pāpopi passatī bhadranti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi.
anāthapiṇḍiko hi vihārameva uddissa catupaṇṇāsakoṭidhanaṃ buddhasāsane vikiritvā satthari jetavane viharante devasikaṃ tīṇi mahāupaṭṭhānāni gacchati, gacchanto ca “kiṃ nu kho ādāya āgatoti sāmaṇerā vā daharā vā hatthampi me olokeyyun”ti tucchahattho nāma na gatapubbo. pātova gacchanto yāguṃ gāhāpetvāva gacchati, katapātarāso sappinavanītādīni bhesajjāni. sāyanhasamaye mālāgandhavilepanavatthādīni gāhāpetvā gacchati. evaṃ niccakālameva divase divase dānaṃ datvā sīlaṃ rakkhati. aparabhāge dhanaṃ parikkhayaṃ gacchati. vohārūpajīvinopissa hatthato aṭṭhārasakoṭidhanaṃ iṇaṃ gaṇhiṃsu, kulasantakāpissa aṭṭhārasahiraññakoṭiyo, nadītīre nidahitvā ṭhapitā udakena kūle bhinne mahāsamuddaṃ pavisiṃsu. evamassa anupubbena dhanaṃ parikkhayaṃ agamāsi. so evaṃbhūtopi saṅghassa dānaṃ detiyeva, paṇītaṃ pana katvā dātuṃ na sakkoti.
so ekadivasaṃ satthārā “dīyati pana te, gahapati, kule dānan”ti vutte “dīyati, bhante, tañca kho kaṇājakaṃ bilaṅgadutiyan”ti āha. atha naṃ satthā, “gahapati, ‘lūkhaṃ dānaṃ demī’ti mā cintayi. cittasmiñhi paṇīte buddhādīnaṃ dinnadānaṃ lūkhaṃ nāma natthi, apica tvaṃ aṭṭhannaṃ ariyapuggalānaṃ dānaṃ desi, ahaṃ pana velāmakāle sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattayamānopi tisaraṇagatampi kañci nālatthaṃ, dakkhiṇeyyā nāma evaṃ dullabhā. tasmā ‘lūkhaṃ me dānan’ti mā cintayī”ti vatvā velāmasuttamassa (a. ni. 9.20) kathesi. athassa dvārakoṭṭhake adhivatthā devatā satthari ceva satthusāvakesu ca gehaṃ pavisantesu tesaṃ tejena saṇṭhātuṃ asakkontī, “yathā ime imaṃ gehaṃ na pavisanti, tathā gahapatiṃ paribhindissāmī”ti taṃ vattukāmāpi issarakāle kiñci vattuṃ nāsakkhi, idāni “panāyaṃ duggato gaṇhissati me vacanan”ti rattibhāge seṭṭhissa sirigabbhaṃ pavisitvā ākāse aṭṭhāsi. atha seṭṭhi naṃ disvā “ko eso”ti āha. ahaṃ te mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā devatā, tuyhaṃ ovādadānatthāya āgatāti. tena hi ovadehīti. mahāseṭṭhi tayā pacchimakālaṃ anoloketvāva samaṇassa gotamassa sāsane bahuṃ dhanaṃ vippakiṇṇaṃ, idāni duggato hutvāpi taṃ na muñcasiyeva, evaṃ vattamāno katipāheneva ghāsacchādanamattampi na labhissasi, kiṃ te samaṇena gotamena, atipariccāgato oramitvā kammante payojento kuṭumbaṃ saṇṭhāpehīti. ayaṃ me tayā dinnaovādoti. āma, seṭṭhīti. gaccha, nāhaṃ tādisīnaṃ satenapi sahassenapi satasahassenapi sakkā kampetuṃ, ayuttaṃ te vuttaṃ, kaṃ tayā mama gehe vasamānāya, sīghaṃ sīghaṃ me gharā nikkhamāhīti. sā sotāpannassa ariyasāvakassa vacanaṃ sutvā ṭhātuṃ asakkontī dārake ādāya nikkhami, nikkhamitvā ca pana aññattha vasanaṭṭhānaṃ alabhamānā “seṭṭhiṃ khamāpetvā tattheva vasissāmī”ti nagarapariggāhakaṃ devaputtaṃ upasaṅkamitvā attanā katāparādhaṃ ācikkhitvā “ehi, maṃ seṭṭhissa santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ dāpehī”ti āha. so “ayuttaṃ tayā vuttaṃ, nāhaṃ tassa santikaṃ gantuṃ ussahāmī”ti taṃ paṭikkhipi. sā catunnaṃ mahārājānaṃ santikaṃ gantvā tehipi paṭikkhittā sakkaṃ devarājānaṃ upasaṅkamitvā taṃ pavattiṃ ācikkhitvā, “ahaṃ, deva, vasanaṭṭhānaṃ alabhamānā dārake hatthena gahetvā anāthā vicarāmi, vasanaṭṭhānaṃ me dāpehī”ti suṭṭhutaraṃ yāci.
