attadatthanti imaṃ dhammadesanaṃ satthā jetavane viharanto attadatthattheraṃ ārabbha kathesi.
satthārā hi parinibbānakāle, “bhikkhave, ahaṃ ito catumāsaccayena parinibbāyissāmī”ti vutte uppannasaṃvegā sattasatā puthujjanā bhikkhū satthu santikaṃ avijahitvā “kiṃ nu kho, āvuso, karissāmā”ti sammantayamānā vicaranti. attadatthatthero pana cintesi — “satthā kira catumāsaccayena parinibbāyissati, ahañcamhi avītarāgo, satthari dharamāneyeva arahattatthāya vāyamissāmī”ti. so bhikkhūnaṃ santikaṃ na gacchati. atha naṃ bhikkhū “kasmā, āvuso, tvaṃ neva amhākaṃ santikaṃ āgacchasi, na kiñci mantesī”ti vatvā satthu santikaṃ netvā “ayaṃ, bhante, evaṃ nāma karotī”ti ārocayiṃsu. so satthārāpi “kasmā evaṃ karosī”ti vutte “tumhe kira, bhante, catumāsaccayena parinibbāyissatha, ahaṃ tumhesu dharantesuyeva arahattappattiyā vāyamissāmī”ti. satthā tassa sādhukāraṃ datvā, “bhikkhave, yassa mayi sineho atthi, tena attadatthena viya bhavituṃ vaṭṭati. na hi gandhādīhi pūjentā maṃ pūjenti, dhammānudhammapaṭipattiyā pana maṃ pūjenti. tasmā aññenapi attadatthasadiseneva bhavitabban”ti vatvā imaṃ gāthamāha —
166.
“attadatthaṃ paratthena, bahunāpi na hāpaye.
attadatthamabhiññāya, sadatthapasuto siyā”ti.
tassattho — gihibhūtā tāva kākaṇikamattampi attano atthaṃ sahassamattenāpi parassa atthena na hāpaye. kākaṇikamattenāpi hissa attadatthova khādanīyaṃ vā bhojanīyaṃ vā nipphādeyya, na parattho. idaṃ pana evaṃ akathetvā kammaṭṭhānasīsena kathitaṃ, tasmā “attadatthaṃ na hāpemī”ti bhikkhunā nāma saṅghassa uppannaṃ cetiyapaṭisaṅkharaṇādikiccaṃ vā upajjhāyādivattaṃ vā na hāpetabbaṃ. ābhisamācārikavattañhi pūrentoyeva ariyaphalādīni sacchikaroti, tasmā ayampi attadatthova. yo pana accāraddhavipassako “ajja vā suve vā”ti paṭivedhaṃ patthayamāno vicarati, tena upajjhāyavattādīnipi hāpetvā attano kiccameva kātabbaṃ. evarūpañhi attadatthamabhiññāya “ayaṃ me attano attho”ti sallakkhetvā, sadatthapasuto siyāti tasmiṃ sake atthe uyyuttapayutto bhaveyyāti.
desanāvasāne so thero arahatte patiṭṭhahi, sampattabhikkhūnampi sātthikā dhammadesanā ahosīti.
attadatthattheravatthu dasamaṃ.
attavaggavaṇṇanā niṭṭhitā.
dvādasamo vaggo.