dhammapadapāḷi

22. nirayavaggo

306.

abhūtavādī nirayaṃ upeti, yo vāpi yo cāpi (sī. pī. ka.)VAR katvā na karomi cāha VAR .

ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.

307.

kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā.

pāpā pāpehi kammehi, nirayaṃ te upapajjare.

308.

seyyo ayoguḷo bhutto, tatto aggisikhūpamo.

yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato.

309.

cattāri ṭhānāni naro pamatto, āpajjati paradārūpasevī.

apuññalābhaṃ na nikāmaseyyaṃ, nindaṃ tatīyaṃ nirayaṃ catutthaṃ.

310.

apuññalābho ca gatī ca pāpikā, bhītassa bhītāya ratī ca thokikā.

rājā ca daṇḍaṃ garukaṃ paṇeti, tasmā naro paradāraṃ na seve.

311.

kuso yathā duggahito, hatthamevānukantati.

sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.

312.

yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ.

saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.

313.

kayirā ce kayirāthenaṃ kayirā naṃ (ka.)VAR, daḷhamenaṃ parakkame.

sithilo hi paribbājo, bhiyyo ākirate rajaṃ.

314.

akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ.

katañca sukataṃ seyyo, yaṃ katvā nānutappati.

315.

nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ.

evaṃ gopetha attānaṃ, khaṇo vo khaṇo ve (sī. pī. ka.)VAR mā upaccagā.

khaṇātītā hi socanti, nirayamhi samappitā.

316.

alajjitāye lajjanti, lajjitāye na lajjare.

micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

317.

abhaye bhayadassino, bhaye cābhayadassino.

micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

318.

avajje vajjamatino, vajje cāvajjadassino.

micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

319.

vajjañca vajjato ñatvā, avajjañca avajjato.

sammādiṭṭhisamādānā, sattā gacchanti suggatiṃ.

nirayavaggo dvāvīsatimo niṭṭhito.