paṃsukūladharanti imaṃ dhammadesanaṃ satthā gijjhakūṭe pabbate viharanto kisāgotamiṃ ārabbha kathesi.
tadā kira sakko paṭhamayāmāvasāne devaparisāya saddhiṃ satthāraṃ upasaṅkamitvā vanditvā ekamante sāraṇīyadhammakathaṃ suṇanto nisīdi. tasmiṃ khaṇe kisāgotamī “satthāraṃ passissāmī”ti ākāsenāgantvā sakkaṃ disvā nivatti. so taṃ vanditvā nivattantiṃ disvā satthāraṃ pucchi — “kā nāmesā, bhante, āgacchamānāva tumhe disvā nivattatī”ti? satthā “kisāgotamī nāmesā, mahārāja, mama dhītā paṃsukūlikattherīnaṃ aggā”ti vatvā imaṃ gāthamāha —
395.
“paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ.
ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha kisanti paṃsukūlikā hi attano anurūpaṃ paṭipadaṃ pūrentā appamaṃsalohitā ceva honti dhamanisanthatagattā ca, tasmā evamāha. ekaṃ vanasminti vivittaṭṭhāne ekakaṃ vanasmiṃ jhāyantaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
kisāgotamīvatthu dvādasamaṃ.