dhammapada-aṭṭhakathā

(dutiyo bhāgo)

21. pakiṇṇakavaggo

4. lakuṇḍakabhaddiyattheravatthu

mātaranti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.

ekadivasañhi sambahulā āgantukā bhikkhū satthāraṃ divāṭṭhāne nisinnaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. tasmiṃ khaṇe lakuṇḍakabhaddiyatthero bhagavato avidūre atikkamati. satthā tesaṃ bhikkhūnaṃ cittācāraṃ ñatvā oloketvā “passatha, bhikkhave, ayaṃ bhikkhu mātāpitaro hantvā niddukkho hutvā yātī”ti vatvā tehi bhikkhūhi “kiṃ nu kho satthā vadatī”ti aññamaññaṃ mukhāni oloketvā saṃsayapakkhandehi, “bhante, kiṃ nāmetaṃ vadethā”ti vutte tesaṃ dhammaṃ desento imaṃ gāthamāha —

294.

“mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye.

raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo”ti.

tattha sānucaranti āyasādhakena āyuttakena sahitaṃ. ettha hi “taṇhā janeti purisan”ti (saṃ. ni. 1.55-57) vacanato tīsu bhavesu sattānaṃ jananato taṇhā mātā nāma. “ahaṃ asukassa nāma rañño vā rājamahāmattassa vā putto”ti pitaraṃ nissāya asmimānassa uppajjanato asmimāno pitā nāma. loko viya rājānaṃ yasmā sabbadiṭṭhigatāni dve sassatucchedadiṭṭhiyo bhajanti, tasmā dve sassatucchedadiṭṭhiyo dve khattiyarājāno nāma. dvādasāyatanāni vitthataṭṭhena raṭṭhadisattā raṭṭhaṃ nāma. āyasādhako āyuttakapuriso viya tannissito nandirāgo anucaro nāma. anīghoti niddukkho. brāhmaṇoti khīṇāsavo. etesaṃ taṇhādīnaṃ arahattamaggañāṇāsinā hatattā khīṇāsavo niddukkho hutvā yātīti ayametthattho.

desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu.

dutiyagāthāyapi vatthu purimasadisameva. tadā hi satthā lakuṇḍakabhaddiyattherameva ārabbha kathesi. tesaṃ dhammaṃ desento imaṃ gāthamāha —

295.

“mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye.

veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo”ti.

tattha dve ca sotthiyeti dve ca brāhmaṇe. imissā gāthāya satthā attano dhammissaratāya ca desanāvidhikusalatāya ca sassatucchedadiṭṭhiyo dve brāhmaṇarājāno ca katvā kathesi. veyagghapañcamanti ettha byagghānucarito sappaṭibhayo duppaṭipanno maggo veyaggho nāma, vicikicchānīvaraṇampi tena sadisatāya veyagghaṃ nāma, taṃ pañcamaṃ assāti nīvaraṇapañcakaṃ veyagghapañcamaṃ nāma. idañca veyagghapañcamaṃ arahattamaggañāṇāsinā nissesaṃ hantvā anīghova yāti brāhmaṇoti ayametthattho. sesaṃ purimasadisamevāti.

lakuṇḍakabhaddiyattheravatthu catutthaṃ.