yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ theriṃ ārabbha kathesi.
sā kira sāvatthiyaṃ cattālīsakoṭivibhavassa seṭṭhino dhītā ahosi abhirūpā. taṃ soḷasavassuddesikakāle sattabhūmikassa pāsādassa uparimatale rakkhantā vasāpesuṃ. evaṃ santepi sā ekena attano cūḷūpaṭṭhākena saddhiṃ vippaṭipajji . athassā mātāpitaro samajātikakule ekassa kumārassa paṭissuṇitvā vivāhadivasaṃ ṭhapesuṃ. tasmiṃ upakaṭṭhe sā taṃ cūḷūpaṭṭhākaṃ āha — “maṃ kira asukakulassa nāma dassanti, mayi patikulaṃ gate mama paṇṇākāraṃ gahetvā āgatopi tattha pavesanaṃ na labhissasi, sace te mayi sineho atthi, idāneva maṃ gahetvā yena vā tena vā palāyassū”ti. “so sādhu, bhadde”ti. “tena hi ahaṃ sve pātova nagaradvārassa asukaṭṭhāne nāma ṭhassāmi, tvaṃ ekena upāyena nikkhamitvā tattha āgaccheyyāsī”ti vatvā dutiyadivase saṅketaṭṭhāne aṭṭhāsi. sāpi pātova kiliṭṭhaṃ vatthaṃ nivāsetvā kese vikkiritvā kuṇḍakena sarīraṃ makkhitvā kuṭaṃ ādāya dāsīhi saddhiṃ gacchantī viya gharā nikkhamitvā taṃ ṭhānaṃ agamāsi. so taṃ ādāya dūraṃ gantvā ekasmiṃ gāme nivāsaṃ kappetvā araññe khettaṃ kasitvā dārupaṇṇādīni āharati. itarā kuṭena udakaṃ āharitvā sahatthā koṭṭanapacanādīni karontī attano pāpassa phalaṃ anubhoti. athassā kucchiyaṃ gabbho patiṭṭhāsi. sā paripuṇṇagabbhā “idha me koci upakārako natthi, mātāpitaro nāma puttesu muduhadayā honti, tesaṃ santikaṃ maṃ nehi, tattha me gabbhavuṭṭhānaṃ bhavissatī”ti sāmikaṃ yāci. so “kiṃ, bhadde, kathesi, maṃ disvā tava mātāpitaro vividhā kammakāraṇā kareyyuṃ, na sakkā mayā tattha gantun”ti paṭikkhipi. sā punappunaṃ yācitvāpi gamanaṃ alabhamānā tassa araññaṃ gatakāle paṭivissake āmantetvā “sace so āgantvā maṃ apassanto ‘kahaṃ gatā’ti pucchissati, mama attano kulagharaṃ gatabhāvaṃ ācikkheyyāthā”ti vatvā gehadvāraṃ pidahitvā pakkāmi. sopi āgantvā taṃ apassanto paṭivissake pucchitvā taṃ pavattiṃ sutvā “nivattessāmi nan”ti anubandhitvā taṃ disvā nānappakāraṃ yāciyamānopi nivattetuṃ nāsakkhi. athassā ekasmiṃ ṭhāne kammajavātā caliṃsu. sā ekaṃ gacchantaraṃ pavisitvā, “sāmi, kammajavātā me calitā”ti vatvā bhūmiyaṃ nipajjitvā samparivattamānā kicchena dārakaṃ vijāyitvā “yassatthāyāhaṃ kulagharaṃ gaccheyyaṃ, so attho nipphanno”ti punadeva tena saddhiṃ gehaṃ āgantvā vāsaṃ kappesi.
