avajjeti imaṃ dhammadesanaṃ satthā jetavane viharanto titthiyasāvake ārabbha kathesi.
ekasmiñhi samaye aññatitthiyasāvakā attano putte sammādiṭṭhikānaṃ upāsakānaṃ puttehi saddhiṃ saparivāre kīḷamāne disvā gehaṃ āgatakāle “na vo samaṇā sakyaputtiyā vanditabbā, nāpi tesaṃ vihāraṃ pavisitabban”ti sapathaṃ kārayiṃsu. te ekadivasaṃ jetavanavihārassa bahidvārakoṭṭhakasāmante kīḷantā pipāsitā ahesuṃ. athekaṃ upāsakadārakaṃ “tvaṃ ettha gantvā pānīyaṃ pivitvā amhākampi āharāhī”ti pahiṇiṃsu. so vihāraṃ pavisitvā satthāraṃ vanditvā pānīyaṃ pivitvā tamatthaṃ ārocesi. atha naṃ satthā “tvameva pānīyaṃ pivitvā gantvā itarepi pānīyapivanatthāya idheva pesehī”ti āha. so tathā akāsi. te āgantvā pānīyaṃ piviṃsu. satthā te pakkosāpetvā tesaṃ sappāyaṃ dhammakathaṃ kathetvā te acalasaddhe katvā saraṇesu ca sīlesu ca patiṭṭhāpesi. te sakāni gehāni gantvā tamatthaṃ mātāpitūnaṃ ārocesuṃ . atha nesaṃ mātāpitaro “puttakā no vipannadiṭṭhikā jātā”ti domanassappattā parideviṃsu. atha tesaṃ chekā sambahulā paṭivissakā manussā āgantvā domanassavūpasamanatthāya dhammaṃ kathayiṃsu. te tesaṃ kathaṃ sutvā “ime dārake samaṇassa gotamasseva niyyādessāmā”ti mahantena ñātigaṇena saddhiṃ vihāraṃ nayiṃsu. satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ desento imā gāthā abhāsi —
318.
“avajje vajjamatino, vajje cāvajjadassino.
micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
319.
“vajjañca vajjato ñatvā, avajjañca avajjato.
sammādiṭṭhisamādānā, sattā gacchanti suggatin”ti.
tattha avajjeti dasavatthukāya sammādiṭṭhiyā, tassā upanissayabhūte dhamme ca. vajjamatinoti vajjaṃ idanti uppannamatino. dasavatthukāya micchādiṭṭhiyā pana tassā upanissayabhūte dhamme ca avajjadassino, etissā avajjaṃ vajjato vajjañca avajjato ñatvā gahaṇasaṅkhātāya micchādiṭṭhiyā samādinnattā micchādiṭṭhisamādānā sattā duggatiṃ gacchantīti attho. dutiyagāthāya vuttavipariyāyena attho veditabbo.
desanāvasāne sabbepi te tīsu saraṇesu patiṭṭhāya aparāparaṃ dhammaṃ suṇantā sotāpattiphale patiṭṭhahiṃsūti.
titthiyasāvakavatthu navamaṃ.
nirayavaggavaṇṇanā niṭṭhitā.
dvāvīsatimo vaggo.