yathā pubbuḷakanti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate vipassake bhikkhū ārabbha kathesi.
te kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭentā vāyamantā appavisesā “visesetvā kammaṭṭhānaṃ gahessāmā”ti satthu santikaṃ āgacchantā antarāmagge marīcikammaṭṭhānaṃ bhāventāva āgamiṃsu . tesaṃ vihāraṃ paviṭṭhakkhaṇeyeva devo vassi. te tattha tattha pamukhesu ṭhatvā dhārāvegena uṭṭhahitvā bhijjante pubbaḷake disvā “ayampi attabhāvo uppajjitvā bhijjanatthena pubbuḷakasadisoyevā”ti ārammaṇaṃ gaṇhiṃsu. satthā gandhakuṭiyaṃ nisinnova te bhikkhū oloketvā tehi saddhiṃ kathento viya obhāsaṃ pharitvā imaṃ gāthamāha —
170.
“yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ.
evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī”ti.
tattha marīcikanti mayūkhaṃ. te hi dūratova gehasaṇṭhānādivasena upaṭṭhitāpi upagacchantānaṃ agayhūpagā rittakā tucchakāva. tasmā yathā uppajjitvā bhijjanatthena pubbuḷakaṃ rittatucchādibhāveneva passeyya, evaṃ khandhādilokaṃ avekkhantaṃ maccurājā na passatīti attho.
desanāvasāne te bhikkhū ṭhitaṭṭhāneyeva arahattaṃ pāpuṇiṃsūti.
pañcasatavipassakabhikkhuvatthu tatiyaṃ.