na antalikkheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto suppabuddhaṃ sakkaṃ ārabbha kathesi.
so kira “ayaṃ mama dhītaraṃ chaḍḍetvā nikkhanto ca, mama puttaṃ pabbājetvā tassa veriṭṭhāne ṭhito cā”ti imehi dvīhi kāraṇehi satthari āghātaṃ bandhitvā ekadivasaṃ “na dānissa nimantanaṭṭhānaṃ gantvā bhuñjituṃ dassāmī”ti gamanamaggaṃ pidahitvā antaravīthiyaṃ suraṃ pivanto nisīdi. athassa satthari bhikkhusaṅghaparivute taṃ ṭhānaṃ āgate “satthā āgato”ti ārocesuṃ . so āha — “purato gacchāti tassa vadetha, nāyaṃ mayā mahallakataro, nāssa maggaṃ dassāmī”ti punappunaṃ vuccamānopi tatheva vatvā nisīdi. satthā mātulassa santikā maggaṃ alabhitvā tato nivatti. sopi ekaṃ carapurisaṃ pesesi “gaccha, tassa kathaṃ sutvā ehī”ti. satthāpi nivattanto sitaṃ katvā ānandattherena “ko nu kho, bhante, sitassa pātukammassa paccayo”ti puṭṭho āha — “passasi, ānanda, suppabuddhan”ti. passāmi, bhanteti. bhāriyaṃ tena kammaṃ kataṃ mādisassa buddhassa maggaṃ adentena, ito sattame divase heṭṭhāpāsāde sopānapādamūle pathaviṃ pavisissatīti. carapuriso taṃ kathaṃ sutvā suppabuddhassa santikaṃ gantvā “kiṃ mama bhāgineyyena nivattantena vuttan”ti puṭṭho yathāsutaṃ ārocesi. so tassa vacanaṃ sutvā “na dāni mama bhāgineyyassa kathāya doso atthi, addhā yaṃ so vadati, taṃ tatheva hoti. evaṃ santepi naṃ idāni musāvādena niggaṇhissāmi. so hi maṃ ‘sattame divase pathaviṃ pavisissatī’ti aniyamena avatvā ‘heṭṭhāpāsāde sopānapādamūle pathaviṃ pavisissatī’”ti āha. “ito dāni paṭṭhāyāhaṃ taṃ ṭhānaṃ na gamissāmi, atha naṃ tasmiṃ ṭhāne pathaviṃ apavisitvā musāvādena niggaṇhissāmī”ti attano upabhogajātaṃ sabbaṃ sattabhūmikapāsādassa upari āropetvā sopānaṃ harāpetvā dvāraṃ pidahāpetvā ekekasmiṃ dvāre dve dve malle ṭhapetvā “sacāhaṃ pamādena heṭṭhā orohitukāmo homi, nivāreyyātha man”ti vatvā sattame pāsādatale sirigabbhe nisīdi. satthā taṃ pavattiṃ sutvā, “bhikkhave, suppabuddho na kevalaṃ pāsādatale vehāsaṃ uppatitvā ākāse vā nisīdatu, nāvāya vā samuddaṃ pakkhandatu, pabbatantaraṃ vā pavisatu, buddhānaṃ kathāya dvidhābhāvo nāma natthi, mayā vuttaṭṭhāneyeva so pathaviṃ pavisissatī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
128.
“na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa.
na vijjatī so jagatippadeso, yatthaṭṭhitaṃ nappasaheyya maccū”ti.
tattha yattha ṭhitaṃ nappasaheyya, maccūti yasmiṃ padese ṭhitaṃ maraṇaṃ nappasaheyya nābhibhaveyya, kesaggamattopi pathavippadeso natthi. sesaṃ purimasadisamevāti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
sattame divase satthu bhikkhācāramaggassa niruddhavelāya heṭṭhāpāsāde suppabuddhassa maṅgalasso uddāmo hutvā taṃ taṃ bhittiṃ pahari. so upari nisinnovassa saddaṃ sutvā “kimetan”ti pucchi. “maṅgalasso uddāmo”ti. so panasso suppabuddhaṃ disvāva sannisīdati. atha naṃ so gaṇhitukāmo hutvā nisinnaṭṭhānā uṭṭhāya dvārābhimukho ahosi, dvārāni sayameva vivaṭāni, sopānaṃ sakaṭṭhāneyeva ṭhitaṃ. dvāre ṭhitā mallā taṃ gīvāyaṃ gahetvā heṭṭhābhimukhaṃ khipiṃsu. etenupāyena sattasupi talesu dvārāni sayameva vivaṭāni, sopānāni yathāṭhāne ṭhitāni. tattha tattha mallā taṃ gīvāyameva gahetvā heṭṭhābhimukhaṃ khipiṃsu. atha naṃ heṭṭhāpāsāde sopānapādamūlaṃ sampattameva mahāpathavī vivaramānā bhijjitvā sampaṭicchi, so gantvā avīcimhi nibbattīti.
suppabuddhasakyavatthu dvādasamaṃ.
pāpavaggavaṇṇanā niṭṭhitā.
navamo vaggo.