dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

1. yamakavaggo

12. devadattavatthu

idha tappatīti imaṃ dhammadesanaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi.

devadattassa vatthu pabbajitakālato paṭṭhāya yāva pathavippavesanā devadattaṃ ārabbha bhāsitāni sabbāni jātakāni vitthāretvā kathitaṃ. ayaṃ panettha saṅkhepo — satthari anupiyaṃ nāma mallānaṃ nigamo atthi. taṃ nissāya anupiyambavane viharanteyeva tathāgatassa lakkhaṇapaṭiggahaṇadivaseyeva asītisahassehi ñātikulehi “rājā vā hotu, buddho vā, khattiyaparivārova vicarissatī”ti asītisahassaputtā paṭiññātā. tesu yebhuyyena pabbajitesu bhaddiyaṃ nāma rājānaṃ, anuruddhaṃ, ānandaṃ, bhaguṃ, kimilaṃ, devadattanti ime cha sakye apabbajante disvā, “mayaṃ attano putte pabbājema, ime cha sakyā na ñātakā maññe, kasmā na pabbajantī”ti? kathaṃ samuṭṭhāpesuṃ. atha kho mahānāmo sakyo anuruddhaṃ upasaṅkamitvā, “tāta, amhākaṃ kulā pabbajito natthi, tvaṃ vā pabbaja, ahaṃ vā pabbajissāmī”ti āha. so pana sukhumālo hoti sampannabhogo, “natthī”ti vacanampi tena na sutapubbaṃ. ekadivasañhi tesu chasu khattiyesu guḷakīḷaṃ kīḷantesu anuruddho pūvena parājito pūvatthāya pahiṇi, athassa mātā pūve sajjetvā pahiṇi . te khāditvā puna kīḷiṃsu. punappunaṃ tasseva parājayo hoti. mātā panassa pahite pahite tikkhattuṃ pūve pahiṇitvā catutthavāre “pūvā natthī”ti pahiṇi. so “natthī”ti vacanassa asukapubbattā “esāpekā pūvavikati bhavissatī”ti maññamāno “natthipūvaṃ me āharathā”ti pesesi. mātā panassa “natthipūvaṃ kira, ayye, dethā”ti vutte, “mama puttena ‘natthī’ti padaṃ na sutapubbaṃ, iminā pana upāyena naṃ etamatthaṃ jānāpessāmī”ti tucchaṃ suvaṇṇapātiṃ aññāya suvaṇṇapātiyā paṭikujjitvā pesesi. nagarapariggāhikā devatā cintesuṃ — “anuruddhasakyena annabhārakāle attano bhāgabhattaṃ upariṭṭhapaccekabuddhassa datvā “‘natthī’ti me vacanassa savanaṃ mā hotu, bhojanuppattiṭṭhānajānanaṃ mā ‘hotū’ti patthanā katā, sacāyaṃ tucchapātiṃ passissati, devasamāgamaṃ pavisituṃ na labhissāma, sīsampi no sattadhā phaleyyā”ti. atha naṃ pātiṃ dibbapūvehi puṇṇaṃ akaṃsu. kassā guḷamaṇḍale ṭhapetvā ugghāṭitamattāya pūvagandho sakalanagare chādetvā ṭhito. pūvakhaṇḍaṃ mukhe ṭhapitamattameva sattarasaharaṇīsahassāni anuphari.

