dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

4. pupphavaggo

9. ānandattherapañhāvatthu

na pupphagandho paṭivātametīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto ānandattherassa pañhaṃ vissajjento kathesi.

thero kira sāyanhasamaye paṭisallīno cintesi — “bhagavatā mūlagandho, sāragandho, pupphagandhoti tayo uttamagandhā vuttā, tesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. atthi nu kho taṃ gandhajātaṃ, yassa paṭivātampi gandho gacchatī”ti. athassa etadahosi — “kiṃ mayhaṃ attanā vinicchitena, satthāraṃyeva pucchissāmī”ti. so satthāraṃ upasaṅkamitvā pucchi. tena vuttaṃ —

“atha kho āyasmā ānando sāyanhasamaye paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca —

“tīṇimāni, bhante, gandhajātāni, yesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. katamāni tīṇi? mūlagandho, sāragandho, pupphagandho, imāni kho, bhante, tīṇi gandhajātāni. yesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. atthi nu kho, bhante, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti? (a. ni. 3.80)

athassa bhagavā pañhaṃ vissajjento —

“atthānanda, kiñci gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti. “katamaṃ pana taṃ, bhante, gandhajātaṃ”? “yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti?

“idhānanda, yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato.

“tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti, ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti ... pe ... dānasaṃvibhāgarato’”ti.

“devatāpissa vaṇṇaṃ bhāsanti, ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti ... pe ... dānasaṃvibhāgarato’”ti. “idaṃ kho taṃ, ānanda, gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti (a. ni. 3.80) vatvā imā gāthā abhāsi —

54.

“na pupphagandho paṭivātameti,

na candanaṃ tagaramallikā vā.

satañca gandho paṭivātameti,

sabbā disā sappuriso pavāyati. (a. ni. 3.80).

55.

“candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī.

etesaṃ gandhajātānaṃ, sīlagandho anuttaro”ti.

tattha na pupphagandhoti tāvatiṃsabhavane paricchattakarukkho āyāmato ca vitthārato ca yojanasatiko, tassa pupphānaṃ ābhā paññāsa yojanāni gacchati, gandho yojanasataṃ, sopi anuvātameva gacchati, paṭivātaṃ pana aṭṭhaṅgulamattampi gantuṃ na sakkoti, evarūpopi na pupphagandho paṭivātameti. candananti candanagandho. tagaramallikā vāti imesampi gandho eva adhippeto. sāragandhānaṃ aggassa hi lohitacandanassāpi tagarassapi mallikāyapi anuvātameva vāyati, no paṭivātaṃ. satañca gandhoti sappurisānaṃ pana buddhapaccekabuddhasāvakānaṃ sīlagandho paṭivātameti. kiṃ kāraṇā? sabbā disā sappuriso pavāyati yasmā pana sappuriso sīlagandhena sabbāpi disā ajjhottharitvāva gacchati, tasmā “tassa gandho na paṭivātametī”ti na vattabbo . tena vuttaṃ “paṭivātametī”ti. vassikīti jātisumanā. etesanti imesaṃ candanādīnaṃ gandhajātānaṃ gandhato sīlavantānaṃ sappurisānaṃ sīlagandhova anuttaro asadiso apaṭibhāgoti.

desanāvasāne bahū sotāpattiphalādīni pattā. desanā mahājanassa sātthikā jātāti.

ānandattherapañhāvatthu navamaṃ.