na ve kadariyāti imaṃ dhammadesanaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi.
ekasmiñhi samaye satthā cārikaṃ caritvā pañcasatabhikkhuparivāro jetavanaṃ pāvisi. rājā vihāraṃ gantvā satthāraṃ nimantetvā punadivase āgantukadānaṃ sajjetvā “dānaṃ me passantū”ti nāgare pakkosi. nāgarā āgantvā rañño dānaṃ disvā punadivase satthāraṃ nimantetvā dānaṃ sajjetvā “amhākampi dānaṃ, devo, passatū”ti rañño pahiṇiṃsu. rājā tesaṃ dānaṃ disvā “imehi mama dānato uttaritaraṃ kataṃ, puna dānaṃ karissāmī”ti punadivasepi dānaṃ sajjesi. nāgarāpi taṃ disvā punadivase sajjayiṃsu. evaṃ neva rājā nāgare parājetuṃ sakkoti, na nāgarā rājānaṃ. atha chaṭṭhe vāre nāgarā sataguṇaṃ sahassaguṇaṃ vaḍḍhetvā yathā na sakkā hoti “idaṃ nāma imesaṃ dāne natthī”ti vattuṃ, evaṃ dānaṃ sajjayiṃsu. rājā taṃ disvā “sacāhaṃ imesaṃ dānato uttaritaraṃ kātuṃ na sakkhissāmi, kiṃ me jīvitenā”ti upāyaṃ cintento nipajji. atha naṃ mallikā devī upasaṅkamitvā, “kasmā, mahārāja, evaṃ nipannosi, kena te indriyāni kilantāni viyā”ti pucchi. rājā āha — “na dāni tvaṃ, devi, jānāsī”ti. “na jānāmi, devā”ti. so tassā tamatthaṃ ārocesi.
atha naṃ mallikā āha — “deva, mā cintayi, kahaṃ tayā pathavissaro rājā nāgarehi parājiyamāno diṭṭhapubbo vā sutapubbo vā, ahaṃ te dānaṃ saṃvidahissāmī”ti. itissa asadisadānaṃ saṃvidahitukāmatāya evaṃ vatvā, mahārāja, sālakalyāṇipadarehi pañcannaṃ bhikkhusatānaṃ anto āvaṭṭe nisīdanamaṇḍapaṃ kārehi, sesā bahiāvaṭṭe nisīdissanti. pañca setacchattasatāni kārehi, tāni gahetvā pañcasatā hatthī pañcannaṃ bhikkhusatānaṃ matthake dhārayamānā ṭhassanti. aṭṭha vā dasa vā rattasuvaṇṇanāvāyo kārehi, tā maṇḍapamajjhe bhavissanti. dvinnaṃ dvinnaṃ bhikkhūnaṃ antare ekekā khattiyadhītā nisīditvā gandhe pisissati, ekekā khattiyadhītā bījanaṃ ādāya dve dve bhikkhū bījamānā ṭhassati, sesā khattiyadhītaro pise pise gandhe haritvā suvaṇṇanāvāsu pakkhipissanti, tāsu ekaccā khattiyadhītaro nīluppalakalāpe gahetvā suvaṇṇanāvāsu pakkhittagandhe āloḷetvā vāsaṃ gāhāpessanti. nāgarānañhineva khattiyadhītaro atthi, na setacchattāni, na hatthino ca. imehi kāraṇehi nāgarā parājissanti, evaṃ karohi, mahārājāti. rājā “sādhu, devi, kalyāṇaṃ te kathitan”ti tāya kathitaniyāmena sabbaṃ kāresi. ekassa pana bhikkhuno eko hatthi nappahosi. atha rājā mallikaṃ āha — “bhadde, ekassa bhikkhuno eko hatthi nappahoti, kiṃ karissāmā”ti. “kiṃ, deva, pañca hatthisatāni natthī”ti? “atthi, devi, avasesā duṭṭhahatthino, te bhikkhū disvāva verambhavātā viya caṇḍā hontī”ti. “deva, ahaṃ ekassa duṭṭhahatthipotakassa chattaṃ gahetvā tiṭṭhanaṭṭhānaṃ jānāmī”ti. “kattha naṃ ṭhapessāmā”ti? “ayyassa aṅgulimālassa santike”ti. rājā tathā kāresi. hatthipotako vāladhiṃ antarasatthimhi pakkhipitvā ubho kaṇṇe pātetvā akkhīni nimiletvā aṭṭhāsi. mahājano “evarūpassa nāma caṇḍahatthino ayamākāro”ti hatthimeva olokesi.
rājā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā, “bhante, yaṃ imasmiṃ dānagge kappiyabhaṇḍaṃ vā akappiyabhaṇḍaṃ vā, sabbaṃ taṃ tumhākameva dammī”ti āha . tasmiṃ pana dāne ekadivaseneva pariccattaṃ cuddasakoṭidhanaṃ hoti. satthu pana setacchattaṃ nisīdanapallaṅko ādhārako pādapīṭhikāti cattāri anagghāneva. puna evarūpaṃ katvā buddhānaṃ dānaṃ nāma dātuṃ samattho nāhosi, teneva taṃ “asadisadānan”ti paññāyi. taṃ kira sabbabuddhānaṃ ekavāraṃ hotiyeva, sabbesaṃ pana itthīyeva saṃvidahati. rañño pana kāḷo ca juṇho cāti dve amaccā ahesuṃ. tesu kāḷo cintesi — “aho rājakulassa parihāni, ekadivaseneva cuddasakoṭidhanaṃ khayaṃ gacchati, ime imaṃ dānaṃ bhuñjitvā gantvā nipannā niddāyissanti, aho naṭṭhaṃ rājakulan”ti. juṇho cintesi — “aho rañño dānaṃ sudinnaṃ. na hi sakkā rājabhāve aṭṭhitena evarūpaṃ dānaṃ dātuṃ, sabbasattānaṃ pattiṃ adento nāma natthi, ahaṃ panidaṃ dānaṃ anumodāmī”ti.
