dhammapada-aṭṭhakathā

(dutiyo bhāgo)

12. attavaggo

6. devadattavatthu

yassa accantadussīlyanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi.

ekasmiñhi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ — “āvuso, devadatto dussīlo pāpadhammo dussīlyakāraṇena vaḍḍhitāya taṇhāya ajātasattuṃ saṅgaṇhitvā mahantaṃ lābhasakkāraṃ nibbattetvā ajātasattuṃ pituvadhe samādapetvā tena saddhiṃ ekato hutvā nānappakārena tathāgatassa vadhāya parisakkatī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, idāneva, pubbepi devadatto nānappakārena mayhaṃ vadhāya parisakkatī”ti vatvā kuruṅgamigajātakādīni (jā. 1.2.111-2) kathetvā, “bhikkhave, accantadussīlapuggalaṃ nāma dussīlyakāraṇā uppannā taṇhā māluvā viya sālaṃ pariyonandhitvā sambhañjamānā nirayādīsu pakkhipatī”ti vatvā imaṃ gāthāmāha —

162.

“yassa accantadussīlyaṃ, māluvā sālamivotthataṃ.

karoti so tathattānaṃ, yathā naṃ icchatī diso”ti.

tattha accantadussīlyanti ekantadussīlabhāvo. gihī vā jātito paṭṭhāya dasa akusalakammapathe karonto, pabbajito vā upasampannadivasato paṭṭhāya garukāpattiṃ āpajjamāno accantadussīlo nāma. idha pana yo dvīsu tīsu attabhāvesu dussīlo, etassa gatiyā āgataṃ dussīlabhāvaṃ sandhāyetaṃ vuttaṃ. dussīlabhāvoti cettha dussīlassa cha dvārāni nissāya uppannā taṇhā veditabbā. māluvā sālamivotthatanti yassa puggalassa taṃ taṇhāsaṅkhātaṃ dussīlyaṃ yathā nāma māluvā sālaṃ ottharantī deve vassante pattehi udakaṃ sampaṭicchitvā sambhañjanavasena sabbatthakameva pariyonandhati, evaṃ attabhāvaṃ otthataṃ pariyonandhitvā ṭhitaṃ. so māluvāya sambhañjitvā bhūmiyaṃ pātiyamāno rukkho viya tāya dussīlyasaṅkhātāya taṇhāya sambhañjitvā apāyesu pātiyamāno, yathā naṃ anatthakāmo diso icchati, tathā attānaṃ karoti nāmāti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

devadattavatthu chaṭṭhaṃ.