bahuṃ ve saraṇaṃ yantīti imaṃ dhammadesanaṃ satthā jetavane viharanto vālikarāsimhi nisinnaṃ aggidattaṃ nāma kosalarañño purohitaṃ ārabbha kathesi.
so kira mahākosalassa purohito ahosi. atha naṃ pitari kālakate rājā pasenadi kosalo “pitu me purohito”ti gāravena tasmiṃyeva ṭhāne ṭhapetvā tassa attano upaṭṭhānaṃ āgatakāle paccuggamanaṃ karoti, “ācariya, idha nisīdathā”ti samānāsanaṃ dāpesi. so cintesi — “ayaṃ rājā mayi ativiya gāravaṃ karoti, na kho pana rājūnaṃ niccakālameva sakkā cittaṃ gahetuṃ. samānavayeneva hi saddhiṃ rajjasukhaṃ nāma sukhaṃ hoti, ahañcamhi mahallako, pabbajituṃ me yuttan”ti. so rājānaṃ pabbajjaṃ anujānāpetvā nagare bheriṃ carāpetvā sattāhena sabbaṃ attano dhanaṃ dānamukhe vissajjetvā bāhirakapabbajjaṃ pabbaji. taṃ nissāya dasa purisasahassāni anupabbajiṃsu. so tehi saddhiṃ aṅgamagadhānañca kururaṭṭhassa ca antare vāsaṃ kappetvā imaṃ ovādaṃ deti, “tātā, yassa kāmavitakkādayo uppajjanti, so nadito ekekaṃ vālukapuṭaṃ uddharitvā imasmiṃ okiratū”ti. te “sādhū”ti paṭissuṇitvā kāmavitakkādīnaṃ uppannakāle tathā kariṃsu. aparena samayena mahāvālukarāsi ahosi, taṃ ahichatto nāma nāgarājā paṭiggahesi. aṅgamagadhavāsino ceva kururaṭṭhavāsino ca māse māse tesaṃ mahantaṃ sakkāraṃ abhiharitvā dānaṃ denti. atha nesaṃ aggidatto imaṃ ovādaṃ adāsi — “pabbataṃ saraṇaṃ yātha, vanaṃ saraṇaṃ yātha, ārāmaṃ saraṇaṃ yātha, rukkhaṃ saraṇaṃ yātha, evaṃ sabbadukkhato muccissathā”ti. attano antevāsikepi iminā ovādena ovadi.
bodhisattopi katābhinikkhamano sammāsambodhiṃ patvā tasmiṃ samaye sāvatthiṃ nissāya jetavane viharanto paccūsakāle lokaṃ volokento aggidattabrāhmaṇaṃ saddhiṃ antevāsikehi attano ñāṇajālassa anto paviṭṭhaṃ disvā “sabbepi ime arahattassa upanissayasampannā”ti ñatvā sāyanhasamaye mahāmoggallānattheraṃ āha — “moggallāna, kiṃ passasi aggidattabrāhmaṇaṃ mahājanaṃ atitthe pakkhandāpentaṃ, gaccha tesaṃ ovādaṃ dehī”ti. bhante, bahū ete, ekakassa mayhaṃ avisayhā. sace tumhepi āgamissatha, visayhā bhavissantīti. moggallāna, ahampi āgamissāmi, tvaṃ purato yāhīti. thero purato gacchantova cintesi — “ete balavanto ceva bahū ca. sace sabbesaṃ samāgamaṭṭhāne kiñci kathessāmi, sabbepi vaggavaggena uṭṭhaheyyun”ti attano ānubhāvena thūlaphusitakaṃ devaṃ vuṭṭhāpesi. te thūlaphusitakesu patantesu uṭṭhāyuṭṭhāya attano attano paṇṇasālaṃ pavisiṃsu. thero aggidattassa brāhmaṇassa paṇṇasāladvāre ṭhatvā “aggidattā”ti āha. so therassa saddaṃ sutvā “maṃ imasmiṃ loke nāmena ālapituṃ samattho nāma natthi, ko nu kho maṃ nāmena ālapatī”ti mānathaddhatāya “ko eso”ti āha. “ahaṃ, brāhmaṇā”ti. “kiṃ vadesī”ti? “ajja me ekarattiṃ idha vasanaṭṭhānaṃ tvaṃ ācikkhāhī”ti. “idha vasanaṭṭhānaṃ natthi, ekassa ekāva paṇṇasālā”ti. “aggidatta, manussā nāma manussānaṃ, gāvo