dhammapada-aṭṭhakathā

(dutiyo bhāgo)

19. dhammaṭṭhavaggo

10. sambahulasīlādisampannabhikkhuvatthu

na sīlabbatamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule sīlādisampanne bhikkhū ārabbha kathesi.

tesu kira ekaccānaṃ evaṃ ahosi — “mayaṃ sampannasīlā, mayaṃ dhutaṅgadharā, mayaṃ bahussutā, mayaṃ pantasenāsanavāsino, mayaṃ jhānalābhino, na amhākaṃ arahattaṃ dullabhaṃ, icchitadivaseyeva arahattaṃ pāpuṇissāmā”ti. yepi tattha anāgāmino, tesampi etadahosi — “na amhākaṃ idāni arahattaṃ dullabhan”ti. te sabbepi ekadivasaṃ satthāraṃ upasaṅkamitvā vanditvā nisinnā “api nu kho vo, bhikkhave, pabbajitakiccaṃ matthakaṃ pattan”ti satthārā puṭṭhā evamāhaṃsu — “bhante, mayaṃ evarūpā evarūpā ca, tasmā ‘icchiticchitakkhaṇeyeva arahattaṃ pattuṃ samatthamhā’ti cintetvā viharāmā”ti.

satthā tesaṃ vacanaṃ sutvā, “bhikkhave, bhikkhunā nāma parisuddhasīlādimattakena vā anāgāmisukhappattamattakena vā ‘appakaṃ no bhavadukkhan’ti vattuṃ na vaṭṭati, āsavakkhayaṃ pana appatvā ‘sukhitomhī’ti cittaṃ na uppādetabban”ti vatvā imā gāthā abhāsi —

271.

“na sīlabbatamattena, bāhusaccena vā pana.

atha vā samādhilābhena, vivittasayanena vā.

272.

“phusāmi nekkhammasukhaṃ, aputhujjanasevitaṃ.

bhikkhu vissāsamāpādi, appatto āsavakkhayan”ti.

tattha sīlabbatamattenāti catupārisuddhisīlamattena vā terasadhutaṅgamattena vā. bāhusaccena vāti tiṇṇaṃ piṭakānaṃ uggahitamattena vā. samādhilābhenāti aṭṭhasamāpattiyā lābhena. nekkhammasukhanti anāgāmisukhaṃ. taṃ anāgāmisukhaṃ phusāmīti ettakamattena vā. aputhujjanasevitanti puthujjanehi asevitaṃ ariyasevitameva. bhikkhūti tesaṃ aññataraṃ ālapanto āha. vissāsamāpādīti vissāsaṃ na āpajjeyya. idaṃ vuttaṃ hoti — bhikkhu iminā sampannasīlādibhāvamattakeneva “mayhaṃ bhavo appako parittako”ti āsavakkhayasaṅkhātaṃ arahattaṃ appatto hutvā bhikkhu nāma vissāsaṃ nāpajjeyya. yathā hi appamattakopi gūtho duggandho hoti, evaṃ appamattakopi bhavo dukkhoti.

desanāvasāne te bhikkhū arahatte patiṭṭhahaṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

sambahulasīlādisampannabhikkhuvatthu dasamaṃ.

dhammaṭṭhavaggavaṇṇanā niṭṭhitā.

ekūnavīsatimo vaggo.