dhammapada-aṭṭhakathā

(dutiyo bhāgo)

19. dhammaṭṭhavaggo

7. aññatarabrāhmaṇavatthu

na tena bhikkhu so hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

so kira bāhirasamaye pabbajitvā bhikkhaṃ caranto cintesi — “samaṇo gotamo attano sāvake bhikkhāya caraṇena ‘bhikkhū’ti vadati, mampi ‘bhikkhū’ti vattuṃ vaṭṭatī”ti. so satthāraṃ upasaṅkamitvā, “bho gotama, ahampi bhikkhaṃ caritvā jīvāmi, mampi ‘bhikkhū’ti vadehī”ti āha. atha naṃ satthā “nāhaṃ, brāhmaṇa, bhikkhanamattena bhikkhūti vadāmi. na hi vissaṃ dhammaṃ samādāya vattanto bhikkhu nāma hoti. yo pana sabbasaṅkhāresu saṅkhāya carati, so bhikkhu nāmā”ti vatvā imā gāthā abhāsi —

266.

“na tena bhikkhu so hoti, yāvatā bhikkhate pare.

vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.

267.

“yodha puññañca pāpañca, bāhetvā brahmacariyavā.

saṅkhāya loke carati, sa ve bhikkhūti vuccatī”ti.

tattha yāvatāti yattakena pare bhikkhate, tena bhikkhanamattena bhikkhu nāma na hoti. vissanti visamaṃ dhammaṃ, vissagandhaṃ vā kāyakammādikaṃ dhammaṃ samādāya caranto bhikkhu nāma na hoti. yodhāti yo idha sāsane ubhayampetaṃ puññañca pāpañca maggabrahmacariyena bāhetvā panuditvā brahmacariyavā hoti. saṅkhāyāti ñāṇena. loketi khandhādiloke “ime ajjhattikā khandhā, ime bāhirā”ti evaṃ sabbepi dhamme jānitvā carati, so tena ñāṇena kilesānaṃ bhinnattā “bhikkhū”ti vuccatīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

aññatarabrāhmaṇavatthu sattamaṃ.