yassāsavāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto anuruddhattheraṃ ārabbha kathesi.
ekasmiñhi divase thero jiṇṇacīvaro saṅkārakūṭādīsu cīvaraṃ pariyesati. tassa ito tatiye attabhāve purāṇadutiyikā tāvatiṃsabhavane nibbattitvā jālinī nāma devadhītā ahosi. sā theraṃ coḷakāni pariyesamānaṃ disvā therassa atthāya terasahatthāyatāni catuhatthavitthatāni tīṇi dibbadussāni gahetvā “sacāhaṃ imāni iminā nīhārena dassāmi, thero na gaṇhissatī”ti cintetvā tassa coḷakāni pariyesamānassa purato ekasmiṃ saṅkārakūṭe yathā nesaṃ dasantamattameva paññāyati, tathā ṭhapesi. thero tena maggena coḷakapariyesamānaṃ caranto nesaṃ dasantaṃ disvā tattheva gahetvā ākaḍḍhamāno vuttappamāṇāni dibbadussāni disvā “ukkaṭṭhapaṃsukūlaṃ vata idan”ti ādāya pakkāmi. athassa cīvarakaraṇadivase satthā pañcasatabhikkhuparivāro vihāraṃ gantvā nisīdi, asītimahātherāpi tattheva nisīdiṃsu, cīvaraṃ sibbetuṃ mahākassapatthero mūle nisīdi, sāriputtatthero majjhe, ānandatthero agge, bhikkhusaṅgho suttaṃ vaṭṭesi, satthā sūcipāsake āvuṇi, mahāmoggallānatthero yena yena attho, taṃ taṃ upanento vicari.
devadhītāpi antogāmaṃ pavisitvā “bhontā ayyassa no anuruddhattherassa cīvaraṃ karonto satthā asītimahāsāvakaparivuto pañcahi bhikkhusatehi saddhiṃ vihāre nisīdi, yāguādīni ādāya vihāraṃ gacchathā”ti bhikkhaṃ samādapesi. mahāmoggallānattheropi antarābhatte mahājambupesiṃ āhari, pañcasatā bhikkhū parikkhīṇaṃ khādituṃ nāsakkhiṃsu. sakko cīvarakaraṇaṭṭhāne bhūmiparibhaṇḍamakāsi, bhūmi alattakarasarañjitā viya ahosi. bhikkhūhi paribhuttāvasesānaṃ yāgukhajjakabhattānaṃ mahārāsi ahosi. bhikkhū ujjhāyiṃsu “ettakānaṃ bhikkhūnaṃ kiṃ evaṃbahukehi yāguādīhi, nanu nāma pamāṇaṃ sallakkhetvā ettakaṃ nāma āharathā”ti ñātakā ca upaṭṭhākā ca vattabbā siyuṃ, anuruddhatthero attano ñātiupaṭṭhākānaṃ bahubhāvaṃ ñāpetukāmo maññe”ti, atha ne satthā “kiṃ, bhikkhave, kathethā”ti pucchitvā, “bhante, idaṃ nāmā”ti vutte “kiṃ pana tumhe, bhikkhave, ‘idaṃ anuruddhena āharāpitan’ti maññathā”ti? “āma, bhante”ti. “na, bhikkhave, mama putto anuruddho evarūpaṃ vadeti. na hi khīṇāsavā paccayapaṭisaṃyuttaṃ kathaṃ kathenti, ayaṃ pana piṇḍapāto devatānubhāvena nibbatto”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
93.
“yassāsavā parikkhīṇā, āhāre ca anissito.
suññato animitto ca, vimokkho yassa gocaro.
ākāseva sakuntānaṃ, padaṃ tassa durannayan”ti.
tattha yassāsavāti yassa cattāro āsavā parikkhīṇā. āhāre ca anissitoti āhārasmiñca taṇhādiṭṭhinissayehi anissito. padaṃ tassa durannayanti yathā ākāse gacchantānaṃ sakuṇānaṃ “imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ urena paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī”ti na sakkā ñātuṃ, evameva evarūpassa bhikkhuno “nirayapadena vā gato, tiracchānayonipadena vā”tiādinā nayena padaṃ paññāpetuṃ nāma na sakkoti.
desanāvasāne bahū sotāpatti phalādīni pāpuṇiṃsūti.
anuruddhattheravatthu catutthaṃ.