dadāti veti imaṃ dhammadesanaṃ satthā jetavane viharanto tissadaharaṃ nāma ārabbha kathesi.
so kira anāthapiṇḍikassa gahapatino visākhāya upāsikāyāti pañcannaṃ ariyasāvakakoṭīnaṃ dānaṃ nindanto vicari, asadisadānampi nindiyeva. tesaṃ tesaṃ dānagge sītalaṃ labhitvā “sītalan”ti nindi, uṇhaṃ labhitvā “uṇhan”ti nindi. appaṃ dentepi “kiṃ ime appamattakaṃ dentī”ti nindi, bahuṃ dentepi “imesaṃ gehe ṭhapanaṭṭhānaṃ maññe natthi, nanu nāma bhikkhūnaṃ yāpanamattaṃ dātabbaṃ, ettakaṃ yāgubhattaṃ niratthakameva vissajjatī”ti nindi. attano pana ñātake ārabbha “aho amhākaṃ ñātakānaṃ gehaṃ catūhi disāhi āgatāgatānaṃ bhikkhūnaṃ opānabhūtan”tiādīni vatvā pasaṃsaṃ pavattesi. so panekassa dovārikassa putto janapadaṃ vicarantehi vaḍḍhakīhi saddhiṃ vicaranto sāvatthiṃ patvā pabbajito. atha naṃ bhikkhū evaṃ manussānaṃ dānādīni nindantaṃ disvā “pariggaṇhissāma nan”ti cintetvā, “āvuso, tava ñātakā kahaṃ vasantī”ti pucchitvā “asukagāme nāmā”ti sutvāva katipaye dahare pesesuṃ. te tattha gantvā gāmavāsikehi āsanasālāya nisīdāpetvā katasakkārā pucchiṃsu — “imamhā gāmā nikkhamitvā pabbajito tisso nāma daharo atthi. tassa katame ñātakā”ti? manussā “idha kulagehato nikkhamitvā pabbajitadārako natthi, kiṃ nu kho ime vadantī”ti cintetvā, “bhante, eko dovārikaputto vaḍḍhakīhi saddhiṃ vicaritvā pabbajitoti suṇoma, taṃ sandhāya vadetha maññe”ti āhaṃsu. daharabhikkhū tissassa tattha issarañātakānaṃ abhāvaṃ ñatvā sāvatthiṃ gantvā “akāraṇameva, bhante, tisso vilapanto vicaratī”ti taṃ pavattiṃ bhikkhūnaṃ ārocesuṃ. bhikkhūpi taṃ tathāgatassa ārocesuṃ.
satthā “na, bhikkhave, idāneva vikatthento vicarati, pubbepi vikatthakova ahosī”ti vatvā bhikkhūhi yācito atītaṃ āharitvā —
“bahumpi so vikattheyya, aññaṃ janapadaṃ gato.
anvāgantvāna dūseyya, bhuñja bhoge kaṭāhakā”ti. (jā. 1.1.125) —
imaṃ kaṭāhajātakaṃ vitthāretvā, “bhikkhave, yo hi puggalo parehi appake vā bahuke vā lūkhe vā paṇīte vā dinne aññesaṃ vā datvā attano adinne maṅku hoti, tassa jhānaṃ vā vipassanaṃ vā maggaphalādīni vā na uppajjantī”ti vatvā dhammaṃ desento imā gāthā abhāsi —
249.
“dadāti ve yathāsaddhaṃ, yathāpasādanaṃ jano.
tattha yo ca maṅku hoti, paresaṃ pānabhojane.
na so divā vā rattiṃ vā, samādhimadhigacchati.
250.
“yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ.
sa ve divā vā rattiṃ vā, samādhimadhigacchatī”ti.
tattha dadāti ve yathāsaddhanti lūkhapaṇītādīsu yaṃkiñci dento jano yathāsaddhaṃ attano saddhānurūpameva deti. yathāpasādananti theranavādīsu cassa yasmiṃ yasmiṃ pasādo uppajjati, tassa dento yathāpasādanaṃ attano pasādānurūpameva deti. tatthāti tasmiṃ parassa dāne “mayā appaṃ vā laddhaṃ, lūkhaṃ vā laddhan”ti maṅkubhāvaṃ āpajjati. samādhinti so puggalo divā vā rattiṃ vā upacārappanāvasena vā maggaphalavasena vā samādhiṃ nādhigacchati. yassa cetanti yassa puggalassa etaṃ ekesu ṭhānesu maṅkubhāvasaṅkhātaṃ akusalaṃ samucchinnaṃ mūlaghaccaṃ katvā arahattamaggañāṇena samūhataṃ, so vuttappakāraṃ samādhiṃ adhigacchatīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
tissadaharavatthu aṭṭhamaṃ.