāḷikodanova pakko, saddhā nu kho ete, sakkhissanti vā mama saṅgahaṃ kātun”ti tesaṃ saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca disvā pattacīvaramādāya mahāseṭṭhissa purato dvāre ṭhitameva attānaṃ dassesi. so taṃ disvā pasannacitto “pubbepi mayā dānassa adinnattā evarūpaṃ chātakaṃ diṭṭhaṃ, idaṃ kho pana bhattaṃ maṃ ekadivasameva rakkheyya. ayyassa pana dinnaṃ anekāsu kappakoṭīsu mama hitasukhāvahaṃ bhavissatī”ti taṃ bhattapātiṃ apanetvā paccekabuddhaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā gehaṃ pavesetvā āsane nisinnassa pāde dhovitvā suvaṇṇapādapīṭhe ṭhapetvā bhattapātimādāya paccekabuddhassa patte okiri. upaḍḍhāvasese bhatte paccekabuddho hatthena pattaṃ pidahi. atha naṃ, “bhante, ekāya taṇḍulanāḷiyā pañcannaṃ janānaṃ pakkaodanassa ayaṃ eko koṭṭhāso, imaṃ dvidhā kātuṃ na sakkā. mā mayhaṃ idhaloke saṅgahaṃ karotha, ahaṃ niravasesaṃ dātukāmomhī”ti vatvā sabbaṃ bhattamadāsi. datvā ca pana patthanaṃ paṭṭhapesi, “mā, bhante, puna nibbattanibbattaṭṭhāne evarūpaṃ chātakabhayaṃ addasaṃ, ito paṭṭhāya sakalajambudīpavāsīnaṃ bījabhattaṃ dātuṃ samattho bhaveyyaṃ, sahatthena kammaṃ katvā jīvikaṃ na kappeyyaṃ, aḍḍhaterasa koṭṭhasatāni sodhāpetvā sīsaṃ nhāyitvā tesaṃ dvāre nisīditvā uddhaṃ olokitakkhaṇeyeva me rattasālidhārā patitvā sabbakoṭṭhe pūreyyuṃ. nibbattanibbattaṭṭhāne ca ayameva bhariyā, ayameva putto, ayameva suṇisā, ayameva dāso hotū”ti.

bhariyāpissa “mama sāmike jighacchāya pīḷiyamāne na sakkā mayā bhuñjitun”ti cintetvā attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, “bhante, idāni nibbattanibbattaṭṭhāne evarūpaṃ chātakabhayaṃ na passeyyaṃ, bhattathālikaṃ purato katvā sakalajambudīpavāsīnaṃ bhattaṃ dentiyāpi ca me yāva na uṭṭhahissāmi, tāva gahitagahitaṭṭhānaṃ pūritameva hotu. ayameva sāmiko, ayameva putto, ayameva suṇisā, ayameva dāso hotū”ti. puttopissa attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, “bhante, ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, ekañca me sahassathavikaṃ gahetvā sakalajambudīpavāsīnaṃ kahāpaṇaṃ dentassāpi ayaṃ sahassathavikā paripuṇṇāva hotu, imeyeva mātāpitaro hontu, ayaṃ bhariyā, ayaṃ dāso hotū”ti.

suṇisāpissa attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, “ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, ekañca me dhaññapiṭakaṃ purato ṭhapetvā sakalajambudīpavāsīnaṃ bījabhattaṃ dentiyāpi khīṇabhāvo mā paññāyittha, nibbattanibbattaṭṭhāne imeyeva sasurā hontu, ayameva sāmiko, ayameva dāso hotū”ti. dāsopi attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, “ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, sabbe ime sāmikā hontu, kasantassa ca me ito tisso, etto tisso, majjhe ekāti dāruambaṇamattā satta satta sītāyo gacchantū”ti. so taṃ divasaṃ senāpatiṭṭhānaṃ patthetvā laddhuṃ samatthopi sāmikesu sinehena “imeyeva me sāmikā hontū”ti patthanaṃ paṭṭhapesi. paccekabuddho sabbesampi vacanāvasāne “evaṃ hotū”ti vatvā —

“icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu.

sabbe pūrentu saṅkappā, cando pannaraso yathā.

“icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu.

sabbe pūrentu saṅkappā, maṇi jotiraso yathā”ti. --

paccekabuddhagāthāhi anumodanaṃ katvā “mayā imesaṃ cittaṃ pasādetuṃ vaṭṭatī”ti cintetvā “yāva gandhamādanapabbatā ime maṃ passantū”ti adhiṭṭhahitvā pakkāmi. tepi oloketvāva aṭṭhaṃsu. so gantvā taṃ bhattaṃ pañcahi paccekabuddhasatehi saddhiṃ saṃvibhaji. taṃ tassānubhāvena sabbesampi pahoti. te olokentāyeva aṭṭhaṃsu.

atikkante pana majjhanhike seṭṭhibhariyā ukkhaliṃ dhovitvā pidahitvā ṭhapesi. seṭṭhipi jighacchāya pīḷito nipajjitvā niddaṃ okkami. so sāyanhe pabujjhitvā bhariyaṃ āha — “bhadde, ativiya chātomhi, atthi nu kho ukkhaliyā tale jhāmakasitthānī”ti. sā dhovitvā ukkhaliyā ṭhapitabhāvaṃ jānantīpi “natthī”ti avatvā “ukkhaliṃ vivaritvā ācikkhissāmī”ti uṭṭhāya ukkhalimūlaṃ gantvā ukkhaliṃ vivari, tāvadeva sumanamakulasadisavaṇṇassa bhattassa pūrā ukkhali pidhānaṃ ukkhipitvā aṭṭhāsi. sā taṃ disvāva pītiyā phuṭṭhasarīrā seṭṭhiṃ āha — “uṭṭhehi, sāmi, ahaṃ ukkhaliṃ dhovitvā pidahiṃ, sā pana sumanamakulasadisavaṇṇassa bhattassa pūrā, puññāni nāma kattabbarūpāni, dānaṃ nāma kattabbayuttakaṃ. uṭṭhehi, sāmi, bhuñjassū”ti. sā dvinnaṃ pitāputtānaṃ bhattaṃ adāsi. tesu sutvā uṭṭhitesu suṇisāya saddhiṃ nisīditvā bhuñjitvā puṇṇassa bhattaṃ adāsi. gahitagahitaṭṭhānaṃ na khīyati, kaṭacchunā sakiṃ gahitaṭṭhānameva paññāyati. taṃdivasameva koṭṭhādayo pubbe pūritaniyāmeneva puna pūrayiṃsu. “seṭṭhissa gehe bhattaṃ uppannaṃ, bījabhattehi atthikā āgantvā gaṇhantū”ti nagare ghosanaṃ kāresi. manussā tassa gehato bījabhattaṃ gaṇhiṃsu. sakalajambudīpavāsino taṃ nissāya jīvitaṃ labhiṃsuyeva.

so tato cuto devaloke nibbattitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde bhaddiyanagare seṭṭhikule nibbatti. bhariyāpissa mahābhogakule nibbattitvā vayappattā tasseva gehaṃ agamāsi. tassa taṃ pubbakammaṃ nissāya pacchāgehe pubbe vuttappakārā meṇḍakā uṭṭhahiṃsu. puttopi nesaṃ puttova, suṇisā suṇisāva, dāso dāsova ahosi. athekadivasaṃ seṭṭhi attano puññaṃ vīmaṃsitukāmo aḍḍhaterasāni koṭṭhasatāni sodhāpetvā sīsaṃ nhāto dvāre nisīditvā uddhaṃ olokesi. sabbānipi vuttappakārānaṃ rattasālīnaṃ pūrayiṃsu. so sesānampi puññāni vīmaṃsitukāmo bhariyañca puttādayo ca “tumhākampi puññāni vīmaṃsissathā”ti āha.

