taṃ puttapasusammattanti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi. vatthu sahassavagge —
“yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ.
ekāhaṃ jīvitaṃ seyyo, passato amataṃ padan”ti. (dha. pa. 114) —
gāthāvaṇṇanāya vitthāretvā kathitaṃ. tadā hi satthā “kisāgotami laddhā te ekaccharamattā siddhatthakā”ti āha. “na laddhā, bhante, sakalagāme jīvantehi kira matakā eva bahutarā”ti. atha naṃ satthā “tvaṃ ‘mameva putto mato’ti sallakkhesi, dhuvadhammo esa sabbasattānaṃ. maccurājā hi sabbasatte aparipuṇṇajjhāsaye eva mahogho viya parikaḍḍhamāno apāyasamudde pakkhipatī”ti vatvā dhammaṃ desento imaṃ gāthamāha —
287.
“taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ.
suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī”ti.
tattha taṃ puttapasusammattanti taṃ rūpabalādisampanne putte ca pasū ca labhitvā “mama puttā abhirūpā balasampannā paṇḍitā sabbakiccasamatthā, mama goṇā abhirūpā arogā mahābhāravahā, mama gāvī bahukhīrā”ti evaṃ puttehi ca pasūhi ca sammattaṃ naraṃ. byāsattamanasanti hiraññasuvaṇṇādīsu vā pattacīvarādīsu vā kiñcideva labhitvā tato uttaritaraṃ patthanatāya āsattamānasaṃ vā, cakkhuviññeyyādīsu ārammaṇesu vuttappakāresu vā parikkhāresu yaṃ yaṃ laddhaṃ hoti, tattha tattheva lagganatāya byāsattamānasaṃ vā. suttaṃ gāmanti niddaṃ upagataṃ sattanikāyaṃ. mahoghovāti yathā evarūpaṃ gāmaṃ gambhīravitthato mahanto mahānadīnaṃ ogho antamaso sunakhampi asesetvā sabbaṃ ādāya gacchati, evaṃ vuttappakāraṃ naraṃ maccu ādāya gacchatīti attho.
desanāvasāne kisāgotamī sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
kisāgotamīvatthu ekādasamaṃ.