dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

4. pupphavaggo

8. visākhāvatthu

yathāpi puppharāsimhāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ upanissāya pubbārāme viharanto visākhaṃ upāsikaṃ ārabbha kathesi.

sā kira aṅgaraṭṭhe bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino aggamahesiyā sumanadeviyā kucchismiṃ nibbatti. tassā sattavassikakāle satthā selabrāhmaṇādīnaṃ bodhaneyyabandhavānaṃ upanissayasampadaṃ disvā mahābhikkhusaṅghaparivāro cārikaṃ caramāno taṃ nagaraṃ pāpuṇi.

tasmiñca samaye meṇḍako, gahapati, tasmiṃ nagare pañcannaṃ mahāpuññānaṃ jeṭṭhako hutvā seṭṭhiṭṭhānaṃ karoti. pañca mahāpuññā nāma meṇḍako seṭṭhi, candapadumā nāma tasseva jeṭṭhakabhariyā, tasseva jeṭṭhakaputto dhanañcayo nāma, tassa bhariyā sumanadevī nāma, meṇḍakaseṭṭhino dāso puṇṇo nāmāti. na kevalañca meṇḍakaseṭṭhiyeva, bimbisārarañño pana vijite pañca amitabhogā nāma ahesuṃ — jotiko, jaṭilo, meṇḍako, puṇṇako, kākavaliyoti. tesu ayaṃ meṇḍakaseṭṭhi dasabalassa attano nagaraṃ sampattabhāvaṃ ñatvā puttassa dhanañcayaseṭṭhino dhītaraṃ visākhaṃ dārikaṃ pakkosāpetvā āha — “amma, tuyhampi maṅgalaṃ, amhākampi maṅgalaṃ, tava parivārehi pañcahi dārikāsatehi saddhiṃ pañca rathasatāni āruyha pañcahi dāsisatehi parivutā dasabalassa paccuggamanaṃ karohī”ti. sā “sādhū”ti paṭissuṇitvā tathā akāsi. kāraṇākāraṇesu pana kusalattā yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. athassā cariyāvasena satthā dhammaṃ desesi. sā desanāvasāne pañcahi dārikāsatehi saddhiṃ sotāpattiphale patiṭṭhahi. meṇḍakaseṭṭhipi kho satthāramupasaṅkamitvā dhammakathaṃ sutvā sotāpattiphale patiṭṭhāya svātanāya nimantetvā punadivase attano nivesane paṇītena khādanīyena bhojanīyena buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā eteneva upāyena aḍḍhamāsaṃ mahādānamadāsi. satthā bhaddiyanagare yathābhirantaṃ viharitvā pakkāmi.

tena kho pana samayena bimbisāro ca pasenadi kosalo ca aññamaññaṃ bhaginipatikā honti. athekadivasaṃ kosalarājā cintesi — “bimbisārassa vijite pañca amitabhogā mahāpuññā vasanti, mayhaṃ vijite ekopi tādiso natthi, yaṃnūnāhaṃ bimbisārassa santikaṃ gantvā ekaṃ mahāpuññaṃ yāceyyan”ti. so tattha gantvā raññā katapaṭisanthāro “kiṃ kāraṇā āgatosī”ti puṭṭho “‘tumhākaṃ vijite pañca amitabhogā mahāpuññā vasanti, tato ekaṃ gahetvā gamissāmī’ti āgatomhi, tesu me ekaṃ dethā”ti āha. “mahākulāni amhehi cāletuṃ na sakkā”ti āha. “ahaṃ aladdhā na gamissāmī”ti āha. rājā amaccehi saddhiṃ mantetvā “jotikādīnaṃ mahākulānaṃ cālanaṃ nāma mahāpathaviyā cālanasadisaṃ, meṇḍakamahāseṭṭhissa putto dhanañcayaseṭṭhi nāma atthi, tena saddhiṃ mantetvā paṭivacanaṃ te dassāmī”ti vatvā taṃ pakkosāpetvā, tāta, kosalarājā “‘ekaṃ dhanaseṭṭhiṃ gahetvā gamissāmī’ti vadati, tvaṃ tena saddhiṃ gacchāhī”ti. “tumhesu pahiṇantesu gamissāmi, devā”ti. “tena hi parivacchaṃ katvā gaccha, tātā”ti. so attano kattabbayuttakamakāsi. rājāpissa mahantaṃ sakkāraṃ katvā, “imaṃ ādāya gacchathā”ti pasenadirājānaṃ uyyojesi. so taṃ ādāya sabbattha ekarattivāsena gacchanto ekaṃ phāsukaṭṭhānaṃ patvā nivāsaṃ gaṇhi, atha naṃ dhanañcayaseṭṭhi pucchi — “idaṃ kassa vijitan”ti? “mayhaṃ, seṭṭhī”ti. “kīva dūro ito sāvatthī”ti ? “sattayojanamatthake”ti. “antonagaraṃ sambādhaṃ, amhākaṃ parijano mahanto, sace rocetha, idheva vaseyyāma, devā”ti. rājā “sādhū”ti sampaṭicchitvā tasmiṃ ṭhāne nagaraṃ māpetvā tassa datvā agamāsi. tasmiṃ padese sayaṃ vasanaṭṭhānassa gahitattā nagarassa sāketantveva nāmaṃ ahosi.

sāvatthiyampi kho migāraseṭṭhino putto puṇṇavaḍḍhanakumāro nāma vayappatto ahosi. atha naṃ mātāpitaro vadiṃsu — “tāta, tava ruccanaṭṭhāne ekaṃ dārikaṃ upadhārehī”ti. “‘mayhaṃ evarūpāya bhariyāya kiccaṃ natthī’ti, putta, mā evaṃ kari, kulaṃ nāma aputtakaṃ na tiṭṭhatī”ti. so punappunaṃ vuccamāno “tena hi pañcakalyāṇasamannāgataṃ dārikaṃ labhamāno tumhākaṃ vacanaṃ karissāmī”ti āha. “kāni panetāni pañca kalyāṇāni nāma, tātā”ti. kesakalyāṇaṃ, maṃsakalyāṇaṃ, aṭṭhikalyāṇaṃ, chavikalyāṇaṃ, vayakalyāṇanti. mahāpuññāya hi itthiyā kesā morakalāpasadisā hutvā muñcitvā vissaṭṭhā nivāsanantaṃ paharitvā nivattitvā uddhaggā tiṭṭhanti, idaṃ kesakalyāṇaṃ nāma, dantāvaraṇaṃ bimbaphalasadisaṃ vaṇṇasampannaṃ samaṃ suphusitaṃ hoti, idaṃ maṃsakalyāṇaṃ nāma, dantā sukkā samā aviraḷā ussāpetvā ṭhapitavajirapanti viya samacchinnasaṅkhapanti viya ca sobhanti, idaṃ aṭṭhikalyāṇaṃ nāma, kāḷiyā cuṇṇakādīhi avilitto eva chavivaṇṇo siniddho nīluppaladāmasadiso hoti, odātāya ca kaṇikārapupphadāmasadiso hoti, idaṃ chavikalyāṇaṃ nāma, dasakkhattuṃ vijātāpi kho pana sakiṃ vijātā viya avigatayobbanāyeva hoti, idaṃ vayakalyāṇaṃ nāma hoti. athassa mātāpitaro aṭṭhuttarasatabrāhmaṇe nimantetvā bhojetvā “pañcakalyāṇasamannāgatā itthiyo nāma hontī”ti pucchiṃsu. “āma, hontī”ti. “tena hi evarūpaṃ dārikaṃ pariyesituṃ aṭṭha janā gacchantū”ti bahuṃ dhanaṃ datvā “āgatakāle vo kattabbaṃ jānissāma, gacchatha, evarūpaṃ dārikaṃ pariyesatha, diṭṭhakāle ca imaṃ pilandhanaṃ dadeyyāthā”ti satasahassagghanikaṃ suvaṇṇamālaṃ datvā uyyojesuṃ.