athassa bhariyā sabbālaṅkārehi alaṅkaritvā mahājanassa passantasseva taṇḍule mināpetvā tehi bhattaṃ pacāpetvā dvārakoṭṭhake paññattāsane nisīditvā suvaṇṇakaṭacchuṃ ādāya “bhattena atthikā āgacchantū”ti ghosāpetvā āgatāgatānaṃ upanītabhājanāni pūretvā adāsi. sakaladivasampi dentiyā kaṭacchunā gahitaṭṭhānameva paññāyati. tassā pana purimabuddhānampi bhikkhusaṅghassa vāmahatthena ukkhaliṃ dakkhiṇahatthena kaṭacchuṃ gahetvā evameva patte pūretvā bhattassa dinnattā vāmahatthatalaṃ pūretvā padumalakkhaṇaṃ nibbatti, dakkhiṇahatthatalaṃ pūretvā candalakkhaṇaṃ nibbatti. yasmā pana vāmahatthato dhammakaraṇaṃ ādāya bhikkhusaṅghassa udakaṃ parissāvetvā dadamānā aparāparaṃ vicari, tenassā dakkhiṇapādatalaṃ pūretvā candalakkhaṇaṃ nibbatti, vāmapādatalaṃ pūretvā padumalakkhaṇaṃ nibbatti. tassā iminā kāraṇena candapadumāti nāmaṃ kariṃsu.

puttopissa sīsaṃ nhāto sahassathavikaṃ ādāya “kahāpaṇehi atthikā āgacchantū”ti vatvā āgatāgatānaṃ gahitabhājanāni pūretvā adāsi. thavikāya kahāpaṇasahassaṃ ahosiyeva. suṇisāpissa sabbālaṅkārehi alaṅkaritvā vīhipiṭakaṃ ādāya ākāsaṅgaṇe nisinnā “bījabhattehi atthikā āgacchantū”ti vatvā āgatāgatānaṃ gahitabhājanāni pūretvā adāsi. piṭakaṃ yathāpūritameva ahosi. dāsopissa sabbālaṅkārehi alaṅkaritvā suvaṇṇayugesu suvaṇṇayottehi goṇe yojetvā suvaṇṇapatodayaṭṭhiṃ ādāya dvinnaṃ goṇānaṃ gandhapañcaṅgulikāni datvā visāṇesu suvaṇṇakosake paṭimuñcitvā khettaṃ gantvā pājesi. ito tisso, etto tisso, majjhe ekāti satta sītā bhijjitvā agamaṃsu. jambudīpavāsino bhattabījahiraññasuvaṇṇādīsu yathārucitaṃ seṭṭhigehatoyeva gaṇhiṃsu. ime pañca mahāpuññā.

evaṃ mahānubhāvo seṭṭhi “satthā kira āgato”ti sutvā “satthu paccuggamanaṃ karissāmī”ti nikkhamanto antarāmagge titthiye disvā tehi “kasmā taṃ, gahapati, kiriyavādo samāno akiriyavādassa samaṇassa gotamassa santikaṃ gacchasī”ti nivāriyamānopi tesaṃ vacanaṃ anādiyitvā gantvā satthāraṃ vanditvā ekamantaṃ nisīdi . athassa satthā anupubbiṃ kathaṃ kathesi. so desanāvasāne sotāpattiphalaṃ patvā satthu titthiyehi avaṇṇaṃ vatvā attano nivāritabhāvaṃ ārocesi. atha naṃ satthā, “gahapati, ime sattā nāma mahantampi attano dosaṃ na passanti, avijjamānampi paresaṃ dosaṃ vijjamānaṃ katvā tattha tattha bhusaṃ viya opunantī”ti vatvā imaṃ gāthamāha —

252.

“sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ.

paresañhi so vajjāni, opunāti yathā bhusaṃ.

attano pana chādeti, kaliṃva kitavā saṭho”ti.

tattha sudassaṃ vajjanti parassa aṇumattampi vajjaṃ khalitaṃ sudassaṃ sukheneva passituṃ sakkā, attano pana atimahantampi duddasaṃ. paresaṃ hīti teneva kāraṇena so puggalo saṅghamajjhādīsu paresaṃ vajjāni uccaṭṭhāne ṭhapetvā bhusaṃ opunanto viya opunāti. kaliṃva kitavā saṭhoti ettha sakuṇesu aparajjhanabhāvena attabhāvo kali nāma, sākhabhaṅgādikaṃ paṭicchādanaṃ kitavā nāma, sākuṇiko saṭho nāma. yathā sakuṇaluddako sakuṇe gahetvā māretukāmo kitavā viya attabhāvaṃ paṭicchādeti, evaṃ attano vajjaṃ chādetīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

meṇḍakaseṭṭhivatthu dasamaṃ.