asantaṃ bhāvanamiccheyyāti imaṃ dhammadesanaṃ satthā jetavane viharanto sudhammattheraṃ ārabbha kathesi. desanā macchikāsaṇḍe samuṭṭhāya sāvatthiyaṃ niṭṭhitā.
macchikāsaṇḍanagarasmiñhi citto nāma gahapati pañcavaggiyānaṃ abbhantaraṃ mahānāmattheraṃ nāma piṇḍāya caramānaṃ disvā tassa iriyāpathe pasīditvā pattaṃ ādāya gehaṃ pavesetvā bhojetvā bhattakiccāvasāne dhammakathaṃ suṇanto sotāpattiphalaṃ patvā acalasaddho hutvā ambāṭakavanaṃ nāma attano uyyānaṃ saṅghārāmaṃ kattukāmo therassa hatthe udakaṃ pātetvā niyyādesi. tasmiṃ khaṇe “patiṭṭhitaṃ buddhasāsanan”ti udakapariyantaṃ katvā mahāpathavī kampi. mahāseṭṭhi uyyāne mahāvihāraṃ kāretvā sabbadisāhi āgatānaṃ bhikkhūnaṃ vivaṭadvāro ahosi. macchikāsaṇḍe sudhammatthero nāma nevāsiko ahosi.
aparena samayena cittassa guṇakathaṃ sutvā dve aggasāvakā tassa saṅgahaṃ kattukāmā macchikāsaṇḍaṃ agamaṃsu. citto gahapati tesaṃ āgamanaṃ sutvā aḍḍhayojanamaggaṃ paccuggantvā te ādāya attano vihāraṃ pavesetvā āgantukavattaṃ katvā, “bhante, thokaṃ dhammakathaṃ sotukāmomhī”ti dhammasenāpatiṃ yāci. atha naṃ thero, “upāsaka, addhānena āgatāmhā kilantarūpā. apica thokaṃ suṇāhī”ti tassa dhammaṃ kathesi. so therassa dhammaṃ suṇantova anāgāmiphalaṃ pāpuṇi. so dve aggasāvake vanditvā, “bhante, sve bhikkhusahassena saddhiṃ mama gehe bhikkhaṃ gaṇhathā”ti nimantetvā pacchā nevāsikaṃ sudhammattheraṃ “tumhepi, bhante, sve therehi saddhiṃ āgaccheyyāthā”ti nimantesi. so “ayaṃ maṃ pacchā nimantetī”ti kuddho paṭikkhipitvā punappunaṃ yāciyamānopi paṭikkhipi eva. upāsako “paññāyissatha, bhante”ti pakkamitvā punadivase attano nivesane mahādānaṃ sajjesi. sudhammattheropi paccūsakāleyeva “kīdiso nu kho gahapatinā aggasāvakānaṃ sakkāro sajjito, sve gantvā passissāmī”ti cintetvā pātova pattacīvaraṃ ādāya tassa gehaṃ agamāsi.
so gahapatinā “nisīdatha, bhante”ti vuccamānopi “nāhaṃ nisīdāmi, piṇḍāya carissāmī”ti vatvā aggasāvakānaṃ paṭiyāditaṃ sakkāraṃ oloketvā gahapatiṃ jātiyā ghaṭṭetukāmo “uḷāro te, gahapati, sakkāro, apicettha ekaññeva natthī”ti āha. “kiṃ, bhante”ti? “tilasaṃguḷikā, gahapatī”ti vatvā gahapatinā kākopamāya apasādito kujjhitvā “eso te, gahapati, āvāso, pakkamissāmahan”ti vatvā yāvatatiyaṃ vāriyamānopi pakkamitvā satthu santikaṃ gantvā cittena ca attanā ca vuttavacanaṃ ārocesi. satthā “tayā upāsako saddho pasanno hīnena khuṃsito”ti tasseva dosaṃ āropetvā paṭisāraṇīyakammaṃ kārāpetvā “gaccha, cittagahapatiṃ khamāpehī”ti pesesi. so tattha gantvā, “gahapati, mayhameva so doso, khamāhi me”ti vatvāpi “nāhaṃ khamāmī”ti tena paṭikkhitto maṅkubhūto taṃ khamāpetuṃ nāsakkhi. punadeva satthu santikaṃ paccāgamāsi. satthā “nāssa upāsako khamissatī”ti jānantopi “mānathaddho esa, tiṃsayojanaṃ tāva maggaṃ gantvā paccāgacchatū”ti khamanūpāyaṃ anācikkhitvāva uyyojesi. athassa punāgatakāle nihatamānassa anudūtaṃ datvā “gaccha, iminā saddhiṃ gantvā upāsakaṃ khamāpehī”ti vatvā “samaṇena nāma ‘mayhaṃ vihāro, mayhaṃ nivāsaṭṭhānaṃ, mayhaṃ upāsako, mayhaṃ upāsikā’ti mānaṃ vā issaṃ vā kātuṃ na vaṭṭati. evaṃ karontassa hi icchāmānādayo kilesā vaḍḍhantī”ti anusandhiṃ ghaṭṭetvā dhammaṃ desento imā gāthā abhāsi —
73.