so cintesi — “nāhaṃ mātu piyo, ettakaṃ me kālaṃ imaṃ natthipūvaṃ nāma na paci, ito paṭṭhāya aññaṃ pūvaṃ nāma na khādissāmī”ti, so gehaṃ gantvāva mātaraṃ pucchi — “amma, tumhākaṃ ahaṃ piyo, appiyo”ti? “tāta, ekakkhino akkhi viya ca hadayaṃ viya ca ativiya piyo me ahosī”ti. “atha kasmā ettakaṃ kālaṃ mayhaṃ natthi pūvaṃ na pacittha, ammā”ti? sā cūḷūpaṭṭhākaṃ pucchi — “atthi kiñci pātiyaṃ, tātā”ti? “paripuṇṇā, ayye, pāti pūvehi, evarūpā pūvā nāma me na diṭṭhapubbā”ti ārocesi. sā cintesi — “mayhaṃ putto puññavā katābhinīhāro bhavissati, devatāhi pātiṃ pūretvā pūvā pahitā bhavissantī”ti. “atha naṃ putto, amma, ito paṭṭhāyāhaṃ aññaṃ pūvaṃ nāma na khādissāmi, natthipūvameva paceyyāsī”ti. sāpissa tato paṭṭhāya “pūvaṃ khāditukāmomhī”ti vutte tucchapātimeva aññāya pātiyā paṭikucchitvā pesesi. yāva agāramajjhe vasi, tāvassa devatāva pūve pahiṇiṃsu.

so ettakampi ajānanto pabbajjaṃ nāma kiṃ jānissati? tasmā “kā esā pabbajjā nāmā”ti bhātaraṃ pucchitvā “ohāritakesamassunā kāsāyanivatthena kaṭṭhattharake vā bidalamañcake vā nipajjitvā piṇḍāya carantena viharitabbaṃ. esā pabbajjā nāmā”ti vutte, “bhātika, ahaṃ sukhumālo. nāhaṃ sakkhissāmi pabbajitun”ti āha. “tena hi, tāta, kammantaṃ uggahetvā gharāvāsaṃ vasa. na hi sakkā amhesu ekena apabbajitun”ti. atha naṃ “ko esa kammanto nāmā”ti pucchi. “bhattuṭṭhānaṭṭhānampi ajānanto kulaputto kammantaṃ nāma kiṃ jānissatī”ti? ekadivasañhi tiṇṇaṃ khattiyānaṃ kathā udapādi — “bhattaṃ nāma kuhiṃ uṭṭhahatī”ti? kimilo āha — “koṭṭhe uṭṭhahatī”ti. atha naṃ bhaddiyo “tvaṃ bhattassa uṭṭhānaṭṭhānaṃ na jānāsi, bhattaṃ nāma ukkhaliyaṃ uṭṭhahatī”ti āha. anuruddho “tumhe dvepi na jānātha, bhattaṃ nāma ratanamakuḷāya suvaṇṇapātiyaṃ uṭṭhahatī”ti āha.

tesu kira ekadivasaṃ kimilo koṭṭhato vīhī otāriyamāne disvā, “ete koṭṭheyeva jātā”ti saññī ahosi. bhaddiyo ekadivasaṃ ukkhalito bhattaṃ vaḍḍhiyamānaṃ disvā “ukkhaliyaññeva uppannan”ti saññī ahosi. anuruddhena pana neva vīhī koṭṭentā, na bhattaṃ pacantā, na vaḍḍhentā diṭṭhapubbā, vaḍḍhetvā pana purato ṭhapitameva passati. so bhuñjitukāmakāle “bhattaṃ pātiyaṃ uṭṭhahatī”ti saññamakāsi. evaṃ tayopi te bhattuṭṭhānaṭṭhānaṃ na jānanti. tenāyaṃ “ko esa kammanto nāmā”ti pucchitvā, “paṭhamaṃ khettaṃ kasāpetabban”tiādikaṃ saṃvacchare saṃvacchare kattabbaṃ kiccaṃ sutvā, “kadā kammantānaṃ anto paññāyissati, kadā mayaṃ appossukkā bhoge bhuñjissāmā”ti vatvā kammantānaṃ apariyantatāya akkhātāya “tena hi tvaññeva gharāvāsaṃ vasa, na mayhaṃ etenattho”ti mātaraṃ upasaṅkamitvā, “anujānāhi maṃ, amma, pabbajissāmī”ti vatvā tāya nānappakārehi tikkhattuṃ paṭikkhipitvā, “sace te sahāyako bhaddiyarājā pabbajissati, tena saddhiṃ pabbajāhī”ti vutte taṃ upasaṅkamitvā, “mama kho, samma, pabbajjā tava paṭibaddhā”ti vatvā taṃ nānappakārehi saññāpetvā sattame divase attanā saddhiṃ pabbajanatthāya paṭiññaṃ gaṇhi.

