kaṇhaṃ dhammaṃ vippahāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate āgantuke bhikkhū ārabbha kathesi.
kosalaraṭṭhe kira pañcasatā bhikkhū vassaṃ vasitvā vuṭṭhavassā “satthāraṃ passissāmā”ti jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. satthā tesaṃ cariyapaṭipakkhaṃ nisāmetvā dhammaṃ desento imā gāthā abhāsi —
87.
“kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito.
okā anokamāgamma, viveke yattha dūramaṃ.
88.
“tatrābhiratimiccheyya, hitvā kāme akiñcano.
pariyodapeyya attānaṃ, cittaklesehi paṇḍito.
89.
“yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ.
ādānapaṭinissagge, anupādāya ye ratā.
khīṇāsavā jutimanto, te loke parinibbutā”ti.
tattha kaṇhaṃ dhammanti kāyaducaritādibhedaṃ akusalaṃ dhammaṃ vippahāya jahitvā. sukkaṃ bhāvethāti paṇḍito bhikkhu abhinikkhamanato paṭṭhāya yāva arahattamaggā kāyasucaritādibhedaṃ sukkaṃ dhammaṃ bhāveyya. kathaṃ? okā anokamāgammāti okaṃ vuccati ālayo, anokaṃ vuccati anālayo, ālayato nikkhamitvā anālayasaṅkhātaṃ nibbānaṃ paṭicca ārabbha taṃ patthayamāno bhāveyyāti attho. tatrābhiratimiccheyyāti yasmiṃ anālayasaṅkhāte viveke nibbāne imehi sattehi durabhiramaṃ, tatra abhiratiṃ iccheyya. hitvā kāmeti vatthukāmakilesakāme hitvā akiñcano hutvā viveke abhiratiṃ iccheyyāti attho. cittaklesehīti pañcahi nīvaraṇehi, attānaṃ pariyodapeyya vodāpeyya, parisodheyyāti attho. sambodhiyaṅgesūti sambojjhaṅgesu. sammā cittaṃ subhāvitanti hetunā nayena cittaṃ suṭṭhu bhāvitaṃ vaḍḍhitaṃ. ādānapaṭinissaggeti ādānaṃ vuccati gahaṇaṃ, tassa paṭinissaggasaṅkhāte aggahaṇe catūhi upādānehi kiñci anupādiyitvā ye ratāti attho. jutimantoti ānubhāvavanto, arahattamaggañāṇajutiyā khandhādibhede dhamme jotetvā ṭhitāti attho. te loketi imasmiṃ khandhādiloke parinibbutā nāma arahattapattito paṭṭhāya kilesavaṭṭassa khepitattā saupādisesena, carimacittanirodhena khandhavaṭṭassa khepitattā anupādisesena cāti dvīhi parinibbānehi parinibbutā, anupādāno viya padīpo apaṇṇattikabhāvaṃ gatāti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
pañcasatāagantukabhikkhuvatthu ekādasamaṃ.
paṇḍitavaggavaṇṇanā niṭṭhitā.
chaṭṭho vaggo.