“asantaṃ bhāvanamiccheyya, purekkhārañca bhikkhusu.
āvāsesu issariyaṃ, pūjā parakulesu ca.
74.
“mameva kata maññantu, gihī pabbajitā ubho.
mamevātivasā assu, kiccākiccesu kismici.
iti bālassa saṅkappo, icchā māno ca vaḍḍhatī”ti.
tattha asantanti yo bālo bhikkhu avijjamānaṃ sambhāvanaṃ iccheyya, “assaddhova samāno ‘saddhoti maṃ jano jānātū’ti icchatī”ti. pāpicchatāniddese (vibha. 851) vuttanayeneva bālo “asaddho dussīlo appassuto appavivitto kusīto anupaṭṭhitassati asamāhito duppañño akhīṇāsavova samāno ‘aho vata maṃ jano ayaṃ saddho, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā, khīṇāsavo’ti jāneyyā”ti idaṃ asantasambhāvanaṃ icchati. purekkhāranti parivāraṃ. “aho vata maṃ sakalavihāre bhikkhū parivāretvā pañhaṃ pucchantā vihareyyun”ti evaṃ icchācāre ṭhatvā purekkhārañca bhikkhūsu icchati. āvāsesūti saṅghikesu ca āvāsesu yāni vihāramajjhe paṇītasenāsanāni, tāni attano sandiṭṭhasambhattādīnaṃ bhikkhūnaṃ “tumhe idha vasathā”ti vicārento sayampi varataraṃ senāsanaṃ palibodhento, sesānaṃ āgantukabhikkhūnaṃ paccantimāni lāmakasenāsanāni ceva amanussapariggahitāni ca “tumhe idha vasathā”ti vicārento āvāsesu issariyaṃ icchati. pūjā parakulesu cāti neva mātāpitūnaṃ na ñātakānaṃ paresuyeva kulesu “aho vatime mayhameva dadeyyuṃ, na aññesan”ti evaṃ catuppaccayehi pūjaṃ icchati.
mameva kata maññantūti yassa ca bālassa “yaṃkiñci vihāre uposathāgārādikaraṇavasena kataṃ navakammaṃ, taṃ sabbaṃ amhākaṃ therena katanti evaṃ gihī ca pabbajitā ca ubhopi mameva nissāya kataṃ parikammaṃ niṭṭhitaṃ maññantū”ti saṅkappo uppajjati. mamevātivasā assūti “gihī ca pabbajitā ca sabbepi mameva vase vattantu, sakaṭagoṇavāsipharasuādīni vā laddhabbāni hontu, antamaso yāgumattampi tāpetvā pivanādīni vā, evarūpesu kiccākiccesu khuddakamahantesu karaṇīyesu kismiñci ekakiccepi mameva vase vattantu, mameva āpucchitvā karontū”ti saṅkappo uppajjati. iti bālassāti yassa bālassa sā ca icchā ayañca evarūpo saṅkappo uppajjati, tassa neva vipassanā, na maggaphalāni vaḍḍhanti. kevalaṃ panassa candodaye samuddassa udakaṃ viya chasu dvāresu uppajjamānā taṇhā ceva navavidhamāno ca vaḍḍhatīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
sudhammattheropi imaṃ ovādaṃ sutvā satthāraṃ vanditvā uṭṭhāyāsanā padakkhiṇaṃ katvā tena anudūtena bhikkhunā saddhiṃ gantvā upāsakassa cakkhupathe āpattiṃ paṭikaritvā upāsakaṃ khamāpesi. so upāsakena “khamāmahaṃ, bhante, sace mayhaṃ doso atthi, khamatha me”ti paṭikhamāpito satthārā dinne ovāde ṭhatvā katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi. upāsakopi cintesi — “mayā satthāraṃ adisvāva sotāpattiphalaṃ pattaṃ, adisvā eva anāgāmiphale patiṭṭhito, satthāraṃ me daṭṭhuṃ vaṭṭatī”ti. so tilataṇḍulasappiphāṇitavatthacchādanādīhi paripūrāni pañca sakaṭasatāni yojāpetvā “satthāraṃ daṭṭhukāmā