tato bhaddiyo sakyarājā anuruddho ānando bhagu kimilo devadattoti ime cha khattiyā upālikappakasattamā devā viya dibbasampattiṃ sattāhaṃ sampattiṃ anubhavitvā uyyānaṃ gacchantā viya caturaṅginiyā senāya nikkhamitvā paravisayaṃ patvā rājāṇāya senaṃ nivattāpetvā paravisayaṃ okkamiṃsu. tattha cha khattiyā attano attano ābharaṇāni omuñcitvā bhaṇḍikaṃ katvā, “handa bhaṇe, upāli, nivattassu, alaṃ te ettakaṃ jīvikāyā”ti tassa adaṃsu. so tesaṃ pādamūle parivattitvā paridevitvā tesaṃ āṇaṃ atikkamituṃ asakkonto uṭṭhāya taṃ gahetvā nivatti. tesaṃ dvidhā jātakāle, vanaṃ ārodanappattaṃ viya pathavīkampamānākārappattā viya ahosi. upāli kappakopi thokaṃ gantvā nivattitvā “caṇḍā kho sākiyā, ‘iminā kumārā nippātitā’ti ghāteyyumpi maṃ. ime hi nāma sakyakumārā evarūpaṃ sampattiṃ pahāya imāni anagghāni ābharaṇāni kheḷapiṇḍaṃ viya chaḍḍetvā pabbajissanti, kimaṅgaṃ panāhan”ti bhaṇḍikaṃ omuñcitvā tāni ābharaṇāni rukkhe laggetvā “atthikā gaṇhantū”ti vatvā tesaṃ santikaṃ gantvā tehi “kasmā nivattosī”ti puṭṭho tamatthaṃ ārocesi. atha naṃ te ādāya satthu santikaṃ gantvā, “mayaṃ, bhante, sākiyā nāma mānanissitā, ayaṃ amhākaṃ dīgharattaṃ paricārako, imaṃ paṭhamataraṃ pabbājetha, mayamassa abhivādanādīni karissāma, evaṃ no māno nimmānāyissatī”ti vatvā taṃ paṭhamataraṃ pabbājetvā pacchā sayaṃ pabbajiṃsu. tesu āyasmā bhaddiyo teneva antaravassena tevijjo ahosi. āyasmā anuruddho dibbacakkhuko hutvā pacchā mahāvitakkasuttaṃ (a. ni. 8.30) sutvā arahattaṃ pāpuṇi. āyasmā ānando sotāpattiphale patiṭṭhahi. bhagutthero ca kimilatthero ca aparabhāge vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇiṃsu. devadatto pothujjanikaṃ iddhiṃ patto.

