attānameva paṭhamanti imaṃ dhammadesanaṃ satthā jetavane viharanto upanandaṃ sakyaputtaṃ ārabbha kathesi.
so kira thero dhammakathaṃ kathetuṃ cheko. tassa appicchatādipaṭisaṃyuttaṃ dhammakathaṃ sutvā bahū bhikkhu taṃ ticīvarehi pūjetvā dhutaṅgāni samādiyiṃsu. tehi vissaṭṭhaparikkhāre soyeva gaṇhi. so ekasmiṃ antovasse upakaṭṭhe janapadaṃ agamāsi. atha naṃ ekasmiṃ vihāre daharasāmaṇerā dhammakathikapemena, “bhante, idha vassaṃ upethā”ti vadiṃsu. “idha kittakaṃ vassāvāsikaṃ labbhatī”ti pucchitvā tehi “ekeko sāṭako”ti vutte tattha upāhanā ṭhapetvā aññaṃ vihāraṃ agamāsi . dutiyaṃ vihāraṃ gantvā “idha kiṃ labbhatī”ti pucchitvā “dve sāṭakā”ti vutte kattarayaṭṭhiṃ ṭhapesi. tatiyaṃ vihāraṃ gantvā “idha kiṃ labbhatī”ti pucchitvā “tayo sāṭakā”ti vutte tattha udakatumbaṃ ṭhapesi. catutthaṃ vihāraṃ gantvā “idha kiṃ labbhatī”ti pucchitvā “cattāro sāṭakā”ti vutte “sādhu idha vasissāmī”ti tattha vassaṃ upagantvā gahaṭṭhānañceva bhikkhūnañca dhammakathaṃ kathesi. te naṃ bahūhi vatthehi ceva cīvarehi ca pūjesuṃ. so vuṭṭhavasso itaresupi vihāresu sāsanaṃ pesetvā “mayā parikkhārassa ṭhapitattā vassāvāsikaṃ laddhabbaṃ, taṃ me pahiṇantū”ti sabbaṃ āharāpetvā yānakaṃ pūretvā pāyāsi.
athekasmiṃ vihāre dve daharabhikkhū dve sāṭake ekañca kambalaṃ labhitvā “tuyhaṃ sāṭakā hontu, mayhaṃ kambalo”ti bhājetuṃ asakkontā maggasamīpe nisīditvā vivadanti. te taṃ theraṃ āgacchantaṃ disvā, “bhante, tumhe no bhājetvā dethā”ti vadiṃsu. tumheyeva bhājethāti. na sakkoma, bhante, tumheyeva no bhājetvā dethāti. tena hi mama vacane ṭhassathāti. āma, ṭhassāmāti. “tena hi sādhū”ti tesaṃ dve sāṭake datvā “ayaṃ dhammakathaṃ kathentānaṃ amhākaṃ pārupanāraho”ti mahagghaṃ kambalaṃ ādāya pakkāmi. daharabhikkhū vippaṭisārino hutvā satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. satthā “na, bhikkhave, idāneva tumhākaṃ santakaṃ gahetvā tumhe vippaṭisārino karoti, pubbepi akāsiyevā”ti vatvā atītaṃ āhari --
atītasmiṃ anutīracārī ca gambhīracārī cāti dve uddā mahantaṃ rohitamacchaṃ labhitvā “mayhaṃ sīsaṃ hotu, tava naṅguṭṭhan”ti vivādāpannā bhājetuṃ asakkontā ekaṃ siṅgālaṃ disvā āhaṃsu — “mātula, imaṃ no bhājetvā dehī”ti. ahaṃ raññā vinicchayaṭṭhāne ṭhapito, tattha ciraṃ nisīditvā jaṅghavihāratthāya āgatomhi, idāni me okāso natthīti. mātula, mā evaṃ karotha, bhājetvā eva no dethāti. mama vacane ṭhassathāti. ṭhassāma, mātulāti. “tena hi sādhū”ti so sīsaṃ chinditvā ekamante akāsi, naṅguṭṭhaṃ ekamante. katvā ca pana, “tātā, yena vo anutīre caritaṃ, so naṅguṭṭhaṃ gaṇhātu. yena gambhīre caritaṃ, tassa sīsaṃ hotu. ayaṃ pana majjhimo khaṇḍo mama vinicchayadhamme ṭhitassa bhavissatī”ti te saññāpento —
“anutīracāri naṅguṭṭhaṃ, sīsaṃ gambhīracārino.
accāyaṃ majjhimo khaṇḍo, dhammaṭṭhassa bhavissatī”ti. (jā. 1.7.33) —
imaṃ gāthaṃ vatvā majjhimakhaṇḍaṃ ādāya pakkāmi. tepi vippaṭisārino taṃ oloketvā aṭṭhaṃsu.
satthā imaṃ atītaṃ dassetvā “evamesa atītepi tumhe vippaṭisārino akāsiyevā”ti te bhikkhū saññāpetvā upanandaṃ garahanto, “bhikkhave, paraṃ ovadantena nāma paṭhamameva attā patirūpe patiṭṭhāpetabbo”ti vatvā imaṃ gāthamāha —
158.
“attānameva paṭhamaṃ, patirūpe nivesaye.
athaññamanusāseyya, na kilisseyya paṇḍito”ti.
tattha patirūpe nivesayeti anucchavike guṇe patiṭṭhāpeyya. idaṃ vuttaṃ hoti — yo appicchatādiguṇehi vā ariyavaṃsapaṭipadādīhi vā paraṃ anusāsitukāmo, so attānameva paṭhamaṃ tasmiṃ guṇe patiṭṭhāpeyya. evaṃ patiṭṭhāpetvā athaññaṃ tehi guṇehi anusāseyya. attānañhi tattha anivesetvā kevalaṃ parameva anusāsamāno parato nindaṃ labhitvā kilissati nāma, tattha attānaṃ nivesetvā anusāsamāno parato pasaṃsaṃ labhati, tasmā na kilissati nāma. evaṃ karonto paṇḍito na kilisseyyāti.
desanāvasāne te bhikkhū sotāpattiphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.
upanandasakyaputtattheravatthu dutiyaṃ.