dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

1. yamakavaggo

4. kāḷayakkhinīvatthu

na hi verenāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ vañjhitthiṃ ārabbha kathesi.

eko kira kuṭumbikaputto pitari kālakate khette ca ghare ca sabbakammāni attanāva karonto mātaraṃ paṭijaggi. athassa mātā “kumārikaṃ te, tāta, ānessāmī”ti āha. “amma, mā evaṃ vadetha, ahaṃ yāvajīvaṃ tumhe paṭijaggissāmī”ti. “tāta, khette ca ghare ca kiccaṃ tvameva karosi, tena mayhaṃ cittasukhaṃ nāma na hoti, ānessāmī”ti. so punappunaṃ paṭikkhipitvā tuṇhī ahosi. sā ekaṃ kulaṃ gantukāmā gehā nikkhami. atha naṃ putto “kataraṃ kulaṃ gacchathā”ti pucchitvā “asukakulaṃ nāmā”ti vutte tattha gamanaṃ paṭisedhetvā attano abhirucitaṃ kulaṃ ācikkhi. sā tattha gantvā kumārikaṃ vāretvā divasaṃ vavatthapetvā taṃ ānetvā tassa ghare akāsi. sā vañjhā ahosi. atha naṃ mātā, putta, tvaṃ attano ruciyā kumārikaṃ āṇāpesi, sā idāni vañjhā jātā, aputtakañca nāma kulaṃ vinassati, paveṇī na ghaṭīyati, tena aññaṃ te kumārikaṃ ānemīti. tena “alaṃ, ammā”ti vuccamānāpi punappunaṃ kathesi. vañjhitthī taṃ kathaṃ sutvā “puttā nāma mātāpitūnaṃ vacanaṃ atikkamituṃ na sakkonti, idāni aññaṃ vijāyiniṃ itthiṃ ānetvā maṃ dāsibhogena bhuñjissati. yaṃnūnāhaṃ sayameva ekaṃ kumārikaṃ āneyyan”ti cintetvā ekaṃ kulaṃ gantvā tassatthāya kumārikaṃ vāretvā “kiṃ nāmetaṃ, amma, vadesī”ti tehi paṭikkhittā “ahaṃ vañjhā, aputtakaṃ nāma kulaṃ vinassati, tumhākaṃ pana dhītā puttaṃ vā dhītaraṃ vā labhitvā kuṭumbikassa sāminī bhavissati, mayhaṃ sāmikassa naṃ dethā”ti yācitvā sampaṭicchāpetvā ānetvā sāmikassa ghare akāsi.

athassā etadahosi — “sacāyaṃ puttaṃ vā dhītaraṃ vā labhissati, ayameva kuṭumbassa sāminī bhavissati. yathā dārakaṃ na labhati, tatheva naṃ kātuṃ vaṭṭatī”ti. atha naṃ sā āha — “amma, yadā te kucchiyaṃ gabbho patiṭṭhāti, atha me āroceyyāsī”ti. sā “sādhū”ti paṭissuṇitvā gabbhe patiṭṭhite tassā ārocesi. itarissā pana sā sayameva niccaṃ yāgubhattaṃ deti, athassā āhāreneva saddhiṃ gabbhapātanabhesajjamadāsi, gabbho pati. dutiyampi gabbhe patiṭṭhite ārocesi, itarā dutiyampi tatheva pātesi. atha naṃ paṭivissakitthiyo pucchiṃsu — “kacci te sapatti antarāyaṃ karotī”ti? sā tamatthaṃ ārocetvā “andhabāle, kasmā evamakāsi, ayaṃ tava issariyabhayena gabbhassa pātanabhesajjaṃ yojetvā deti, tena te gabbho patati, mā puna evamakatthā”ti vuttā tatiyavāre na kathesi. atha sā itarissā udaraṃ disvā “kasmā mayhaṃ gabbhassa patiṭṭhitabhāvaṃ na kathesī”ti vatvā “tvaṃ maṃ ānetvā vañcetvā dve vāre gabbhaṃ pātesi, kimatthaṃ tuyhaṃ kathemī”ti vutte “naṭṭhā dānimhī”ti cintetvā tassā pamādaṃ olokentī pariṇate gabbhe okāsaṃ labhitvā bhesajjaṃ yojetvā adāsi. gabbho pariṇatattā patituṃ asakkonto tiriyaṃ nipati, kharā vedanā uppajji, jīvitasaṃsayaṃ pāpuṇi. sā “nāsitamhi tayā, tvameva maṃ ānetvā tvameva tayopi vāre dārake nāsesi, idāni ahampi nassāmi, ito dāni cutā yakkhinī hutvā tava dārake khādituṃ samatthā hutvā nibbatteyyan”ti patthanaṃ paṭṭhapetvā kālaṃ katvā tasmiṃyeva gehe majjārī hutvā nibbatti. itarampi sāmiko gahetvā “tayā me kulūpacchedo kato”ti kapparajaṇṇukādīhi supothitaṃ pothesi. sā tenevābādhena kālaṃ katvā tattheva kukkuṭī hutvā nibbattā.

