dhammapada-aṭṭhakathā

(dutiyo bhāgo)

24. taṇhāvaggo

10. sakkapañhavatthu

sabbadānanti imaṃ dhammadesanaṃ satthā jetavane viharanto sakkaṃ devarājānaṃ ārabbha kathesi.

ekasmiñhi samaye tāvatiṃsadevaloke devatā sannipatitvā cattāro pañhe samuṭṭhāpesuṃ “kataraṃ dānaṃ nu kho dānesu, kataro raso rasesu, katarā rati ratīsu jeṭṭhakā, taṇhakkhayova kasmā jeṭṭhakoti vuccatī”ti? te pañhe ekā devatāpi vinicchituṃ nāsakkhi. eko pana devo ekaṃ devaṃ, sopi aparanti evaṃ aññamaññaṃ pucchantā dasasu cakkavāḷasahassesu dvādasa saṃvaccharāni vicariṃsu. ettakenāpi kālena pañhānaṃ atthaṃ adisvā dasasahassacakkavāḷadevatā sannipatitvā catunnaṃ mahārājānaṃ santikaṃ gantvā “kiṃ, tātā, mahādevatāsannipāto”ti vutte “cattāro pañhe samuṭṭhāpetvā vinicchituṃ asakkontā tumhākaṃ santikaṃ āgatamhā”ti. “kiṃ pañhaṃ nāmetaṃ, tātā”ti. “dānarasaratīsu katamā dānarasaratī nu kho seṭṭhā, taṇhakkhayova kasmā seṭṭho”ti ime pañhe vinicchituṃ asakkontā āgatamhāti. tātā, mayampi imesaṃ atthe na jānāma, amhākaṃ pana rājā janasahassena cintite atthe cintetvā taṅkhaṇeneva jānāti, so amhehi paññāya ca puññena ca visiṭṭho, etha, tassa santikaṃ gacchāmāti tameva devagaṇaṃ ādāya sakkassa devarañño santikaṃ gantvā tenāpi “kiṃ, tātā, mahanto devasannipāto”ti vutte tamatthaṃ ārocesuṃ. “tātā, imesaṃ pañhānaṃ atthaṃ aññopi jānituṃ na sakkoti, buddhavisayā hete. satthā panetarahi kahaṃ viharatī”ti pucchitvā “jetavane”ti sutvā “etha, tassa santikaṃ gamissāmā”ti devagaṇena saddhiṃ rattibhāge sakalaṃ jetavanaṃ obhāsetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhito “kiṃ, mahārāja, mahatā devasaṅghena āgatosī”ti vutte, “bhante, devagaṇena ime nāma pañhā samuṭṭhāpitā, añño imesaṃ atthaṃ jānituṃ samattho nāma natthi, imesaṃ no atthaṃ pakāsethā”ti āha.

satthā “sādhu mahārāja, mayā hi pāramiyo pūretvā mahāpariccāge pariccajitvā tumhādisānaṃ kaṅkhacchedanatthameva sabbaññutaññāṇaṃ paṭividdhaṃ, tayā pucchitapañhesu hi sabbadānānaṃ dhammadānaṃ seṭṭhaṃ, sabbarasānaṃ dhammaraso seṭṭho, sabbaratīnaṃ dhammarati seṭṭhā, taṇhakkhayo pana arahattaṃ sampāpakattā seṭṭhoyevā”ti vatvā imaṃ gāthamāha —

354.

“sabbadānaṃ dhammadānaṃ jināti,

sabbarasaṃ dhammaraso jināti.

sabbaratiṃ dhammarati jināti,

taṇhakkhayo sabbadukkhaṃ jinātī”ti.