aparabhāge satthari kosambiyaṃ viharante sasāvakasaṅghassa tathāgatassa mahanto lābhasakkāro nibbatti. vatthabhesajjādihatthā manussā vihāraṃ pavisitvā “kuhiṃ satthā, kuhiṃ sāriputtatthero, kuhiṃ mahāmoggallānatthero, kuhiṃ mahākassapatthero, kuhiṃ bhaddiyatthero, kuhiṃ anuruddhatthero, kuhiṃ ānandatthero, kuhiṃ bhagutthero, kuhiṃ kimilatthero”ti asītimahāsāvakānaṃ nisinnaṭṭhānaṃ olokentā vicaranti. “devadattatthero kuhiṃ nisinno vā, ṭhito vā”ti pucchanto nāma natthi. so cintesi — “ahampi etehi saddhiññeva pabbajito, etepi khattiyapabbajitā, ahampi khattiyapabbajito, lābhasakkārahatthā manussā eteyeva pariyesanti, mama nāmaṃ gahetāpi natthi. kena nu kho saddhiṃ ekato hutvā kaṃ pasādetvā mama lābhasakkāraṃ nibbatteyyan”ti. athassa etadahosi — “ayaṃ kho rājā bimbisāro paṭhamadassaneneva ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhito, na sakkā etena saddhiṃ ekato bhavituṃ, kosalaraññāpi saddhiṃ na sakkā bhavituṃ. ayaṃ kho pana rañño putto ajātasattu kumāro kassaci guṇadose na jānāti, etena saddhiṃ ekato bhavissāmī”ti. so kosambito rājagahaṃ gantvā kumārakavaṇṇaṃ abhinimminitvā cattāro āsīvise catūsu hatthapādesu ekaṃ gīvāya pilandhitvā ekaṃ sīse cumbaṭakaṃ katvā ekaṃ ekaṃsaṃ karitvā imāya ahimekhalāya ākāsato oruyha ajātasattussa ucchaṅge nisīditvā tena bhītena “kosi tvan”ti vutte “ahaṃ devadatto”ti vatvā tassa bhayavinodanatthaṃ taṃ attabhāvaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo purato ṭhatvā taṃ pasādetvā lābhasakkāraṃ nibbattesi. so lābhasakkārābhibhūto “ahaṃ bhikkhusaṅghaṃ pariharissāmī”ti pāpakaṃ cittaṃ uppādetvā saha cittuppādena iddhito parihāyitvā satthāraṃ veḷuvanavihāre sarājikāya parisāya dhammaṃ desentaṃ vanditvā uṭṭhāyāsanā añjaliṃ paggayha — “bhagavā, bhante, etarahi jiṇṇo vuḍḍho mahallako, appossukko diṭṭhadhammasukhavihāraṃ anuyuñjatu, ahaṃ bhikkhusaṅghaṃ pariharissāmi, niyyādetha me bhikkhusaṅghan”ti vatvā satthārā kheḷāsakavādena apasādetvā paṭikkhitto anattamano imaṃ paṭhamaṃ tathāgate āghātaṃ bandhitvā pakkāmi.

athassa bhagavā rājagahe pakāsanīyakammaṃ kāresi. so “pariccatto dāni ahaṃ samaṇena gotamena, idānissa anatthaṃ karissāmī”ti ajātasattuṃ upasaṅkamitvā, “pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā. ṭhānaṃ kho panetaṃ vijjati, yaṃ tvaṃ kumārova samāno kālaṃ kareyyāsi, tena hi tvaṃ, kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī”ti vatvā tasmiṃ rajje patiṭṭhite tathāgatassa vadhāya purise payojetvā tesu sotāpattiphalaṃ patvā nivattesu sayaṃ gijjhakūṭapabbataṃ abhiruhitvā, “ahameva samaṇaṃ gotamaṃ jīvitā voropessāmī”ti silaṃ pavijjhitvā ruhiruppādakakammaṃ katvā imināpi upāyena māretuṃ asakkonto puna nāḷāgiriṃ vissajjāpesi. tasmiṃ āgacchante ānandatthero attano jīvitaṃ satthu pariccajitvā purato aṭṭhāsi. satthā nāgaṃ dametvā nagarā nikkhamitvā vihāraṃ gantvā anekasahassehi upāsakehi abhihaṭaṃ mahādānaṃ paribhuñjitvā tasmiṃ divase sannipatitānaṃ aṭṭhārasakoṭisaṅkhātānaṃ rājagahavāsīnaṃ anupubbiṃ kathaṃ kathetvā caturāsītiyā pāṇasahassānaṃ dhammābhisamaye jāte “aho āyasmā ānando mahāguṇo, tathārūpe nāma hatthināge āgacchante attano jīvitaṃ pariccajitvā satthu puratova aṭṭhāsī”ti therassa guṇakathaṃ sutvā “na, bhikkhave, idāneva, pubbepesa mamatthāya jīvitaṃ pariccajiyevā”ti vatvā bhikkhūhi yācito cūḷahaṃsa (jā. 1.15.133 ādayo; 2.21.1 ādayo) — mahāhaṃsa (jā. 2.21.89 ādayo) — kakkaṭakajātakāni (jā. 1.3.49 ādayo) kathesi. devadattassāpi kammaṃ neva pākaṭaṃ, tathā rañño mārāpitattā, na vadhakānaṃ payojitattā na silāya paviddhattā pākaṭaṃ ahosi, yathā nāḷāgirihatthino vissajjitattā. tadā hi mahājano “rājāpi devadatteneva mārāpito, vadhakopi payojito, silāpi apaviddhā. idāni pana tena nāḷāgiri vissajjāpito, evarūpaṃ nāma pāpakaṃ gahetvā rājā vicaratī”ti kolāhalamakāsi.

