appamādarato bhikkhūti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
so kira satthu santike yāva arahattā kammaṭṭhānaṃ kathāpetvā araññaṃ pavisitvā ghaṭento vāyamanto arahattaṃ pattuṃ nāsakkhi. so “visesetvā kammaṭṭhānaṃ kathāpessāmī”ti tato nikkhamitvā satthu santikaṃ āgacchanto antarāmagge mahantaṃ dāvaggiṃ uṭṭhitaṃ disvā vegena ekaṃ muṇḍapabbatamatthakaṃ abhiruyha nisinno araññaṃ ḍayhamānaṃ aggiṃ disvā ārammaṇaṃ gaṇhi — “yathā ayaṃ aggi mahantāni ca khuddakāni ca upādānāni ḍahanto gacchati, evaṃ ariyamaggañāṇaggināpi mahantāni ca khuddakāni ca saṃyojanāni ḍahantena gantabbaṃ bhavissatī”ti. satthā gandhakuṭiyaṃ nisinnova tassa cittācāraṃ ñatvā, “evameva, bhikkhu, mahantānipi khuddakānipi upādānāni viya imesaṃ sattānaṃ abbhantare uppajjamānāni aṇuṃthūlāni saṃyojanāni, tāni ñāṇagginā jhāpetvā abhabbuppattikāni kātuṃ vaṭṭatī”ti vatvā obhāsaṃ vissajjetvā tassa bhikkhuno abhimukhe nisinno viya paññāyamāno imaṃ obhāsagāthamāha —
31.
“appamādarato bhikkhu, pamāde bhayadassi vā.
saṃyojanaṃ aṇuṃ thūlaṃ, ḍahaṃ aggīva gacchatī”ti.
tattha appamādaratoti appamāde rato abhirato, appamādena vītināmentoti attho. pamāde bhayadassi vāti nirayuppattiādikaṃ pamāde bhayaṃ bhayato passanto, tāsaṃ vā uppattīnaṃ mūlattā pamādaṃ bhayato passanto. saṃyojananti vaṭṭadukkhena saddhiṃ yojanaṃ bandhanaṃ pajānaṃ vaṭṭe osīdāpanasamatthaṃ dasavidhaṃ saṃyojanaṃ. aṇuṃ thūlanti mahantañca khuddakañca. ḍahaṃ aggīva gacchatīti yathā ayaṃ aggī etaṃ mahantañca khuddakañca upādānaṃ ḍahantova gacchati. evameso appamādarato bhikkhu appamādādhigatena ñāṇagginā etaṃ saṃyojanaṃ ḍahanto abhabbuppattikaṃ karonto gacchatīti attho.
gāthāpariyosāne so bhikkhu yathānisinnova sabbasaṃyojanāni jhāpetvā saha paṭisambhidāhi arahattaṃ patvā ākāsenāgantvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ thometvā vaṇṇetvā vandamānova pakkāmīti.
aññatarabhikkhuvatthu aṭṭhamaṃ.