gambhīrapaññanti imaṃ dhammadesanaṃ satthā gijjhakūṭe viharanto khemaṃ nāma bhikkhuniṃ ārabbha kathesi.
ekadivasañhi paṭhamayāmasamanantare sakko devarājā parisāya saddhiṃ āgantvā satthu santike sāraṇīyadhammakathaṃ suṇanto nisīdi. tasmiṃ khaṇe khemā bhikkhunī “satthāraṃ passissāmī”ti āgantvā sakkaṃ disvā ākāse ṭhitāva satthāraṃ vanditvā nivatti. sakko taṃ disvā “ko esā, bhante, āgacchamānā ākāse ṭhitāva satthāraṃ vanditvā nivattī”ti pucchi. satthā “esā, mahārāja, mama dhītā khemā nāma mahāpaññā maggāmaggakovidā”ti vatvā imaṃ gāthamāha —
403.
“gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ.
uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha gabbhīrapaññanti gambhīresu khandhādīsu pavattāya paññāya samannāgataṃ dhammojapaññāya samannāgataṃ medhāviṃ “ayaṃ duggatiyā maggo, ayaṃ sugatiyā maggo, ayaṃ nibbānassa maggo, ayaṃ amaggo”ti evaṃ magge ca amagge ca chekatāya maggāmaggassa kovidaṃ arahattasaṅkhātaṃ uttamatthaṃ anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
khemābhikkhunivatthu vīsatimaṃ.