suppabuddhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto dārusākaṭikassa puttaṃ ārabbha kathesi.
rājagahasmiñhi sammādiṭṭhikaputto micchādiṭṭhikaputtoti dve dārakā abhikkhaṇaṃ guḷakīḷaṃ kīḷanti. tesu sammādiṭṭhikaputto guḷaṃ khipamāno buddhānussatiṃ āvajjetvā “namo buddhassā”ti vatvā vatvā guḷaṃ khipati. itaro titthiyaguṇe uddisitvā “namo arahantānan”ti vatvā vatvā khipati. tesu sammādiṭṭhikassa putto jināti, itaro pana parājayati. so tassa kiriyaṃ disvā “ayaṃ evaṃ anussaritvā evaṃ vatvā guḷaṃ khipanto mamaṃ jināti, ahampi evarūpaṃ karissāmī”ti buddhānussatiyaṃ paricayamakāsi. athekadivasaṃ tassa pitā sakaṭaṃ yojetvā dārūnaṃ atthāya gacchanto tampi dārakaṃ ādāya gantvā aṭaviyaṃ dārūnaṃ sakaṭaṃ pūretvā āgacchanto bahinagare susānasāmante udakaphāsukaṭṭhāne goṇe mocetvā bhattavissaggamakāsi. athassa te goṇā sāyanhasamaye nagaraṃ pavisantena gogaṇena saddhiṃ nagarameva pavisiṃsu. sākaṭikopi goṇe anubandhanto nagaraṃ pavisitvā sāyaṃ goṇe disvā ādāya nikkhamanto dvāraṃ na sampāpuṇi. tasmiñhi asampatteyeva dvāraṃ pihitaṃ.
athassa putto ekakova rattibhāge sakaṭassa heṭṭhā nipajjitvā niddaṃ okkami. rājagahaṃ pana pakatiyāpi amanussabahulaṃ. ayañca susānasantike nipanno. tattha naṃ dve amanussā passiṃsu. eko sāsanassa paṭikaṇḍako micchādiṭṭhiko, eko sammādiṭṭhiko. tesu micchādiṭṭhiko āha — “ayaṃ no bhakkho, imaṃ khādissāmā”ti. itaro “alaṃ mā te ruccī”ti nivāreti. so tena nivāriyamānopi tassa vacanaṃ anādiyitvā dārakaṃ pādesu gahetvā ākaḍḍhi. so buddhānussatiyā paricitattā tasmiṃ khaṇe “namo buddhassā”ti āha. amanusso mahābhayabhīto paṭikkamitvā aṭṭhāsi. atha naṃ itaro “amhehi akiccaṃ kataṃ, daṇḍakammaṃ tassa karomā”ti vatvā taṃ rakkhamāno aṭṭhāsi. micchādiṭṭhiko nagaraṃ pavisitvā rañño bhojanapātiṃ pūretvā bhojanaṃ āhari. atha naṃ ubhopi tassa mātāpitaro viya hutvā upaṭṭhāpetvā bhojetvā “imāni akkharāni rājāva passatu, mā añño”ti taṃ pavattiṃ pakāsentā yakkhānubhāvena bhojanapātiyaṃ akkharāni chinditvā pātiṃ dārusakaṭe pakkhipitvā sabbarattiṃ ārakkhaṃ katvā pakkamiṃsu.
punadivase “rājakulato corehi bhojanabhaṇḍaṃ avahaṭan”ti kolāhalaṃ karontā dvārāni pidahitvā olokentā tattha apassantā nagarā nikkhamitvā ito cito ca olokentā dārusakaṭe suvaṇṇapātiṃ disvā “ayaṃ coro”ti taṃ dārakaṃ gahetvā rañño dassesuṃ. rājā akkharāni disvā “kiṃ etaṃ, tātā”ti pucchitvā “nāhaṃ, deva, jānāmi, mātāpitaro me āgantvā rattiṃ bhojetvā rakkhamānā aṭṭhaṃsu, ahampi mātāpitaro maṃ rakkhantīti nibbhayova niddaṃ upagato. ettakaṃ ahaṃ jānāmī”ti. athassa mātāpitaropi taṃ ṭhānaṃ āgamaṃsu. rājā taṃ pavattiṃ ñatvā te tayopi jane ādāya satthu santikaṃ gantvā sabbaṃ ārocetvā “kiṃ nu kho, bhante, buddhānussati eva rakkhā hoti, udāhu dhammānussatiādayopī”ti pucchi. athassa satthā, “mahārāja, na kevalaṃ buddhānussatiyeva rakkhā, yesaṃ pana chabbidhena cittaṃ subhāvitaṃ, tesaṃ aññena rakkhāvaraṇena vā mantosadhehi vā kiccaṃ natthī”ti vatvā cha ṭhānāni dassento imā gāthā abhāsi.
296.
“suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.
yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.
297.
“suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.
yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.
298.
“suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.
yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.
299.
“suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.
yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.
300.
“suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.
yesaṃ divā ca ratto ca, ahiṃsāya rato mano.
301.
“suppabuddhaṃ pabujjhanti, sadā gotamasāvakā.
yesaṃ divā ca ratto ca, bhāvanāya rato mano”ti.
tattha suppabuddhaṃ pabujjhantīti buddhagataṃ satiṃ gahetvā supantā, gahetvāyeva ca pabujjhantā suppabuddhaṃ pabujjhanti nāma. sadā gotamasāvakāti gotamagottassa buddhassa savanante jātattā tasseva anusāsaniyā savanatāya gotamasāvakā. buddhagatā satīti yesaṃ “itipi so bhagavā”tiādippabhede buddhaguṇe ārabbha uppajjamānā sati niccakālaṃ atthi, te sadāpi suppabuddhaṃ pabujjhantīti attho. tathā asakkontā pana ekadivasaṃ tīsu kālesu dvīsu kālesu ekasmimpi kāle buddhānussatiṃ manasi karontā suppabuddhaṃ pabujjhantiyeva nāma. dhammagatā satīti “svākhāto bhagavatā dhammo”tiādippabhede dhammaguṇe ārabbha uppajjamānā sati. saṅghagatā satīti “suppaṭipanno bhagavato sāvakasaṅgho”tiādippabhede saṅghaguṇe ārabbha uppajjamānā sati. kāyagatā satīti dvattiṃsākāravasena vā navasivathikāvasena vā catudhātuvavatthānavasena vā ajjhattanīlakasiṇādirūpajjhānavasena vā uppajjamānā sati. ahiṃsāya ratoti “so karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī”ti (vibha. 642) evaṃ vuttāya karuṇābhāvanāya rato. bhāvanāyāti mettābhāvanāya. kiñcāpi heṭṭhā karuṇābhāvanāya vuttattā idha sabbāpi avasesā bhāvanā nāma, idha pana mettābhāvanāva adhippetā. sesaṃ paṭhamagāthāya vuttanayeneva veditabbaṃ.
desanāvasāne dārako saddhiṃ mātāpitūhi sotāpattiphale patiṭṭhahi. pacchā pana pabbajitvā sabbepi arahattaṃ pāpuṇiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
dārusākaṭikaputtavatthu pañcamaṃ.