te mahantamahantāni nagarāni gantvā pariyesamānā pañcakalyāṇasamannāgataṃ dārikaṃ adisvā nivattitvā āgacchantā vivaṭanakkhattadivase sāketaṃ anuppattā — “ajja amhākaṃ kammaṃ nipphajjissatī”ti cintayiṃsu. tasmiṃ pana nagare anusaṃvaccharaṃ vivaṭanakkhattaṃ nāma hoti. tadā bahi anikkhamanakulānipi parivārena saddhiṃ gehā nikkhamitvā appaṭicchannena sarīrena padasāva nadītīraṃ gacchanti. tasmiṃ divase khattiyamahāsālādīnaṃ puttāpi “attano samānajātikaṃ manāpaṃ kuladārikaṃ disvā mālāguḷena parikkhipissāmā”ti taṃ taṃ maggaṃ nissāya tiṭṭhanti. tepi kho brāhmaṇā nadītīre ekaṃ sālaṃ pavisitvā aṭṭhaṃsu. “tasmiṃ khaṇe visākhā pannarasasoḷasavassuddesikā hutvā sabbābharaṇapaṭimaṇḍitā pañcahi kumārikāsatehi parivutā nadiṃ gantvā nhāyissāmī”ti taṃ padesaṃ pattā, atha kho megho uṭṭhahitvā pāvassi. pañcasatā kumārikāyo vegena gantvā sālaṃ pavisiṃsu. brāhmaṇā olokentā tāsu ekampi pañcakalyāṇasamannāgataṃ na passiṃsu. atha visākhā pakatigamaneneva sālaṃ pāvisi, vatthābharaṇāni temiṃsu. brāhmaṇā tassā cattāri kalyāṇāni disvā dante passitukāmā “alasajātikā amhākaṃ dhītā, etissā sāmiko kañjikamattampi na labhissati maññe”ti aññamaññaṃ kathayiṃsu. atha ne visākhā āha — “kaṃ vadetha tumhe”ti? “taṃ kathema, ammā”ti. madhuro hi tassā saddo kaṃsatāḷasaro viya niccharati. atha ne puna madhurasaddena “kiṃ kāraṇā bhaṇathā”ti pucchi. “tava parivāritthiyo vatthālaṅkāre atemetvā vegena sālaṃ paviṭṭhā, tuyhaṃ ettakaṃ ṭhānaṃ vegena āgamanamattampi natthi, vatthābharaṇāni temetvā āgatāsi. tasmā kathema, ammā”ti.

“tātā, evaṃ mā vadetha, ahaṃ etāhi balavatarā, kāraṇaṃ pana sallakkhetvā javena nāgatāmhī”ti. “kiṃ, ammā”ti? “tātā, cattāro janā javamānā na sobhanti, aparampi kāraṇaṃ atthī”ti. “katame cattāro janā javamānā na sobhanti, ammā”ti? tātā, abhisittarājā tāva sabbābharaṇapaṭimaṇḍito kacchaṃ bandhitvā rājaṅgaṇe javamāno na sobhati, “kiṃ ayaṃ rājā gahapatiko viya dhāvatī”ti aññadatthu garahaṃ labhati, saṇikaṃ gacchantova sobhati. rañño maṅgalahatthīpi alaṅkato javamāno na sobhati, vāraṇalīḷāya gacchantova sobhati. pabbajito javamāno na sobhati, “kiṃ ayaṃ samaṇo gihī viya dhāvatī”ti kevalaṃ garahameva labhati, samitagamanena pana sobhati. itthī javamānā na sobhati, “kiṃ esā itthī puriso viya dhāvatī”ti garahitabbāva hoti, “ime cattāro janā javamānā na sobhanti, tātā”ti. “katamaṃ pana aparaṃ kāraṇaṃ, ammā”ti? “tātā, mātāpitaro nāma dhītaraṃ aṅgapaccaṅgāni saṇṭhāpetvā posenti. mayañhi vikkiṇeyyabhaṇḍaṃ nāma, amhe parakulapesanatthāya posenti. sace javamānānaṃ nivatthadussakaṇṇe vā akkamitvā bhūmiyaṃ vā pakkhalitvā patitakāle hattho vā pādo vā bhijjeyya, kulasseva bhāro bhaveyya, pasādhanabhaṇḍaṃ pana me temetvā sussissati. imaṃ kāraṇaṃ sallakkhetvā na dhāvitāmhi, tātā”ti.

brāhmaṇā tassā kathanakāle dantasampattiṃ disvā “evarūpā no dantasampatti diṭṭhapubbā”ti tassā sādhukāraṃ datvā, “amma, tuyhamevesā anucchavikā”ti vatvā taṃ suvaṇṇamālaṃ pilandhayiṃsu. atha ne pucchi — “kataranagarato āgatāttha, tātā”ti? “sāvatthito, ammā”ti. “seṭṭhikulaṃ kataraṃ nāmā”ti? “migāraseṭṭhi nāma, ammā”ti. “ayyaputto ko nāmā”ti? “puṇṇavaḍḍhanakumāro nāma, ammā”ti. sā “samānajātikaṃ no kulan”ti adhivāsetvā pitu sāsanaṃ pahiṇi “amhākaṃ rathaṃ pesetū”ti . kiñcāpi hi sā āgamanakāle padasā āgatā, suvaṇṇamālāya pana pilandhanakālato paṭṭhāya tathā gantuṃ na labhati, issaradārikā rathādīhi gacchanti, itarā pakatiyānakaṃ vā abhiruhanti, chattaṃ vā tālapaṇṇaṃ vā upari karonti, tasmimpi asati nivatthasāṭakassa dasantaṃ ukkhipitvā aṃse khipantā gacchanti eva. tassā pana pitā pañca rathasatāni pesesi. sā saparivārā rathaṃ āruyha gatā. brāhmaṇāpi ekatova agamaṃsu. atha ne seṭṭhi pucchi — “kuto āgatātthā”ti? “sāvatthito mahāseṭṭhī”ti. “seṭṭhi kataro nāmā”ti? “migāraseṭṭhi nāmā”ti. “putto ko nāmā”ti? “puṇṇavaḍḍhanakumāro nāma mahāseṭṭhī”ti. “dhanaṃ kittakan”ti? “cattālīsakoṭiyo mahāseṭṭhī”ti. “dhanaṃ tāva amhākaṃ dhanaṃ upādāya kākaṇikamattaṃ, dārikāya pana ārakkhamattāya laddhakālato paṭṭhāya kiṃ aññena kāraṇenā”ti adhivāsesi. so tesaṃ sakkāraṃ katvā ekāhadvīhaṃ vasāpetvā uyyojesi.

te sāvatthiṃ gantvā migāraseṭṭhissa “laddhā no dārikā”ti ārocayiṃsu. “kassa dhītā”ti? “dhanañcayaseṭṭhino”ti. so “mahākulassa me dārikā laddhā, khippameva naṃ ānetuṃ vaṭṭatī”ti tattha gamanatthaṃ rañño ārocesi. rājā “‘mahākulaṃ etaṃ mayā bimbisārassa santikā ānetvā sākete nivesitaṃ, tassa sammānaṃ kātuṃ vaṭṭatī’ti ahampi āgamissāmī”ti āha, so “sādhu, devā”ti vatvā dhanañcayaseṭṭhino sāsanaṃ pesesi — “mayi āgacchante rājāpi āgamissati, mahantaṃ rājabalaṃ ettakassa janassa kattabbayuttakaṃ kātuṃ sakkhissasi, na sakkhissasī”ti? itaropi “sacepi dasa rājāno āgacchanti, āgacchantū”ti paṭisāsanaṃ pesesi. migāraseṭṭhi tāva mahante nagare gehagopakamattaṃ ṭhapetvā sesajanaṃ ādāya gantvā aḍḍhayojanamatte ṭhāne ṭhatvā “āgatāmhā”ti sāsanaṃ pahiṇi. dhanañcayaseṭṭhi bahupaṇṇākāraṃ pesetvā dhītarā saddhiṃ mantesi, “amma, sasuro kira te kosalaraññā saddhiṃ āgato, tassa kataraṃ gehaṃ paṭijaggitabbaṃ, rañño kataraṃ, uparājādīnaṃ katarānī”ti? paṇḍitā seṭṭhidhītā vajiraggatikhiṇañāṇā kappasatasahassaṃ patthitapatthanā abhinīhārasampannā “sasurassa me asukagehaṃ paṭijaggatha, rañño asukagehaṃ, uparājādīnaṃ asukānī”ti saṃvidahitvā dāsakammakare pakkosāpetvā “ettakā rañño kattabbakiccaṃ karotha, ettakā uparājādīnaṃ, hatthiassādayopi tumheyeva paṭijaggatha, assabandhādayopi āgantvā maṅgalachaṇaṃ anubhavissantī”ti saṃvidahi. “kiṃ kāraṇā”? “‘mayaṃ visākhāya maṅgalaṭṭhānaṃ gantvā na kiñci labhimha, assarakkhaṇādīni karontā sukhaṃ na vicarimhā’ti keci vattuṃ mā labhiṃsū”ti.