rājā mahājanassa kathaṃ sutvā pañca thālipākasatāni nīharāpetvā na puna tassūpaṭṭhānaṃ agamāsi, nāgarāpissa kulaṃ upagatassa bhikkhāmattampi na adaṃsu. so parihīnalābhasakkāro kohaññena jīvitukāmo satthāraṃ upasaṅkamitvā pañca vatthūni yācitvā bhagavato “alaṃ, devadatta, yo icchati, so āraññako hotū”ti paṭikkhitto kassāvuso, vacanaṃ sobhanaṃ, kiṃ tathāgatassa udāhu mama, ahañhi ukkaṭṭhavasena evaṃ vadāmi, “sādhu, bhante, bhikkhū yāvajīvaṃ āraññakā assu, piṇḍapātikā, paṃsukūlikā, rukkhamūlikā, macchamaṃsaṃ na khādeyyun”ti. “yo dukkhā muccitukāmo, so mayā saddhiṃ āgacchatū”ti vatvā pakkāmi. tassa vacanaṃ sutvā ekacce navakapabbajitā mandabuddhino “kalyāṇaṃ devadatto āha, etena saddhiṃ vicarissāmā”ti tena saddhiṃ ekato ahesuṃ. iti so pañcasatehi bhikkhūhi saddhiṃ tehi pañcahi vatthūhi lūkhappasannaṃ janaṃ saññāpento kulesu viññāpetvā viññāpetvā bhuñjanto saṅghabhedāya parakkami. so bhagavatā, “saccaṃ kira tvaṃ, devadatta, saṅghabhedāya parakkamasi cakkabhedāyā”ti puṭṭho “saccaṃ bhagavā”ti vatvā, “garuko kho, devadatta, saṅghabhedo”tiādīhi ovaditopi satthu vacanaṃ anādiyitvā pakkanto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ disvā, “ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā, aññatra, bhikkhusaṅghā uposathaṃ karissāmi, saṅghakammaṃ karissāmī”ti āha. thero tamatthaṃ bhagavato ārocesi. taṃ viditvā satthā uppannadhammasaṃvego hutvā, “devadatto sadevakassa lokassa anatthanissitaṃ attano avīcimhi paccanakakammaṃ karotī”ti vitakketvā —

“sukarāni asādhūni, attano ahitāni ca.

yaṃ ve hitañca sādhuñca, taṃ ve paramadukkaran”ti. (dha. pa. 163) —

imaṃ gāthaṃ vatvā puna imaṃ udānaṃ udānesi —

“sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ.

pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkaran”ti. (udā. 48; cūḷava. 343).

atha kho devadatto uposathadivase attano parisāya saddhiṃ ekamantaṃ nisīditvā, “yassimāni pañca vatthūni khamanti, so salākaṃ gaṇhatū”ti vatvā pañcasatehi vajjiputtakehi navakehi appakataññūhi salākāya gahitāya saṅghaṃ bhinditvā te bhikkhū ādāya gayāsīsaṃ agamāsi. tassa tattha gatabhāvaṃ sutvā satthā tesaṃ bhikkhūnaṃ ānayanatthāya dve aggasāvake pesesi. te tattha gantvā ādesanāpāṭihāriyānusāsaniyā ceva iddhipāṭihāriyānusāsaniyā ca anusāsantā te amataṃ pāyetvā ādāya ākāsena āgamiṃsu. kokālikopi kho “uṭṭhehi, āvuso devadatta, nītā te bhikkhū sāriputtamoggallānehi, nanu tvaṃ mayā vutto ‘mā, āvuso, sāriputtamoggallāne vissāsī’ti. pāpicchā sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā”ti vatvā jaṇṇukena hadayamajjhe pahari, tassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi. āyasmantaṃ pana sāriputtaṃ bhikkhusaṅghaparivutaṃ ākāsena āgacchantaṃ disvā bhikkhū āhaṃsu — “bhante, āyasmā sāriputto gamanakāle attadutiyo gato, idāni mahāparivāro āgacchanto sobhatī”ti. satthā “na, bhikkhave, idāneva sāriputto sobhati, pubbe tiracchānayoniyaṃ nibbattakālepi mayhaṃ putto mama santikaṃ āgacchanto sobhiyevā”ti vatvā —

