yathāpi ruciraṃ pupphanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto chattapāṇiupāsakaṃ ārabbha kathesi.
sāvatthiyañhi chattapāṇi nāma upāsako tipiṭakadharo anāgāmī. so pātova uposathiko hutvā satthu upaṭṭhānaṃ agamāsi. anāgāmiariyasāvakānañhi samādānavasena uposathakammaṃ nāma natthi, maggeneva tesaṃ brahmacariyañca ekabhattikañca āgataṃ. tenevāha — “ghaṭikāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo”ti (ma. ni. 2.288). evaṃ anāgāmino pakatiyāva ekabhattikā ca brahmacārino ca honti. sopi tatheva uposathiko hutvā satthāraṃ upasaṅkamitvā vanditvā dhammakathaṃ suṇanto nisīdi. tasmiṃ samaye rājā pasenadi kosalo satthu upaṭṭhānaṃ agamāsi. chattapāṇi upāsako taṃ āgacchantaṃ disvā “uṭṭhātabbaṃ nu kho, no”ti cintetvā — “ahaṃ aggarājassa santike nisinno, tassa me padesarājānaṃ disvā uṭṭhātuṃ na yuttaṃ, rājā kho pana me anuṭṭhahantassa kujjhissati, etasmiṃ kujjhantepi neva uṭṭhahissāmi . rājānaṃ disvā uṭṭhahantena hi rājā garukato hoti, no satthā, tasmā neva uṭṭhahissāmī”ti na uṭṭhahi. paṇḍitapurisā nāma garutarānaṃ santike nisīditvā anuṭṭhahantaṃ disvā na kujjhanti. rājā pana taṃ anuṭṭhahantaṃ disvā kupitamānaso satthāraṃ vanditvā ekamantaṃ nisīdi. satthā kupitabhāvaṃ ñatvā, “mahārāja, ayaṃ chattapāṇi upāsako paṇḍito diṭṭhadhammo tipiṭakadharo atthānatthakusalo”ti upāsakassa guṇaṃ kathesi. rañño tassa guṇakathaṃ suṇantasseva cittaṃ mudukaṃ jātaṃ.
athekadivasaṃ rājā uparipāsāde ṭhito chattapāṇiṃ upāsakaṃ katabhattakiccaṃ chattamādāya upāhanamāruyha rājaṅgaṇena gacchantaṃ disvā pakkosāpesi. so chattupāhanaṃ apanetvā rājānamupasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. atha naṃ rājā āha — “bho upāsaka, kinte chattupāhanaṃ apanītan”ti. “‘rājā pakkosatī’ti sutvā apanetvā āgatomhī”ti. “ajja amhākaṃ rājabhāvo tumhehi ñāto bhavissatī”ti. “sadāpi mayaṃ, deva, tumhākaṃ rājabhāvaṃ jānāmā”ti. “yadi evaṃ kasmā purimadivase satthu santike nisinno maṃ disvā na uṭṭhahī”ti? “mahārāja, ahaṃ aggarājassa santike nisinno, padesarājānaṃ disvā uṭṭhahanto satthari agāravaṃ pavedeyyaṃ, tasmā na uṭṭhahin”ti. “hotu, bho, tiṭṭhatetaṃ”. “tumhe kira diṭṭhadhammikasamparāyikānaṃ atthānatthānaṃ kusalā tipiṭakadharā amhākaṃ antepure dhammaṃ vācethā”ti. “na sakkomi, devā”ti. “kiṃ kāraṇā”ti? “rājagehaṃ nāma mahāsāvajjaṃ, duyuttasuyuttakāni garukānettha, devā”ti. “mā evaṃ vadetha, ‘purimadivase maṃ disvā na uṭṭhitomhī’ti mā kukkuccaṃ karothā”ti. “deva, gihīnaṃ vicaraṇaṭṭhānaṃ nāma mahāsāvajjaṃ, ekaṃ pabbajitaṃ pakkosāpetvā dhammaṃ vācāpethā”ti. rājā “sādhu, bho, gacchatha tumhe”ti taṃ uyyojetvā satthu santikaṃ gantvā satthāraṃ yāci, “bhante, mallikā ca devī vāsabhakhattiyā ca dhammaṃ pariyāpuṇissāmāti vadanti, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ mama gehaṃ gantvā tāsaṃ dhammaṃ uddisathā”ti. “buddhānaṃ nibaddhaṃ ekaṭṭhānagamanaṃ nāma natthi, mahārājā”ti. “tena hi, bhante, aññaṃ ekaṃ bhikkhuṃ dethā”ti. satthā ānandattherassa bhāramakāsi. thero nibaddhaṃ gantvā tāsaṃ uddesaṃ uddisati. tāsu mallikā sakkaccaṃ gahetvā sajjhāyitvā uddesaṃ paṭicchāpesi. vāsabhakhattiyā pana neva sakkaccaṃ gaṇhāti, na sajjhāyati, na uddesaṃ paṭicchāpetuṃ sakkoti.
athekadivasaṃ satthā theraṃ pucchi — “kimānanda, upāsikā dhammaṃ pariyāpuṇantī”ti? “āma, bhante”ti. “kā sakkaccaṃ gaṇhātī”ti? “mallikā, bhante, sakkaccaṃ gaṇhāti, sakkaccaṃ sajjhāyati, sakkaccaṃ uddesaṃ paṭicchāpetuṃ sakkoti. tumhākaṃ pana ñātidhītā neva sakkaccaṃ gaṇhāti, na sajjhāyati, na uddesaṃ paṭicchāpetuṃ sakkotī”ti. satthā therassa vacanaṃ sutvā, “ānanda, mayā kathitadhammo nāma sakkaccamasuṇantassa aggaṇhantassa asajjhāyantassa adesentassa vaṇṇasampannaṃ agandhakapupphaṃ viya aphalo hoti, sakkaccaṃ pana savanādīni karontassa mahapphalo hoti mahānisaṃso”ti vatvā imā dve gāthā abhāsi —
51.
“yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ.
evaṃ subhāsitā vācā, aphalā hoti akubbato.
52.
“yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sagandhakaṃ.
evaṃ subhāsitā vācā, saphalā hoti kubbato”ti.
tattha ruciranti sobhanaṃ. vaṇṇavantanti vaṇṇasaṇṭhānasampannaṃ, agandhakanti gandhavirahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. evaṃ subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ. taṃ vaṇṇasaṇṭhānasampannaṃ agandhakapupphasadisaṃ. yathā pana agandhakapupphaṃ yo naṃ dhāreti, tassa sarīre gandhaṃ na pharati, evaṃ etampi yo naṃ sakkaccaṃ savanādīhi na samācarati, tassa sakkaccaṃ asamācarantassa yaṃ tattha kattabbaṃ, taṃ akubbato sutagandhañca vācāgandhañca paṭipattigandhañca na āvahati aphalā hoti. tena vuttaṃ — “evaṃ subhāsitā vācā, aphalā hoti akubbato”ti. sagandhakanti campakanīluppalādibhedaṃ. evanti yathā taṃ pupphaṃ dhārentassa sarīre gandho pharati, evaṃ tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi. kubbatoti yo sakkaccaṃ savanādīhi tattha kattabbaṃ karoti, sā assa puggalassa saphalā hoti, sutagandhavācāgandhapaṭipattigandhānaṃ āvahanato mahapphalā hoti, mahānisaṃsāti attho.
desanāvasāne bahū sotāpattiphalādīni pattā. desanā mahājanassa sātthikā jātāti.
chattapāṇiupāsakavatthu sattamaṃ.