nidhīnaṃva pavattāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ rādhattheraṃ ārabbha kathesi.
so kira gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi. so “bhikkhūnaṃ santike jīvissāmī”ti cintetvā vihāraṃ gantvā appaharitakaṃ karonto pariveṇaṃ sammajjanto mukhadhovanādīni dadanto antovihāreyeva vasi. bhikkhūpi naṃ saṅgaṇhiṃsu, pabbājetuṃ pana na icchanti. so pabbajjaṃ alabhamāno kiso ahosi. athekadivasaṃ satthā paccūsakāle lokaṃ volokento taṃ brāhmaṇaṃ disvā “kiṃ nu kho”ti upadhārento “arahā bhavissatī”ti ñatvā sāyanhasamaye vihāracārikaṃ caranto viya brāhmaṇassa santikaṃ gantvā, “brāhmaṇa, kiṃ karonto vicarasī”ti āha. “bhikkhūnaṃ vattapaṭivattaṃ karonto, bhante”ti . “labhasi nesaṃ santikā saṅgahan”ti? “āma, bhante, āhāramattaṃ labhāmi, na pana maṃ pabbājentī”ti. satthā etasmiṃ nidāne bhikkhusaṅghaṃ sannipātāpetvā tamatthaṃ pucchitvā, “bhikkhave, atthi koci imassa brāhmaṇassa adhikāraṃ saratī”ti pucchi. sāriputtatthero “ahaṃ, bhante, sarāmi, ayaṃ me rājagahe piṇḍāya carantassa attano abhihaṭaṃ kaṭacchubhikkhaṃ dāpesi, imamassāhaṃ adhikāraṃ sarāmī”ti āha. so satthārā “kiṃ pana te, sāriputta, evaṃ katūpakāraṃ dukkhato mocetuṃ na vaṭṭatī”ti vutte, “sādhu, bhante, pabbājessāmī”ti taṃ brāhmaṇaṃ pabbājesi. tassa bhattagge āsanapariyante āsanaṃ pāpuṇāti, yāgubhattādīhipi kilamati. thero taṃ ādāya cārikaṃ pakkāmi, abhikkhaṇañca naṃ “idaṃ te kattabbaṃ, idaṃ te na kattabban”ti ovadi anusāsi. so suvaco ahosi padakkhiṇaggāhī. tasmā yathānusiṭṭhaṃ paṭipajjamāno katipāheneva arahattaṃ pāpuṇi.
thero taṃ ādāya satthu santikaṃ gantvā vanditvā nisīdi. atha naṃ satthā paṭisanthāraṃ katvā āha — “suvaco nu kho, sāriputta, te antevāsiko”ti . “āma, bhante, ativiya suvaco, kismiñci dose vuccamāne na kuddhapubbo”ti. “sāriputta, evarūpe saddhivihārike labhanto kittake gaṇheyyāsī”ti? “bhante, bahukepi gaṇheyyamevā”ti. athekadivasaṃ dhammasabhāya kathaṃ samuṭṭhāpesuṃ — “sāriputtatthero kira kataññū katavedī, kaṭacchubhikkhāmattaṃ upakāraṃ saritvā duggatabrāhmaṇaṃ pabbājesi. theropi ovādakkhamo ovādakkhamameva labhī”ti. satthā tesaṃ kathaṃ sutvā “na, bhikkhave, idāneva, pubbepi sāriputto kataññū katavedīyevā”ti vatvā tamatthaṃ pakāsetuṃ —
“alīnacittaṃ nissāya, pahaṭṭhā mahatī camū.
kosalaṃ senāsantuṭṭhaṃ, jīvaggāhaṃ agāhayi.
“evaṃ nissayasampanno, bhikkhu āraddhavīriyo.
bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā.
pāpuṇe anupubbena, sabbasaṃyojanakkhayan”ti. (jā. 1.2.11-12) —
imaṃ dukanipāte alīnacittajātakaṃ vitthāretvā kathesi. tadā kira vaḍḍhakīhi pādassa arogakaraṇabhāvena kahaṃ attano upakāraṃ ñatvā sabbasetassa hatthipotakassa dāyako ekacāriko hatthī sāriputtatthero ahosīti evaṃ theraṃ ārabbha jātakaṃ kathetvā rādhattheraṃ ārabbha, “bhikkhave, bhikkhunā nāma rādhena viya suvacena bhavitabbaṃ, dosaṃ dassetvā ovadiyamānenapi na kujjhitabbaṃ, ovādadāyako pana nidhiācikkhaṇako viya daṭṭhabbo”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
76.
“nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ.
niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje.
tādisaṃ bhajamānassa, seyyo hoti na pāpiyo”ti.
tattha nidhīnanti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā “ehi, sukhena jīvanūpāyaṃ dassessāmī”ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā “imaṃ gahetvā sukhena jīvā”ti ācikkhitāraṃ viya. vajjadassinanti dve vajjadassino “iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī”ti randhagavesako ca, aññātaṃ ñāpanatthāya ñātaṃ anuggahaṇatthāya sīlādīnamassa vuddhikāmatāya taṃ taṃ vajjaṃ olokanena ullumpanasabhāvasaṇṭhito ca. ayaṃ idha adhippeto. yathā hi duggatamanusso “imaṃ gaṇhāhī”ti tajjetvāpi pothetvāpi nidhiṃ dassente kopaṃ na karoti, pamudito eva hoti, evameva evarūpe puggale asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭheneva bhavitabbaṃ, “bhante, mahantaṃ vo kammaṃ kataṃ, mayhaṃ ācariyupajjhāyaṭṭhāne ṭhatvā ovadantehi punapi maṃ vadeyyāthā”ti pavāretabbameva. niggayhavādinti ekacco hi saddhivihārikādīnaṃ asāruppaṃ vā khalitaṃ vā disvā “ayaṃ me mukhodakadānādīhi sakkaccaṃ upaṭṭhahati, sace naṃ vakkhāmi, na maṃ upaṭṭhahissati, evaṃ me parihāni bhavissatī”ti vatthuṃ avisahanto na niggayhavādī nāma hoti. so imasmiṃ sāsane kacavaraṃ ākirati. yo pana tathārūpaṃ vajjaṃ disvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto vihārā taṃ nīharanto sikkhāpeti, ayaṃ niggayhavādī nāma seyyathāpi sammāsambuddho. vuttañhetaṃ — “niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha, ānanda, vakkhāmi, yo sāro so ṭhassatī”ti (ma. ni. 3.196). medhāvinti dhammojapaññāya samannāgataṃ. tādisanti evarūpaṃ paṇḍitaṃ bhajeyya payirupāseyya. tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo vaḍḍhiyeva hoti, no parihānīti.
desanāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
rādhattheravatthu paṭhamaṃ.