dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

2. sambahulabhikkhuvatthu

yadā dvayesūti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.

ekadivasañhi tiṃsamattā disāvāsikā bhikkhū āgantvā satthāraṃ vanditvā nisīdiṃsu. sāriputtatthero tesaṃ arahattassa upanissayaṃ disvā satthāraṃ upasaṅkamitvā ṭhitakova imaṃ pañhaṃ pucchi — “bhante, dve dhammāti vuccanti, katame nu kho dve dhammā”ti? atha naṃ satthā “dve dhammāti kho, sāriputta, samathavipassanā vuccantī”ti vatvā imaṃ gāthamāha —

384.

“yadā dvayesu dhammesu, pāragū hoti brāhmaṇo.

athassa sabbe saṃyogā, atthaṃ gacchanti jānato”ti.

tattha yadāti yasmiṃ kāle dvidhā ṭhitesu samathavipassanādhammesu abhiññāpāragādivasena ayaṃ khīṇāsavo pāragū hoti, athassa vaṭṭasmiṃ saṃyojanasamatthā sabbe kāmayogādayo saṃyogā evaṃ jānantassa atthaṃ parikkhayaṃ gacchantīti attho.

desanāvasāne sabbepi te bhikkhū arahatte patiṭṭhahiṃsūti.

sambahulabhikkhuvatthu dutiyaṃ.