dhammapadapāḷi

19. dhammaṭṭhavaggo

256.

na tena hoti dhammaṭṭho, yenatthaṃ sāhasā VAR naye.

yo ca atthaṃ anatthañca, ubho niccheyya paṇḍito.

257.

asāhasena dhammena, samena nayatī pare.

dhammassa gutto medhāvī, “dhammaṭṭho”ti pavuccati.

258.

na tena paṇḍito hoti, yāvatā bahu bhāsati.

khemī averī abhayo, “paṇḍito”ti pavuccati.

259.

na tāvatā dhammadharo, yāvatā bahu bhāsati.

yo ca appampi sutvāna, dhammaṃ kāyena passati.

sa ve dhammadharo hoti, yo dhammaṃ nappamajjati.

260.

na tena thero so hoti thero hoti (sī. syā.)VAR, yenassa palitaṃ siro.

paripakko vayo tassa, “moghajiṇṇo”ti vuccati.

261.

yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo.

sa ve vantamalo dhīro, “thero” iti VAR pavuccati.

262.

na vākkaraṇamattena, vaṇṇapokkharatāya vā.

sādhurūpo naro hoti, issukī maccharī saṭho.

263.

yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ.

sa vantadoso medhāvī, “sādhurūpo”ti vuccati.

264.

na muṇḍakena samaṇo, abbato alikaṃ bhaṇaṃ.

icchālobhasamāpanno, samaṇo kiṃ bhavissati.

265.

yo ca sameti pāpāni, aṇuṃ thūlāni sabbaso.

samitattā hi pāpānaṃ, “samaṇo”ti pavuccati.

266.

na tena bhikkhu so hoti, yāvatā bhikkhate pare.

vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.

267.

yodha puññañca pāpañca, bāhetvā brahmacariyavā brahmacariyaṃ (ka.)VAR .

saṅkhāya loke carati, sa ve “bhikkhū”ti vuccati.

268.

na monena munī hoti, mūḷharūpo aviddasu.

yo ca tulaṃva paggayha, varamādāya paṇḍito.

269.

pāpāni parivajjeti, sa munī tena so muni.

yo munāti ubho loke, “muni” tena pavuccati.

270.

na tena ariyo hoti, yena pāṇāni hiṃsati.

ahiṃsā sabbapāṇānaṃ, “ariyo”ti pavuccati.

271.

na sīlabbatamattena, bāhusaccena vā pana.

atha vā samādhilābhena, vivittasayanena vā.

272.

phusāmi nekkhammasukhaṃ, aputhujjanasevitaṃ.

bhikkhu vissāsamāpādi, appatto āsavakkhayaṃ.

dhammaṭṭhavaggo ekūnavīsatimo niṭṭhito.