“hoti sīlavataṃ attho, paṭisanthāravuttinaṃ.

lakkhaṇaṃ passa āyantaṃ, ñātisaṅghapurakkhataṃ.

atha passasimaṃ kāḷaṃ, suvihīnaṃva ñātibhī”ti. (jā. 1.1.11) —

idaṃ jātakaṃ kathesi. puna bhikkhūhi, “bhante, devadatto kira dve aggasāvake ubhosu passesu nisīdāpetvā ‘buddhalīḷāya dhammaṃ desessāmī’ti tumhākaṃ anukiriyaṃ karotī”ti vutte, “na, bhikkhave, idāneva, pubbepesa mama anukiriyaṃ kātuṃ vāyami, na pana sakkhī”ti vatvā —

“api vīraka passesi, sakuṇaṃ mañjubhāṇakaṃ.

mayūragīvasaṅkāsaṃ, patiṃ mayhaṃ saviṭṭhakaṃ.

“udakathalacarassa pakkhino,

niccaṃ āmakamacchabhojino.

tassānukaraṃ saviṭṭhako,

sevāle paliguṇṭhito mato”ti. (jā. 1.2.107-108) —

ādinā jātakaṃ vatvā aparāparesupi divasesu tathānurūpameva kathaṃ ārabbha —

“acāri vatāyaṃ vitudaṃ vanāni,

kaṭṭhaṅgarukkhesu asārakesu.

athāsadā khadiraṃ jātasāraṃ,

yatthabbhidā garuḷo uttamaṅgan”ti. (jā. 1.2.120).

“lasī ca te nipphalikā, matthako ca padālito.

sabbā te phāsukā bhaggā, ajja kho tvaṃ virocasī”ti. (jā. 1.1.143) —

evamādīni jātakāni kathesi. puna “akataññū devadatto”ti kathaṃ ārabbha —

“akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase.

migarāja namo tyatthu, api kiñci labhāmase.

“mama lohitabhakkhassa, niccaṃ luddāni kubbato.

dantantaragato santo, taṃ bahuṃ yampi jīvasī”ti. (jā. 1.4.29-30) —

ādīni jātakāni kathesi. puna vadhāya parisakkanamassa ārabbha —

“ñātametaṃ kuruṅgassa, yaṃ tvaṃ sepaṇṇi siyyasi.

aññaṃ sepaṇṇi gacchāmi, na me te ruccate phalan”ti. (jā. 1.1.21) —

ādīni jātakāni kathesi. punadivase “ubhato parihīno devadatto lābhasakkārato ca sāmaññato cā”ti kathāsu pavattamānāsu “na, bhikkhave, idāneva devadatto parihīno, pubbepesa parihīnoyevā”ti vatvā —

“akkhī bhinnā paṭo naṭṭho, sakhigehe ca bhaṇḍanaṃ.

ubhato paduṭṭhā kammantā, udakamhi thalamhi cā”ti. (jā. 1.1.139) —

ādīni jātakāni kathesi. evaṃ rājagahe viharantova devadattaṃ ārabbha bahūni jātakāni kathetvā rājagahato sāvatthiṃ gantvā jetavane vihāre vāsaṃ kappesi. devadattopi kho nava māse gilāno pacchime kāle satthāraṃ daṭṭhukāmo hutvā attano sāvake āha — “ahaṃ satthāraṃ daṭṭhukāmo, taṃ me dassethā”ti. “tvaṃ samatthakāle satthārā saddhiṃ verī hutvā acari, na mayaṃ tattha nessāmā”ti vutte, “mā maṃ nāsetha, mayā satthari āghāto kato, satthu pana mayi kesaggamattopi āghāto natthi”. so hi bhagavā —