kukkuṭī na cirasseva aṇḍāni vijāyi, majjārī āgantvā tāni aṇḍāni khādi. dutiyampi tatiyampi khādiyeva. kukkuṭī cintesi — “tayo vāre mama aṇḍāni khāditvā idāni mampi khāditukāmāsī”ti. “ito cutā saputtakaṃ taṃ khādituṃ labheyyan”ti patthanaṃ katvā tato cutā araññe dīpinī hutvā nibbatti. itarā migī hutvā nibbatti. tassā vijātakāle dīpinī āgantvā tayo vāre puttake khādi. migī maraṇakāle “ayaṃ me tikkhattuṃ puttake khāditvā idāni mampi khādissati, ito dāni cutā etaṃ saputtakaṃ khādituṃ labheyyan”ti patthanaṃ katvā ito cutā yakkhinī hutvā nibbatti. dīpinīpi tatheva tato cutā sāvatthiyaṃ kuladhītā hutvā nibbatti, sā vuddhippattā dvāragāmake patikulaṃ agamāsi, aparabhāge ca puttaṃ vijāyi. yakkhinīpi tassā piyasahāyikāvaṇṇena āgantvā “kuhiṃ me sahāyikā”ti “antogabbhe vijātā”ti vutte “puttaṃ nu kho vijātā, udāhu dhītaranti passissāmi nan”ti gabbhaṃ pavisitvā passantī viya dārakaṃ gahetvā khāditvā gatā. puna dutiyavārepi tatheva khādi. tatiyavāre itarā garubhārā hutvā sāmikaṃ āmantetvā, “sāmi, imasmiṃ ṭhāne ekā yakkhinī mama dve putte khāditvā gatā, idāni mama kulagehaṃ gantvā vijāyissāmī”ti kulagehaṃ gantvā vijāyi.

tadā sā yakkhinī udakavāraṃ gatā hoti. vessavaṇassa hi yakkhiniyo vārena anotattadahato sīsaparamparāya udakamāharanti. tā catumāsaccayenapi pañcamāsaccayenapi muccanti. aparā yakkhiniyo kilantakāyā jīvitakkhayampi pāpuṇanti. sā pana udakavārato muttamattāva vegena taṃ gharaṃ gantvā “kuhiṃ me sahāyikā”ti pucchi. “kuhiṃ naṃ passissasi, tassā imasmiṃ ṭhāne jātajātadārake yakkhinī āgantvā khādati, tasmā kulagehaṃ gatā”ti. sā “yattha vā tattha vā gacchatu, na me muccissatī”ti veravegasamussāhitamānasā nagarābhimukhī pakkhandi. itarāpi nāmaggahaṇadivase naṃ dārakaṃ nhāpetvā nāmaṃ katvā, “sāmi, idāni sakagharaṃ gacchāmā”ti puttamādāya sāmikena saddhiṃ vihāramajjhe gatamaggena gacchantī puttaṃ sāmikassa datvā vihārapokkharaṇiyā nhātvā sāmike nhāyante uttaritvā puttassa thaññaṃ pāyamānā ṭhitā yakkhiniṃ āgacchantiṃ disvā sañjānitvā, “sāmi, vegena ehi, ayaṃ sā yakkhinī, vegena ehi, ayaṃ sā yakkhinī”ti uccāsaddaṃ katvā yāva tassa āgamanaṃ saṇṭhātuṃ asakkontī nivattetvā antovihārābhimukhī pakkhandi.

tasmiṃ samaye satthā parisamajjhe dhammaṃ desesi. sā puttaṃ tathāgatassa pādapiṭṭhe nipajjāpetvā “tumhākaṃ mayā esa dinno, puttassa me jīvitaṃ dethā”ti āha. dvārakoṭṭhake adhivattho sumanadevo nāma yakkhiniyā anto pavisituṃ nādāsi. satthā ānandattheraṃ āmantetvā “gaccha, ānanda, taṃ yakkhiniṃ pakkosāhī”ti āha. thero pakkosi. itarā “ayaṃ, bhante, āgacchatī”ti āha. satthā “etu, mā saddamakāsī”ti vatvā taṃ āgantvā ṭhitaṃ “kasmā evaṃ karosi, sace tumhe mādisassa buddhassa sammukhībhāvaṃ nāgamissatha, ahinakulānaṃ viya acchaphandanānaṃ viya kākolūkānaṃ viya ca kappaṭṭhitikaṃ vo veraṃ abhavissa, kasmā veraṃ paṭiveraṃ karotha. verañhi averena upasammati, no verenā”ti vatvā imaṃ gāthamāha —

5.

