cattāri ṭhānānīti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikassa bhāgineyyaṃ khemakaṃ nāma seṭṭhiputtaṃ ārabbha kathesi.
so kira abhirūpo ahosi, yebhuyyena itthiyo taṃ disvā rāgābhibhūtā sakabhāvena saṇṭhātuṃ nāsakkhiṃsu. sopi paradārakammābhiratova ahosi. atha naṃ rattiṃ rājapurisā gahetvā rañño dassesuṃ. rājā mahāseṭṭhissa lajjāmīti taṃ kiñci avatvā vissajjāpesi. so pana neva virami . atha naṃ dutiyampi tatiyampi rājapurisā gahetvā rañño dassesuṃ. rājā vissajjāpesiyeva. mahāseṭṭhi, taṃ pavattiṃ sutvā taṃ ādāya satthu santikaṃ gantvā taṃ pavattiṃ ārocetvā, “bhante, imassa dhammaṃ desethā”ti āha. satthā tassa saṃvegakathaṃ vatvā paradārasevanāya dosaṃ dassento imā gāthā abhāsi —
309.
“cattāri ṭhānāni naro pamatto,
āpajjati paradārūpasevī.
apuññalābhaṃ na nikāmaseyyaṃ,
nindaṃ tatīyaṃ nirayaṃ catutthaṃ.
310.
“apuññalābho ca gatī ca pāpikā,
bhītassa bhītāya ratī ca thokikā.
rājā ca daṇḍaṃ garukaṃ paṇeti,
tasmā naro paradāraṃ na seve”ti.
tattha ṭhānānīti dukkhakāraṇāni. pamattoti sativossaggena samannāgato. āpajjatīti pāpuṇāti. paradārūpasevīti paradāraṃ upasevanto uppathacārī. apuññalābhanti akusalalābhaṃ. na nikāmaseyyanti yathā icchati, evaṃ seyyaṃ alabhitvā anicchitaṃ parittakameva kālaṃ seyyaṃ labhati. apuññalābho cāti evaṃ tassa ayañca apuññalābho, tena ca apuññena nirayasaṅkhātā pāpikā gati hoti. ratī ca thokikāti yā tassa bhītassa bhītāya itthiyā saddhiṃ rati, sāpi thokikā parittā hoti. garukanti rājā ca hatthacchedādivasena garukaṃ daṇḍaṃ paṇeti. tasmāti yasmā paradāraṃ sevanto etāni apuññādīni pāpuṇāti, tasmā paradāraṃ na seveyyāti attho.
desanāvasāne khemako sotāpattiphale patiṭṭhahi. tato paṭṭhāya mahājano sukhaṃ vītināmesi. kiṃ panassa pubbakammanti? so kira kassapabuddhakāle uttamamallo hutvā dve suvaṇṇapaṭākā dasabalassa kañcanathūpe āropetvā patthanaṃ paṭṭhapesi “ṭhapetvā ñātisālohititthiyo avasesā maṃ disvā rajjantū”ti. idamassa pubbakammanti. tena taṃ nibbattanibbattaṭṭhāne disvā paresaṃ itthiyo sakabhāvena saṇṭhātuṃ nāsakkhiṃsūti.
khemakaseṭṭhiputtavatthu catutthaṃ.