gunnaṃ, pabbajitā pabbajitānaṃ santikaṃ gacchanti, mā evaṃ kari, dehi me vasanaṭṭhānan”ti. “kiṃ pana tvaṃ pabbajito”ti? “āma, pabbajitomhī”ti. “sace pabbajito, kahaṃ te khāribhaṇḍaṃ, ko pabbajitaparikkhāro”ti. “atthi me parikkhāro, visuṃ pana naṃ gahetvā vicarituṃ dukkhanti abbhantareneva naṃ gahetvā vicarāmi, brāhmaṇā”ti. so “taṃ gahetvā vicarissasī”ti therassa kujjhi. atha naṃ so āha — “amhe, aggidatta, mā kujjhi, vasanaṭṭhānaṃ me ācikkhāhī”ti. natthi ettha vasanaṭṭhānanti. etasmiṃ pana vālukarāsimhi ko vasatīti. eko, nāgarājāti. etaṃ me dehīti. na sakkā dātuṃ, bhāriyaṃ etassa kammanti. hotu, dehi meti. tena hi tvaṃ eva jānāhīti.
thero vālukarāsiabhimukho pāyāsi. nāgarājā taṃ āgacchantaṃ disvā “ayaṃ samaṇo ito āgacchati, na jānāti maññe mama atthibhāvaṃ, dhūmāyitvā naṃ māressāmī”ti dhūmāyi. thero “ayaṃ nāgarājā ‘ahameva dhūmāyituṃ sakkomi, aññe na sakkontī’ti maññe sallakkhetī”ti sayampi dhūmāyi. dvinnampi sarīrato uggatā dhūmā yāva brahmalokā uṭṭhahiṃsu. ubhopi dhūmā theraṃ abādhetvā nāgarājānameva bādhenti. nāgarājā dhūmavegaṃ sahituṃ asakkonto pajjali. theropi tejodhātuṃ samāpajjitvā tena saddhiṃyeva pajjali. aggijālā yāva brahmalokā uṭṭhahiṃsu. ubhopi theraṃ abādhetvā nāgarājānameva bādhayiṃsu. athassa sakalasarīraṃ ukkāhi padittaṃ viya ahosi. isigaṇo oloketvā cintesi — “nāgarājā, samaṇaṃ jhāpeti, bhaddako vata samaṇo amhākaṃ vacanaṃ asutvā naṭṭho”ti. thero nāgarājānaṃ dametvā nibbisevanaṃ katvā vālukarāsimhi nisīdi. nāgarājā vālukarāsiṃ bhogehi parikkhipitvā kūṭāgārakucchipamāṇaṃ phaṇaṃ māpetvā therassa upari dhāresi.
isigaṇā pātova “samaṇassa matabhāvaṃ vā amatabhāvaṃ vā jānissāmā”ti therassa santikaṃ gantvā taṃ vālukarāsimatthake nisinnaṃ disvā añjaliṃ paggayha abhitthavantā āhaṃsu — “samaṇa, kacci nāgarājena na bādhito”ti. “kiṃ na passatha mama upariphaṇaṃ dhāretvā ṭhitan”ti? te “acchariyaṃ vata bho, samaṇassa evarūpo nāma nāgarājā damito”ti theraṃ parivāretvā aṭṭhaṃsu. tasmiṃ khaṇe satthā āgato. thero satthāraṃ disvā uṭṭhāya vandi. atha naṃ isayo āhaṃsu — “ayampi tayā mahantataro”ti. eso bhagavā satthā, ahaṃ imassa sāvakoti. satthā vālukarāsimatthake nisīdi, isigaṇo “ayaṃ tāva sāvakassa ānubhāvo, imassa pana ānubhāvo kīdiso bhavissatī”ti añjaliṃ paggayha satthāraṃ abhitthavi. satthā aggidattaṃ āmantetvā āha — “aggidatta, tvaṃ tava sāvakānañca upaṭṭhākānañca ovādaṃ dadamāno kinti vatvā desī”ti. “etaṃ pabbataṃ saraṇaṃ gacchatha, vanaṃ ārāmaṃ rukkhaṃ saraṇaṃ gacchatha. etāni hi saraṇaṃ gato sabbadukkhā pamuccatī”ti evaṃ tesaṃ ovādaṃ dammīti. satthā “na kho, aggidatta, etāni saraṇaṃ gato sabbadukkhā pamuccati, buddhaṃ dhammaṃ saṅghaṃ pana saraṇaṃ gantvā sakalavaṭṭadukkhā pamuccatī”ti vatvā imā gāthā abhāsi —
188.
“bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca.
ārāmarukkhacetyāni, manussā bhayatajjitā.
189.
“netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ.
netaṃ saraṇamāgamma, sabbadukkhā pamuccati.
190.
“yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato.
cattāri ariyasaccāni, sammappaññāya passati.
191.
“dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ.
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
192.
“etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ.
etaṃ saraṇamāgamma, sabbadukkhā pamuccatī”ti.
tattha bahunti bahu. pabbatānīti tattha tattha isigilivepullavebhārādike pabbate ca mahāvanagosiṅgasālavanādīni vanāni ca veḷuvanajīvakambavanādayo ārāme ca udenacetiyagotamacetiyādīni rukkhacetyāni ca te te manussā tena tena bhayena tajjitā bhayato muccitukāmā puttalābhādīni vā patthayamānā saraṇaṃ yantīti attho. netaṃ saraṇanti etaṃ sabbampi saraṇaṃ neva khemaṃ na uttamaṃ, na ca etaṃ paṭicca jātiādidhammesu sattesu ekopi jātiādito sabbadukkhā pamuccatīti attho.
yo cāti idaṃ akhemaṃ anuttamaṃ saraṇaṃ dassetvā khemaṃ uttamaṃ saraṇaṃ dassanatthaṃ āraddhaṃ. tassattho — yo ca gahaṭṭho vā pabbajito vā “itipi so bhagavā arahaṃ sammāsambuddho”tiādikaṃ buddhadhammasaṅghānussatikammaṭṭhānaṃ nissāya seṭṭhavasena buddhañca dhammañca saṅghañca saraṇaṃ gato, tassapi taṃ saraṇagamanaṃ aññatitthiyavandanādīhi kuppati calati. tassa pana acalabhāvaṃ dassetuṃ maggena āgatasaraṇameva pakāsanto cattāri ariyasaccāni sammappaññāya passatīti āha. yo hi etesaṃ saccānaṃ dassanavasena etāni saraṇaṃ gato, etassa etaṃ saraṇaṃ khemañca uttamañca, so ca puggalo etaṃ saraṇaṃ paṭicca sakalasmāpi vaṭṭadukkhā pamuccati, tasmā etaṃ kho saraṇaṃ khemantiādi vuttaṃ.
desanāvasāne sabbepi te isayo saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā pabbajjaṃ yāciṃsu. satthāpi cīvaragabbhato hatthaṃ pasāretvā “etha bhikkhavo, caratha brahmacariyan”ti āha. te taṅkhaṇeyeva aṭṭhaparikkhāradharā vassasaṭṭhikatherā viya ahesuṃ. so ca sabbesampi aṅgamagadhakururaṭṭhavāsīnaṃ sakkāraṃ ādāya āgamanadivaso ahosi. te sakkāraṃ ādāya āgatā sabbepi te isayo pabbajite disvā “kiṃ nu kho amhākaṃ aggidattabrāhmaṇo mahā, udāhu samaṇo gotamo”ti cintetvā samaṇassa gotamassa āgatattā “aggidattova mahā”ti maññiṃsu. satthā tesaṃ ajjhāsayaṃ oloketvā, “aggidatta, parisāya kaṅkhaṃ chindā”ti āha. so “ahampi ettakameva paccāsīsāmī”ti iddhibalena sattakkhattuṃ vehāsaṃ abbhuggantvā punappunaṃ oruyha satthāraṃ vanditvā “satthā me, bhante, bhagavā, sāvakohamasmī”ti vatvā sāvakattaṃ pakāsesīti.
aggidattabrāhmaṇavatthu chaṭṭhaṃ.