dhammapada-aṭṭhakathā

(dutiyo bhāgo)

15. sukhavaggo

2. māravatthu

susukhaṃ vata jīvāmāti imaṃ dhammadesanaṃ satthā pañcasālāya brāhmaṇagāme viharanto māraṃ ārabbha kathesi.

ekadivasañhi satthā pañcasatānaṃ kumārikānaṃ sotāpattimaggassūpanissayaṃ disvā taṃ gāmaṃ upanissāya vihāsi. tāpi kumārikāyo ekasmiṃ nakkhattadivase nadiṃ gantvā nhatvā alaṅkatapaṭiyattā gāmābhimukhiyo pāyiṃsu. satthāpi taṃ gāmaṃ pavisitvā piṇḍāya carati. atha māro sakalagāmavāsīnaṃ sarīre adhimuccitvā yathā satthā kaṭacchubhattamattampi na labhati, evaṃ katvā yathādhotena pattena nikkhamantaṃ satthāraṃ gāmadvāre ṭhatvā āha — “api, samaṇa, piṇḍapātaṃ labhitthā”ti. “kiṃ pana tvaṃ, pāpima, tathā akāsi, yathāhaṃ piṇḍaṃ na labheyyan”ti? “tena hi, bhante, puna pavisathā”ti. evaṃ kirassa ahosi — “sace puna pavisati, sabbesaṃ sarīre adhimuccitvā imassa purato pāṇiṃ paharitvā hassakeḷiṃ karissāmī”ti. tasmiṃ khaṇe tā kumārikāyo gāmadvāraṃ patvā satthāraṃ disvā vanditvā ekamantaṃ aṭṭhaṃsu. māropi satthāraṃ āha — “api, bhante, piṇḍaṃ alabhamānā jighacchādukkhena pīḷitatthā”ti. satthā “ajja mayaṃ, pāpima, kiñci alabhitvāpi ābhassaraloke mahābrahmāno viya pītisukheneva vītināmessāmā”ti vatvā imaṃ gāthamāha —

200.

“susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ.

pītibhakkhā bhavissāma, devā ābhassarā yathā”ti.

tattha yesaṃ noti yesaṃ amhākaṃ palibujjhanatthena rāgādīsu kiñcanesu ekampi kiñcanaṃ natthi. pītibhakkhāti yathā ābhassarā devā pītibhakkhā hutvā pītisukheneva vītināmenti, evaṃ mayampi, pāpima, kiñci alabhitvā pītibhakkhā bhavissāmāti attho.

desanāvasāne pañcasatāpi kumārikāyo sotāpattiphale patiṭṭhahiṃsūti.

māravatthu dutiyaṃ.