“na hi verena verāni, sammantīdha kudācanaṃ.

averena ca sammanti, esa dhammo sanantano”ti.

tattha na hi verenāti yathā hi kheḷasiṅghāṇikādīhi asucīhi makkhitaṃ ṭhānaṃ teheva asucīhi dhovantā suddhaṃ niggandhaṃ kātuṃ na sakkonti, atha kho taṃ ṭhānaṃ bhiyyosomattāya asuddhatarañceva duggandhatarañca hoti; evameva akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto verena veraṃ vūpasametuṃ na sakkoti, atha kho bhiyyo bhiyyo verameva karoti. iti verāni nāma verena kismiñci kāle na sammanti, atha kho vaḍḍhantiyeva. averena ca sammantīti yathā pana tāni kheḷādīni asucīni vippasannena udakena dhoviyamānāni nassanti, taṃ ṭhānaṃ suddhaṃ hoti sugandhaṃ; evameva averena khantimettodakena yoniso manasikārena paccavekkhaṇena verāni vūpasammanti paṭippassambhanti abhāvaṃ gacchanti. esa dhammo sanantanoti esa averena verūpasamanasaṅkhāto porāṇako dhammo; sabbesaṃ buddhapaccekabuddhakhīṇāsavānaṃ gatamaggoti.

gāthāpariyosāne yakkhinī sotāpattiphale patiṭṭhahi. sampattaparisāyapi dhammadesanā sātthikā ahosi.

satthā taṃ itthiṃ āha — “etissā tava puttaṃ dehī”ti. “bhāyāmi, bhante”ti. “mā bhāyi, natthi te etaṃ nissāya paripantho”ti āha. sā tassā puttamadāsi. sā taṃ cumbitvā āliṅgetvā puna mātuyeva datvā rodituṃ ārabhi. atha naṃ satthā “kimetan”ti pucchi. “bhante, ahaṃ pubbe yathā vā tathā vā jīvikaṃ kappentīpi kucchipūraṃ nālatthaṃ, idāni kathaṃ jīvissāmī”ti. atha naṃ satthā “mā cintayī”ti samassāsetvā taṃ itthimāha — “imaṃ netvā attano gehe nivāsāpetvā aggayāgubhattehi paṭijaggāhī”ti. sā taṃ netvā piṭṭhivaṃse patiṭṭhāpetvā aggayāgubhattehi paṭijaggi, tassā vīhipaharaṇakāle musalaggena muddhaṃ paharantaṃ viya upaṭṭhāsi. sā sahāyikaṃ āmantetvā “imasmiṃ ṭhāne vasituṃ na sakkomi, aññattha maṃ patiṭṭhāpehī”ti vatvā musalasālāya udakacāṭiyaṃ uddhane nibbakose saṅkārakūṭe gāmadvāre cāti etesu ṭhānesu patiṭṭhāpitāpi idha me musalena sīsaṃ bhindantaṃ viya upaṭṭhāti, idha dārakā ucchiṭṭhodakaṃ otārenti, idha sunakhā nipajjanti, idha dārakā asuciṃ karonti, idha kacavaraṃ chaḍḍenti, idha gāmadārakā lakkhayoggaṃ karontīti sabbāni tāni paṭikkhipi. atha naṃ bahigāme vivittokāse patiṭṭhāpetvā tattha tassā aggayāgubhattādīni haritvā paṭijaggi. sā yakkhinī evaṃ cintesi — “ayaṃ me sahāyikā idāni bahūpakārā, handāhaṃ kiñci paṭiguṇaṃ karomī”ti. sā “imasmiṃ saṃvacchare subbuṭṭhikā bhavissati, thalaṭṭhāne sassaṃ karohi, imasmiṃ saṃvacchare dubbuṭṭhikā bhavissati, ninnaṭṭhāneyeva sassaṃ karohī”ti sahāyikāya āroceti. sesajanehi katasassaṃ atiudakena vā anodakena vā nassati, tassā ativiya sampajjati. atha naṃ sesajanā, “amma, tayā katasassaṃ neva accodakena, na anudakena nassati, subbuṭṭhidubbuṭṭhibhāvaṃ ñatvā kammaṃ karosi, kiṃ nu kho etan”ti pucchiṃsu. “amhākaṃ sahāyikā yakkhinī subbuṭṭhidubbuṭṭhibhāvaṃ ācikkhati, mayaṃ tassā vacanena thalesu ninnesu sassāni karoma, tena no sampajjati. kiṃ na passatha? nibaddhaṃ amhākaṃ gehato yāgubhattādīni hariyamānāni, tāni etissā harīyanti, tumhepi etissā aggayāgubhattādīni haratha, tumhākampi kammante olokessatī”ti. athassā sakalanagaravāsino sakkāraṃ kariṃsu. sāpi tato paṭṭhāya sabbesaṃ kammante olokentī lābhaggappattā ahosi mahāparivārā. sā aparabhāge aṭṭha salākabhattāni paṭṭhapesi. tāni yāvajjakālā dīyantiyevāti.

kāḷayakkhinīvatthu catutthaṃ.