āgacchantu, piṇḍapātādīhi na kilamissantī”ti bhikkhusaṅghassa ārocāpetvā bhikkhunīsaṅghassāpi upāsakānampi upāsikānampi ārocāpesi. tena saddhiṃ pañcasatā pañcasatā bhikkhū ca bhikkhuniyo ca upāsakā ca upāsikāyo ca nikkhamiṃsu. so tesañceva attano parisāya cāti tiṇṇaṃ janasahassānaṃ yathā tiṃsayojane magge yāgubhattādīhi kiñci vekallaṃ na hoti, tathā saṃvidahi. tassa pana nikkhantabhāvaṃ ñatvā yojane yojane devatā khandhāvāraṃ bandhitvā dibbehi yāgukhajjakabhattapānakādīhi taṃ mahājanaṃ upaṭṭhahiṃsu, kassaci kenaci vekallaṃ na hoti. evaṃ devatāhi upaṭṭhiyamāno devasikaṃ yojanaṃ gacchanto māsena sāvatthiṃ pāpuṇi, pañca sakaṭasatāni yathāpūritāneva ahesuṃ. devatāhi ceva manussehi ca abhihaṭaṃ paṇṇākāraṃ vissajjentova agamāsi.
satthā ānandattheraṃ āha — “ānanda, ajja vaḍḍhamānakacchāyāya citto gahapati pañcahi upāsakasatehi parivuto āgantvā maṃ vandissatī”ti. “kiṃ pana, bhante, tassa tumhākaṃ vandanakāle kiñci pāṭihāriyaṃ bhavissatī”ti? “bhavissati, ānandā”ti. “kiṃ, bhante”ti? tassa āgantvā “maṃ vandanakāle rājamānena aṭṭhakarīsamatte padese jaṇṇukamattena odhinā pañcavaṇṇānaṃ dibbapupphānaṃ ghanavassaṃ vassissatī”ti. taṃ kathaṃ sutvā nagaravāsino “evaṃ mahāpuñño kira citto nāma gahapati āgantvā ajja satthāraṃ vandissati, evarūpaṃ kira pāṭihāriyaṃ bhavissati, mayampi taṃ mahāpuññaṃ daṭṭhuṃ labhissāmā”ti paṇṇākāraṃ ādāya maggassa ubhosu passesu aṭṭhaṃsu. vihārasamīpe āgatakāle pañca bhikkhusatāni paṭhamaṃ āgamiṃsu. citto gahapati, “ammā, tumhe pacchato āgacchathā”ti mahāupāsikāyo ṭhapetvā pañcahi upāsakasatehi parivuto satthu santikaṃ agamāsi. buddhānaṃ sammukhaṭṭhāne pana ṭhitā vā nisinnā vā ito vā etto vā na honti, buddhavīthiyā dvīsu passesu niccalāva tiṭṭhanti. citto gahapati mahantaṃ buddhavīthiṃ okkami. tīṇi phalāni pattena ariyasāvakena olokitolokitaṭṭhānaṃ kampi. “eso kira citto gahapatī”ti mahājano olokesi . so satthāraṃ upasaṅkamitvā chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā dvīsu gopphakesu satthu pāde gahetvā vandi. taṃ khaṇaññeva vuttappakāraṃ pupphavassaṃ vassi, sādhukārasahassāni pavattayiṃsu. so ekamāsaṃ satthu santike vasi, vasamāno ca sakalaṃ buddhappamukhaṃ bhikkhusaṅghaṃ vihāreyeva nisīdāpetvā mahādānaṃ adāsi, attanā saddhiṃ āgatepi antovihāreyeva katvā paṭijaggi. ekadivasampi attano sakaṭesu kiñci gahetabbaṃ nāhosi, devamanussehi ābhatapaṇṇākāreneva dānaṃ adāsi, sabbakiccāni akāsi. so satthāraṃ vanditvā āha — “bhante, ahaṃ ‘tumhākaṃ dānaṃ dassāmī’ti āgacchanto māsaṃ antarāmagge ahosiṃ. idheva me māso vītivatto, mayā ābhataṃ paṇṇākāraṃ kiñci gahetuṃ na labhāmi, ettakaṃ kālaṃ devamanussehi ābhatapaṇṇākāreneva dānaṃ adāsiṃ, sohaṃ sacepi idha saṃvaccharaṃ vasissāmi, neva mama deyyadhammaṃ dātuṃ labhissāmi. ahaṃ sakaṭāni otāretvā gantuṃ icchāmi, paṭisāmanaṭṭhānaṃ me ārocāpethā”ti.
