yathā agāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ nandaṃ ārabbha kathesi.
satthā hi pavattitavaradhammacakko rājagahaṃ gantvā veḷuvane viharanto — “puttaṃ me ānetvā dassethā”ti suddhodanamahārājena pesitānaṃ sahassasahassaparivārānaṃ dasannaṃ dūtānaṃ sabbapacchato gantvā arahattappattena kāḷudāyittherena gamanakālaṃ ñatvā maggavaṇṇaṃ vaṇṇetvā vīsatisahassakhīṇāsavaparivuto kapilapuraṃ nīto ñātisamāgame pokkharavassaṃ atthuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā punadivase piṇḍāya paviṭṭho, “uttiṭṭhe nappamajjeyyā”ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā, “dhammañcare”ti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale, rājānañca sakadāgāmiphale patiṭṭhāpesi. bhattakiccāvasāne pana rāhulamātuguṇakathaṃ nissāya candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā tato tatiyadivase nandakumārassa abhisekagehappavesanavivāhamaṅgalesu pavattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkamanto nandakumārassa hatthato pattaṃ na gaṇhi. sopi tathāgatagāravena “pattaṃ vo, bhante, gaṇhathā”ti vattuṃ nāsakkhi. evaṃ pana cintesi — “sopānasīse pattaṃ gaṇhissatī”ti. satthā tasmimpi ṭhāne na gaṇhi. itaro “sopānapādamūle gaṇhissatī”ti cintesi. satthā tatthāpi na gaṇhi. itaro “rājaṅgaṇe gaṇhissatī”ti cintesi. satthā tatthāpi na gaṇhi. kumāro nivattitukāmo aruciyā gacchanto satthugāravena “pattaṃ gaṇhathā”ti vattuṃ na sakkoti. “idha gaṇhissati, ettha gaṇhissatī”ti cintento gacchati.
tasmiṃ khaṇe aññā itthiyo taṃ disvā janapadakalyāṇiyā ācikkhiṃsu — “ayye, bhagavā nandakumāraṃ gahetvā gato, tumhehi taṃ vinā karissatī”ti. sā udakabindūhi paggharanteheva aḍḍhullikhitehi kesehi vegena gantvā, “tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī”ti āha. taṃ tassā vacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. satthāpissa hatthato pattaṃ aggaṇhitvāva taṃ vihāraṃ netvā, “pabbajissasi nandā”tiāha. so buddhagāravena “na pabbajissāmī”ti avatvā, “āma, pabbajissāmī”ti āha. satthā “tena hi nandaṃ pabbājethā”ti āha. satthā kapilapuraṃ gantvā tatiyadivase nandaṃ pabbājesi.
sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi — “passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpivaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhikumbhiyo ahesuṃ. tyāssa nikkhamanato paṭṭhāya na passāma, gaccha naṃ dāyajjaṃ yācassu — ‘ahaṃ, tāta, kumāro, abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. sāmiko hi putto pitusantakassā’”ti. kumāro bhagavato santikaṃ gantvāva pitusinehaṃ paṭilabhitvā haṭṭhacitto “sukhā te, samaṇa, chāyā”ti vatvā aññampi bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. kumāropi “dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī”ti bhagavantaṃ anubandhi. bhagavāpi kumāraṃ na nivattāpesi. parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. iti so bhagavatā saddhiṃ ārāmameva agamāsi.
tato bhagavā cintesi — “yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, handassa bodhitale paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī”ti. atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi — “tena hi tvaṃ, sāriputta, rāhulakumāraṃ pabbājehī”ti. thero kumāraṃ pabbājesi. pabbajite ca pana kumāre rañño adhimattaṃ dukkhaṃ uppajji. taṃ adhivāsetuṃ asakkonto bhagavato nivedetvā, “sādhu, bhante, ayyā, mātāpitūhi ananuññātaṃ puttaṃ na pabbājeyyun”ti varaṃ yāci. bhagavā tassa taṃ varaṃ datvā punekadivasaṃ rājanivesane katapātarāso ekamantaṃ nisinnena raññā, “bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā, ‘putto te kālakato’ti āha. ahaṃ tassā vacanaṃ asaddahanto ‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotī’ti paṭikkhipin”ti vutte — “idāni kiṃ saddahissatha, pubbepi aṭṭhikāni dassetvā, ‘putto te mato’ti vutte na saddahitvā”ti imissā atthuppattiyā mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) kathesi. gāthāpariyosāne rājā anāgāmiphale patiṭṭhahi. iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā tato anāthapiṇḍikena sāvatthiṃ āgamanatthāya gahitapaṭiñño niṭṭhite jetavane vihāre tattha gantvā vāsaṃ kappesi.
