179.
yassa jitaṃ nāvajīyati, jitaṃ yassa jitamassa (sī. syā. pī.), jitaṃ massa (ka.)VAR no yāti koci loke.
taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
180.
yassa jālinī visattikā, taṇhā natthi kuhiñci netave.
taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
181.
ye jhānapasutā dhīrā, nekkhammūpasame ratā.
devāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ.
182.
kiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ.
kicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo.
183.
sabbapāpassa akaraṇaṃ, kusalassa upasampadā kusalassūpasampadā (syā.)VAR .
sacittapariyodapanaṃ VAR, etaṃ buddhāna sāsanaṃ.
184.
khantī paramaṃ tapo titikkhā, nibbānaṃ VAR paramaṃ vadanti buddhā.
na hi pabbajito parūpaghātī, na ayaṃ nakāro sī. syā. pī. pātthakesu na dissatiVAR samaṇo hoti paraṃ viheṭhayanto.
185.
anūpavādo anūpaghāto anupavādo anupaghāto (syā. ka.)VAR, pātimokkhe ca saṃvaro.
mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ.
adhicitte ca āyogo, etaṃ buddhāna sāsanaṃ.
186.
na kahāpaṇavassena, titti kāmesu vijjati.
appassādā dukhā kāmā, iti viññāya paṇḍito.
187.
api dibbesu kāmesu, ratiṃ so nādhigacchati.
taṇhakkhayarato hoti, sammāsambuddhasāvako.
188.
bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca.
ārāmarukkhacetyāni, manussā bhayatajjitā.
189.
netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ.
netaṃ saraṇamāgamma, sabbadukkhā pamuccati.
190.
yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato.
cattāri ariyasaccāni, sammappaññāya passati.
191.
dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ.
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
192.
etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ.
etaṃ saraṇamāgamma, sabbadukkhā pamuccati.
193.
dullabho purisājañño, na so sabbattha jāyati.
yattha so jāyati dhīro, taṃ kulaṃ sukhamedhati.
194.
sukho buddhānamuppādo, sukhā saddhammadesanā.
sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho.
195.
pūjārahe pūjayato, buddhe yadi va sāvake.
papañcasamatikkante, tiṇṇasokapariddave.
196.
te tādise pūjayato, nibbute akutobhaye.
na sakkā puññaṃ saṅkhātuṃ, imettamapi kenaci.
buddhavaggo cuddasamo niṭṭhito.