paṇḍupalāsova dānisīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ goghātakaputtaṃ ārabbha kathesi.
sāvatthiyaṃ kireko goghātako gāvo vadhitvā varamaṃsāni gahetvā pacāpetvā puttadārehi saddhiṃ nisīditvā maṃsañca khādati, mūlena ca vikkiṇitvā jīvikaṃ kappesi. so evaṃ pañcapaṇṇāsa vassāni goghātakakammaṃ karonto dhuravihāre viharantassa satthu ekadivasampi kaṭacchumattampi yāguṃ vā bhattaṃ vā na adāsi. so ca vinā maṃsena bhattaṃ na bhuñjati. so ekadivasaṃ divasabhāge maṃsaṃ vikkiṇitvā attano atthāya pacituṃ ekaṃ maṃsakhaṇḍaṃ bhariyāya datvā nhāyituṃ agamāsi. athassa sahāyako gehaṃ gantvā bhariyaṃ āha — “thokaṃ me vikkiṇiyamaṃsaṃ dehi, gehaṃ me pāhunako āgato”ti. natthi vikkiṇiyamaṃsaṃ, sahāyako te maṃsaṃ vikkiṇitvā idāni nhāyituṃ gatoti. mā evaṃ kari, sace maṃsakhaṇḍaṃ atthi, dehīti. sahāyakassa te nikkhittamaṃsaṃ ṭhapetvā aññaṃ natthīti. so “sahāyakassa me atthāya ṭhapitamaṃsato aññaṃ maṃsaṃ natthi, so ca vinā maṃsena na bhuñjati, nāyaṃ dassatī”ti sāmaṃyeva taṃ maṃsaṃ gahetvā pakkāmi.
goghātakopi nhatvā āgato tāya attano pakkapaṇṇena saddhiṃ vaḍḍhetvā bhatte upanīte āha “kahaṃ maṃsan”ti? “natthi, sāmī”ti. nanu ahaṃ paccanatthāya maṃsaṃ datvā gatoti. tava sahāyako āgantvā “pāhunako me āgato, vikkiṇiyamaṃsaṃ dehī”ti vatvā mayā “sahāyakassa te ṭhapitamaṃsato aññaṃ maṃsaṃ natthi, so ca vinā maṃsena na bhuñjatī”ti vuttepi balakkārena taṃ maṃsaṃ sāmaṃyeva gahetvā gatoti. ahaṃ vinā maṃsena bhattaṃ na bhuñjāmi, harāhi nanti. kiṃ sakkā kātuṃ, bhuñja, sāmīti. so “nāhaṃ bhuñjāmī”ti taṃ bhattaṃ harāpetvā satthaṃ ādāya pacchāgehe ṭhito goṇo atthi, tassa santikaṃ gantvā mukhe hatthaṃ pakkhipitvā jivhaṃ nīharitvā satthena mūle chinditvā ādāya gantvā aṅgāresu pacāpetvā bhattamatthake ṭhapetvā nisinno ekaṃ bhattapiṇḍaṃ bhuñjitvā ekaṃ maṃsakhaṇḍaṃ mukhe ṭhapesi. taṅkhaṇaññevassa jivhā chijjitvā bhattapātiyaṃ pati. taṅkhaṇaññeva kammasarikkhakaṃ vipākaṃ labhi. sopi kho goṇo viya lohitadhārāya mukhato paggharantiyā antogehaṃ pavisitvā jaṇṇukehi vicaranto viravi.
tasmiṃ samaye goghātakassa putto pitaraṃ olokento samīpe ṭhito hoti. atha naṃ mātā āha — “passa, putta, imaṃ goghātakaṃ goṇaṃ viya gehamajjhe jaṇṇukehi vicaritvā viravantaṃ, idaṃ dukkhaṃ tava matthake patissati, mamampi anoloketvā attano sotthiṃ karonto palāyassū”ti. so maraṇabhayatajjito mātaraṃ vanditvā palāyi, palāyitvā ca pana takkasilaṃ agamāsi. goghātakopi goṇo viya gehamajjhe viravanto vicaritvā kālakato avīcimhi nibbatti. goṇopi kālamakāsi. goghātakaputtopi takkasilaṃ gantvā suvaṇṇakārakammaṃ uggaṇhi. athassācariyo gāmaṃ gacchanto “evarūpaṃ nāma alaṅkāraṃ kareyyāsī”ti vatvā pakkāmi. sopi tathārūpaṃ alaṅkāraṃ akāsi. athassācariyo āgantvā alaṅkāraṃ disvā “ayaṃ yattha katthaci gantvā jīvituṃ samattho”ti vayappattaṃ attano dhītaraṃ adāsi. so puttadhītāhi vaḍḍhi.
athassa puttā vayappattā sippaṃ uggaṇhitvā aparabhāge sāvatthiyaṃ gantvā tattha gharāvāsaṃ saṇṭhapetvā vasantā saddhā pasannā ahesuṃ. pitāpi nesaṃ takkasilāyaṃ kiñci kusalaṃ akatvāva jaraṃ pāpuṇi. athassa puttā “pitā no mahallako”ti attano santikaṃ pakkosāpetvā “pitu atthāya dānaṃ dassāmā”ti buddhappamukhaṃ bhikkhusaṅghaṃ nimantayiṃsu. te punadivase antogehe buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ āhaṃsu — “bhante, amhehi idaṃ pitu jīvabhattaṃ dinnaṃ, pitu no anumodanaṃ karothā”ti. satthā taṃ āmantetvā, “upāsaka, tvaṃ mahallako paripakkasarīro paṇḍupalāsasadiso, tava paralokagamanāya kusalapātheyyaṃ natthi, attano patiṭṭhaṃ karohi, paṇḍito bhava, mā bālo”ti anumodanaṃ karonto imā dve gāthā abhāsi —
235.