evaṃ satthari jetavane viharante āyasmā nando ukkaṇṭṭhitvā bhikkhūnaṃ etamatthaṃ ārocesi — “anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī”ti. bhagavā taṃ pavattiṃ sutvā āyasmantaṃ nandaṃ pakkosāpetvā etadavoca — “saccaṃ kira tvaṃ, nanda, sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi — ‘anabhirato, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’”ti? “evaṃ, bhante”ti. “kissa pana tvaṃ, nanda, anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissasī”ti? “sākiyānī maṃ, bhante, janapadakalyāṇī gharā nikkhamantassa aḍḍhullikhitehi kesehi apaloketvā maṃ etadavoca — ‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’ti, so kho ahaṃ, bhante, taṃ anussaramāno anabhirato brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī”ti.
atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā iddhibalena tāvatiṃsadevalokaṃ ānento antarāmagge ekasmiṃ jhāmakkhette jhāmakhāṇuke nisinnaṃ chinnakaṇṇanāsanaṅguṭṭhaṃ ekaṃ paluṭṭhamakkaṭiṃ dassetvā tāvatiṃsabhavane sakkassa devarañño upaṭṭhānaṃ āgatāni kakuṭapādāni pañca accharāsatāni dassesi. kakuṭapādānīti rattavaṇṇatāya pārevatapādasadisapādāni. dassetvā ca panāha — “taṃ kiṃ maññasi, nanda, katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā sākiyānī vā janapadakalyāṇī, imāni vā pañca accharāsatāni kakuṭapādānī”ti? taṃ sutvā āha — “seyyathāpi sā, bhante, chinnakaṇṇanāsanaṅguṭṭhā paluṭṭhamakkaṭī, evameva kho, bhante, sākiyānī janapadakalyāṇī, imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi na upeti, kalampi na upeti, kalabhāgampi na upeti. atha kho imāneva pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cā”ti. “abhirama, nanda, abhirama, nanda, ahaṃ te pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānan”ti. “sace me, bhante bhagavā, pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, abhiramissāmahaṃ, bhante, bhagavati brahmacariye”ti.
atha kho bhagavā āyasmantaṃ nandaṃ gahetvā tattha antarahito jetavaneyeva pāturahosi. assosuṃ kho bhikkhū, “āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati. bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānan”ti. atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti, “bhatako kirāyasmā nando, upakkitako kirāyasmā nando, accharānaṃ hetu brahmacariyaṃ carati. bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānan”ti. atha kho āyasmā nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitakavādena ca aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, “khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. aññataro ca kho panāyasmā nando arahataṃ ahosi.
athekā devatā rattibhāge sakalaṃ jetavanaṃ obhāsetvā satthāraṃ upasaṅkamitvā vanditvā ārocesi — “āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. bhagavatopi kho ñāṇaṃ udapādi “nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. sopāyasmā nando tassā rattiyā accayena bhagavantaṃ upasaṅkamitvā vanditvā etadavoca — “yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā”ti. “mayāpi kho te, nanda, cetasā ceto paricca vidito ‘nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. devatāpi me etamatthaṃ ārocesi — ‘āyasmā, bhante, nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. yadeva kho te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā”ti. atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi —
“yassa nittiṇṇo paṅko, maddito kāmakaṇṭako.
mohakkhayaṃ anuppatto, sukhadukkhesu na vedhatī sa bhikkhū”ti. (udā. 22).
athekadivasaṃ bhikkhū taṃ āyasmantaṃ nandaṃ pucchiṃsu — “āvuso nanda, pubbe tvaṃ ‘ukkaṇṭhitomī’ti vadesi, idāni te kathan”ti? “natthi me, āvuso, gihibhāvāya ālayo”ti. taṃ sutvā bhikkhū — “abhūtaṃ āyasmā nando katheti, aññaṃ byākaroti, atītadivasesu ‘ukkaṇṭhitomhī’ti vatvā idāni ‘natthi me gihibhāvāya ālayo’ti kathetī”ti gantvā bhagavato etamatthaṃ ārocesuṃ. bhagavā “bhikkhave, atītadivasesu nandassa attabhāvo ducchannagehasadiso ahosi, idāni succhannagehasadiso jāto. ayañhi dibbaccharānaṃ diṭṭhakālato paṭṭhāya pabbajitakiccassa matthakaṃ pāpetuṃ vāyamanto taṃ kiccaṃ patto”ti vatvā imā gāthā abhāsi —
13.
“yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati.
evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.
14.
“yathā agāraṃ succhannaṃ, vuṭṭhī na samativijjhati.
evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhatī”ti.
tattha agāranti yaṃkiñci gehaṃ. ducchannanti viraḷacchannaṃ chiddāvachiddaṃ. samativijjhatīti vassavuṭṭhi vinivijjhati. abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya rahitattā abhāvitaṃ cittaṃ rāgo samati vijjhati. na kevalaṃ rāgova, dosamohamānādayo sabbakilesā tathārūpaṃ cittaṃ ativiya vijjhantiyeva. subhāvitanti samathavipassanābhāvanāhi subhāvitaṃ. evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti.
gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. mahājanassa desanā sātthikā ahosi.
