chinda sotanti imaṃ dhammadesanaṃ satthā jetavane viharanto pasādabahulaṃ brāhmaṇaṃ ārabbha kathesi.
so kira brāhmaṇo bhagavato dhammadesanaṃ sutvā pasannacitto attano gehe soḷasamattānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapetvā bhikkhūnaṃ āgatavelāya pattaṃ gahetvā “āgacchantu bhonto arahanto, nisīdantu bhonto arahanto”ti yaṃkiñci vadanto arahantavādapaṭisaṃyuttameva vadati. tesu puthujjanā “ayaṃ amhesu arahantasaññī”ti cintayiṃsu, khīṇāsavā “ayaṃ no khīṇāsavabhāvaṃ jānātī”ti. evaṃ te sabbepi kukkuccāyantā tassa gehaṃ nāgamiṃsu. so dukkhī dummano “kinnu kho, ayyā, nāgacchantī”ti vihāraṃ gantvā satthāraṃ vanditvā tamatthaṃ ārocesi. satthā bhikkhū āmantetvā “kiṃ etaṃ, bhikkhave”ti pucchitvā tehi tasmiṃ atthe ārocite “sādiyatha pana tumhe, bhikkhave, arahantavādan”ti āha. “na sādiyāma mayaṃ, bhante”ti. “evaṃ sante manussānaṃ etaṃ pasādabhaññaṃ, anāpatti, bhikkhave, pasādabhaññe, api ca kho pana brāhmaṇassa arahantesu adhimattaṃ pemaṃ, tasmā tumhehipi taṇhāsotaṃ chetvā arahattameva pattuṃ yuttan”ti vatvā dhammaṃ desento imaṃ gāthamāha —
383.
“chinda sotaṃ parakkamma, kāme panuda brāhmaṇa.
saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇā”ti.
tattha parakkammāti taṇhāsotaṃ nāma na appamattakena vāyāmena chindituṃ sakkā, tasmā ñāṇasampayuttena mahantena parakkamena parakkamitvā taṃ sotaṃ chinda. ubhopi kāme panuda nīhara. brāhmaṇāti khīṇāsavānaṃ ālapanametaṃ. saṅkhārānanti pañcannaṃ khandhānaṃ khayaṃ jānitvā. akataññūti evaṃ sante tvaṃ suvaṇṇādīsu kenaci akatassa nibbānassa jānanato akataññū nāma hosīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
pasādabahulabrāhmaṇavatthu paṭhamaṃ.