dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

2. appamādavaggo

5. mahākassapattheravatthu

pamādaṃ appamādenāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahākassapattheraṃ ārabbha kathesi.

ekasmiñhi divase thero pipphaliguhāyaṃ viharanto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto ālokaṃ vaḍḍhetvā pamatte ca appamatte ca udakapathavīpabbatādīsu cavanake upapajjanake ca satte dibbena cakkhunā olokento nisīdi. satthā jetavane nisinnakova “kena nu kho vihārena ajja mama putto kassapo viharatī”ti dibbena cakkhunā upadhārento “sattānaṃ cutūpapātaṃ olokento viharatī”ti ñatvā “sattānaṃ cutūpapāto nāma buddhañāṇenapi aparicchinno, mātukucchiyaṃ paṭisandhiṃ gahetvā mātāpitaro ajānāpetvā cavanasattānaṃ paricchedo kātuṃ na sakkā, te jānituṃ tava avisayo, kassapa, appamattako tava visayo, sabbaso pana cavante ca upapajjante ca jānituṃ passituṃ buddhānameva visayo”ti vatvā obhāsaṃ pharitvā sammukhe nisinno viya hutvā imaṃ gāthamāha —

28.

“pamādaṃ appamādena, yadā nudati paṇḍito.

paññāpāsādamāruyha, asoko sokiniṃ pajaṃ.

pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī”ti.

tattha nudatīti yathā nāma pokkharaṇiṃ pavisantaṃ navodakaṃ purāṇodakaṃ khobhetvā tassokāsaṃ adatvā taṃ attano matthakamatthakena palāyantaṃ nudati nīharati, evameva paṇḍito appamādalakkhaṇaṃ brūhento pamādassokāsaṃ adatvā yadā appamādavegena taṃ nudati nīharati, atha so panunnapamādo accuggatatthena parisuddhaṃ dibbacakkhusaṅkhātaṃ paññāpāsādaṃ tassa anucchavikaṃ paṭipadaṃ pūrento tāya paṭipadāya nisseṇiyā pāsādaṃ viya āruyha pahīnasokasallatāya asoko, appahīnasokasallatāya sokiniṃ pajaṃ sattanikāyaṃ cavamānañceva upapajjamānañca dibbacakkhunā avekkhati passati. yathā kiṃ? pabbataṭṭhova bhūmaṭṭheti pabbatamuddhani ṭhito bhūmiyaṃ ṭhite, uparipāsāde vā pana ṭhito pāsādapariveṇe ṭhite akicchena avekkhati, tathā sopi dhīro paṇḍito mahākhīṇāsavo asamucchinnavaṭṭabīje bāle cavante ca upapajjante ca akicchena avekkhatīti.

gāthāpariyosāne bahū sotāpattiphalādīni sacchikariṃsūti.

mahākassapattheravatthu pañcamaṃ.