atha kho bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, “āvuso, buddhā nāma acchariyā, janapadakalyāṇiṃ nissāya ukkaṇṭhito nāmāyasmā nando satthārā devaccharā āmisaṃ katvā vinīto”ti. satthā āgantvā — “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā, “imāya nāmā”ti vutte, “na, bhikkhave, idāneva, pubbepesa mayā mātugāmena palobhetvā vinītoyevā”ti vatvā atītaṃ āhari --
atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasivāsī kappaṭo nāma vāṇijo ahosi. tasseko gadrabho kumbhabhāraṃ vahati, ekadivasena satta yojanāni gacchati. so ekasmiṃ samaye gadrabhabhārakehi saddhiṃ takkasilaṃ gantvā yāva bhaṇḍassa vissajjanaṃ, tāva gadrabhaṃ carituṃ vissajjesi. athassa so gadrabho parikhāpiṭṭhe caramāno ekaṃ gadrabhiṃ disvā upasaṅkami. sā tena saddhiṃ paṭisanthāraṃ karontī āha — “kuto āgatosī”ti? “bārāṇasito”ti. “kena kammenā”ti? “vāṇijjakammenā”ti. “kittakaṃ bhāraṃ vahasī”ti ? “kumbhabhāran”ti? “ettakaṃ bhāraṃ vahanto kati yojanāni gacchasī”ti? “satta yojanānī”ti. “gatagataṭṭhāne te kāci pādaparikammapiṭṭhiparikammakarā atthī”ti? “natthī”ti. “evaṃ sante mahādukkhaṃ nāma anubhosī”ti? “kiñcāpi hi tiracchānagatānaṃ pādaparikammādikārakā nāma natthi, kāmasaṃyojanaghaṭṭanatthāya pana evarūpaṃ kathaṃ kathesi”? so tassā kathāya ukkaṇṭhi. kappaṭopi bhaṇḍaṃ vissajjetvā tassa santikaṃ āgantvā — “ehi, tāta, gamissāmā”ti āha. “gacchatha tumhe, nāhaṃ gamissāmī”ti. atha naṃ punappunaṃ yācitvā, “anicchantaṃ paribhāsetvā naṃ nessāmī”ti cintetvā gāthamāha —
“patodaṃ te karissāmi, sāḷasaṅgulikaṇṭakaṃ.
sañchindissāmi te kāyaṃ, evaṃ jānāhi gadrabhā”ti.
taṃ sutvā gadrabho “evaṃ sante ahampi te kattabbaṃ jānissāmī”ti vatvā imaṃ gāthamāha —
“patodaṃ me karissasi, soḷasaṅgulikaṇṭakaṃ.
purato patiṭṭhahitvāna, uddharitvāna pacchato.
dantaṃ te pātayissāmi, evaṃ jānāhi kappaṭā”ti.
taṃ sutvā vāṇijo — “kena nu kho kāraṇena esa evaṃ vadatī”ti cintetvā, ito cito ca olokento taṃ gadrabhiṃ disvā, “imāyesa evaṃ sikkhāpito bhavissati, ‘evarūpiṃ nāma te gadrabhiṃ ānessāmī’ti mātugāmena naṃ palobhetvā nessāmī”ti imaṃ gāthamāha —
“catuppadiṃ saṅkhamukhiṃ, nāriṃ sabbaṅgasobhiniṃ.
bhariyaṃ te ānayissāmi, evaṃ jānāhi gadrabhā”ti.
taṃ sutvā tuṭṭhacitto gadrabho imaṃ gāthamāha —
“catuppadiṃ saṅkhamukhiṃ, nāriṃ sabbaṅgasobhiniṃ.
bhariyaṃ me ānayissasi, evaṃ jānāhi kappaṭa.
kappaṭa bhiyyo gamissāmi, yojanāni catuddasā”ti.
atha naṃ kappaṭo, “tena hi ehī”ti gahetvā sakaṭṭhānaṃ agamāsi. so katipāhaccayena naṃ āha — “nanu maṃ tumhe ‘bhariyaṃ te ānayissāmī’ti avocutthā”ti? “āma, vuttaṃ, nāhaṃ attano kathaṃ bhindissāmi, bhariyaṃ te ānessāmi, vetanaṃ pana tuyhaṃ ekakasseva dassāmi, tuyhaṃ vetanaṃ dutiyassa pahotu vā mā vā, tvameva jāneyyāsi. ubhinnaṃ pana vo saṃvāsamanvāya puttā vijāyissanti, tehipi bahūhi saddhiṃ tuyhaṃ taṃ pahotu vā mā vā, tvameva jāneyyāsī”ti. gadrabho tasmiṃ kathenteyeva anapekkho ahosi.
satthā imaṃ dhammadesanaṃ āharitvā, “tadā, bhikkhave, gadrabhī janapadakalyāṇī ahosi, gadrabho nando, vāṇijo ahameva. evaṃ pubbepesa mayā mātugāmena palobhetvā vinīto”ti jātakaṃ niṭṭhāpesīti.
nandattheravatthu navamaṃ.