taṃ divasameva visākhāya pitā pañcasate suvaṇṇakāre pakkosāpetvā “dhītu me mahālatāpasādhanaṃ nāma karothā”ti rattasuvaṇṇassa nikkhasahassaṃ, tadanurūpāni ca rajatamaṇimuttāpavāḷavajirādīni dāpesi. rājā katipāhaṃ vasitvāva dhanañcayaseṭṭhissa sāsanaṃ pahiṇi “na sakkā seṭṭhinā amhākaṃ ciraṃ posanaṃ nāma kātuṃ, dāni dārikāya gamanakālaṃ jānātū”ti. sopi rañño sāsanaṃ pesesi — “idāni vassakālo āgato, na sakkā catumāsaṃ vicarituṃ, tumhākaṃ balakāyassa yaṃ yaṃ laddhuṃ vaṭṭati, sabbaṃ taṃ mama bhāro, mayā pesitakāle devo gamissatī”ti. tato paṭṭhāya sāketanagaraṃ niccanakkhattaṃ viya ahosi. rājānaṃ ādiṃ katvā sabbesaṃ mālāgandhavatthādīni paṭiyattāneva honti. tato te janā cintayiṃsu — “seṭṭhi amhākameva sakkāraṃ karotī”ti, evaṃ tayo māsā atikkantā, pasādhanaṃ pana tāva na niṭṭhāti. kammantādhiṭṭhāyakā āgantvā seṭṭhino ārocesuṃ — “aññaṃ asantaṃ nāma natthi, balakāyassa pana bhattapacanadārūni nappahontī”ti. “gacchatha, tātā, imasmiṃ nagare parijiṇṇā hatthisālādayo ceva parijiṇṇakāni ca gehāni gahetvā pacathā”ti. evaṃ pacantānampi aḍḍhamāso atikkanto. tato punapi “dārūni natthī”ti ārocayiṃsu . “imasmiṃ kāle na sakkā dārūni laddhuṃ, dussakoṭṭhāgārāni vivaritvā thūlasāṭakehi vaṭṭiyo katvā telacāṭīsu temetvā bhattaṃ pacathā”ti. te aḍḍhamāsaṃ tathā akaṃsu. evaṃ cattāro māsā atikkantā, pasādhanampi niṭṭhitaṃ.

tasmiṃ pasādhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa bāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. iti etehi ca aññehi ca ratanehi niṭṭhānaṃ agamāsi. asuttamayaṃ pasādhanaṃ rajatena suttakiccaṃ kariṃsu. taṃ sīse paṭimukkaṃ pādapiṭṭhiṃ gacchati. tasmiṃ tasmiṃ ṭhāne muddikā yojetvā katā suvaṇṇamayā gaṇṭhikā honti, rajatamayā pāsakā, matthakamajjhe ekā muddikā, dvīsu kaṇṇapiṭṭhīsu dve, galavāṭake ekā, dvīsu jattūsu dve, dvīsu kapparesu dve, dvīsu kaṭipassesu dveti. tasmiṃ kho pana pasādhane ekaṃ moraṃ kariṃsu, tassa dakkhiṇapakkhe rattasuvaṇṇamayāni pañca pattasatāni ahesuṃ, vāmapakkhe pañca pattasatāni, tuṇḍaṃ pavāḷamayaṃ, akkhīni maṇimayāni, tathā gīvā ca piñchāni ca, pattanāḷiyo rajatamayā, tathā jaṅghāyo. so visākhāya matthakamajjhe pabbatakūṭe ṭhatvā naccanamayūro viya khāyati. pattanāḷisahassassa saddo dibbasaṅgītaṃ viya pañcaṅgikatūriyaghoso viya ca pavattati. santikaṃ upagatāyeva tassā amorabhāvaṃ jānanti. pasādhanaṃ navakoṭiagghanakaṃ ahosi, satasahassaṃ hatthakammamūlaṃ dīyittha.

“kissa pana nissandena tāyetaṃ pasādhanaṃ laddhan”ti? sā kira kassapasammāsambuddhakāle vīsatiyā bhikkhusahassānaṃ cīvarasāṭakaṃ datvā suttampi sūciyopi rajanampi attano santakameva adāsi. tassa cīvaradānassa nissandena imaṃ mahālatāpasādhanaṃ labhi. itthīnañhi cīvaradānaṃ mahālatāpasādhanabhaṇḍena matthakaṃ pappoti, purisānaṃ iddhimayapattacīvarenāti. evaṃ mahāseṭṭhi catūhi māsehi dhītu parivacchaṃ katvā tassā deyyadhammaṃ dadamāno kahāpaṇapūrāni pañca sakaṭasatāni adāsi, suvaṇṇabhājanapūrāni pañca, rajatabhājanapūrāni pañca, tambabhājanapūrāni pañca, pattuṇṇavatthakoseyyavatthapūrāni pañca, sappipūrāni pañca, telapūrāni pañca, sālitaṇḍulapūrāni pañca, naṅgalaphālādiupakaraṇapūrāni pañcasakaṭasatāni adāsi. evaṃ kirassa ahosi — “mama dhītu gataṭṭhāne ‘asukena nāma me attho’ti mā parassa gehadvāraṃ pahiṇī”ti. tasmā sabbūpakaraṇāni dāpesi. ekekasmiṃ rathe sabbālaṅkārapaṭimaṇḍitā tisso tisso vaṇṇadāsiyo ṭhapetvā pañca rathasatāni adāsi. “etaṃ nhāpentiyo bhojentiyo alaṅkarontiyo vicarathā”ti diyaḍḍhasahassaparicārikāyo adāsi. athassa etadahosi — “mama dhītu gāvo dassāmī”ti. so purise āṇāpesi — “gacchatha bhaṇe cūḷavajassa dvāraṃ vivaritvā tīsu gāvutesu tisso bheriyo gahetvā tiṭṭhatha, puthulato usabhamatte ṭhāne ubhosu passesu tiṭṭhatha. gāvīnaṃ tato paraṃ gantuṃ mā adattha. evaṃ ṭhitakāle bherisaññaṃ kareyyāthā”ti. te tathā akaṃsu. te gāvīnaṃ vajato nikkhamitvā gāvutaṃ gatakāle bherisaññaṃ akaṃsu, puna aḍḍhayojanaṃ gatakāle akaṃsu. punapi tigāvutaṃ gatakāle bherisaññaṃ akaṃsu, puthulato gamanañca nivāresuṃ. evaṃ dīghato tigāvute, puthulato usabhamatte ṭhāne gāviyo aññamaññaṃ nighaṃsantiyo aṭṭhaṃsu.

mahāseṭṭhi “mama dhītu ettakā gāvo alaṃ, dvāraṃ pidahathā”ti vajadvāraṃ pidahāpesi. dvārasmiṃ pidahite visākhāya puññabalena balavagāvo ca dhenuyo ca uppatitvā uppatitvā nikkhamiṃsu. manussānaṃ vārentānaṃ vārentānameva saṭṭhisahassā balavagāvo ca saṭṭhisahassā dhenuyo ca nikkhantā, tattakā balavavacchā tāsaṃ dhenūnaṃ usabhā uppatitvā anubandhā ahesuṃ. “kissa pana nissandena evaṃ gāvo gatā”ti? nivārentānaṃ nivārentānaṃ dinnadānassa. sā kira kassapasammāsambuddhakāle kikissa rañño sattannaṃ dhītānaṃ kaniṭṭhā saṅghadāsī nāma hutvā vīsatiyā bhikkhusahassānaṃ pañcagorasadānaṃ dadamānā therānañca daharānañca sāmaṇerānañca pattaṃ pidahitvā, “alaṃ, alan”ti nivārentānampi “idaṃ madhuraṃ, idaṃ manāpan”ti adāsi. evaṃ tassa nissandena vāriyamānāpi gāvo nikkhamiṃsu. seṭṭhinā ettakassa dhanassa dinnakāle seṭṭhibhariyā āha — “tumhehi mayhaṃ dhītu sabbaṃ saṃvidahitaṃ, veyyāvaccakarā pana dāsadāsiyo na saṃvidahitā, kiṃ kāraṇā”ti? “mama dhītari sasinehanissinehānaṃ jānanatthaṃ. ahañhi tāya saddhiṃ āgacchamānake gīvāya gahetvā na pahiṇāmi, yānaṃ āruyha gamanakāleyeva etāya saddhiṃ gantukāmā gacchantu, mā agantukāmāti vakkhāmī”ti āha.

atha “sve mama dhītā gamissatī”ti gabbhe nisinno dhītaraṃ samīpe nisīdāpetvā, “amma, patikule vasantiyā nāma imañca imañca ācāraṃ rakkhituṃ vaṭṭatī”ti ovādamadāsi. ayampi migāraseṭṭhi anantaragabbhe nisinno dhanañcayaseṭṭhino ovādaṃ assosi. sopi seṭṭhi dhītaraṃ evaṃ ovadi —

“amma, sasurakule vasantiyā nāma antoaggi bahi na nīharitabbo, bahiaggi anto na pavesetabbo, dadantasseva dātabbaṃ, adadantassa na dātabbaṃ, dadantassāpi adadantassāpi dātabbaṃ, sukhaṃ nisīditabbaṃ, sukhaṃ bhuñjitabbaṃ, sukhaṃ nipajjitabbaṃ, aggi paricaritabbo, antodevatā namassitabbā”ti.