“vadhake devadattamhi, core aṅgulimālake.

dhanapāle rāhule ca, sabbattha samamānaso”ti. (apa. thera 1.1.585; mi. pa. 6.6.5) —

“dassetha me bhagavantan”ti punappunaṃ yāci. atha naṃ te mañcakenādāya nikkhamiṃsu. tassa āgamanaṃ sutvā bhikkhū satthu ārocesuṃ — “bhante, devadatto kira tumhākaṃ dassanatthāya āgacchatī”ti. “na, bhikkhave, so tenattabhāvena maṃ passituṃ labhissatī”ti. devadatto kira pañcannaṃ vatthūnaṃ āyācitakālato paṭṭhāya puna buddhaṃ daṭṭhuṃ na labhati, ayaṃ dhammatā. “asukaṭṭhānañca asukaṭṭhānañca āgato, bhante”ti. “yaṃ icchati, taṃ karotu, na so maṃ passituṃ labhissatī”ti. “bhante, ito yojanamattaṃ āgato, aḍḍhayojanaṃ, gāvutaṃ, jetavanapokkharaṇīsamīpaṃ āgato, bhante”ti. “sacepi antojetavanaṃ pavisati, neva maṃ passituṃ labhissatī”ti. devadattaṃ gahetvā āgatā jetavanapokkharaṇītīre mañcaṃ otāretvā pokkharaṇiṃ nhāyituṃ otariṃsu. devadattopi kho mañcato vuṭṭhāya ubho pāde bhūmiyaṃ ṭhapetvā nisīdi. pādā pathaviṃ pavisiṃsu . so anukkamena yāva gopphakā, yāva jaṇṇukā, yāva kaṭito, yāva thanato, yāva gīvato pavisitvā hanukaṭṭhikassa bhūmiyaṃ paviṭṭhakāle —

“imehi aṭṭhīhi tamaggapuggalaṃ,

devātidevaṃ naradammasārathiṃ.

samantacakkhuṃ satapuññalakkhaṇaṃ,

pāṇehi buddhaṃ saraṇaṃ upemī”ti. (mi. pa. 4.1.3) —

imaṃ gāthamāha. idaṃ kira ṭhānaṃ disvā tathāgato devadattaṃ pabbājesi. sace hi na so pabbajissa, gihī hutvā kammañca bhāriyaṃ akarissa, āyatiṃ bhavanissaraṇapaccayaṃ kātuṃ na sakkhissa, pabbajitvā ca pana kiñcāpi kammaṃ bhāriyaṃ karissati, āyatiṃ bhavanissaraṇapaccayaṃ kātuṃ sakkhissatīti taṃ satthā pabbājesi. so hi ito satasahassakappamatthake aṭṭhissaro nāma paccekabuddho bhavissati, so pathaviṃ pavisitvā avīcimhi nibbatti. niccale buddhe aparajjhabhāvena pana niccalova hutvā paccatūti yojanasatike anto avīcimhi yojanasatubbedhamevassa sarīraṃ nibbatti. sīsaṃ yāva kaṇṇasakkhalito upari ayakapallaṃ pāvisi, pādā yāva gopphakā heṭṭhā ayapathaviyaṃ paviṭṭhā, mahātālakkhandhaparimāṇaṃ ayasūlaṃ pacchimabhittito nikkhamitvā piṭṭhimajjhaṃ bhinditvā urena nikkhamitvā purimabhittiṃ pāvisi, aparaṃ dakkhiṇabhittito nikkhamitvā dakkhiṇapassaṃ bhinditvā vāmapassena nikkhamitvā uttarabhittiṃ pāvisi, aparaṃ upari kapallato nikkhamitvā matthakaṃ bhinditvā adhobhāgena nikkhamitvā ayapathaviṃ pāvisi. evaṃ so tattha niccalova pacci.