tattha sabbadānaṃ dhammadānanti sacepi hi cakkavāḷagabbhe yāva brahmalokā nirantaraṃ katvā sannisinnānaṃ buddhapaccekabuddhakhīṇāsavānaṃ kadaligabbhasadisāni cīvarāni dadeyya, tasmiṃ samāgame catuppadikāya gāthāya katānumodanāva seṭṭhā. tañhi dānaṃ tassā gāthāya soḷasiṃ kalaṃ nāgghati. evaṃ dhammassa desanāpi vācanampi savanampi mahantaṃ. yena ca puggalena bahūnaṃ taṃ dhammassavanaṃ kāritaṃ, tasseva ānisaṃso mahā. tathārūpāya eva parisāya paṇītapiṇḍapātassa patte pūretvā dinnadānatopi sappitelādīnaṃ patte pūretvā dinnabhesajjadānatopi mahāvihārasadisānaṃ vihārānañca lohapāsādasadisānañca pāsādānaṃ anekāni satasahassāni kāretvā dinnasenāsanadānatopi anāthapiṇḍikādīhi vihāre ārabbha katapariccāgatopi antamaso catuppadikāya gāthāya anumodanāvasenāpi pavattitaṃ dhammadānameva varaṃ seṭṭhaṃ. kiṃ kāraṇā? evarūpāni hi puññāni karontā dhammaṃ sutvāva karonti, no asutvā. sace hi ime sattā dhammaṃ na suṇeyyuṃ, uḷuṅkamattaṃ yāgumpi kaṭacchumattaṃ bhattampi na dadeyyuṃ. iminā kāraṇena sabbadānehi dhammadānameva seṭṭhaṃ. apica ṭhapetvā buddhe ca paccekabuddhe ca sakalakappaṃ deve vassante udakabindūni gaṇetuṃ samatthāya paññāya samannāgatā sāriputtādayopi attano dhammatāya sotāpattiphalādīni adhigantuṃ nāsakkhiṃsu, assajittherādīhi kathitadhammaṃ sutvā sotāpattiphalaṃ sacchikariṃsu, satthu dhammadesanāya sāvakapāramīñāṇaṃ sacchikariṃsu. imināpi kāraṇena, mahārāja, dhammadānameva seṭṭhaṃ. tena vuttaṃ — “sabbadānaṃ dhammadānaṃ jinātī”ti.

sabbe pana gandharasādayopi rasā ukkaṃsato devatānaṃ sudhābhojanarasopi saṃsāravaṭṭe pātetvā dukkhānubhavanasseva paccayo. yo panesa sattatiṃsabodhipakkhiyadhammasaṅkhāto ca navalokuttaradhammasaṅkhāto ca dhammaraso, ayameva sabbarasānaṃ seṭṭho. tena vuttaṃ — “sabbarasaṃ dhammaraso jinātī”ti . yāpesā puttaratidhīturatidhanaratītthiratinaccagītavāditādiratipabhedā ca anekappabhedā ratī, sāpi saṃsāravaṭṭe pātetvā dukkhānubhavanasseva paccayo. yā panesā dhammaṃ kathentassa vā suṇantassa vā vācentassa vā anto uppajjamānā pīti udaggabhāvaṃ janeti, assūni pavatteti, lomahaṃsaṃ janeti, sāyaṃ saṃsāravaṭṭassa antaṃ katvā arahattapariyosānā hoti. tasmā sabbaratīnaṃ evarūpā dhammaratiyeva seṭṭhā. tena vuttaṃ — “sabbaratiṃ dhammarati jinātī”ti taṇhakkhayo pana taṇhāya khayante uppannaṃ arahattaṃ sakalassapi vaṭṭadukkhassa abhibhavanato sabbaseṭṭhameva. tena vuttaṃ — “taṇhakkhayo sabbadukkhaṃ jinātī”ti.

evaṃ satthari imissā gāthāya atthaṃ kathenteyeva caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. sakkopi satthu dhammakathaṃ sutvā satthāraṃ vanditvā evamāha — “bhante, evaṃjeṭṭhake nāma dhammadāne kimatthaṃ amhākaṃ pattiṃ na dāpetha, ito paṭṭhāya no bhikkhusaṅghassa kathetvā pattiṃ dāpetha, bhante”ti. satthā tassa vacanaṃ sutvā bhikkhusaṅghaṃ sannipātetvā, “bhikkhave, ajjādiṃ katvā mahādhammassavanaṃ vā pākatikadhammassavanaṃ vā upanisinnakathaṃ vā antamaso anumodanampi kathetvā sabbasattānaṃ pattiṃ dadeyyāthā”ti āha.

sakkapañhavatthu dasamaṃ.