imaṃ dasavidhaṃ ovādaṃ datvā punadivase sabbā seniyo sannipātetvā rājasenāya majjhe aṭṭha kuṭumbike pāṭibhoge gahetvā, “sace me gataṭṭhāne dhītu doso uppajjati, tumhehi sodhetabbo”ti vatvā navakoṭiagghanakena mahālatāpasādhanena dhītaraṃ pasādhetvā nhānacuṇṇamūlakaṃ catupaṇṇāsakoṭidhanaṃ datvā yānaṃ āropetvā sāketassa sāmantā attano santakesu anurādhapuramattesu cuddasasu bhattagāmesu bheriṃ carāpesi — “mama dhītarā saddhiṃ gantukāmā gacchantū”ti. te saddaṃ sutvāva — “amhākaṃ ayyāya gamanakāle kiṃ amhākaṃ idhā”ti cuddasa gāmakā kiñci asesetvā nikkhamiṃsu? dhanañcayaseṭṭhipi rañño ca migāraseṭṭhino ca sakkāraṃ katvā thokaṃ anugantvā tehi saddhiṃ dhītaraṃ uyyojesi.

migāraseṭṭhipi sabbapacchato yānake nisīditvā gacchanto balakāyaṃ disvā, “ke nāmete”ti pucchi. “suṇisāya vo veyyāvaccakarā dāsidāsā”ti. “ettake ko posessa”ti? “pothetvā te palāpetha, apalāyante ito daṇḍaṃ karothā”ti. visākhā pana “apetha, mā vāretha, balameva balassa bhattaṃ dassatī”ti āha. seṭṭhi evaṃ vuttepi, “amma, natthi amhākaṃ etehi attho, ko ete posessatī”ti leḍḍudaṇḍādīhi pothetvā palāpetvā sesake “alaṃ amhākaṃ ettakehī”ti gahetvā pāyāsi. atha visākhā sāvatthinagaradvāraṃ sampattakāle cintesi — “paṭicchannayānasmiṃ nu kho nisīditvā pavisissāmi, udāhu rathe ṭhatvā”ti. athassā etadahosi — “paṭicchannayānena me pavisantiyā mahālatāpasādhanassa viseso na paññāyissatī”ti. sā sakalanagarassa attānaṃ dassentī rathe ṭhatvā nagaraṃ pāvisi. sāvatthivāsino visākhāya sampattiṃ disvā, “esā kira visākhā nāma, evarūpā ayaṃ sampatti etissāva anucchavikā”ti āhaṃsu. iti sā mahāsampattiyā seṭṭhino gehaṃ pāvisi. gatadivase cassā sakalanagaravāsino “amhākaṃ dhanañcayaseṭṭhi attano nagaraṃ sampattānaṃ mahāsakkāraṃ akāsī”ti yathāsatti yathābalaṃ paṇṇākāraṃ pahiṇiṃsu. visākhā pahitapahitaṃ paṇṇākāraṃ tasmiṃyeva nagare aññamaññesu kulesu sabbatthakameva dāpesi. iti sā “idaṃ mayhaṃ mātu detha, idaṃ mayhaṃ pitu detha, idaṃ mayhaṃ bhātu detha, idaṃ mayhaṃ bhaginiyā dethā”ti tesaṃ tesaṃ vayānurūpaṃ piyavacanaṃ vatvā paṇṇākāraṃ pesentī sakalanagaravāsino ñātake viya akāsi. athassā rattibhāgasamanantare ājaññavaḷavāya gabbhavuṭṭhānaṃ ahosi. sā dāsīhi daṇḍadīpikā gāhāpetvā tattha gantvā vaḷavaṃ uṇhodakena nhāpetvā telena makkhāpetvā attano vasanaṭṭhānameva agamāsi.

migāraseṭṭhipi puttassa āvāhamaṅgalaṃ karonto dhuravihāre vasantampi tathāgataṃ amanasikaritvā dīgharattaṃ naggasamaṇakesu patiṭṭhitena pemena codiyamāno “mayhaṃ ayyānampi sakkāraṃ karissāmī”ti ekadivasaṃ anekasatesu navabhājanesu nirudakapāyāsaṃ pacāpetvā pañcasate acelake nimantāpetvā antogehaṃ pavesetvā, “āgacchatu me suṇisā, arahante vandatū”ti visākhāya sāsanaṃ pahiṇi. sā “arahanto”ti vacanaṃ sutvā sotāpannā ariyasāvikā haṭṭhatuṭṭhā hutvā tesaṃ bhojanaṭṭhānaṃ āgantvā te oloketvā, “evarūpā hirottappavirahitā arahantā nāma na honti, kasmā maṃ sasuro pakkosāpesī”ti, “dhī, dhī”ti seṭṭhiṃ garahitvā attano vasanaṭṭhānameva gatā. acelakā taṃ disvā sabbe ekappahāreneva seṭṭhiṃ garahiṃsu — “kiṃ tvaṃ, gahapati, aññaṃ nālattha, samaṇassa gotamassa sāvikaṃ mahākāḷakaṇṇiṃ idha pavesesi, vegena naṃ imasmā gehā nikkaḍḍhāpehī”ti. so “na sakkā mayā imesaṃ vacanamatteneva nikkaḍḍhāpetuṃ, mahākulassa sā dhītā”ti cintetvā, “ayyā, daharā nāma jānitvā vā ajānitvā vā kareyyuṃ, tumhe tuṇhī hothā”ti te uyyojetvā sayaṃ mahārahe āsane nisīditvā suvaṇṇapātiyaṃ nirudakaṃ madhupāyāsaṃ paribhuñji.

tasmiṃ samaye eko piṇḍapātikatthero piṇḍāya caranto taṃ nivesanaṃ pāvisi. visākhā sasuraṃ bījayamānā ṭhitā taṃ disvā “sasurassa ācikkhituṃ ayuttan”ti yathā so theraṃ passati, evaṃ apagantvā aṭṭhāsi. so pana bālo theraṃ disvāpi apassanto viya hutvā adhomukho bhuñjateva. visākhā “theraṃ disvāpi me sasuro saññaṃ na karotī”ti ñatvā, “aticchatha, bhante, mayhaṃ sasuro purāṇaṃ khādatī”ti āha. so nigaṇṭhehi kathitakāle adhivāsetvāpi “purāṇaṃ khādatī”ti vuttakkhaṇeyeva hatthaṃ apanetvā, “imaṃ pāyāsaṃ ito nīharatha, etaṃ imasmā gehā nikkaḍḍhatha, ayaṃ maṃ evarūpe maṅgalakāle asucikhādakaṃ nāma karotī”ti āha. tasmiṃ kho pana nivesane sabbepi dāsakammakarā visākhāya santakāva, ko naṃ hatthe vā pāde vā gaṇhissati, mukhena kathetuṃ samatthopi natthi. visākhā sasurassa kathaṃ sutvā āha — “tāta, na ettakeneva mayaṃ nikkhamāma, nāhaṃ tumhehi udakatitthato kumbhadāsī viya ānītā, dharamānakamātāpitūnaṃ dhītaro nāma na ettakeneva nikkhamanti, eteneva me kāraṇena pitā idhāgamanakāle aṭṭha kuṭumbike pakkosāpetvā ‘sace me dhītu doso uppajjati, sodheyyāthā’ti vatvā maṃ tesaṃ hatthe ṭhapesi, te pakkosāpetvā mayhaṃ dosādosaṃ sodhāpethā”ti.

seṭṭhi “kalyāṇaṃ esā kathetī”ti aṭṭha kuṭumbike pakkosāpetvā, “ayaṃ dārikā maṅgalakāle nisīditvā suvaṇṇapātiyaṃ nirudakapāyāsaṃ paribhuñjantaṃ maṃ ‘asucikhādako’ti vadatī”ti āha, “imissā dosaṃ āropetvā imaṃ gehato nikkaḍḍhathā”ti. “evaṃ kira, ammā”ti. nāhaṃ evaṃ vadāmi, ekasmiṃ pana piṇḍapātikatthere gharadvāre ṭhite sasuro me appodakaṃ madhupāyāsaṃ paribhuñjanto taṃ na manasikaroti, ahaṃ “mayhaṃ sasuro imasmiṃ attabhāve puññaṃ na karoti, purāṇapuññameva khādatī”ti cintetvā, “aticchatha, bhante, mayhaṃ sasuro purāṇaṃ khādatī”ti avacaṃ, “ettha me ko doso”ti? “ayya, idha doso natthi, amhākaṃ dhītā yuttaṃ katheti, tvaṃ kasmā kujjhasī”ti? “ayyā, esa tāva doso mā hotu, ayaṃ pana ekadivasaṃ majjhimayāme dāsīparivutā pacchāgehaṃ agamāsī”ti. “evaṃ kira, ammā”ti. “tātā, nāhaṃ aññena kāraṇena gatā, imasmiṃ pana gehe ājāneyyavaḷavāya vijātāya saññampi akatvā nisīdituṃ nāma ayuttan”ti daṇḍadīpikā gāhāpetvā uṇhodakādīnipi gāhāpetvā dāsīhi saddhiṃ gantvā vaḷavāya vijātaparihāraṃ kārāpesiṃ, “ettha me ko doso”ti? “ayya, idha doso natthi, amhākaṃ dhītā tava gehe dāsīhipi akattabbayuttakaṃ kammaṃ karoti, tvaṃ kiṃ ettha dosaṃ passasī”ti?

