tesaṃ sampannasīlānanti imaṃ dhammadesanaṃ satthā rājagahaṃ upanissāya veḷuvane viharanto godhikattherassa parinibbānaṃ ārabbha kathesi.
so hi āyasmā isigilipasse kāḷasilāyaṃ viharanto appamatto ātāpī pahitatto sāmāyikaṃ cetovimuttiṃ phusitvā ekassa anussāyikassa rogassa vasena tato parihāyi. so dutiyampi tatiyampi chakkhattuṃ jhānaṃ nibbattetvā parihīno, sattame vāre uppādetvā cintesi — “ahaṃ chakkhattuṃ jhānā parihīno, parihīnajjhānassa kho pana aniyatā gati, idāneva satthaṃ āharissāmī”ti kesoropanasatthakaṃ gahetvā galanāḷiṃ chindituṃ pañcake nipajji. māro tassa cittaṃ ñatvā “ayaṃ bhikkhu satthaṃ āharitukāmo, satthaṃ āharantā kho pana jīvite nirapekkhā honti, te vipassanaṃ paṭṭhapetvā arahattampi pāpuṇanti, sacāhaṃ etaṃ vāressāmi, na me vacanaṃ karissati, satthāraṃ vārāpessāmī”ti aññātakavesena satthāraṃ upasaṅkamitvā evamāha —
“mahāvīra mahāpañña, iddhiyā yasasā jalaṃ.
sabbaverabhayātīta, pāde vandāmi cakkhuma.
“sāvako te mahāvīra, maraṇaṃ maraṇābhibhū.
ākaṅkhati cetayati, taṃ nisedha jutindhara.
“kathañhi bhagavā tuyhaṃ, sāvako sāsane rato.
appattamānaso sekkho, kālaṃ kayirā jane sutā”ti. (saṃ. ni. 1.159).
tasmiṃ khaṇe therena satthaṃ āharitaṃ hoti. satthā “māro ayan”ti viditvā imaṃ gāthamāha —
“evañhi dhīrā kubbanti, nāvakaṅkhanti jīvitaṃ.
samūlaṃ taṇhamabbuyha, godhiko parinibbuto”ti. (saṃ. ni. 1.159).
atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ therassa satthaṃ āharitvā nipannaṭṭhānaṃ agamāsi. tasmiṃ khaṇe māro pāpimā “kattha nu kho imassa paṭisandhiviññāṇaṃ patiṭṭhitan”ti dhūmarāsi viya timirapuñjo viya ca hutvā sabbadisāsu therassa viññāṇaṃ samanvesati. bhagavā taṃ dhūmatimirabhāvaṃ bhikkhūnaṃ dassetvā “eso kho, bhikkhave, māro pāpimā godhikassa kulaputtassa viññāṇaṃ samanvesati ‘kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhitan’ti. apatiṭṭhitena ca, bhikkhave, viññāṇena godhiko kulaputto parinibbuto”ti āha. māropi tassa viññāṇaṭṭhānaṃ daṭṭhuṃ asakkonto kumārakavaṇṇo hutvā beluvapaṇḍuvīṇaṃ ādāya satthāraṃ upasaṅkamitvā pucchi —
“uddhaṃ adho ca tiriyaṃ, disā anudisā svahaṃ.
anvesaṃ nādhigacchāmi, godhiko so kuhiṃ gato”ti. (saṃ. ni. 1.159).
atha naṃ satthā āha —
“yo dhīro dhitisampanno, jhāyī jhānarato sadā.
ahorattaṃ anuyuñjaṃ, jīvitaṃ anikāmayaṃ.
“jetvāna maccuno senaṃ, anāgantvā punabbhavaṃ.
samūlaṃ taṇhamabbuyha, godhiko parinibbuto”ti. (saṃ. ni. 1.159).
evaṃ vutte māro pāpimā bhagavantaṃ gāthāya ajjhabhāsi —
“tassa sokaparetassa, vīṇā kacchā abhassatha.
tato so dummano yakkho, tatthevantaradhāyathā”ti. (saṃ. ni. 1.159).
satthāpi “kiṃ te, pāpima, godhikassa kulaputtassa nibbattaṭṭhānena? tassa hi nibbattaṭṭhānaṃ tumhādisānaṃ satampi sahassampi daṭṭhuṃ na sakkotī”ti vatvā imaṃ gāthamāha —
57.
“tesaṃ sampannasīlānaṃ, appamādavihārinaṃ.
sammadaññā vimuttānaṃ, māro maggaṃ na vindatī”ti.
tattha tesanti yathā appatiṭṭhitena viññāṇena godhiko kulaputto parinibbuto, ye ca evaṃ parinibbāyanti, tesaṃ sampannasīlānanti paripuṇṇasīlānaṃ. appamādavihārinanti satiavippavāsasaṅkhātena appamādena viharantānaṃ. sammadaññā vimuttānanti hetunā ñāyena kāraṇena jānitvā “tadaṅgavimuttiyā, vikkhambhanavimuttiyā, samucchedavimuttiyā, paṭippassaddhivimuttiyā, nissaraṇavimuttiyā”ti imāhi pañcahi vimuttīhi vimuttānaṃ. māro maggaṃ na vindatīti evarūpānaṃ mahākhīṇāsavānaṃ sabbathāmena maggantopi māro gatamaggaṃ na vindati na labhati na passatīti.
desanāvasāne bahū sotāpattiphalādīni pattā. desanā mahājanassa sātthikā jātāti.
godhikattheraparinibbānavatthu ekādasamaṃ.