na santi puttāti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ ārabbha kathesi. vatthu sahassavagge —
“yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ.
ekāhaṃ jīvitaṃ seyyo, passato udayabbayan”ti. (dha. pa. 113) —
gāthāvaṇṇanāya vitthāretvā kathitaṃ. tadā pana satthā paṭācāraṃ tanubhūtasokaṃ ñatvā “paṭācāre puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkonti, tasmā vijjamānāpi te na santiyeva. paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggameva sodhetuṃ vaṭṭatī”ti vatvā dhammaṃ desento imā gāthā abhāsi —
288.
“na santi puttā tāṇāya, na pitā nāpi bandhavā.
antakenādhipannassa, natthi ñātīsu tāṇatā.
289.
“etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto.
nibbānagamanaṃ maggaṃ, khippameva visodhaye”ti.
tattha tāṇāyāti tāṇabhāvāya patiṭṭhānatthāya. bandhavāti putte ca mātāpitaro ca ṭhapetvā avasesā ñātisuhajjā. antakenādhipannassāti maraṇena abhibhūtassa. pavattiyañhi puttādayo annapānādidānena ceva uppannakiccanittharaṇena ca tāṇā hutvāpi maraṇakāle kenaci upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya leṇatthāya na santi nāma. teneva vuttaṃ — “natthi ñātīsu tāṇatā”ti. etamatthavasanti evaṃ tesaṃ aññamaññassa tāṇaṃ bhavituṃ asamatthabhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto rakkhitagopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sīghaṃ visodheyyāti attho.
desanāvasāne paṭācārā sotāpattiphale patiṭṭhahi, aññe ca bahū sotāpattiphalādīni pāpuṇiṃsūti.
paṭācārāvatthu dvādasamaṃ.
maggavaggavaṇṇanā niṭṭhitā.
vīsatimo vaggo.