ayyā, idhāpi tāva doso mā hotu, imissā pana pitā idhāgamanakāle imaṃ ovadanto guyhe paṭicchanne dasa ovāde adāsi, tesaṃ atthaṃ na jānāmi, tesaṃ me atthaṃ kathetu. imissā pana pitā “antoaggi bahi na nīharitabbo”ti āha, “sakkā nu kho amhehi ubhato paṭivissakagehānaṃ aggiṃ adatvā vasitun”ti? “evaṃ kira, ammā”ti. “tātā, mayhaṃ pitā na etaṃ sandhāya kathesi. idaṃ pana sandhāya kathesi — ‘amma, tava sassusasurasāmikānaṃ aguṇaṃ disvā bahi tasmiṃ tasmiṃ gehe ṭhatvā mā kathesi. evarūpo hi aggisadiso aggi nāma natthī’”ti.

ayyā, etaṃ tāva evaṃ hotu, imissā pana pitā “bāhirato aggi na anto pavesetabbo”ti āha, “kiṃ sakkā amhehi anto aggimhi nibbute bāhirato aggiṃ anāharitun”ti? “evaṃ kira, ammā”ti. tātā, mayhaṃ pitā na etaṃ sandhāya kathesi, idaṃ pana sandhāya kathesi — sace paṭivissakagehesu itthiyo vā purisā vā sassusasurasāmikānaṃ aguṇaṃ kathenti, tehi kathitaṃ āharitvā “asuko nāma tumhākaṃ evañca evañca aguṇaṃ kathetī”ti puna mā katheyyāsi. “etena hi agginā sadiso aggi nāma natthī”ti. evaṃ imasmimpi kāraṇe sā niddosāva ahosi. yathā ca ettha, evaṃ sesesupi.

tesu pana ayamadhippāyo — yampi hi tassā pitarā “ye dadanti, tesaṃyeva dātabba”nti vuttaṃ. taṃ “yācitakaṃ upakaraṇaṃ gahetvā ye paṭidenti, tesaññeva dātabban”ti sandhāya vuttaṃ.

“ye na denti, tesaṃ na dātabba”nti idampi ye yācitakaṃ gahetvā na paṭidenti, tesaṃ na dātabbanti sandhāya vuttaṃ.

“dadantassāpi adadantassāpi dātabba”nti idaṃ pana daliddesu ñātimittesu sampattesu te paṭidātuṃ sakkontu vā mā vā, tesaṃ dātumeva vaṭṭatīti sandhāya vuttaṃ.

“sukhaṃ nisīditabba”nti idampi sassusasurasāmike disvā vuṭṭhātabbaṭṭhāne nisīdituṃ na vaṭṭatīti sandhāya vuttaṃ.

“sukhaṃ bhuñjitabba”nti idaṃ pana sassusasurasāmikehi puretaraṃ abhuñjitvā te parivisitvā sabbehi laddhāladdhaṃ ñatvā pacchā sayaṃ bhuñjituṃ vaṭṭatīti sandhāya vuttaṃ.

“sukhaṃ nipajjitabba”nti idampi sassusasurasāmikehi puretaraṃ sayanaṃ āruyha na nipajjitabbaṃ, tesaṃ kattabbayuttakaṃ vattapaṭivattaṃ katvā pacchā sayaṃ nipajjituṃ yuttanti sandhāya vuttaṃ.

“aggi paricaritabbo”ti idaṃ pana sassumpi sasurampi sāmikampi aggikkhandhaṃ viya uragarājānaṃ viya ca katvā passituṃ vaṭṭatīti sandhāya vuttaṃ.

“antodevatā namassitabbā”ti idampi sassuñca sasurañca sāmikañca devatā viya katvā daṭṭhuṃ vaṭṭatīti sandhāya vuttaṃ. evaṃ seṭṭhi imesaṃ dasaovādānaṃ atthaṃ sutvā paṭivacanaṃ apassanto adhomukho nisīdi.

atha naṃ kuṭumbikā “kiṃ seṭṭhi aññopi amhākaṃ dhītu doso atthī”ti pucchiṃsu. “natthi, ayyā”ti. “atha kasmā naṃ niddosaṃ akāraṇena gehā nikkaḍḍhāpesī”ti evaṃ vutte visākhā āha — “tātā, kiñcāpi mayhaṃ sasurassa vacanena paṭhamameva gamanaṃ na yuttaṃ, pitā pana me āgamanakāle mama dosasodhanatthāya maṃ tumhākaṃ hatthe ṭhapesi, tumhehi ca me niddosabhāvo ñāto, idāni ca mayhaṃ gantuṃ yuttan”ti dāsidāse “yānādīhi sajjāpethā”ti āṇāpesi. atha naṃ seṭṭhi kuṭumbike gahetvā “amma, mayā ajānitvāva kathitaṃ, khamāhi me”ti āha. “tāta, tumhākaṃ khamitabbaṃ tāva khamāmi, ahaṃ pana buddhasāsane aveccappasannassa kulassa dhītā, na mayaṃ vinā bhikkhusaṅghena vattāma, sace mama ruciyā bhikkhusaṅghaṃ paṭijaggituṃ labhāmi, vasissāmī”ti. “amma, tvaṃ yathāruciyā tava samaṇe paṭijaggā”ti āha.

visākhā dasabalaṃ nimantāpetvā punadivase nivesanaṃ pavesesi. naggasamaṇāpi satthu migāraseṭṭhino gehaṃ gamanabhāvaṃ sutvā gantvā gehaṃ parivāretvā nisīdiṃsu. visākhā dakkhiṇodakaṃ datvā “sabbo sakkāro paṭiyādito, sasuro me āgantvā dasabalaṃ parivisatū”ti sāsanaṃ pesesi. atha naṃ gantukāmaṃ ājīvakā “mā kho tvaṃ, gahapati, samaṇassa gotamassa santikaṃ gacchā”ti nivāresuṃ. so “suṇhā me sayameva parivisatū”ti sāsanaṃ pahiṇi. sā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā niṭṭhite bhattakicce puna sāsanaṃ pesesi — “sasuro me āgantvā dhammakathaṃ suṇātū”ti. atha naṃ “idāni agamanaṃ nāma ativiya ayuttan”ti dhammaṃ sotukāmatāya gacchantaṃ puna te āhaṃsu — “tena hi samaṇassa gotamassa dhammaṃ suṇanto bahisāṇiyā nisīditvā suṇāhī”ti. puretaramevassa gantvā sāṇiṃ parikkhipiṃsu. so gantvā bahisāṇiyaṃ nisīdi. satthā “tvaṃ bahisāṇiyaṃ vā nisīda, parakuṭṭe vā parasele vā paracakkavāḷe vā pana nisīda, ahaṃ buddho nāma sakkomi taṃ mama saddaṃ sāvetun”ti mahājambuṃ khandhe gahetvā cālento viya amatavassaṃ vassento viya ca dhammaṃ desetuṃ anupubbiṃ kathaṃ ārabhi.

