dhammapada-aṭṭhakathā

(dutiyo bhāgo)

24. taṇhāvaggo

7. cūḷadhanuggahapaṇḍitavatthu

vitakkamathitassāti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷadhanuggahapaṇḍitaṃ ārabbha kathesi.

eko kira daharabhikkhu salākagge attano pattasalākaṃ gahetvā salākayāguṃ ādāya āsanasālaṃ gantvā pivi. tattha udakaṃ alabhitvā udakatthāya ekaṃ gharaṃ agamāsi. tattha taṃ ekā kumārikā disvāva uppannasinehā, “bhante, puna pānīyena atthe sati idheva āgaccheyyāthā”ti āha. so tato paṭṭhāya yadā pānīyaṃ na labhati, tadā tattheva gacchati. sāpissa pattaṃ gahetvā pānīyaṃ deti. evaṃ gacchante kāle yāgumpi datvā punekadivasaṃ tattheva nisīdāpetvā bhattaṃ adāsi. santike cassa nisīditvā, “bhante, imasmiṃ gehe na kiñci natthi nāma, kevalaṃ mayaṃ vicaraṇakamanussameva na labhāmā”ti kathaṃ samuṭṭhāpesi. so kathipāheneva tassā kathaṃ sutvā ukkaṇṭhi. atha naṃ ekadivasaṃ āgantukā bhikkhū disvā “kasmā tvaṃ, āvuso, kiso uppaṇḍupaṇḍukajātosī”ti pucchitvā “ukkaṇṭhitomhi, āvuso”ti vutte ācariyupajjhāyānaṃ santikaṃ nayiṃsu. tepi naṃ satthu santikaṃ netvā tamatthaṃ ārocesuṃ. satthā “saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī”ti pucchitvā “saccan”ti vutte “kasmā tvaṃ mādisassa āraddhavīriyassa buddhassa sāsane pabbajitvā ‘sotāpanno’ti vā ‘sakadāgāmī’ti vā attānaṃ avadāpetvā ‘ukkaṇṭhito’ti vadāpesi, bhāriyaṃ te kammaṃ katan”ti vatvā “kiṃ kāraṇā ukkaṇṭhitosī”ti pucchi. “bhante, ekā maṃ itthī evamāhā”ti vutte, “bhikkhu, anacchariyaṃ etaṃ tassā kiriyaṃ. sā hi pubbe sakalajambudīpe aggadhanuggahapaṇḍitaṃ pahāya taṃmuhuttadiṭṭhake ekasmiṃ sinehaṃ uppādetvā taṃ jīvitakkhayaṃ pāpesī”ti vatvā tassatthassa pakāsanatthaṃ bhikkhūhi yācito --

atīte cūḷadhanuggahapaṇḍitakāle takkasilāyaṃ disāpāmokkhassa ācariyassa santike sippaṃ uggahetvā tena tuṭṭhena dinnaṃ dhītaraṃ ādāya bārāṇasiṃ gacchantassa ekasmiṃ aṭavimukhe ekūnapaññāsāya kaṇḍehi ekūnapaññāsacore māretvā kaṇḍesu khīṇesu corajeṭṭhakaṃ gahetvā bhūmiyaṃ pātetvā, “bhadde, asiṃ āharā”ti vutte tāya taṅkhaṇaṃ diṭṭhacore sinehaṃ katvā corassa hatthe asitharuṃ ṭhapetvā corena dhanuggahapaṇḍitassa māritabhāvaṃ āvikatvā corena ca taṃ ādāya gacchantena “mampi esā aññaṃ disvā attano sāmikaṃ viya mārāpessati, kiṃ me imāyā”ti ekaṃ nadiṃ disvā orimatīre taṃ ṭhapetvā tassā bhaṇḍakaṃ ādāya “tvaṃ idheva hohi, yāvāhaṃ bhaṇḍikaṃ uttāremī”ti tattheva taṃ pahāya gamanabhāvañca āvikatvā —

“sabbaṃ bhaṇḍaṃ samādāya, pāraṃ tiṇṇosi brāhmaṇa.

paccāgaccha lahuṃ khippaṃ, mampi tārehi dānito.

“asanthutaṃ maṃ cirasanthutena,

nimīni bhotī addhuvaṃ dhuvena.

mayāpi bhotī nimineyya aññaṃ,

ito ahaṃ dūrataraṃ gamissaṃ.

“kāyaṃ eḷagalāgumbe, karoti ahuhāsiyaṃ.

nayīdha naccaṃ vā gītaṃ vā, tāḷaṃ vā susamāhitaṃ.

anamhikāle susoṇi, kiṃ nu jagghasi sobhane.

“siṅgāla bāla dummedha, appapaññosi jambuka.

jīno macchañca pesiñca, kapaṇo viya jhāyasi.

“sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ.

jīnā patiñca jārañca, maññe tvaññeva jhāyasi.

“evametaṃ migarāja, yathā bhāsasi jambuka.

sā nūnāhaṃ ito gantvā, bhattu hessaṃ vasānugā.

“yo hare mattikaṃ thālaṃ, kaṃsathālampi so hare.

katañceva tayā pāpaṃ, punapevaṃ karissasī”ti. (jā. 1.5.128-134) —

imaṃ pañcakanipāte cūḷadhanuggahajātakaṃ vitthāretvā “tadā cūḷadhanuggahapaṇḍito tvaṃ ahosi, sā itthī etarahi ayaṃ kumārikā, siṅgālarūpena āgantvā tassā niggahakārako sakko devarājā ahamevā”ti vatvā “evaṃ sā itthī taṃmuhuttadiṭṭhake ekasmiṃ sinehena sakalajambudīpe aggapaṇḍitaṃ jīvitā voropesi, taṃ itthiṃ ārabbha uppannaṃ tava taṇhaṃ chinditvā viharāhi bhikkhū”ti taṃ ovaditvā uttarimpi dhammaṃ desento imā dve gāthā abhāsi —

349.

“vitakkamathitassa jantuno,

tibbarāgassa subhānupassino.

bhiyyo taṇhā pavaḍḍhati,

esa kho daḷhaṃ karoti bandhanaṃ.

350.

“vitakkūpasame ca yo rato,

asubhaṃ bhāvayate sadā sato.

esa kho byanti kāhiti,

esa checchati mārabandhanan”ti.

tattha vitakkamathitassāti kāmavitakkādīhi vitakkehi nimmathitassa. tibbarāgassāti bahalarāgassa. subhānupassinoti iṭṭhārammaṇe subhanimittagāhādivasena vissaṭṭhamānasatāya subhanti anupassantassa. taṇhāti evarūpassa jhānādīsu ekampi na vaḍḍhati, atha kho chadvārikā taṇhāyeva bhiyyo vaḍḍhati. esa khoti eso puggalo taṇhābandhanaṃ daḷhaṃ suthiraṃ karoti. vitakkūpasameti micchāvitakkādīnaṃ vūpasamasaṅkhāte dasasu asubhesu paṭhamajjhāne. sadā satoti yo ettha abhirato hutvā niccaṃ upaṭṭhitasatitāya sato taṃ asubhajhānaṃ bhāveti. byanti kāhitīti esa bhikkhu tīsu bhavesu uppajjanakaṃ taṇhaṃ vigatantaṃ karissati. mārabandhananti eso tebhūmakavaṭṭasaṅkhātaṃ mārabandhanampi chindissatīti attho.

desanāvasāne so bhikkhu sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

cūḷadhanuggahapaṇḍitavatthu sattamaṃ.