kāmatoti imaṃ dhammadesanaṃ satthā jetavane viharanto anitthigandhakumāraṃ nāma ārabbha kathesi.
so kira brahmalokā cutasatto sāvatthiyaṃ mahābhogakule nibbatto jātadivasato paṭṭhāya itthisamīpaṃ upagantuṃ na icchati, itthiyā gayhamāno rodati. vatthacumbaṭakena naṃ gahetvā thaññaṃ pāyenti. so vayappatto mātāpitūhi, “tāta, āvāhaṃ te karissāmā”ti vutte “na me itthiyā attho”ti paṭikkhipitvā punappunaṃ yāciyamāno pañcasate suvaṇṇakāre pakkosāpetvā rattasuvaṇṇanikkhasahassaṃ dāpetvā ativiya pāsādikaṃ ghanakoṭṭimaṃ itthirūpaṃ kāretvā puna mātāpitūhi, “tāta, tayi āvāhaṃ akaronte kulavaṃso na patiṭṭhahissati, kumārikaṃ te ānessāmā”ti vutte “tena hi sace me evarūpaṃ kumārikaṃ ānessatha, karissāmi vo vacanan”ti taṃ suvaṇṇarūpakaṃ dasseti. athassa mātāpitaro abhiññāte brāhmaṇe pakkosāpetvā “amhākaṃ putto mahāpuñño, avassaṃ iminā saddhiṃ katapuññā kumārikā bhavissati, gacchatha imaṃ suvaṇṇarūpakaṃ gahetvā evarūpaṃ kumārikaṃ āharathā”ti pahiṇiṃsu. te “sādhū”ti cārikaṃ carantā maddaraṭṭhe sāgalanagaraṃ gatā. tasmiñca nagare ekā soḷasavassuddesikā abhirūpā kumārikā ahosi, taṃ mātāpitaro sattabhūmikassa pāsādassūparimatale parivāsesuṃ. tepi kho brāhmaṇā “sace idha evarūpā kumārikā bhavissati, imaṃ disvā ‘ayaṃ asukassa kulassa dhītā viya abhirūpā’ti vakkhantī”ti taṃ suvaṇṇarūpakaṃ titthamagge ṭhapetvā ekamantaṃ nisīdiṃsu.
athassa kumārikāya dhātī taṃ kumārikaṃ nhāpetvā sayampi nhāyitukāmā hutvā titthaṃ āgatā taṃ rūpakaṃ disvā “dhītā me”ti saññāya “dubbinītāsi, idānevāhaṃ nhāpetvā nikkhantā, tvaṃ mayā puretaraṃ idhāgatāsī”ti hatthena paharitvā thaddhabhāvañceva nibbikāratañca ñatvā “ahaṃ me, dhītāti saññamakāsiṃ, kiṃ nāmetan”ti āha. atha naṃ te brāhmaṇā “evarūpā te, amma, dhītā”ti pucchiṃsu. ayaṃ mama dhītu santike kiṃ agghatīti? tena hi te dhītaraṃ amhākaṃ dassehīti. sā tehi saddhiṃ gehaṃ gantvā sāmikānaṃ ārocesi. te brāhmaṇehi saddhiṃ katapaṭisammodanā dhītaraṃ otāretvā heṭṭhāpāsāde suvaṇṇarūpakassa santike ṭhapesuṃ. suvaṇṇarūpakaṃ nippabhaṃ ahosi, kumārikā sappabhā ahosi. brāhmaṇā taṃ tesaṃ datvā kumārikaṃ paṭicchāpetvā gantvā anitthigandhakumārassa mātāpitūnaṃ ārocayiṃsu. te tuṭṭhamānasā “gacchatha, naṃ sīghaṃ ānethā”ti mahantena sakkārena pahiṇiṃsu.
kumāropi taṃ pavattiṃ sutvā “kañcanarūpatopi kira abhirūpatarā dārikā atthī”ti savanavaseneva sinehaṃ uppādetvā “sīghaṃ ānentū”ti āha. sāpi kho yānaṃ āropetvā ānīyamānā atisukhumālatāya yānugghātena samuppāditavātarogā antarāmaggeyeva kālamakāsi. kumāropi “āgatā”ti nirantaraṃ pucchati, tassa atisinehena pucchantassa sahasāva anārocetvā katipāhaṃ vikkhepaṃ katvā tamatthaṃ ārocayiṃsu. so “tathārūpāya nāma itthiyā saddhiṃ samāgamaṃ nālatthan”ti uppannadomanasso pabbatena viya sokadukkhena ajjhotthaṭo ahosi. satthā tassūpanissayaṃ disvā piṇḍāya caranto taṃ gehadvāraṃ agamāsi. athassa mātāpitaro satthāraṃ antogehaṃ pavesetvā sakkaccaṃ parivisiṃsu. satthā bhattakiccāvasāne “kahaṃ anitthigandhakumāro”ti pucchi. “eso, bhante, āhārūpacchedaṃ katvā antogabbhe nisinno”ti. “pakkosatha nan”ti. so āgantvā satthāraṃ vanditvā ekamantaṃ nisīdi. satthā “kiṃ nu kho, kumāra, balavasoko uppanno”ti vutte, “āma, bhante, ‘evarūpā nāma itthī antarāmagge kālakatā’ti sutvā balavasoko uppanno, bhattampi me nacchādetī”ti. atha naṃ satthā “jānāsi pana tvaṃ, kumāra, kiṃ te nissāya soko uppanno”ti? “na jānāmi, bhante”ti. “kāmaṃ nissāya, kumāra, balavasoko uppanno, soko vā bhayaṃ vā kāmaṃ nissāya uppajjatī”ti vatvā imaṃ gāthamāha —
215.
“kāmato jāyatī soko, kāmato jāyatī bhayaṃ.
kāmato vippamuttassa, natthi soko kuto bhayan”ti.
tattha kāmatoti vatthukāmakilesakāmato, duvidhampetaṃ kāmaṃ nissāyāti attho.
desanāvasāne anitthigandhakumāro sotāpattiphale patiṭṭhahi.
anitthigandhakumāravatthu pañcamaṃ.