sammāsambuddhe ca pana dhammaṃ desente purato ṭhitāpi pacchato ṭhitāpi cakkavāḷasataṃ cakkavāḷasahassaṃ atikkamitvā ṭhitāpi akaniṭṭhabhavane ṭhitāpi “satthā mamaññeva oloketi, mayhameva dhammaṃ desetī”ti vadanti. satthā hi taṃ taṃ olokento viya tena tena saddhiṃ sallapanto viya ca ahosi. candasamā kira buddhā. yathā cando gaganamajjhe ṭhito “mayhaṃ upari cando, mayhaṃ upari cando”ti sabbasattānaṃ khāyati, evameva yattha katthaci ṭhitānaṃ abhimukhe ṭhitā viya khāyanti. idaṃ kira tesaṃ alaṅkatasīsaṃ chinditvā añjitākkhīni uppāṭetvā hadayamaṃsaṃ uppāṭetvā parassa dāsatthāya jālisadise putte kaṇhājināsadisā dhītaro maddisadisā pajāpatiyo pariccajitvā dinnadānassa phalaṃ. migāraseṭṭhipi kho tathāgate dhammadesanaṃ vinivattente bahisāṇiyaṃ nisinnova sahassa nayapaṭimaṇḍite sotāpattiphale patiṭṭhāya acalāya saddhāya samannāgato tīsu ratanesu nikkaṅkho hutvā sāṇikaṇṇaṃ ukkhipitvā āgantvā suṇhāya thanaṃ mukhena gahetvā, “tvaṃ me ajjato paṭṭhāya mātā”ti taṃ mātuṭṭhāne ṭhapesi. tato paṭṭhāya migāramātā nāma jātā. pacchābhāge puttaṃ labhitvāpi migārotissa nāmamakāsi.

mahāseṭṭhi suṇhāya thanaṃ vissajjetvā gantvā bhagavato dvīsu pādesu sirasā nipatitvā pāde pāṇīhi ca parisambāhanto mukhena ca paricumbanto “migāro ahaṃ, bhante, migāro ahaṃ, bhante”ti tikkhattuṃ nāmaṃ sāvetvā, “ahaṃ, bhante, ettakaṃ kālaṃ yattha nāma dvinnaṃ mahapphalanti na jānāmi, idāni ca me suṇisaṃ nissāya ñātaṃ, sabbā apāyadukkhā muttomhi, suṇisā me imaṃ gehaṃ āgacchantī mama atthāya hitāya sukhāya āgatā”ti vatvā imaṃ gāthamāha —

“sohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ.

atthāya vata me bhaddā, suṇisā gharamāgatā”ti.

visākhā punadivasatthāyapi satthāraṃ nimantesi. athassā punadivasepi sassu sotāpattiphalaṃ pattā. tato paṭṭhāya taṃ gehaṃ sāsanassa vivaṭadvāraṃ ahosi. tato seṭṭhi cintesi — “bahūpakārā me suṇisā pasannākāramassā karissāmi, etissā bhāriyaṃ pasādhanaṃ niccakālaṃ pasādhetuṃ na sakkā, sallahukamassā divā ca ratto ca sabbairiyāpathesu pasādhanayoggaṃ pasādhanaṃ kāressāmī”ti satasahassagghanakaṃ ghanamaṭṭhakaṃ nāma pasādhanaṃ kāretvā tasmiṃ niṭṭhite buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sakkaccaṃ bhojetvā visākhaṃ soḷasahi gandhodakaghaṭehi nhāpetvā satthu sammukhe ṭhapetvā pasādhetvā satthāraṃ vandāpesi. satthā anumodanaṃ katvā vihārameva gato. visākhāpi tato paṭṭhāya dānādīni puññāni karontī satthu santikā aṭṭha vare (mahāva. 350) labhitvā gaganatale candalekhā viya paññāyamānā puttadhītāhi vuḍḍhiṃ pāpuṇi. tassā kira dasa puttā dasa dhītaro ca ahesuṃ. tesu ekekassa dasa dasa puttā dasa dasa dhītaro ahesuṃ. tesu tesupi ekekassa dasa dasa puttā dasa dasa dhītaro cāti evamassā puttanattapanattasantānavasena pavattāni vīsādhikāni cattāri satāni aṭṭha ca pāṇasahassāni ahesuṃ. tenāhu porāṇā —

“visākhā vīsati puttā, nattā ca caturo satā.

panattā aṭṭhasahassā, jambudīpe supākaṭā”ti.

āyu vīsavassasataṃ ahosi, sīse ekampi palitaṃ nāma nāhosi, niccaṃ soḷasavassuddesikā viya ahosi. taṃ puttanattapanattaparivāraṃ vihāraṃ gacchantiṃ disvā, “katamā ettha visākhā”ti paripucchitāro honti? ye naṃ gacchantiṃ passanti, “idāni thokaṃ gacchatu, gacchamānāva no, ayyā sobhatī”ti, cintenti. ye naṃ ṭhitaṃ nisinnaṃ nipannaṃ passanti, “idāni thokaṃ nipajjatu, nipannāva no, ayyā, sobhatī”ti cintenti. iti sā “catūsu iriyāpathesu asukairiyāpathena nāma na sobhatī”ti vattabbā na hoti. pañcannaṃ kho pana hatthīnaṃ balaṃ dhāreti. rājā “visākhā kira pañcannaṃ hatthīnaṃ balaṃ dhāretī”ti sutvā tassā vihāraṃ gantvā dhammaṃ sutvā āgamanavelāya thāmaṃ vīmaṃsitukāmo hatthiṃ vissajjāpesi, so soṇḍaṃ ukkhipitvā visākhābhimukho agamāsi. tassā parivāritthiyo pañcasatā ekaccā palāyiṃsu, ekaccā na parissajjitvā “kiṃ idan”ti vutte — “rājā kira te, ayye, balaṃ vīmaṃsitukāmo hatthiṃ vissajjāpesī”ti vadiṃsu. visākhā imaṃ disvā, “kiṃ palāyitena, kathaṃ nu kho taṃ gaṇhissāmī”ti cintetvā, “sace taṃ daḷhaṃ gaṇhissāmi, vinasseyyā”ti dvīhi aṅgulīhi soṇḍāya gahetvā paṭipaṇāmesi. hatthī attānaṃ sandhāretvā ṭhātuṃ nāsakkhi, rājaṅgaṇe ukkuṭiko hutvā patito. mahājano sādhukāraṃ adāsi. sāpi saparivārā sotthinā gehaṃ agamāsi.

tena kho pana samayena sāvatthiyaṃ visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā, tāvatakesu puttanattesu ekopi antarā maraṇaṃ patto nāma nāhosi. sāvatthivāsino maṅgalesu chaṇesu visākhaṃ paṭhamaṃ nimantetvā bhojenti. athekasmiṃ ussavadivase mahājane maṇḍitapasādhite dhammassavanāya vihāraṃ gacchante visākhāpi nimantitaṭṭhāne bhuñjitvā mahālatāpasādhanaṃ pasādhetvā mahājanena saddhiṃ vihāraṃ gantvā ābharaṇāni omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi. yaṃ sandhāya vuttaṃ —

“tena kho pana samayena sāvatthiyaṃ ussavo hoti, manussā alaṅkatapaṭiyattā ārāmaṃ gacchanti, visākhāpi migāramātā alaṅkatapaṭiyattā vihāraṃ gacchati. atha kho visākhā migāramātā ābharaṇāni omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi ‘handa je imaṃ bhaṇḍikaṃ gaṇhāhī’”ti (pāci. 503).

sā kira vihāraṃ gacchantī cintesi — “evarūpaṃ mahagghaṃ pasādhanaṃ sīse paṭimukkaṃ yāva pādapiṭṭhiṃ alaṅkāraṃ alaṅkaritvā vihāraṃ pavisituṃ ayuttan”ti naṃ omuñcitvā bhaṇḍikaṃ katvā attano puññeneva nibbattāya pañcahatthithāmadharāya dāsiyā hatthe adāsi. sā eva kira taṃ gaṇhituṃ sakkoti. tena naṃ āha — “amma, imaṃ pasādhanaṃ gaṇha, satthusantikā nivattanakāle pasādhessāmi nan”ti. taṃ pana datvā ghanamaṭṭhakaṃ pasādhanaṃ pasādhetvā satthāraṃ upasaṅkamitvā dhammaṃ assosi, dhammassavanāvasāne bhagavantaṃ vanditvā uṭṭhāya pakkāmi. sāpissā dāsī taṃ pasādhanaṃ pamuṭṭhā. dhammaṃ sutvā pana pakkantāya parisāya sace kiñci pamuṭṭhaṃ hoti, taṃ ānandatthero paṭisāmeti. iti so taṃ divasaṃ mahālatāpasādhanaṃ disvā satthu ārocesi — “bhante, visākhā pasādhanaṃ pamussitvā gatā”ti. “ekamantaṃ ṭhapehi, ānandā”ti. thero taṃ ukkhipitvā sopānapasse laggetvā ṭhapesi.

