jhāyinti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.
so kira cintesi — “satthā attano sāvake, ‘brāhmaṇā’ti vadati, ahañcamhi jātigottena brāhmaṇo, mampi nu kho evaṃ vattuṃ vaṭṭatī”ti. so satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. satthā “nāhaṃ jātigottamattena brāhmaṇaṃ vadāmi, uttamatthaṃ arahattaṃ anuppattameva panevaṃ vadāmī”ti vatvā imaṃ gāthamāha —
386.
“jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ.
uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha jhāyinti duvidhena jhānena jhāyantaṃ kāmarajena virajaṃ vane ekakamāsīnaṃ catūhi maggehi soḷasannaṃ kiccānaṃ katattā katakiccaṃ āsavānaṃ abhāvena anāsavaṃ uttamatthaṃ arahattaṃ anuppattaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.
aññatarabrāhmaṇavatthu catutthaṃ.