dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

4. pupphavaggo

2. marīcikammaṭṭhānikattheravatthu

pheṇūpamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññataraṃ marīcikammaṭṭhānikaṃ bhikkhuṃ ārabbha kathesi.

so kira bhikkhu satthu santike kammaṭṭhānaṃ gahetvā, “samaṇadhammaṃ karissāmī”ti araññaṃ pavisitvā ghaṭetvā vāyamitvā arahattaṃ pattuṃ asakkonto “visesetvā kammaṭṭhānaṃ kathāpessāmī”ti satthu santikaṃ āgacchanto antarāmagge marīciṃ disvā, “yathā ayaṃ gimhasamaye uṭṭhitā marīci dūre ṭhitānaṃ rūpagatā viya paññāyati, santikaṃ āgacchantānaṃ neva paññāyati, ayaṃ attabhāvopi uppādavayaṭṭhena evarūpo”ti marīcikammaṭṭhānaṃ bhāvento āgantvā maggakilanto aciravatiyaṃ nhāyitvā ekasmiṃ caṇḍasotatīre rukkhachāyāya nisinno udakavegābhighātena uṭṭhahitvā mahante mahante pheṇapiṇḍe bhijjamāne disvā, “ayaṃ attabhāvopi uppajjitvā bhijjanaṭṭhena evarūpoyevā”ti ārammaṇaṃ aggahesi. satthā gandhakuṭiyaṃ ṭhitova taṃ theraṃ disvā, “evameva, bhikkhu, evarūpovāyaṃ attabhāvo pheṇapiṇḍo viya marīci viya uppajjanabhijjanasabhāvoyevā”ti vatvā imaṃ gāthamāha —

46.

“pheṇūpamaṃ kāyamimaṃ viditvā,

marīcidhammaṃ abhisambudhāno.

chetvāna mārassa papupphakāni,

adassanaṃ maccurājassa gacche”ti.

tattha pheṇūpamanti imaṃ kesādisamūhasaṅkhātaṃ kāyaṃ abaladubbalaṭṭhena anaddhaniyatāvakālikaṭṭhena pheṇapiṇḍasarikkhakoti viditvā. marīcidhammanti yathā marīci dūre ṭhitānaṃ rūpagatā viya gayhūpagā viya hoti, santike upagacchantānaṃ rittā tucchā agayhūpagā sampajjati, evameva khaṇikaittarapaccupaṭṭhānaṭṭhena ayaṃ kāyopi marīcidhammoti abhisambudhāno bujjhanto, jānantoti attho. mārassa papupphakānīti mārassa papupphakasaṅkhātāni tebhūmakāni vaṭṭāni ariyamaggena chinditvā khīṇāsavo bhikkhu maccurājassa adassanaṃ avisayaṃ amatamahānibbānaṃ gaccheyyāti.

gāthāpariyosāne thero saha paṭisambhidāhi arahattaṃ patvā satthu suvaṇṇavaṇṇaṃ sarīraṃ thomento vaṇṇento vandantova āgatoti.

marīcikammaṭṭhānikattheravatthu dutiyaṃ.