yassāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto dhammadinnaṃ nāma bhikkhuniṃ ārabbha kathesi.
ekadivasañhi tassā gihikāle sāmiko visākho upāsako satthu santike dhammaṃ sutvā anāgāmiphalaṃ patvā cintesi — “mayā sabbaṃ sāpateyyaṃ dhammadinnaṃ paṭicchāpetuṃ vaṭṭatī”ti. so tato pubbe āgacchanto dhammadinnaṃ vātapānena olokentiṃ disvā sitaṃ karoti. taṃ divasaṃ pana vātapānena ṭhitaṃ anolokentova agamāsi. sā “kiṃ nu kho idan”ti cintetvā “hotu, bhojanakāle jānissāmī”ti bhojanavelāya bhattaṃ upanāmesi. so aññesu divasesu “ehi, ekato bhuñjāmā”ti vadati, taṃ divasaṃ pana tuṇhībhūtova bhuñji. sā “kenacideva kāraṇena kupito bhavissatī”ti cintesi. atha naṃ visākho sukhanisinnavelāya taṃ pakkositvā “dhammadinne imasmiṃ gehe sabbaṃ sāpateyyaṃ paṭicchāhī”ti āha. sā “kuddhā nāma sāpateyyaṃ na paṭicchāpenti, kiṃ nu kho etan”ti cintetvā “tumhe pana, sāmī”ti āha. ahaṃ ito paṭṭhāya na kiñci vicāremīti. tumhehi chaḍḍitaṃ kheḷaṃ ko paṭicchissati, evaṃ sante mama pabbajjaṃ anujānāthāti. so “sādhu, bhadde”ti sampaṭicchitvā mahantena sakkārena taṃ bhikkhunīupassayaṃ netvā pabbājesi. sā laddhūpasampadā dhammadinnattherī nāma ahosi.
sā pavivekakāmatāya bhikkhunīhi saddhiṃ janapadaṃ gantvā tattha viharantī na cirasseva saha paṭisambhidāhi arahattaṃ patvā “idāni maṃ nissāya ñātijanā puññāni karissantī”ti punadeva rājagahaṃ paccāgañchi. upāsako tassā āgatabhāvaṃ sutvā “kena nu kho kāraṇena āgatā”ti bhikkhunīupassayaṃ gantvā theriṃ vanditvā ekamantaṃ nisinno “ukkaṇṭhitā nu khosi, ayyeti vattuṃ appatirūpaṃ, pañhamekaṃ naṃ pucchissāmī”ti cintetvā sotāpattimagge pañhaṃ pucchi, sā taṃ vissajjesi. upāsako teneva upāyena sesamaggesupi pañhaṃ pucchitvā atikkamma pañhassa puṭṭhakāle tāya “accayāsi, āvuso, visākhā”ti vatvā “ākaṅkhamāno satthāraṃ upasaṅkamitvā imaṃ pañhaṃ puccheyyāsī”ti vutte theriṃ vanditvā uṭṭhāyāsanā satthu santikaṃ gantvā taṃ kathāsallāpaṃ sabbaṃ bhagavato ārocesi. satthā “sukathitaṃ mama dhītāya dhammadinnāya, ahampetaṃ pañhaṃ vissajjento evameva vissajjeyyan”ti vatvā dhammaṃ desento imaṃ gāthamāha —
421.
“yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ.
akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha pureti atītesu khandhesu. pacchāti anāgatesu khandhesu. majjheti paccuppannesu khandhesu. natthi kiñcananti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi, tamahaṃ rāgakiñcanādīhi akiñcanaṃ kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
dhammadinnattherīvatthu aṭṭhatiṃsatimaṃ.