visākhāpi suppiyāya saddhiṃ “āgantukagamikagilānādīnaṃ kattabbayuttakaṃ jānissāmī”ti antovihāre vicari. tā pana upāsikāyo antovihāre disvā sappimadhutelādīhi atthikā pakatiyāva daharā ca sāmaṇerā ca thālakādīni gahetvā upasaṅkamanti. tasmimpi divase tatheva kariṃsu. athekaṃ gilānaṃ bhikkhuṃ disvā suppiyā (mahāva. 280) “kenattho ayyassā”ti pucchitvā “paṭicchādanīyenā”ti vutte hotu, ayya, pesessāmīti dutiyadivase kappiyamaṃsaṃ alabhantī attano ūrumaṃsena kattabbakiccaṃ katvā puna satthari pasādena pākatikasarīrāva ahosi. visākhāpi gilāne ca dahare ca sāmaṇere ca oloketvā aññena dvārena nikkhamitvā vihārūpacāre ṭhitā, “amma, pasādhanaṃ āhara pasādhessāmī”ti āha. tasmiṃ khaṇe sā dāsī pamussitvā nikkhantabhāvaṃ ñatvā, “ayye, pamuṭṭhāmhī”ti āha. “tena hi gantvā gaṇhitvā ehi, sace pana mayhaṃ ayyena ānandattherena ukkhipitvā aññasmiṃ ṭhāne ṭhapitaṃ hoti, mā āhareyyāsi, ayyasseva taṃ mayā pariccattan”ti. jānāti kira sā “kulamanussānaṃ pamuṭṭhabhaṇḍakaṃ thero paṭisāmetī”ti; tasmā evamāha. theropi taṃ dāsiṃ disvāva “kimatthaṃ āgatāsī”ti pucchitvā, “ayyāya me pasādhanaṃ pamussitvā āgatāmhī”ti vutte, “etasmiṃ me sopānapasse ṭhapitaṃ, gaccha naṃ gaṇhāhī”ti āha. sā, “ayya, tumhākaṃ hatthena āmaṭṭhabhaṇḍakaṃ mayhaṃ ayyāya anāhāriyaṃ katan”ti vatvā tucchahatthāva gantvā, “kiṃ, ammā”ti visākhāya puṭṭhā tamatthaṃ ārocesi. “amma, nāhaṃ mama ayyena āmaṭṭhabhaṇḍaṃ pilandhissāmi, pariccattaṃ mayā. ayyānaṃ pana paṭijaggituṃ dukkhaṃ, taṃ vissajjetvā kappiyabhaṇḍaṃ upanessāmi, gaccha, taṃ āharāhī”ti. sā gantvā āhari. visākhā taṃ apilandhitvāva kammāre pakkosāpetvā agghāpesi. tehi “nava koṭiyo agghati, hatthakārāpaṇiyaṃ panassa satasahassan”ti vutte pasādhanaṃ yāne ṭhapāpetvā “tena hi taṃ vikkiṇathā”ti āha. bhattakaṃ dhanaṃ datvā gaṇhiṃtu na koci sakkhissati. tañhi pasādhanaṃ pasādhetuṃ anucchavikā itthiyo nāma dullabhā. pathavimaṇḍalasmiñhi tissova itthiyo mahālatāpasādhanaṃ labhiṃsu visākhā mahāupāsikā, bandhulamallasenāpatissa bhariyā, mallikā, bārāṇasīseṭṭhino dhītāti.

tasmā visākhā sayameva tassa mūlaṃ datvā satasahassādhikā nava koṭiyo sakaṭe āropetvā vihāraṃ netvā satthāraṃ vanditvā, “bhante, mayhaṃ ayyena ānandattherena mama pasādhanaṃ hatthena āmaṭṭhaṃ, tena āmaṭṭhakālato paṭṭhāya na sakkā taṃ mayā pilandhituṃ. taṃ pana vissajjetvā kappiyaṃ upanessāmīti vikkiṇāpentī aññaṃ taṃ gaṇhituṃ samatthaṃ adisvā ahameva tassa mūlaṃ gāhāpetvā āgatā, catūsu paccayesu katarapaccayena upanessāmi, bhante”ti. pācīnadvāre saṅghassa vasanaṭṭhānaṃ kātuṃ te yuttaṃ visākheti “yuttaṃ, bhante”ti visākhā tuṭṭhamānasā navakoṭīhi bhūmimeva gaṇhi. aparāhi navakoṭīhi vihāraṃ kātuṃ ārabhi.

athekadivasaṃ satthā paccūsasamaye lokaṃ volokento devalokā cavitvā bhaddiyanagare seṭṭhikule nibbattassa bhaddiyassa nāma seṭṭhiputtassa upanissayasampattiṃ disvā anāthapiṇḍikassa gehe bhattakiccaṃ katvā uttaradvārābhimukho ahosi. pakatiyā hi satthā visākhāya gehe bhikkhaṃ gaṇhitvā dakkhiṇadvārena nikkhamitvā jetavane vasati. anāthapiṇḍikassa gehe bhikkhaṃ gahetvā pācīnadvārena nikkhamitvā pubbārāme vasati. uttaradvāraṃ sandhāya gacchantaṃyeva bhagavantaṃ disvā, “cārikaṃ pakkamissatī”ti jānanti. visākhāpi taṃ divasaṃ “satthā uttaradvārābhimukho gato”ti sutvā vegena gantvā vanditvā āha — “cārikaṃ gantukāmattha, bhante”ti? “āma, visākhe”ti. “bhante, ettakaṃ dhanaṃ pariccajitvā tumhākaṃ vihāraṃ kāremi, nivattatha, bhante”ti. “anivattagamanaṃ idaṃ visākhe”ti. sā “addhā hetusampannaṃ kañci passissati bhagavā”ti cintetvā, “tena hi, bhante, mayhaṃ katākatavijānanakaṃ ekaṃ bhikkhuṃ nivattetvā gacchathā”ti āha. “yaṃ ruccasi, tassa pattaṃ gaṇha visākhe”ti āha. sā kiñcāpi ānandattheraṃ piyāyati, “mahāmoggallānatthero iddhimā, etaṃ me nissāya kammaṃ lahuṃ nipphajjissatī”ti pana cintetvā therassa pattaṃ gaṇhi. thero satthāraṃ olokesi. satthā “tava parivāre pañcasate bhikkhū gahetvā nivatta moggallānā”ti āha. so tathā akāsi. tassānubhāvena paññāsasaṭṭhiyojanānipi rukkhatthāya ca pāsāṇatthāya ca gatā manussā mahante mahante rukkhe ca pāsāṇe ca gahetvā taṃ divasameva āgacchanti, neva sakaṭe rukkhapāsāṇe āropentā kilamanti, na akkho bhijjati. na cirasseva dvebhūmikaṃ pāsādaṃ kariṃsu. heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍito pāsādo ahosi. aṭṭhakarīse parisuddhe bhūmibhāge pāsādaṃ kārāpesi, “suddhapāsādo pana na sobhatī”ti taṃ parivāretvā pañca padhānavettagehasatāni, pañca cūḷapāsādasatāni, pañca dīghamāḷakasatāni kārāpesi.

atha satthā navahi māsehi cārikaṃ caritvā puna sāvatthiṃ agamāsi. visākhāyapi pāsāde kammaṃ navahi māsehi niṭṭhitaṃ. pāsādakūṭaṃ ghanakoṭṭitarattasuvaṇṇeneva saṭṭhiudakaghaṭagaṇhanakaṃ kārāpesi. “satthā jetavanavihāraṃ gacchatī”ti ca sutvā paccuggamanaṃ katvā satthāraṃ attano vihāraṃ netvā paṭiññaṃ gaṇhi, “bhante, imaṃ catumāsaṃ bhikkhusaṅghaṃ gahetvā idheva vasatha, pāsādamahaṃ karissāmī”ti. satthā adhivāsesi. sā tato paṭṭhāya buddhappamukhassa bhikkhusaṅghassa vihāre eva dānaṃ deti. athassā ekā sahāyikā satasahassagghanakaṃ ekaṃ vatthaṃ ādāya āgantvā, “sahāyike ahaṃ imaṃ vatthaṃ tava pāsāde bhūmattharaṇasaṅkhepena attharitukāmā, attharaṇaṭṭhānaṃ me ācikkhathā”ti āha. “sādhu sahāyike, sace tyāhaṃ ‘okāso natthī’ti vakkhāmi, tvaṃ ‘me okāsaṃ adātukāmā’ti maññissasi, sayameva pāsādassa dve bhūmiyo gabbhasahassañca oloketvā attharaṇaṭṭhānaṃ jānāhī”ti āha. sā satasahassagghanakaṃ vatthaṃ gahetvā tattha tattha vicarantī tato appataramūlaṃ vatthaṃ adisvā “nāhaṃ imasmiṃ pāsāde puññabhāgaṃ labhāmī”ti domanassappattā ekasmiṃ ṭhāne rodantī aṭṭhāsi. atha naṃ ānandatthero disvā, “kasmā rodasī”ti pucchi. sā tamatthaṃ ārocesi. thero “mā cintayi, ahaṃ te attharaṇaṭṭhānaṃ ācikkhissāmī”ti vatvā, “sopānapādamūle pādadhovanaṭṭhāne imaṃ pādapuñchanakaṃ katvā attharāhi, bhikkhū pāde dhovitvā paṭhamaṃ ettha pādaṃ puñchitvā anto pavisissanti, evaṃ te mahapphalaṃ bhavissatī”ti āha. visākhāya kiretaṃ asallakkhitaṭṭhānaṃ.