bhikkhū “ettakaṃ ṭhānaṃ devadatto āgacchanto satthāraṃ daṭṭhuṃ alabhitvāva pathaviṃ paviṭṭho”ti kathaṃ samuṭṭhāpesuṃ. satthā “na, bhikkhave, devadatto idāneva mayi aparajjhitvā pathaviṃ pāvisi, pubbepi paviṭṭhoyevā”ti vatvā hatthirājakāle maggamūḷhaṃ purisaṃ samassāsetvā attano piṭṭhiṃ āropetvā khemantaṃ pāpitassa puna tikkhattuṃ āgantvā aggaṭṭhāne majjhimaṭṭhāne mūlehi evaṃ dante chinditvā tatiyavāre mahāpurisassa cakkhupathaṃ atikkamantassa tassa pathaviṃ paviṭṭhabhāvaṃ dīpetuṃ —

“akataññussa posassa, niccaṃ vivaradassino.

sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye”ti. (jā. 1.1.72; 1.9.107) —

idaṃ jātakaṃ kathetvā punapi tatheva kathāya samuṭṭhitāya khantivādibhūte attani aparajjhitvā kalāburājabhūtassa tassa pathaviṃ paviṭṭhabhāvaṃ dīpetuṃ khantivādijātakañca (jā. 1.4.49 ādayo), cūḷadhammapālabhūte attani aparajjhitvā mahāpatāparājabhūtassa tassa pathaviṃ paviṭṭhabhāvaṃ dīpetuṃ cūḷadhammapālajātakañca (jā. 1.5.44 ādayo) kathesi.

pathaviṃ paviṭṭhe pana devadatte mahājano haṭṭhatuṭṭho dhajapaṭākakadaliyo ussāpetvā puṇṇaghaṭe ṭhapetvā “lābhā vata no”ti mahantaṃ chaṇaṃ anubhoti. tamatthaṃ bhagavato ārocesuṃ. bhagavā “na, bhikkhave, idāneva devadatte mate mahājano tussati, pubbepi tussiyevā”ti vatvā sabbajanassa appiye caṇḍe pharuse bārāṇasiyaṃ piṅgalaraññe nāma mate mahājanassa tuṭṭhabhāvaṃ dīpetuṃ —

“sabbo jano hiṃsito piṅgalena,

tasmiṃ mate paccayā vedayanti.

piyo nu te āsi akaṇhanetto,

kasmā tuvaṃ rodasi dvārapāla.

“na me piyo āsi akaṇhanetto,

bhāyāmi paccāgamanāya tassa.

ito gato hiṃseyya maccurājaṃ,

so hiṃsito āneyya puna idhā”ti. (jā. 1.2.179-180) —

idaṃ piṅgalajātakaṃ kathesi. bhikkhū satthāraṃ pucchiṃsu — “idāni, bhante, devadatto kuhiṃ nibbatto”ti? “avīcimahāniraye, bhikkhave”ti. “bhante, idha tappanto vicaritvā puna gantvā tappanaṭṭhāneyeva nibbatto”ti. “āma, bhikkhave, pabbajitā vā hontu gahaṭṭhā vā, pamādavihārino ubhayattha tappantiyevā”ti vatvā imaṃ gāthamāha —

17.

“idha tappati pecca tappati, pāpakārī ubhayattha tappati.

pāpaṃ me katanti tappati, bhiyyo tappati duggatiṃ gato”ti.

tattha idha tappatīti idha kammatappanena domanassamattena tappati. peccāti paraloke pana vipākatappanena atidāruṇena apāyadukkhena tappati. pāpakārīti nānappakārassa pāpassa kattā. ubhayatthāti iminā vuttappakārena tappanena ubhayattha tappati nāma. pāpaṃ meti so hi kammatappanena kappanto “pāpaṃ me katan”ti tappati. taṃ appamattakaṃ tappanaṃ, vipākatappanena pana tappanto bhiyyo tappati duggatiṃ gato atipharusena tappanena ativiya tappatīti.

gāthāpariyosāne bahū sotāpannādayo ahesuṃ. desanā mahājanassa sātthikā jātāti.

devadattavatthu dvādasamaṃ.