bahumpi ceti imaṃ dhammadesanaṃ satthā jetavane viharanto dve sahāyake ārabbha kathesi.
sāvatthivāsino hi dve kulaputtā sahāyakā vihāraṃ gantvā satthu dhammadesanaṃ sutvā kāme pahāya sāsane uraṃ datvā pabbajitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā satthāraṃ upasaṅkamitvā sāsane dhuraṃ pucchitvā vipassanādhurañca ganthadhurañca vitthārato sutvā eko tāva “ahaṃ, bhante, mahallakakāle pabbajito na sakkhissāmi ganthadhuraṃ pūretuṃ, vipassanādhuraṃ pana pūressāmī”ti yāva arahattā vipassanādhuraṃ kathāpetvā ghaṭento vāyamanto saha paṭisambhidāhi arahattaṃ pāpuṇi. itaro pana “ahaṃ ganthadhuraṃ pūressāmī”ti anukkamena tepiṭakaṃ buddhavacanaṃ uggaṇhitvā gatagataṭṭhāne dhammaṃ katheti, sarabhaññaṃ bhaṇati, pañcannaṃ bhikkhusatānaṃ dhammaṃ vācento vicarati. aṭṭhārasannaṃ mahāgaṇānaṃ ācariyo ahosi. bhikkhū satthu santike kammaṭṭhānaṃ gahetvā itarassa therassa vasanaṭṭhānaṃ gantvā tassa ovāde ṭhatvā arahattaṃ patvā theraṃ vanditvā, “satthāraṃ daṭṭhukāmamhā”ti vadanti. thero “gacchatha, āvuso, mama vacanena satthāraṃ vanditvā asīti mahāthere vandatha, sahāyakattherampi me ‘amhākaṃ ācariyo tumhe vandatī’ti vadathā”ti peseti. te bhikkhū vihāraṃ gantvā satthārañceva asīti mahāthere ca vanditvā ganthikattherassa santikaṃ gantvā, “bhante, amhākaṃ ācariyo tumhe vandatī”ti vadanti. itarena ca “ko nāma so”ti vutte, “tumhākaṃ sahāyakabhikkhu, bhante”ti vadanti. evaṃ there punappunaṃ sāsanaṃ pahiṇante so bhikkhu thokaṃ kālaṃ sahitvā aparabhāge sahituṃ asakkonto “amhākaṃ ācariyo tumhe vandatī”ti vutte, “ko eso”ti vatvā “tumhākaṃ sahāyakabhikkhū”ti vutte, “kiṃ pana tumhehi tassa santike uggahitaṃ, kiṃ dīghanikāyādīsu aññataro nikāyo, kiṃ tīsu piṭakesu ekaṃ piṭakan”ti vatvā “catuppadikampi gāthaṃ na jānāti, paṃsukūlaṃ gahetvā pabbajitakāleyeva araññaṃ paviṭṭho, bahū vata antevāsike labhi, tassa āgatakāle mayā pañhaṃ pucchituṃ vaṭṭatī”ti cintesi.
atha aparabhāge thero satthāraṃ daṭṭhuṃ āgato. sahāyakassa therassa santike pattacīvaraṃ ṭhapetvā gantvā satthārañceva asīti mahāthere ca vanditvā sahāyakassa vasanaṭṭhānaṃ paccāgami. athassa so vattaṃ kāretvā samappamāṇaṃ āsanaṃ gahetvā, “pañhaṃ pucchissāmī”ti nisīdi. tasmiṃ khaṇe satthā “esa evarūpaṃ mama puttaṃ viheṭhetvā niraye nibbatteyyā”ti tasmiṃ anukampāya vihāracārikaṃ caranto viya tesaṃ nisinnaṭṭhānaṃ gantvā paññattavarabuddhāsane nisīdi. tattha tattha nisīdantā hi bhikkhū buddhāsanaṃ paññāpetvāva nisīdanti. tena satthā pakatipaññatteyeva āsane nisīdi. nisajja kho pana ganthikabhikkhuṃ paṭhamajjhāne pañhaṃ pucchitvā tasmiṃ akathite dutiyajjhānaṃ ādiṃ katvā aṭṭhasupi samāpattīsu rūpārūpesu ca pañhaṃ pucchi. ganthikatthero ekampi kathetuṃ nāsakkhi. itaro taṃ sabbaṃ kathesi. atha naṃ sotāpattimagge pañhaṃ pucchi. ganthikatthero kathetuṃ nāsakkhi. tato khīṇāsavattheraṃ pucchi. thero kathesi. satthā “sādhu sādhu, bhikkhū”ti abhinanditvā sesamaggesupi paṭipāṭiyā pañhaṃ pucchi. ganthiko ekampi kathetuṃ nāsakkhi, khīṇāsavo pucchitaṃ pucchitaṃ kathesi. satthā catūsupi ṭhānesu tassa sādhukāraṃ adāsi. taṃ sutvā bhummadeve ādiṃ katvā yāva brahmalokā sabbā devatā ceva nāgasupaṇṇā ca sādhukāraṃ adaṃsu. taṃ sādhukāraṃ sutvā tassa antevāsikā ceva saddhivihārino ca satthāraṃ ujjhāyiṃsu — “kiṃ nāmetaṃ satthārā kataṃ, kiñci ajānantassa mahallakattherassa catūsu ṭhānesu sādhukāraṃ adāsi, amhākaṃ panācariyassa sabbapariyattidharassa pañcannaṃ bhikkhusatānaṃ pāmokkhassa pasaṃsāmattampi na karī”ti. atha ne satthā “kiṃ nāmetaṃ, bhikkhave, kathethā”ti pucchitvā tasmiṃ atthe ārocite, “bhikkhave, tumhākaṃ ācariyo mama sāsane bhatiyā gāvo rakkhaṇasadiso, mayhaṃ pana putto yathāruciyā pañca gorase paribhuñjanakasāmisadiso”ti vatvā imā gāthā abhāsi —
19.
