attā haveti imaṃ dhammadesanaṃ satthā jetavane viharanto anatthapucchakaṃ brāhmaṇaṃ ārabbha kathesi.
so kira brāhmaṇo “kiṃ nu kho sammāsambuddho atthameva jānāti, udāhu anatthampi, pucchissāmi nan”ti satthāraṃ upasaṅkamitvā pucchi — “bhante, tumhe atthameva jānātha maññe, no anatthan”ti? “atthañcāhaṃ, brāhmaṇa, jānāmi anatthañcā”ti. “tena hi me anatthaṃ kathethā”ti. athassa satthā imaṃ gāthamāha —
“ussūraseyyaṃ ālasyaṃ, caṇḍikkaṃ dīghasoṇḍiyaṃ.
ekassaddhānagamanaṃ paradārūpasevanaṃ.
etaṃ brāhmaṇa sevassu, anatthaṃ te bhavissatī”ti.
taṃ sutvā brāhmaṇo sādhukāramadāsi “sādhu sādhu, gaṇācariya, gaṇajeṭṭhaka, tumhe atthañca jānātha anatthañcā”ti . “evaṃ kho, brāhmaṇa, atthānatthajānanako nāma mayā sadiso natthī”ti. athassa satthā ajjhāsayaṃ upadhāretvā, “brāhmaṇa, kena kammena jīvasī”ti pucchi. “jūtakammena, bho gotamā”ti. “kiṃ pana te jayo hoti parājayo”ti . “jayopi hoti parājayopī”ti vutte, “brāhmaṇa, appamattako esa, paraṃ jinantassa jayo nāma na seyyo. yo pana kilesajayena attānaṃ jināti, tassa jayo seyyo. na hi taṃ jayaṃ koci apajayaṃ kātuṃ sakkotī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi —
104.
“attā have jitaṃ seyyo, yā cāyaṃ itarā pajā.
attadantassa posassa, niccaṃ saññatacārino.
105.
“neva devo na gandhabbo, na māro saha brahmunā.
jitaṃ apajitaṃ kayirā, tathārūpassa jantuno”ti.
tattha haveti nipāto. jitanti liṅgavipallāso, attano kilesajayena attā jito seyyoti attho. yā cāyaṃ itarā pajāti yā panāyaṃ avasesā pajā jūtena vā dhanaharaṇena vā saṅgāmena vā balābhibhavena vā jitā bhaveyya, taṃ jinantena yaṃ jitaṃ, na taṃ seyyoti attho. kasmā pana tadeva jitaṃ seyyo, idaṃ na seyyoti? yasmā attadantassa ... pe ... tathārūpassa jantunoti. idaṃ vuttaṃ hoti — yasmā hi yvāyaṃ nikkilesatāya attadanto poso, tassa attadantassa kāyādīhi niccaṃ saññatacārino evarūpassa imehi kāyasaññamādīhi saññatassa jantuno devo vā gandhabbo vā māro vā brahmunā saha uṭṭhahitvā “ahamassa jitaṃ apajitaṃ karissāmi, maggabhāvanāya pahīne kilese puna uppādessāmī”ti ghaṭentopi vāyamantopi yathā dhanādīhi parājito pakkhantaro hutvā itarena jitaṃ puna jinanto apajitaṃ kareyya, “evaṃ apajitaṃ kātuṃ neva sakkuṇeyyā”ti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
anatthapucchakabrāhmaṇavatthu catutthaṃ.