atha naṃ so “ahampi tava kāraṇā seṭṭhiṃ vattuṃ na sakkhissāmi, ekaṃ pana te upāyaṃ kathessāmī”ti āha. sādhu, deva, kathehīti. gaccha, seṭṭhino āyuttakavesaṃ gahetvā seṭṭhissa hatthato paṇṇaṃ āropetvā vohārūpajīvīhi gahitaṃ aṭṭhārasakoṭidhanaṃ attano ānubhāvena sodhetvā tucchagabbhe pūretvā mahāsamuddaṃ paviṭṭhaṃ aṭṭhārasakoṭidhanaṃ atthi, aññampi asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭidhanaṃ atthi, taṃ sabbaṃ saṃharitvā tassa tucchagabbhe pūretvā daṇḍakammaṃ katvā khamāpehīti. sā “sādhu, devā”ti vuttanayeneva taṃ sabbaṃ katvā puna tassa sirigabbhaṃ obhāsayamānā ākāse ṭhatvā “ko eso”ti vutte ahaṃ te catutthadvārakoṭṭhake adhivatthā andhabāladevatā, mayā andhabālatāya yaṃ tumhākaṃ santike kathitaṃ, taṃ me khamatha. sakkassa hi me vacanena catupaṇṇāsakoṭidhanaṃ saṃharitvā tucchagabbhapūraṇaṃ daṇḍakammaṃ kataṃ, vasanaṭṭhānaṃ alabhamānā kilamāmīti. anāthapiṇḍiko cintesi — “ayaṃ devatā ‘daṇḍakammañca me katan’ti vadati, attano ca dosaṃ paṭijānāti, sammāsambuddhassa naṃ dassessāmī”ti. so taṃ satthu santikaṃ netvā tāya katakammaṃ sabbaṃ ārocesi. devatā satthu pādesu sirasā nipatitvā, “bhante, yaṃ mayā andhabālatāya tumhākaṃ guṇe ajānitvā pāpakaṃ vacanaṃ vuttaṃ, taṃ me khamathā”ti satthāraṃ khamāpetvā mahāseṭṭhiṃ khamāpesi. satthā kalyāṇapāpakānaṃ kammānaṃ vipākavasena seṭṭhiñceva devatañca ovadanto “idha, gahapati, pāpapuggalopi yāva pāpaṃ na paccati, tāva bhadrampi passati. yadā panassa pāpaṃ paccati, tadā pāpameva passati. bhadrapuggalopi yāva bhadraṃ na paccati, tāva pāpāni passati. yadā panassa bhadraṃ paccati, tadā bhadrameva passatī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi —
119.
“pāpopi passatī bhadraṃ, yāva pāpaṃ na paccati.
yadā ca paccatī pāpaṃ, atha pāpo pāpāni passati.
120.
“bhadropi passatī pāpaṃ, yāva bhadraṃ na paccati.
yadā ca paccatī bhadraṃ, atha bhadro bhadrāni passatī”ti.
tattha pāpoti kāyaduccaritādinā pāpakammena yuttapuggalo. sopi hi purimasucaritānubhāvena nibbattaṃ sukhaṃ anubhavamāno bhadrampi passati. yāva pāpaṃ na paccatīti yāvassa taṃ pāpakammaṃ diṭṭhadhamme vā samparāye vā vipākaṃ na deti. yadā panassa taṃ diṭṭhadhamme vā samparāye vā vipākaṃ deti, atha diṭṭhadhamme vividhā kammakāraṇā, samparāye ca apāyadukkhaṃ anubhonto so pāpo pāpāniyeva passati. dutiyagāthāyapi kāyasucaritādinā bhadrakammena yutto bhadro. sopi hi purimaduccaritānubhāvena nibbattaṃ dukkhaṃ anubhavamāno pāpaṃ passati. yāva bhadraṃ na paccatīti yāvassa taṃ bhadraṃ kammaṃ diṭṭhadhamme vā samparāye vā vipākaṃ na deti. yadā pana taṃ vipākaṃ deti, atha diṭṭhadhamme lābhasakkārādisukhaṃ, samparāye ca dibbasampattisukhaṃ anubhavamāno so bhadro bhadrāniyeva passatīti.
desanāvasāne sā devatā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.
anāthapiṇḍikaseṭṭhivatthu catutthaṃ.