dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

11. kuhakabrāhmaṇavatthu

kiṃ teti imaṃ dhammadesanaṃ satthā kūṭāgārasālāyaṃ viharanto ekaṃ vaggulivataṃ kuhakabrāhmaṇaṃ ārabbha kathesi.

so kira vesālinagaradvāre ekaṃ kakudharukkhaṃ āruyha dvīhi pādehi rukkhasākhaṃ gaṇhitvā adhosiro olambanto “kapilānaṃ me sataṃ detha, kahāpaṇe detha, paricārikaṃ detha, no ce dassatha, ito patitvā maranto nagaraṃ anagaraṃ karissāmī”ti vadati. tathāgatassa bhikkhusaṅghaparivutassa nagaraṃ pavisanakāle bhikkhū taṃ brāhmaṇaṃ disvā nikkhamanakālepi naṃ tatheva olambantaṃ passiṃsu. nāgarāpi “ayaṃ pātova paṭṭhāya evaṃ olambanto patitvā maranto nagaraṃ anagaraṃ kareyyā”ti cintetvā nagaravināsabhītā “yaṃ so yācati, sabbaṃ demā”ti paṭissuṇitvā adaṃsu. so otaritvā sabbaṃ gahetvā agamāsi. bhikkhū vihārūpacāre taṃ gāviṃ viya viravitvā gacchantaṃ disvā sañjānitvā “laddhaṃ te, brāhmaṇa, yathāpatthitan”ti pucchitvā “āma, laddhaṃ me”ti sutvā antovihāraṃ gantvā tathāgatassa tamatthaṃ ārocesuṃ. satthā “na, bhikkhave, idāneva so kuhakacoro, pubbepi kuhakacoroyeva ahosi. idāni panesa bālajanaṃ vañceti, tadā pana paṇḍite vañcetuṃ nāsakkhī”ti vatvā tehi yācito atītamāhari.

atīte ekaṃ kāsikagāmaṃ nissāya eko kuhakatāpaso vāsaṃ kappesi. taṃ ekaṃ kulaṃ paṭijaggi. divā uppannakhādanīyabhojanīyato attano puttānaṃ viya tassapi ekaṃ koṭṭhāsaṃ deti, sāyaṃ uppannakoṭṭhāsaṃ ṭhapetvā dutiyadivase deti. athekadivasaṃ sāyaṃ godhamaṃsaṃ labhitvā sādhukaṃ pacitvā tato koṭṭhāsaṃ ṭhapetvā dutiyadivase tassa adaṃsu. tāpaso maṃsaṃ khāditvāva rasataṇhāya baddho “kiṃ maṃsaṃ nāmetan”ti pucchitvā “godhamaṃsan”ti sutvā bhikkhāya caritvā sappidadhikaṭukabhaṇḍādīni gahetvā paṇṇasālaṃ gantvā ekamantaṃ ṭhapesi. paṇṇasālāya pana avidūre ekasmiṃ vammike godharājā viharati. so kālena kālaṃ tāpasaṃ vandituṃ āgacchati. taṃdivasaṃ panesa “taṃ vadhissāmī”ti daṇḍaṃ paṭicchādetvā tassa vammikassa avidūre ṭhāne niddāyanto viya nisīdi. godharājā vammikato nikkhamitvā tassa santikaṃ āgacchantova ākāraṃ sallakkhetvā “na me ajja ācariyassa ākāro ruccatī”ti tatova nivatti. tāpaso tassa nivattanabhāvaṃ ñatvā tassa māraṇatthāya daṇḍaṃ khipi, daṇḍo virajjhitvā gato. godharājāpi dhammikaṃ pavisitvā tato sīsaṃ nīharitvā āgatamaggaṃ olokento tāpasaṃ āha —

“samaṇaṃ taṃ maññamāno, upagacchimasaññataṃ.

so maṃ daṇḍena pāhāsi, yathā asamaṇo tathā.

“kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā.

abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī”ti. (jā. 1.4.97-98).

atha naṃ tāpaso attano santakena palobhetuṃ evamāha —

“ehi godha nivattassu, bhuñja sālīnamodanaṃ.

telaṃ loṇañca me atthi, pahūtaṃ mayha pipphalī”ti. (jā. 1.4.99).

taṃ sutvā godharājā “yathā yathā tvaṃ kathesi, tathā tathā me palāyitukāmatāva hotī”ti vatvā imaṃ gāthamāha —

“esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ.

telaṃ loṇañca kittesi, ahitaṃ mayha pipphalī”ti. (jā. 1.4.100).

evañca pana vatvā “ahaṃ ettakaṃ kālaṃ tayi samaṇasaññaṃ akāsiṃ, idāni pana te maṃ paharitukāmatāya daṇḍo khitto, tassa khittakāleyeva asamaṇo jāto. kiṃ tādisassa duppaññassa puggalassa jaṭāhi, kiṃ sakhurena ajinacammena. abbhantarañhi te gahanaṃ, kevalaṃ bāhirameva parimajjasī”ti āha. satthā imaṃ atītaṃ āharitvā “tadā esa kuhako tāpaso ahosi, godharājā pana ahamevā”ti vatvā jātakaṃ samodhānetvā tadā godhapaṇḍitena tassa niggahitakāraṇaṃ dassento imaṃ gāthamāha —

394.

“kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā.

abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī”ti. (jā. 1.4.98).

tattha kiṃ te jaṭāhīti ambho duppañña tava baddhāhipi imāhi jaṭāhi sakhurāya nivatthāyapi imāya ajinacammasāṭikāya ca kimatthoti. abbhantaranti abbhantarañhi te rāgādikilesagahanaṃ, kevalaṃ hatthilaṇḍaṃ assalaṇḍaṃ viya maṭṭhaṃ bāhiraṃ parimajjasīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

kuhakabrāhmaṇavatthu ekādasamaṃ.