vāri pokkharapattevāti imaṃ dhammadesanaṃ satthā jetavane viharanto uppalavaṇṇatheriṃ ārabbha kathesi. vatthu “madhuvā maññati bālo”ti gāthāvaṇṇanāya (dha. pa. 69) vitthāritameva. vuttañhi tattha (dha. pa. aṭṭha. 1.69) --
aparena samayena mahājano dhammasabhāyaṃ kathaṃ samuṭṭhāpesi “khīṇāsavāpi maññe kāmasukhaṃ sādiyanti, kāmaṃ sevanti, kiṃ na sevissanti. na hete koḷāparukkhā, na ca vammikā, allamaṃsasarīrāva, tasmā etepi kāmasukhaṃ sādiyantī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, khīṇāsavā kāmasukhaṃ sādiyanti, na kāmaṃ sevanti. yathā hi padumapatte patitaṃ udakabindu na limpati na saṇṭhāti, vinivattitvā pana patateva. yathā ca āragge sāsapo na upalimpati na saṇṭhāti, vinivattitvā patateva, evaṃ khīṇāsavassa citte duvidhopi kāmo na limpati na saṇṭhātī”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
401.
“vāri pokkharapatteva, āraggeriva sāsapo.
yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇan”ti.
tattha yo na limpatīti evamevaṃ yo abbhantare duvidhepi kāme na upalimpati, tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
uppalavaṇṇātherīvatthu aṭṭhārasamaṃ.