visākhā cattāro māse antovihāre buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi, avasānadivase bhikkhusaṅghassa cīvarasāṭake adāsi. saṅghanavakena laddhacīvarasāṭakā sahassagghanakā honti. sabbesaṃ pattāni pūretvā bhesajjaṃ adāsi. dānapariccāge nava koṭiyo agamaṃsu. iti vihārassa bhūmiggahaṇe nava koṭiyo, vihārassa kārāpane nava, vihāramahe navāti sabbāpi sattavīsati koṭiyo sā buddhasāsane pariccaji. itthibhāve ṭhatvā micchādiṭṭhikassa gehe vasamānāya evarūpo mahāpariccāgo nāma aññissā natthi. sā vihāramahassa niṭṭhitadivase vaḍḍhamānakacchāyāya puttanattapanattaparivutā “yaṃ yaṃ mayā pubbe patthitaṃ, sabbameva matthakaṃ pattan”ti pāsādaṃ anupariyāyantī pañcahi gāthāhi madhurasaddena imaṃ udānaṃ udānesi —

“kadāhaṃ pāsādaṃ rammaṃ, sudhāmattikalepanaṃ.

vihāradānaṃ dassāmi, saṅkappo mayha pūrito.

“kadāhaṃ mañcapīṭhañca, bhisibimbohanāni ca.

senāsanabhaṇḍaṃ dassāmi, saṅkappo mayha pūrito.

“kadāhaṃ salākabhattaṃ, suciṃ maṃsūpasecanaṃ.

bhojanadānaṃ dassāmi, saṅkappo mayha pūrito.

“kadāhaṃ kāsikaṃ vatthaṃ, khomakappāsikāni ca.

cīvaradānaṃ dassāmi, saṅkappo mayha pūrito.

“kadāhaṃ sappinavanītaṃ, madhutelañca phāṇitaṃ.

bhesajjadānaṃ dassāmi, saṅkappo mayha pūrito”ti.

bhikkhū tassā saddaṃ sutvā satthu ārocayiṃsu — “bhante, amhehi ettake addhāne visākhāya gāyanaṃ nāma na diṭṭhapubbaṃ, sā ajja puttanattapanattaparivutā gāyamānā pāsādaṃ anupariyāyati, kiṃ nu khvassā pittaṃ vā kupitaṃ, udāhu ummattikā jātā”ti? satthā “na, bhikkhave, mayhaṃ dhītā gāyati, attano panassā ajjhāsayo paripuṇṇo, sā ‘patthitapatthanā me matthakaṃ pattā’ti tuṭṭhamānasā udānaṃ udānentī vicaratī”ti vatvā “kadā pana, bhante, tāya patthanā patthitā”ti? “suṇissatha, bhikkhave”ti. “suṇissāma, bhante”ti vutte atītaṃ āhari —

“atīte, bhikkhave, ito kappasatasahassamatthake padumuttaro nāma buddho loke nibbatti. tassa vassasatasahassaṃ āyu ahosi, khīṇāsavānaṃ satasahassaparivāro, nagaraṃ haṃsavatī nāma, pitā sunando nāma rājā, mātā sujātā nāma devī, tassa aggaupaṭṭhāyikā ekā upāsikā aṭṭha vare yācitvā mātuṭṭhāne ṭhatvā satthāraṃ catūhi paccayehi paṭijaggantī sāyaṃpātaṃ upaṭṭhānaṃ gacchati. tassā ekā sahāyikā tāya saddhiṃ vihāraṃ nibaddhaṃ gacchati. sā tassā satthārā saddhiṃ vissāsena kathanañca vallabhabhāvañca disvā, ‘kiṃ nu kho katvā evaṃ buddhānaṃ vallatā hotī’ti cintetvā satthāraṃ pucchi — ‘bhante, esā itthī tumhākaṃ kiṃ hotī’”ti? “upaṭṭhāyikānaṃ aggā”ti. “bhante, kiṃ katvā upaṭṭhāyikānaṃ aggā hotī”ti? “kappasatasahassaṃ patthanaṃ patthetvā”ti. “idāni patthetvā laddhuṃ sakkā, bhante”ti. “āma, sakkā”ti. “tena hi, bhante, bhikkhusatasahassena saddhiṃ sattāhaṃ mayhaṃ bhikkhaṃ gaṇhathā”ti āha. satthā adhivāsesi. sā sattāhaṃ dānaṃ datvā osānadivase cīvarasāṭake datvā satthāraṃ vanditvā pādamūle nipajjitvā, “bhante, nāhaṃ imassa dānassa phalena devissariyādīnaṃ aññataraṃ patthemi, tumhādisassa panekassa buddhassa santike aṭṭha vare labhitvā mātuṭṭhāne ṭhatvā catūhi paccayehi paṭijaggituṃ samatthānaṃ aggā bhaveyyan”ti patthanaṃ paṭṭhapesi. satthā “samijjhissati nu kho imissā patthanā”ti anāgataṃ āvajjento kappasatasahassaṃ oloketvā “kappasatasahassapariyosāne gotamo nāma buddho uppajjissati, tadā tvaṃ visākhā nāma upāsikā hutvā tassa santike aṭṭha vare labhitvā mātuṭṭhāne ṭhatvā catūhi paccayehi paṭijaggantīnaṃ upaṭṭhāyikānaṃ aggā bhavissasī”ti āha. tassā sā sampatti sveva laddhabbā viya ahosi.

sā yāvatāyukaṃ puññaṃ katvā tato cutā devaloke nibbattitvā devamanussesu saṃsarantī kassapasammāsambuddhakāle kikissa kāsirañño sattannaṃ dhītānaṃ kaniṭṭhā saṅghadāsī nāma hutvā parakulaṃ agantvā tāhi jeṭṭhabhaginīhi saddhiṃ dīgharattaṃ dānādīni puññāni katvā kassapasammāsambuddhassa pādamūlepi “anāgate tumhādisassa buddhassa mātuṭṭhāne ṭhatvā catupaccayadāyikānaṃ aggā bhaveyyan”ti patthanaṃ akāsi. sā tato paṭṭhāya pana devamanussesu saṃsarantī imasmiṃ attabhāve meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino dhītā hutvā nibbattā. mayhaṃ sāsane bahūni puññāni akāsi. iti kho, bhikkhave, “na mayhaṃ dhītā gāyati, patthitapatthanāya pana nipphattiṃ disvā udānaṃ udānetī”ti vatvā satthā dhammaṃ desento, “bhikkhave, yathā nāma cheko mālākāro nānāpupphānaṃ mahantaṃ rāsiṃ katvā nānappakāre mālāguṇe karoti, evameva visākhāya nānappakārāni puññāni kātuṃ cittaṃ namatī”ti vatvā imaṃ gāthamāha —

53.

“yathāpi puppharāsimhā, kayirā mālāguṇe bahū.

evaṃ jātena maccena, kattabbaṃ kusalaṃ bahun”ti.

tattha puppharāsimhāti nānappakārānaṃ pupphānaṃ rāsimhā. kayirāti kareyya. mālāguṇe bahūti ekato vaṇṭikamālādibhedā nānappakārā mālāvikatiyo. maccenāti maritabbasabhāvatāya “macco”ti laddhanāmena sattena cīvaradānādibhedaṃ bahuṃ kusalaṃ kattabbaṃ. tattha puppharāsiggahaṇaṃ bahupupphadassanatthaṃ. sace hi appāni pupphāni honti, mālākāro ca cheko neva bahū mālāguṇe kātuṃ sakkoti, acheko pana appesu bahūsupi pupphesu na sakkotiyeva. bahūsu pana pupphesu sati cheko mālākāro dakkho kusalo bahū mālāguṇe karoti, evameva sace ekaccassa saddhā mandā hoti, bhogā ca bahū saṃvijjanti, neva sakkoti bahūni kusalāni kātuṃ, mandāya ca pana saddhāya mandesu ca pana bhogesu na sakkoti. uḷārāya ca pana saddhāya mandesu ca bhogesu na sakkotiyeva. uḷārāya ca pana saddhāya uḷāresu ca bhogesu sati sakkoti. tathārūpā ca visākhā upāsikā. taṃ sandhāyetaṃ vuttaṃ — “yathāpi ... pe ... kattabbaṃ kusalaṃ bahun”ti.

desanāvasāne bahū sotāpannādayo ahesuṃ. mahājanassa sātthikā dhammadesanā jātāti.

visākhāvatthu aṭṭhamaṃ