tassā aparena samayena puna gabbho patiṭṭhahi. sā paripuṇṇagabbhā hutvā purimanayeneva sāmikaṃ yācitvā gamanaṃ alabhamānā puttaṃ aṅkenādāya tatheva pakkamitvā tena anubandhitvā “tiṭṭhāhī”ti vutte nivattituṃ na icchi. atha nesaṃ gacchantānaṃ mahā akālamegho udapādi samantā vijjulatāhi ādittaṃ viya meghatthanitehi, bhijjamānaṃ viya udakadhārānipātanirantaraṃ nabhaṃ ahosi. tasmiṃ khaṇe tassā kammajavātā caliṃsu. sā sāmikaṃ āmantetvā, “sāmi, kammajavātā me calitā, na sakkomi sandhāretuṃ, anovassakaṭṭhānaṃ me jānāhī”ti āha. so hatthagatāya vāsiyā ito cito ca upadhārento ekasmiṃ vammikamatthake jātaṃ gumbaṃ disvā chindituṃ ārabhi. atha naṃ vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. taṅkhaṇaññevassa sarīraṃ antosamuṭṭhitāhi aggijālāhi ḍayhamānaṃ viya nīlavaṇṇaṃ hutvā tattheva pati. itarāpi mahādukkhaṃ anubhavamānā tassa āgamanaṃ olokentīpi taṃ adisvāva aparampi puttaṃ vijāyi. dve dārakā vātavuṭṭhivegaṃ asahamānā mahāviravaṃ viravanti. sā ubhopi te urantare katvā dvīhi jaṇṇukehi ceva hatthehi ca bhūmiyaṃ uppīḷetvā tathā ṭhitāva rattiṃ vītināmesi. sakalasarīraṃ nillohitaṃ viya paṇḍupalāsavaṇṇaṃ ahosi. sā uṭṭhite aruṇe maṃsapesivaṇṇaṃ ekaṃ puttaṃ aṅkenādāya itaraṃ aṅguliyā gahetvā “ehi, tāta, pitā te ito gato”ti vatvā sāmikassa gatamaggena gacchantī taṃ vammikamatthake kālaṃ katvā patitaṃ nīlavaṇṇaṃ thaddhasarīraṃ disvā “maṃ nissāya mama sāmiko panthe mato”ti rodantī paridevantī pāyāsi.
sā sakalarattiṃ devena vuṭṭhattā aciravatiṃ nadiṃ jaṇṇuppamāṇena kaṭippamāṇena thanappamāṇena udakena paripuṇṇaṃ disvā attano mandabuddhitāya dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā nipajjāpetvā “itarassa santikaṃ gamissāmī”ti bālaputtakaṃ pahāya tarituṃ asakkontī punappunaṃ nivattitvā olokayamānā pāyāsi. athassā nadīmajjhaṃ gatakāle eko seno taṃ kumāraṃ disvā “maṃsapesī”ti saññāya ākāsato bhassi. sā taṃ puttassatthāya bhassantaṃ disvā ubho hatthe ukkhipitvā “sūsū”ti tikkhattuṃ mahāsaddaṃ nicchāresi. seno dūrabhāvena taṃ asutvāva kumārakaṃ gahetvā vehāsaṃ uppatitvā gato. orimatīre ṭhitaputto mātaraṃ nadīmajjhe ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā “maṃ pakkosatī”ti saññāya vegena udake pati. itissā bālaputtaṃ seno hari, jeṭṭhaputto udakena vūḷho.
sā “eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato”ti rodantī paridevantī gacchamānā sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi — “kattha vāsikosi, tātā”ti? “sāvatthivāsikomhi, ammā”ti. “sāvatthinagare asukavīthiyaṃ evarūpaṃ asukakulaṃ nāma atthi, jānāsi, tātā”ti? “jānāmi, amma, taṃ pana mā pucchi, sace aññaṃ jānāsi pucchā”ti. “aññena me kammaṃ natthi, tadeva pucchāmi, tātā”ti. “amma, tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭho”ti. “diṭṭho me, tāta, mayhameveso sabbarattiṃ vuṭṭho, na aññassa. mayhaṃ pana vuṭṭhakāraṇaṃ pacchā te kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehī”ti. “amma, ajja rattiṃ seṭṭhiñca seṭṭhibhariyañca seṭṭhiputtañcāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakasmiṃ jhāyanti. esa dhūmo paññāyati, ammā”ti. sā tasmiṃ khaṇe nivatthavatthaṃ patamānaṃ na sañjāni, ummattikabhāvaṃ patvā yathājātāva rodantī paridevantī —
“ubho puttā kālakatā, panthe mayhaṃ patī mato.
mātā pitā ca bhātā ca, ekacitamhi ḍayhare”ti. (apa. therī 2.2.498) —
vilapantī paribbhami. manussā taṃ disvā “ummattikā ummattikā”ti kacavaraṃ gahetvā paṃsuṃ gahetvā matthake okirantā leḍḍūhi paharanti. satthā jetavanamahāvihāre aṭṭhaparisamajjhe nisīditvā dhammaṃ desento taṃ āgacchamānaṃ addasa kappasatasahassaṃ pūritapāramiṃ abhinīhārasampannaṃ.
