dhammapada-aṭṭhakathā

(dutiyo bhāgo)

25. bhikkhuvaggo

1. pañcabhikkhuvatthu

cakkhunā saṃvaroti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca bhikkhū ārabbha kathesi.

tesu kira ekeko cakkhudvārādīsu pañcasu dvāresu ekekameva rakkhi. athekadivasaṃ sannipatitvā “ahaṃ durakkhaṃ rakkhāmi, ahaṃ durakkhaṃ rakkhāmī”ti vivaditvā “satthāraṃ pucchitvā imamatthaṃ jānissāmā”ti satthāraṃ upasaṅkamitvā, “bhante, mayaṃ cakkhudvārādīni rakkhantā attano attano rakkhanadvārameva durakkhanti maññāma, ko nu kho amhesu durakkhaṃ rakkhatī”ti pucchiṃsu. satthā ekaṃ bhikkhumpi anosādetvā, “bhikkhave, sabbāni petāni durakkhāneva, api ca kho pana tumhe na idāneva pañcasu ṭhānesu asaṃvutā, pubbepi asaṃvutā, asaṃvutattāyeva ca paṇḍitānaṃ ovāde avattitvā jīvitakkhayaṃ pāpuṇitthā”ti vatvā “kadā, bhante”ti tehi yācito atīte takkasilajātakassa vatthuṃ vitthāretvā rakkhasīnaṃ vasena rājakule jīvitakkhayaṃ patte pattābhisekena mahāsattena setacchattassa heṭṭhā rājāsane nisinnena attano sirisampattiṃ oloketvā “vīriyaṃ nāmetaṃ sattehi kattabbamevā”ti udānavasena udānitaṃ —

“kusalūpadese dhitiyā daḷhāya ca,

anivattitattābhayabhīrutāya ca.

na rakkhasīnaṃ vasamāgamimhase,

sa sotthibhāvo mahatā bhayena me”ti. (jā. 1.1.132) —

imaṃ gāthaṃ dassetvā “tadāpi tumheva pañca janā takkasilāyaṃ rajjagahaṇatthāya nikkhantaṃ mahāsattaṃ āvudhahatthā parivāretvā maggaṃ gacchantā antarāmagge rakkhasīhi cakkhudvārādivasena upanītesu rūpārammaṇādīsu asaṃvutā paṇḍitassa ovāde avattitvā olīyantā rakkhasīhi khāditā jīvitakkhayaṃ pāpuṇittha. tesu pana ārammaṇesu susaṃvuto piṭṭhito piṭṭhito anubandhantiṃ devavaṇṇiṃ yakkhiniṃ anādiyitvā sotthinā takkasilaṃ gantvā rajjaṃ patto rājā ahamevā”ti jātakaṃ samodhānetvā, “bhikkhave, bhikkhunā nāma sabbāni dvārāni saṃvaritabbāni. etāni hi saṃvaranto eva sabbadukkhā pamuccatī”ti vatvā dhammaṃ desento imā gāthā abhāsi —

360.

“cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro.

ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.

361.

“kāyena saṃvaro sādhu, sādhu vācāya saṃvaro.

manasā saṃvaro sādhu, sādhu sabbattha saṃvaro.

sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī”ti.

tattha cakkhunāti yadā hi bhikkhuno cakkhudvāre rūpārammaṇaṃ āpāthamāgacchati, tadā iṭṭhārammaṇe arajjantassa aniṭṭhārammaṇe adussantassa asamapekkhanena mohaṃ anuppādentassa tasmiṃ dvāre saṃvaro thakanaṃ pidahanaṃ gutti katā nāma hoti. tassa so evarūpo cakkhunā saṃvaro sādhu. esa nayo sotadvārādīsupi. cakkhudvārādīsuyeva pana saṃvaro vā asaṃvaro vā nuppajjati, parato pana javanavīthiyaṃ esa labbhati. tadā hi asaṃvaro uppajjanto assaddhā akkhanti kosajjaṃ muṭṭhasaccaṃ aññāṇanti akusalavīthiyaṃ ayaṃ pañcavidho labbhati. saṃvaro uppajjanto saddhā khanti vīriyaṃ sati ñāṇanti kusalavīthiyaṃ ayaṃ pañcavidho labbhati.

kāyena saṃvaroti ettha pana pasādakāyopi copanakāyopi labbhati. ubhayampi panetaṃ kāyadvārameva. tattha pasādadvāre saṃvarāsaṃvaro kathitova. copanadvārepi taṃvatthukā pāṇātipātādinnādānakāmesumicchācārā. tehi pana saddhiṃ akusalavīthiyaṃ uppajjantehi taṃ dvāraṃ asaṃvutaṃ hoti, kusalavīthiyaṃ uppajjantehi pāṇātipātāveramaṇiādīhi saṃvutaṃ. sādhu vācāyāti etthāpi copanavācāpi vācā. tāya saddhiṃ uppajjantehi musāvādādīhi taṃ dvāraṃ asaṃvutaṃ hoti, musāvādāveramaṇiādīhi saṃvutaṃ. manasā saṃvaroti etthāpi javanamanato aññena manena saddhiṃ abhijjhādayo natthi. manodvāre pana javanakkhaṇe uppajjamānehi abhijjhādīhi taṃ dvāraṃ asaṃvutaṃ hoti, anabhijjhādīhi saṃvutaṃ hoti. sādhu sabbatthāti tesu cakkhudvārādīsu sabbesupi saṃvaro sādhu. ettāvatā hi aṭṭha saṃvaradvārāni aṭṭha ca asaṃvaradvārāni kathitāni. tesu aṭṭhasu asaṃvaradvāresu ṭhito bhikkhu sakalavaṭṭamūlakadukkhato na muccati, saṃvaradvāresu pana ṭhito sabbasmāpi vaṭṭamūlakadukkhā muccati. tena vuttaṃ — “sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī”ti.

desanāvasāne te pañca bhikkhū sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

pañcabhikkhuvatthu paṭhamaṃ.