satthā ānandattheraṃ āha — “ānanda, upāsakassa ekaṃ padesaṃ tucchaṃ kāretvā dehī”ti. thero tathā akāsi. kappiyabhūmi (mahāva. 295) kira cittassa gahapatino anuññātā. upāsakopi attanā saddhiṃ āgatehi tīhi janasahassehi saddhiṃ tucchasakaṭehi puna maggaṃ paṭipajji. devamanussā uṭṭhāya, “ayya, tayā tucchasakaṭehi gamanakammaṃ katan”ti sattahi ratanehi sakaṭāni pūrayiṃsu. so attano ābhatapaṇṇākāreneva mahājanaṃ paṭijagganto agamāsi. ānandatthero satthāraṃ vanditvā āha — “bhante, tumhākaṃ santikaṃ āgacchantopi māsena āgato, idhāpi māsameva vuṭṭho, ettakaṃ kālaṃ devamanussehi abhihaṭapaṇṇākāreneva mahāvadānaṃ adāsi, idāni pañca sakaṭasatāni tucchāni katvā māseneva kira gamissati, devamanussā panassa uṭṭhāya, ‘ayya, tayā tucchasakaṭehi gamanakammaṃ katan’ti pañca sakaṭasatāni sattaratanehi pūrayiṃsu. so puna attano ābhatapaṇṇākāreneva kira mahājanaṃ paṭijagganto gamissatī”ti. “kiṃ pana, bhante, etassa tumhākaṃ santikaṃ āgacchantassevāyaṃ sakkāro uppajjati, udāhu aññattha gacchantassāpi uppajjatī”ti? “ānanda, mama santikaṃ āgacchantassāpi aññattha gacchantassāpi etassa uppajjateva. ayañhi upāsako saddho pasanno sampannasīlo, evarūpo puggalo yaṃ yaṃ padesaṃ bhajati, tattha tatthevassa lābhasakkāro nibbattatī”ti vatvā satthā imaṃ pakiṇṇakavagge gāthamāha —
“saddho sīlena sampanno, yaso bhogasamappito.
yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito”ti. (dha. pa. 303).
attho panassā tattheva āvibhavissati.
evaṃ vutte ānandatthero cittassa pubbakammaṃ pucchi. athassa satthā ācikkhanto āha --
ānanda, ayaṃ padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle migaluddakakule nibbatto vuddhimanvāya ekadivasaṃ deve vassante migānaṃ māraṇattāya sattiṃ ādāya araññaṃ gantvā mige olokento ekasmiṃ akaṭapabbhāre sasīsaṃ pārupitvā ekaṃ bhikkhuṃ nisinnaṃ disvā “eko, ayyo, samaṇadhammaṃ karonto nisinno bhavissati, bhattamassa āharissāmī”ti vegena gehaṃ gantvā ekasmiṃ uddhane hiyyo, ābhatamaṃsaṃ, ekasmiṃ bhattaṃ pacāpetvā aññe piṇḍapātacārike bhikkhū disvā tesampi patte ādāya paññattāsane nisīdāpetvā bhikkhaṃ sampādetvā, “ayye, parivisathā”ti aññaṃ āṇāpetvā taṃ bhattaṃ puṭake pakkhipitvā ādāya gacchanto antarāmagge nānāpupphāni ocinitvā pattapuṭe katvā therassa nisinnaṭṭhānaṃ gantvā “mayhaṃ, bhante, saṅgahaṃ karothā”ti vatvā pattaṃ ādāya pūretvā therassa hatthe ṭhapetvā tehi pupphehi pūjaṃ katvā “yathā me ayaṃ rasapiṇḍapāto pupphapūjāya saddhiṃ cittaṃ tosesi, evaṃ nibbattanibbattaṭṭhāne paṇṇākārasahassāni ādāya āgantvā mayhaṃ cittaṃ tosentu, pañcavaṇṇakusumavassañca vassatū”ti patthanaṃ paṭṭhapesi. so yāvajīvaṃ kusalaṃ katvā devaloke nibbatti, nibbattaṭṭhāne jaṇṇukamattena odhinā dibbapupphavassaṃ vassi. idānipissa jātadivase ceva idha ca āgatassa pupphavassavassanañca paṇṇākārābhihāro ca sattahi ratanehi sakaṭapūraṇañca tasseva kammassa nissandoti.
cittagahapativatthu cuddasamaṃ.