na cāhanti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi.
so kira “samaṇo gotamo attano sāvake brāhmaṇāti vadati ahañcamhi brāhmaṇayoniyaṃ nibbatto, mampi nu kho evaṃ vattuṃ vaṭṭatī”ti satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. atha naṃ satthā “nāhaṃ, brāhmaṇa, brāhmaṇayoniyaṃ nibbattamattenevaṃ vadāmi, yo pana akiñcano agahaṇo, tamahaṃ brāhmaṇaṃ vadāmī”ti vatvā imaṃ gāthamāha —
396.
“na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ.
bhovādi nāma so hoti, sace hoti sakiñcano.
akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha yonijanti yoniyaṃ jātaṃ. mattisambhavanti brāhmaṇiyā mātu santake udarasmiṃ sambhūtaṃ. bhovādīti so pana āmantanādīsu “bho, bho”ti vatvā vicaranto bhovādi nāma hoti, sace rāgādīhi kiñcanehi sakiñcano. ahaṃ pana rāgādīhi akiñcanaṃ catūhi upādānehi anādānaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
ekabrāhmaṇavatthu terasamaṃ.