dhammapadapāḷi

16. piyavaggo

209.

ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ.

atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ.

210.

mā piyehi samāgañchi, appiyehi kudācanaṃ.

piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.

211.

tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako.

ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiyaṃ.

212.

piyato jāyatī soko, piyato jāyatī jāyate (ka.)VAR bhayaṃ.

piyato vippamuttassa, natthi soko kuto bhayaṃ.

213.

pemato jāyatī soko, pemato jāyatī bhayaṃ.

pemato vippamuttassa, natthi soko kuto bhayaṃ.

214.

ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ.

ratiyā vippamuttassa, natthi soko kuto bhayaṃ.

215.

kāmato jāyatī soko, kāmato jāyatī bhayaṃ.

kāmato vippamuttassa, natthi soko kuto bhayaṃ.

216.

taṇhāya jāyatī jāyate (ka.)VAR soko, taṇhāya jāyatī bhayaṃ.

taṇhāya vippamuttassa, natthi soko kuto bhayaṃ.

217.

sīladassanasampannaṃ, dhammaṭṭhaṃ saccavedinaṃ.

attano kamma kubbānaṃ, taṃ jano kurute piyaṃ.

218.

chandajāto anakkhāte, manasā ca phuṭo siyā.

kāmesu ca appaṭibaddhacitto appaṭibandhacitto (ka.)VAR, uddhaṃsototi vuccati.

219.

cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ.

ñātimittā suhajjā ca, abhinandanti āgataṃ.

220.

tatheva katapuññampi, asmā lokā paraṃ gataṃ.

puññāni paṭigaṇhanti, piyaṃ ñātīva āgataṃ.

piyavaggo soḷasamo niṭṭhito.