muhuttamapi ce viññūti imaṃ dhammadesanaṃ satthā jetavane viharanto tiṃsamatte pāveyyake bhikkhū ārabbha kathesi.
tesañhi bhagavā itthiṃ pariyesantānaṃ kappāsikavanasaṇḍe paṭhamaṃ dhammaṃ desesi. tadā te sabbeva ehibhikkhubhāvaṃ patvā iddhimayapattacīvaradharā hutvā terasa dhutaṅgāni samādāya vattamānā punapi dīghassa addhuno accayena satthāraṃ upasaṅkamitvā anamataggadhammadesanaṃ sutvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. bhikkhū “aho vatimehi bhikkhūhi khippameva dhammo viññāto”ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. satthā taṃ sutvā “na, bhikkhave, idāneva, pubbepi ime tiṃsamattā sahāyakā dhuttā hutvā tuṇḍilajātake (jā. 1.6.88 ādayo) mahātuṇḍilassa dhammadesanaṃ sutvāpi khippameva dhammaṃ viññāya pañca sīlāni samādiyiṃsu, te teneva upanissayena etarahi nisinnāsaneyeva arahattaṃ pattā”ti vatvā dhammaṃ desento imaṃ gāthamāha —
65.
“muhuttamapi ce viññū, paṇḍitaṃ payirupāsati.
khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā”ti.
tassattho — viññū paṇḍitapuriso muhuttamapi ce aññaṃ paṇḍitaṃ payirupāsati, so tassa santike uggaṇhanto paripucchanto khippameva pariyattidhammaṃ vijānāti. tato kammaṭṭhānaṃ kathāpetvā paṭipattiyaṃ ghaṭento vāyamanto yathā nāma anupahatajivhāpasādo puriso rasavijānanatthaṃ jivhagge ṭhapetvā eva loṇikādibhedaṃ rasaṃ vijānāti, evaṃ paṇḍito khippameva lokuttaradhammampi vijānātīti.
desanāvasāne bahū bhikkhū arahattaṃ pāpuṇiṃsūti.
tiṃsamattapāveyyakabhikkhuvatthu chaṭṭhaṃ.