“paṇḍupalāsova dānisi,
yamapurisāpi ca te upaṭṭhitā.
uyyogamukhe ca tiṭṭhasi,
pātheyyampi ca te na vijjati.
236.
“so karohi dīpamattano,
khippaṃ vāyama paṇḍito bhava.
niddhantamalo anaṅgaṇo,
dibbaṃ ariyabhūmiṃ upehisī”ti.
tattha paṇḍupalāsova dānisīti, upāsaka, tvaṃ idāni chijjitvā bhūmiyaṃ patitapaṇḍupalāso viya ahosi. yamapurisāti yamadūtā vuccanti, idaṃ pana maraṇameva sandhāya vuttaṃ, maraṇaṃ te paccupaṭṭhitanti attho. uyyogamukheti parihānimukhe, avuḍḍhimukhe ca ṭhitosīti attho. pātheyyanti gamikassa taṇḍulādipātheyyaṃ viya paralokaṃ gacchantassa tava kusalapātheyyampi natthīti attho. so karohīti so tvaṃ samudde nāvāya bhinnāya dīpasaṅkhātaṃ patiṭṭhaṃ viya attano kusalapatiṭṭhaṃ karohi. karonto ca khippaṃ vāyama, sīghaṃ sīghaṃ vīriyaṃ ārabha, attano kusalakammapatiṭṭhakaraṇena paṇḍito bhava. yo hi maraṇamukhaṃ appatvā kātuṃ samatthakāleva kusalaṃ karoti, esa paṇḍito nāma, tādiso bhava, mā andhabāloti attho. dibbaṃ ariyabhūminti evaṃ vīriyaṃ karonto rāgādīnaṃ malānaṃ nīhaṭatāya niddhantamalo aṅgaṇābhāvena anaṅgaṇo nikkileso hutvā pañcavidhaṃ suddhāvāsabhūmiṃ pāpuṇissasīti attho.
desanāvasāne upāsako sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
te punadivasatthāyapi satthāraṃ nimantetvā dānaṃ datvā katabhattakiccaṃ satthāraṃ anumodanakāle āhaṃsu — “bhante, idampi amhākaṃ pitu jīvabhattameva, imasseva anumodanaṃ karothā”ti. satthā tassa anumodanaṃ karonto imā dve gāthā abhāsi —
237.
“upanītavayo ca dānisi,
sampayātosi yamassa santikaṃ.
vāso te natthi antarā,
pātheyyampi ca te na vijjati.
238.
“so karohi dīpamattano,
khippaṃ vāyama paṇḍito bhava.
niddhantamalo anaṅgaṇo,
na puna jātijaraṃ upehisī”ti.
tattha upanītavayoti upāti nipātamattaṃ, nītavayoti vigatavayo atikkantavayo, tvañcasi dāni tayo vaye atikkamitvā maraṇamukhe ṭhitoti attho. sampayātosi yamassa santikanti maraṇamukhaṃ gantuṃ sajjo hutvā ṭhitosīti attho. vāso te natthi antarāti yathā maggaṃ gacchantā tāni tāni kiccāni karontā antarāmagge vasanti, na evaṃ paralokaṃ gacchantā. na hi sakkā paralokaṃ gacchantena “adhivāsetha katipāhaṃ, dānaṃ tāva demi, dhammaṃ tāva suṇāmī”tiādīni vattuṃ. ito pana cavitvā paraloke nibbattova hoti. imamatthaṃ sandhāyetaṃ vuttaṃ. pātheyyanti idaṃ kiñcāpi heṭṭhā vuttameva, upāsakassa pana punappunaṃ daḷhīkaraṇatthaṃ idhāpi satthārā kathitaṃ. jātijaranti ettha byādhimaraṇānipi gahitāneva honti. heṭṭhimagāthāhi ca anāgāmimaggo kathito, idha arahattamaggo kathito. evaṃ santepi yathā nāma raññā attano mukhapamāṇena kabaḷaṃ vaḍḍhetvā puttassa upanīte so kumāro attano mukhapamāṇeneva gaṇhāti, evameva satthārā uparimaggavasena dhamme desitepi upāsako attano upanissayavasena heṭṭhā sotāpattiphalaṃ patvā imissā anumodanāya avasāne anāgāmiphalaṃ patto. sesaparisāyapi sātthikā dhammadesanā ahosīti.
goghātakaputtavatthu paṭhamaṃ.