“bahumpi ce saṃhita bhāsamāno,
na takkaro hoti naro pamatto.
gopova gāvo gaṇayaṃ paresaṃ,
na bhāgavā sāmaññassa hoti.
20.
“appampi ce saṃhita bhāsamāno,
dhammassa hoti anudhammacārī.
rāgañca dosañca pahāya mohaṃ,
sammappajāno suvimuttacitto.
“anupādiyāno idha vā huraṃ vā,
sa bhāgavā sāmaññassa hotī”ti.
tattha saṃhitanti tepiṭakassa buddhavacanassetaṃ nāmaṃ. taṃ ācariye upasaṅkamitvā uggaṇhitvā bahumpi paresaṃ bhāsamāno vācento taṃ dhammaṃ sutvā yaṃ kārakena puggalena kattabbaṃ, takkaro na hoti. kukkuṭassa pakkhapaharaṇamattampi aniccādivasena yonisomanasikāraṃ nappavatteti. eso yathā nāma divasaṃ bhatiyā gāvo rakkhanto gopo pātova niravasesaṃ sampaṭicchitvā sāyaṃ gahetvā sāmikānaṃ niyyādetvā divasabhatimattaṃ gaṇhāti, yathāruciyā pana pañca gorase paribhuñjituṃ na labhati, evameva kevalaṃ antevāsikānaṃ santikā vattapaṭivattakaraṇamattassa bhāgī hoti, sāmaññassa pana bhāgī na hoti. yathā pana gopālakena niyyāditānaṃ gunnaṃ gorasaṃ sāmikāva paribhuñjanti, tathā tena kathitaṃ dhammaṃ sutvā kārakapuggalā yathānusiṭṭhaṃ paṭipajjitvā keci paṭhamajjhānādīni pāpuṇanti, keci vipassanaṃ vaḍḍhetvā maggaphalāni pāpuṇanti, goṇasāmikā gorasasseva sāmaññassa bhāgino honti.
iti satthā sīlasampannassa bahussutassa pamādavihārino aniccādivasena yonisomanasikāre pamattassa bhikkhuno vasena paṭhamaṃ gāthaṃ kathesi, na dussīlassa. dutiyagāthā pana appassutassapi yonisomanasikāre kammaṃ karontassa kārakapuggalassa vasena kathitā.
tattha appampī ceti thokaṃ ekavaggadvivaggamattampi. dhammassa hoti anudhammacārīti atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgāsubhakammaṭṭhānādibhedaṃ caranto anudhammacārī hoti. so “ajja ajjevā”ti paṭivedhaṃ ākaṅkhanto vicarati. so imāya sammāpaṭipattiyā rāgañca dosañca pahāya mohaṃ sammā hetunā nayena parijānitabbe dhamme parijānanto tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavimuttīnaṃ vasena suvimuttacitto, anupādiyāno idha vā huraṃ vāti idhalokaparalokapariyāpannā vā ajjhattikabāhirā vā khandhāyatanadhātuyo catūhi upādānehi anupādiyanto mahākhīṇāsavo maggasaṅkhātassa sāmaññassa vasena āgatassa phalasāmaññassa ceva pañcāsekkhadhammakkhandhassa ca bhāgavā hotīti ratanakūṭena viya agārassa arahattena desanāya kūṭaṃ gaṇhīti.
gāthāpariyosāne bahū sotāpannādayo ahesuṃ. desanā mahājanassa sātthikā jātāti.
dvesahāyakabhikkhuvatthu cuddasamaṃ.
yamakavaggavaṇṇanā niṭṭhitā.
paṭhamo vaggo.