dhammapada-aṭṭhakathā

(dutiyo bhāgo)

24. taṇhāvaggo

4. bandhanāgāravatthu

na taṃ daḷhanti imaṃ dhammadesanaṃ satthā jetavane viharanto bandhanāgāraṃ ārabbha kathesi.

ekasmiṃ kira kāle bahū sandhicchedakapanthaghātakamanussaghātake core ānetvā kosalarañño dassayiṃsu. te rājā andubandhanarajjubandhanasaṅkhalikabandhanehi bandhāpesi. tiṃsamattāpi kho jānapadā bhikkhū satthāraṃ daṭṭhukāmā āgantvā disvā vanditvā punadivase sāvatthiṃ piṇḍāya carantā bandhanāgāraṃ gantvā te core disvā piṇḍapātapaṭikkantā sāyanhasamaye tathāgataṃ upasaṅkamitvā, “bhante, ajja amhehi piṇḍāya carantehi bandhanāgāre bahū corā andubandhanādīhi baddhā mahādukkhaṃ anubhavantā diṭṭhā, te tāni bandhanāni chinditvā palāyituṃ na sakkonti, atthi nu kho, bhante, tehi bandhanehi thirataraṃ aññaṃ bandhanaṃ nāmā”ti pucchiṃsu. satthā, “bhikkhave, kiṃ bandhanāni nāmetāni, yaṃ panetaṃ dhanadhaññaputtadārādīsu taṇhāsaṅkhātaṃ kilesabandhanaṃ, etaṃ etehi sataguṇena sahassaguṇena satasahassaguṇena thirataraṃ, evaṃ mahantampi panetaṃ ducchindaniyaṃ bandhanaṃ porāṇakapaṇḍitā chinditvā himavantaṃ pavisitvā pabbajiṃsū”ti vatvā atītaṃ āhari --

atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ duggatagahapatikule nibbatti. tassa vayappattassa pitā kālamakāsi. so bhatiṃ katvā mātaraṃ posesi. athassa mātā anicchamānasseva ekaṃ kuladhītaraṃ gehe katvā aparabhāge kālamakāsi. bhariyāyapissa kucchiyaṃ gabbho patiṭṭhahi. so gabbhassa patiṭṭhitabhāvaṃ ajānantova, “bhadde, tvaṃ bhatiṃ katvā jīva, ahaṃ pabbajissāmī”ti āha. “sāmi, nanu gabbho me patiṭṭhito, mayi vijātāya dārakaṃ disvā pabbajissasī”ti āha. so “sādhū”ti sampaṭicchitvā tassā vijātakāle, “bhadde, tvaṃ sotthinā vijātā, idāni ahaṃ pabbajissāmī”ti āpucchi. atha naṃ sā “puttassa tāva thanapānato apagamanakālaṃ āgamehī”ti vatvā puna gabbhaṃ gaṇhi. so cintesi — “imaṃ sampaṭicchāpetvā gantuṃ na sakkā, imissā anācikkhitvāva palāyitvā pabbajissāmī”ti. so tassā anācikkhitvāva rattibhāge uṭṭhāya palāyi. atha naṃ nagaraguttikā aggahesuṃ. so “ahaṃ, sāmi, mātuposako nāma, vissajjetha man”ti attānaṃ vissajjāpetvā ekasmiṃ ṭhāne vasitvā isipabbajjaṃ pabbajitvā abhiññāsamāpattiyo labhitvā jhānakīḷāya kīḷanto vihāsi. so tattha vasantoyeva “evarūpampi nāma me ducchindaniyaṃ puttadārabandhanaṃ kilesabandhanaṃ chinnan”ti imaṃ udānaṃ udānesi.

satthā imaṃ atītaṃ āharitvā tena udānitaṃ udānaṃ pakāsento imā gāthā abhāsi —

345.

“na taṃ daḷhaṃ bandhanamāhu dhīrā,

yadāyasaṃ dārujapabbajañca.

sārattarattā maṇikuṇḍalesu,

puttesu dāresu ca yā apekkhā.

346.

“etaṃ daḷhaṃ bandhanamāhu dhīrā,

ohārinaṃ sithilaṃ duppamuñcaṃ.

etampi chetvāna paribbajanti,

anapekkhino kāmasukhaṃ pahāyā”ti.

tattha dhīrāti buddhādayo paṇḍitapurisā yaṃ saṅkhalikasaṅkhātaṃ ayasā nibbattaṃ āyasaṃ, andubandhanasaṅkhātaṃ dārujaṃ, yañca pabbajatiṇehi vā aññehi vā vākādīhi rajjuṃ katvā kataṃ rajjubandhanaṃ, taṃ asiādīhi chindituṃ sakkuṇeyyabhāvena thiranti na vadantīti attho. sārattarattāti sārattā hutvā rattā, bahalatararāgarattāti attho. maṇikuṇḍalesūti maṇīsu ceva kuṇḍalesu ca, maṇivicittesu vā kuṇḍalesu. etaṃ daḷhanti ye maṇikuṇḍalesu sārattarattā, tesaṃ so rāgo ca yā puttadāresu apekkhā taṇhā, etaṃ kilesamayaṃ bandhanañca paṇḍitapurisā daḷhanti vadanti. ohārinanti ākaḍḍhitvā catūsu apāyesu pātanato avaharati heṭṭhā haratīti ohārinaṃ. sithilanti bandhanaṭṭhāne chavicammamaṃsāni na chindati, lohitaṃ na nīharati, bandhanabhāvampi ajānāpetvā thalapathajalapathādīsu kammāni kātuṃ detīti sithilaṃ. duppamuñcanti lobhavasena hi ekavārampi uppannaṃ kilesabandhanaṃ daṭṭhaṭṭhānato kacchapo viya dummociyaṃ hotīti duppamuñcaṃ. etampi chetvānāti etaṃ daḷhampi kilesabandhanaṃ ñāṇakhaggena chinditvā anapekkhino hutvā kāmasukhaṃ pahāya paribbajanti, pakkamanti pabbajantīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

bandhanāgāravatthu catutthaṃ.