dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

37. vaṅgīsattheravatthu

cutiṃ yo vedīti imaṃ dhammadesanaṃ satthā jetavane viharanto vaṅgīsattheraṃ ārabbha kathesi.

rājagahe kireko brāhmaṇo vaṅgīso nāma matamanussānaṃ sīsaṃ ākoṭetvā “idaṃ niraye nibbattassa sīsaṃ, idaṃ tiracchānayoniyaṃ, idaṃ pettivisaye, idaṃ manussaloke, idaṃ devaloke nibbattassa sīsan”ti jānāti. brāhmaṇā “sakkā imaṃ nissāya lokaṃ khāditun”ti cintetvā taṃ dve rattavatthāni paridahāpetvā ādāya janapadaṃ carantā manusse vadanti “eso vaṅgīso nāma brāhmaṇo matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti, attano ñātakānaṃ nibbattaṭṭhānaṃ pucchathā”ti. manussā yathābalaṃ dasapi kahāpaṇe vīsatipi satampi datvā ñātakānaṃ nibbattaṭṭhānaṃ pucchanti. te anupubbena sāvatthiṃ patvā jetavanassa avidūre nivāsaṃ gaṇhiṃsu. te bhuttapātarāsā mahājanaṃ gandhamālādihatthaṃ dhammassavanāya gacchantaṃ disvā “kahaṃ gacchathā”ti pucchitvā “vihāraṃ dhammassavanāyā”ti vutte “tattha gantvā kiṃ karissatha, amhākaṃ vaṅgīsabrāhmaṇena sadiso nāma natthi, matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti, ñātakānaṃ nibbattaṭṭhānaṃ pucchathā”ti āhaṃsu. te “vaṅgīso kiṃ jānāti, amhākaṃ satthārā sadiso nāma natthī”ti vatvā itarehipi “vaṅgīsasadiso natthī”ti vutte kathaṃ vaḍḍhetvā “etha, dāni vo vaṅgīsassa vā amhākaṃ vā satthu jānanabhāvaṃ jānissāmā”ti te ādāya vihāraṃ agamaṃsu. satthā tesaṃ āgamanabhāvaṃ ñatvā niraye tiracchānayoniyaṃ manussaloke devaloketi catūsu ṭhānesu nibbattānaṃ cattāri sīsāni, khīṇāsavasīsañcāti pañca sīsāni āharāpetvā paṭipāṭiyā ṭhapetvā āgatakāle vaṅgīsaṃ pucchi — “tvaṃ kira sīsaṃ ākoṭetvā matakānaṃ nibbattaṭṭhānaṃ jānāsī”ti? “āma, jānāmī”ti. “idaṃ kassa sīsan”ti? so taṃ ākoṭetvā “niraye nibbattassā”ti āha. athassa satthā “sādhu sādhū”ti sādhukāraṃ datvā itarānipi tīṇi sīsāni pucchitvā tena avirajjhitvā vuttavuttakkhaṇe tatheva tassa sādhukāraṃ datvā pañcamaṃ sīsaṃ dassetvā “idaṃ kassa sīsan”ti pucchi, so tampi ākoṭetvā nibbattaṭṭhānaṃ na jānāti.

atha naṃ satthā “kiṃ, vaṅgīsa, na jānāsī”ti vatvā, “āma, na jānāmī”ti vutte “ahaṃ jānāmī”ti āha. atha naṃ vaṅgīso yāci “detha me imaṃ mantan”ti. na sakkā apabbajitassa dātunti. so “imasmiṃ mante gahite sakalajambudīpe ahaṃ jeṭṭhako bhavissāmī”ti cintetvā te brāhmaṇe “tumhe tattheva katipāhaṃ vasatha, ahaṃ pabbajissāmī”ti uyyojetvā satthu santike pabbajitvā laddhūpasampado vaṅgīsatthero nāma ahosi. athassa satthā dvattiṃsākārakammaṭṭhānaṃ datvā “mantassa parikammaṃ sajjhāyāhī”ti āha. so taṃ sajjhāyanto antarantarā brāhmaṇehi “gahito te manto”ti pucchiyamāno “āgametha tāva, gaṇhāmī”ti vatvā katipāheneva arahattaṃ patvā puna brāhmaṇehi puṭṭho “abhabbo dānāhaṃ, āvuso, gantun”ti āha. taṃ sutvā bhikkhū “ayaṃ, bhante, abhūtena aññaṃ byākarotī”ti satthu ārocesuṃ. satthā “mā, bhikkhave, evaṃ avacuttha, idāni, bhikkhave, mama putto cutipaṭisandhikusalo jāto”ti vatvā imā gāthā abhāsi —

419.

“cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso.

asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

420.

“yassa gatiṃ na jānanti, devā gandhabbamānusā.

khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇan”ti.

tattha yo vedīti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhu gatattā sugataṃ, catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho. yassāti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

vaṅgīsattheravatthu sattatiṃsatimaṃ.