sā kira padumuttarabuddhakāle padumuttarasatthārā ekaṃ vinayadharattheriṃ bāhāya gahetvā nandanavane ṭhapentaṃ viya etadaggaṭṭhāne ṭhapiyamānaṃ disvā “ahampi tumhādisassa buddhassa santike vinayadharattherīnaṃ aggaṭṭhānaṃ labheyyan”ti adhikāraṃ katvā patthanaṃ ṭhapesi. padumuttarabuddho anāgataṃsañāṇaṃ pattharitvā patthanāya samijjhanabhāvaṃ ñatvā “anāgate gotamabuddhassa nāma sāsane ayaṃ paṭācārā nāmena vinayadharattherīnaṃ aggā bhavissatī”ti byākāsi. taṃ evaṃ patthitapatthanaṃ abhinīhārasampannaṃ satthā dūratova āgacchantiṃ disvā “imissā ṭhapetvā maṃ añño avassayo bhavituṃ samattho nāma natthī”ti cintetvā taṃ yathā vihārābhimukhaṃ āgacchati, evaṃ akāsi. parisā taṃ disvāva “imissā ummattikāya ito āgantuṃ mā daditthā”ti āha. satthā “apetha, mā naṃ vārayitthā”ti vatvā avidūraṭṭhānaṃ āgatakāle “satiṃ paṭilabha bhaginī”ti āha. sā taṃ khaṇaṃyeva buddhānubhāvena satiṃ paṭilabhi. tasmiṃkāle nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhāpetvā ukkuṭikaṃ nisīdi. athassā eko puriso uttarasāṭakaṃ khipi. sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā suvaṇṇavaṇṇesu pādesu pañcapatiṭṭhitena vanditvā, “bhante, avassayo me hotha, patiṭṭhā me hotha. ekañhi me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe me pati mato, mātāpitaro ceva me bhātā ca gehena avatthaṭā ekacitakasmiṃ jhāyantī”ti.
satthā tassā vacanaṃ sutvā “paṭācāre, mā cintayi, tava tāṇaṃ saraṇaṃ avassayo bhavituṃ samatthasseva santikaṃ āgatāsi. yathā hi tava idāni eko puttako senena gahito, eko udakena vūḷho, panthe pati mato, mātāpitaro ceva bhātā ca gehena avatthaṭā; evameva imasmiṃ saṃsāre puttādīnaṃ matakāle tava rodantiyā paggharitāssu catunnaṃ mahāsamuddānaṃ udakato bahutaran”ti vatvā imaṃ gāthamāha —
“catūsu samuddesu jalaṃ parittakaṃ,
tato bahuṃ assujalaṃ anappakaṃ.
dukkhena phuṭṭhassa narassa socanā,
kiṃ kāraṇā amma tuvaṃ pamajjasī”ti.
evaṃ satthari anamataggapariyāyaṃ kathente tassa sarīre soko tanuttaṃ agamāsi. atha naṃ tanubhūtasokaṃ ñatvā puna satthā āmantetvā “paṭācāre puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkonti, tasmā vijjamānāpi te na santiyeva, paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggaṃ khippameva sodhetuṃ vaṭṭatī”ti vatvā dhammaṃ desento imā gāthā abhāsi —
“na santi puttā tāṇāya, na pitā nāpi bandhavā.
antakenādhipannassa, natthi ñātīsu tāṇatā. (dha. pa. 288; apa. therī 2.2.501).
“etamatthavassaṃ ñatvā, paṇḍito sīlasaṃvuto.
nibbānagamanaṃ maggaṃ, khippameva visodhaye”ti. (dha. pa. 289).
desanāvasāne paṭācārā mahāpathaviyaṃ paṃsuparimāṇe kilese jhāpetvā sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. sā pana sotāpannā hutvā satthāraṃ pabbajjaṃ yāci. satthā taṃ bhikkhunīnaṃ santikaṃ pahiṇitvā pabbājesi. sā laddhūpasampadā paṭitācārattā paṭācārātveva paññāyi. sā ekadivasaṃ kuṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci, taṃ thokaṃ gantvā pacchijji. dutiyavāre āsittaṃ tato dūrataraṃ agamāsi. tatiyavāre āsittaṃ tatopi dūrataranti. sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā “mayā paṭhamaṃ āsittaṃ udakaṃ viya ime sattā paṭhamavayepi maranti, tato dūrataraṃ gataṃ dutiyavāre āsittaṃ udakaṃ viya majjhimavayepi maranti, tatopi dūrataraṃ gataṃ tatiyavāre āsittaṃ udakaṃ viya pacchimavayepi marantiyevā”ti cintesi. satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya “evametaṃ paṭācāre, pañcannampi khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvanato tesaṃ udayabbayaṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento gāthamāha —
113.
“yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ.
ekāhaṃ jīvitaṃ seyyo, passato udayabbayan”ti.
tattha apassaṃ udayabbayanti pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayañca vayañca apassanto. passato udayabbayanti tesaṃ udayañca vayañca passantassa. itarassa jīvanato ekāhampi jīvitaṃ seyyoti.
desanāvasāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi.
paṭācārātherīvatthu dvādasamaṃ.