dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

5. bālavaggo

5. udāyittheravatthu

yāvajīvampi ce bāloti imaṃ dhammadesanaṃ satthā jetavane viharanto udāyittheraṃ ārabbha kathesi.

so kira mahātheresu paṭikkantesu dhammasabhaṃ gantvā dhammāsane nisīdi. atha naṃ ekadivasaṃ āgantukā bhikkhū disvā “ayaṃ bahussuto mahāthero bhavissatī”ti maññamānā khandhādipaṭisaṃyuttaṃ pañhaṃ pucchitvā kiñci ajānamānaṃ “ko eso, buddhehi saddhiṃ ekavihāre vasamāno khandhadhātuāyatanamattampi na jānātī”ti garahitvā taṃ pavattiṃ tathāgatassa ārocesuṃ. satthā tesaṃ dhammaṃ desento imaṃ gāthamāha —

64.

“yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati.

na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā”ti.

tassattho — bālo nāmesa yāvajīvampi paṇḍitaṃ upasaṅkamanto payirupāsanto “idaṃ buddhavacanaṃ, ettakaṃ buddhavacanan”ti evaṃ pariyattidhammaṃ vā “ayaṃ cāro, ayaṃ vihāro, ayaṃ ācāro, ayaṃ gocaro, idaṃ sāvajjaṃ, idaṃ anavajjaṃ, idaṃ sevitabbaṃ, idaṃ na sevitabbaṃ, idaṃ paṭivijjhitabbaṃ, idaṃ sacchikātabban”ti evaṃ paṭipattipaṭivedhadhammaṃ vā na jānāti. yathā kiṃ? dabbī sūparasaṃ yathāti. yathā hi dabbī yāva parikkhayā nānappakārāya sūpavikatiyā samparivattamānāpi “idaṃ loṇikaṃ, idaṃ aloṇikaṃ, idaṃ tittakaṃ, idaṃ khārikaṃ, idaṃ kaṭukaṃ, idaṃ ambilaṃ, idaṃ anambilaṃ, idaṃ kasāvan”ti sūparasaṃ na jānāti, evameva bālo yāvajīvampi paṇḍitaṃ payirupāsamāno vuttappakāraṃ dhammaṃ na jānātīti.

desanāvasāne āgantukā bhikkhū āsavehi cittāni vimucciṃsūti.

udāyittheravatthu pañcamaṃ.