satthu bhattakiccāvasāne rājā anumodanatthāya pattaṃ gaṇhi. satthā cintesi — “raññā mahoghaṃ pavattentena viya mahādānaṃ dinnaṃ, asakkhi nu kho mahājano cittaṃ pasādetuṃ, udāhu no”ti. so tesaṃ amaccānaṃ cittācāraṃ ñatvā “sace rañño dānānucchavikaṃ anumodanaṃ karissāmi, kāḷassa muddhā sattadhā phalissati, juṇho sotāpattiphale patiṭṭhahissatī”ti ñatvā kāḷe anukampaṃ paṭicca evarūpaṃ dānaṃ datvā ṭhitassa rañño catuppadikaṃ gāthameva vatvā uṭṭhāyāsanā vihāraṃ gato. bhikkhū aṅgulimālaṃ pucchiṃsu — “na kiṃ nu kho, āvuso, duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā bhāyī”ti? “na bhāyiṃ, āvuso”ti. te satthāraṃ upasaṅkamitvā āhaṃsu — “aṅgulimālo, bhante, aññaṃ byākarosī”ti. satthā “na, bhikkhave, aṅgulimālo bhāyati. khīṇāsavausabhānañhi antare jeṭṭhakausabhā mama puttasadisā bhikkhū na bhāyantī”ti vatvā brāhmaṇavagge imaṃ gāthamāha —
“usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ.
anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇan”ti. (dha. pa. 422; su. ni. 651).
rājāpi domanassappatto “evarūpāya nāma parisāya dānaṃ datvā ṭhitassa mayhaṃ anucchavikaṃ anumodanaṃ akatvā gāthameva vatvā satthā uṭṭhāyāsanā gato. mayā satthu anucchavikaṃ dānaṃ akatvā ananucchavikaṃ kataṃ bhavissati, kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍaṃ vā dinnaṃ bhavissati, satthārā me kupitena bhavitabbaṃ. evañhi asadisadānaṃ nāma, dānānurūpaṃ anumodanaṃ kātuṃ vaṭṭatī”ti vihāraṃ gantvā satthāraṃ vanditvā etadavoca — “kiṃ nu kho me, bhante, dātabbayuttakaṃ dānaṃ na dinnaṃ, udāhu dānānurūpaṃ kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍameva dinnan”ti. “kimetaṃ, mahārājā”ti? “na me tumhehi dānānucchavikā anumodanā katā”ti? “mahārāja, anucchavikameva te dānaṃ dinnaṃ. etañhi asadisadānaṃ nāma, ekassa buddhassa ekavārameva sakkā dātuṃ, puna evarūpaṃ nāma dānaṃ duddadan”ti. “atha kasmā, bhante, me dānānurūpaṃ anumodanaṃ na karitthā”ti? “parisāya asuddhattā, mahārājā”ti. “ko nu kho, bhante, parisāya doso”ti? athassa satthā dvinnampi amaccānaṃ cittācāraṃ ārocetvā kāḷe anukampaṃ paṭicca anumodanāya akatabhāvaṃ ācikkhi. rājā “saccaṃ kira te, kāḷa, evaṃ cintitan”ti pucchitvā “saccan”ti vutte “tava santakaṃ aggahetvā mama puttadārehi saddhiṃ mayi attano santakaṃ dente tuyhaṃ kā pīḷā. gaccha, bho, yaṃ te mayā dinnaṃ, taṃ dinnameva hotu, raṭṭhato pana me nikkhamā”ti taṃ raṭṭhā nīharitvā juṇhaṃ pakkosāpetvā “saccaṃ kira te evaṃ cintitan”ti pucchitvā “saccan”ti vutte, “sādhu, mātula, pasannosmi, tvaṃ mama parijanaṃ gahetvā mayā dinnaniyāmeneva satta divasāni dānaṃ dehī”ti sattāhaṃ rajjaṃ niyyādetvā satthāraṃ āha — “passatha, bhante, bālassa karaṇaṃ, mayā evaṃ dinnadāne pahāramadāsī”ti. satthā “āma, mahārāja, bālā nāma parassa dānaṃ anabhinanditvā duggatiparāyaṇā honti, dhīrā pana paresampi dānaṃ anumoditvā saggaparāyaṇā eva hontī”ti vatvā imaṃ gāthamāha —
177.
“na ve kadariyā devalokaṃ vajanti, bālā have nappasaṃsanti dānaṃ.
dhīro ca dānaṃ anumodamāno, teneva so hoti sukhī paratthā”ti.
tattha kadariyāti thaddhamaccharino. bālāti idhalokaparalokaṃ ajānanakā. dhīroti paṇḍito. sukhī paratthāti teneva so dānānumodanapuññena paraloke dibbasampattiṃ anubhavamāno sukhī hotīti.
desanāvasāne juṇho sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosi, juṇhopi sotāpanno hutvā sattāhaṃ raññā dinnaniyāmeneva dānaṃ adāsīti.
asadisadānavatthu dasamaṃ.