dhammapada-aṭṭhakathā

(dutiyo bhāgo)

16. piyavaggo

9. nandiyavatthu

cirappavāsinti imaṃ dhammadesanaṃ satthā isipatane viharanto nandiyaṃ ārabbha kathesi.

bārāṇasiyaṃ kira saddhāsampannassa kulassa nandiyo nāma putto ahosi, so mātāpitūnaṃ anurūpo saddhāsampanno saṅghupaṭṭhāko ahosi. athassa mātāpitaro vayappattakāle sammukhagehato mātuladhītaraṃ revatiṃ nāma ānetukāmā ahesuṃ. sā pana assaddhā adānasīlā, nandiyo taṃ na icchi. athassa mātā revatiṃ āha — “amma, tvaṃ imasmiṃ gehe bhikkhusaṅghassa nisajjanaṭṭhānaṃ upalimpitvā āsanāni paññāpehi, ādhārake ṭhapehi, bhikkhūnaṃ āgatakāle pattaṃ gahetvā nisīdāpetvā dhammakaraṇena pānīyaṃ parissāvetvā bhuttakāle patte dhova, evaṃ me puttassa ārādhitā bhavissasī”ti. sā tathā akāsi. atha naṃ “ovādakkhamā jātā”ti puttassa ārocetvā tena sādhūti sampaṭicchite divasaṃ ṭhapetvā āvāhaṃ kariṃsu .

atha naṃ nandiyo āha — “sace bhikkhusaṅghañca mātāpitaro ca me upaṭṭhahissasi, evaṃ imasmiṃ gehe vasituṃ labhissasi, appamattā hohī”ti. sā “sādhū”ti paṭissuṇitvā katipāhaṃ saddhā viya hutvā bhattāraṃ upaṭṭhahantī dve putte vijāyi. nandiyassāpi mātāpitaro kālamakaṃsu, gehe sabbissariyaṃ tassāyeva ahosi. nandiyopi mātāpitūnaṃ kālakiriyato paṭṭhāya mahādānapati hutvā bhikkhusaṅghassa dānaṃ paṭṭhapesi. kapaṇaddhikādīnampi gehadvāre pākavattaṃ paṭṭhapesi. so aparabhāge satthu dhammadesanaṃ sutvā āvāsadāne ānisaṃsaṃ sallakkhetvā isipatane mahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ catusālaṃ kāretvā mañcapīṭhādīni attharāpetvā taṃ āvāsaṃ niyyādento buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā tathāgatassa dakkhiṇodakaṃ adāsi. satthu hatthe dakkhiṇodakapatiṭṭhānena saddhiṃyeva tāvatiṃsadevaloke sabbadisāsu dvādasayojaniko uddhaṃ yojanasatubbedho sattaratanamayo nārīgaṇasampanno dibbapāsādo uggacchi.

athekadivase mahāmoggallānatthero devacārikaṃ gantvā tassa pāsādassa avidūre ṭhito attano santike āgate devaputte pucchi — “kasseso accharāgaṇaparivuto dibbapāsādo nibbatto”ti. athassa devaputtā vimānasāmikaṃ ācikkhantā āhaṃsu — “bhante, yena nandiyena nāma gahapatiputtena isipatane satthu vihāraṃ kāretvā dinno, tassatthāya etaṃ vimānaṃ nibbattan”ti . accharāsaṅghopi naṃ disvā pāsādato orohitvā āha — “bhante, mayaṃ ‘nandiyassa paricārikā bhavissāmā’ti idha nibbattā, taṃ pana apassantī ativiya ukkaṇṭhitamhā, mattikapātiṃ bhinditvā suvaṇṇapātigahaṇaṃ viya manussasampattiṃ jahitvā dibbasampattigahaṇaṃ, idhāgamanatthāya naṃ vadeyyāthā”ti. thero tato āgantvā satthāraṃ upasaṅkamitvā pucchi — “nibbattati nu kho, bhante, manussaloke ṭhitānaṃyeva katakalyāṇānaṃ dibbasampattī”ti. “moggallāna, nanu te devaloke nandiyassa nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ pucchasī”ti. “evaṃ, bhante, nibbattatī”ti.

atha naṃ satthā “moggallānaṃ kiṃ nāmetaṃ kathesi. yathā hi cirappavuṭṭhaṃ puttaṃ vā bhātaraṃ vā vippavāsato āgacchantaṃ gāmadvāre ṭhito kocideva disvā vegena gehaṃ āgantvā ‘asuko nāma āgato’ti āroceyya, athassa ñātakā haṭṭhapahaṭṭhā vegena nikkhamitvā ‘āgatosi, tāta, arogosi, tātā’ti taṃ abhinandeyyuṃ, evameva idha katakalyāṇaṃ itthiṃ vā purisaṃ vā imaṃ lokaṃ jahitvā paralokaṃ gataṃ dasavidhaṃ dibbapaṇṇākāraṃ ādāya ‘ahaṃ purato, ahaṃ purato’ti paccuggantvā devatā abhinandantī”ti vatvā imā gāthā abhāsi —

219.

“cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ.

ñātimittā suhajjā ca, abhinandanti āgataṃ.

220.

“tatheva katapuññampi, asmā lokā paraṃ gataṃ.

puññāni paṭigaṇhanti, piyaṃ ñātīva āgatan”ti.

tattha cirappavāsinti cirappavuṭṭhaṃ. dūrato sotthimāgatanti vaṇijjaṃ vā rājaporisaṃ vā katvā laddhalābhaṃ nipphannasampattiṃ anupaddavena dūraṭṭhānato āgataṃ. ñātimittā suhajjā cāti kulasambandhavasena ñātī ca sandiṭṭhādibhāvena mittā ca suhadayabhāvena suhajjā ca. abhinandanti āgatanti naṃ disvā āgatanti vacanamattena vā añjalikaraṇamattena vā gehasampattaṃ pana nānappakārapaṇṇākārābhiharaṇavasena abhinandanti. tathevāti tenevākārena katapuññampi puggalaṃ imasmā lokā paralokaṃ gataṃ dibbaṃ āyuvaṇṇasukhayasāadhipateyyaṃ, dibbaṃ rūpasaddagandharasaphoṭṭhabbanti imaṃ dasavidhaṃ paṇṇākāraṃ ādāya mātāpituṭṭhāne ṭhitāni puññāni abhinandantāni paṭiggaṇhanti. piyaṃ ñātīvāti idhaloke piyañātakaṃ āgataṃ sesañātakā viyāti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

nandiyavatthu navamaṃ.

piyavaggavaṇṇanā niṭṭhitā.

soḷasamo vaggo.