uṭṭhānavatoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto kumbhaghosakaṃ ārabbha kathesi. rājagahanagarasmiñhi rājagahaseṭṭhino gehe ahivātarogo uppajji, tasmiṃ uppanne makkhikā ādiṃ katvā yāva gāvā paṭhamaṃ tiracchānagatā maranti, tato dāsakammakaro, sabbapacchā gehasāmikā, tasmā so rogo sabbapacchā seṭṭhiñca jāyañca gaṇhi. te rogena phuṭṭhā puttaṃ santike ṭhitaṃ oloketvā assupuṇṇehi nettehi taṃ āhaṃsu — “tāta, imasmiṃ kira roge uppanne bhittiṃ bhinditvā palāyantāva jīvitaṃ labhanti, tvaṃ amhe anoloketvā palāyitvā jīvanto punāgantvā amhākaṃ asukaṭṭhāne nāma cattālīsa dhanakoṭiyo nidahitvā ṭhapitā, tā uddharitvā jīvikaṃ kappeyyāsī”ti. so tesaṃ vacanaṃ sutvā rudamāno mātāpitaro vanditvā maraṇabhayabhīto bhittiṃ bhinditvā palāyitvā pabbatagahanaṃ gantvā dvādasa vassāni tattha vasitvā mātāpituvasanaṭṭhānaṃ paccāgañchi.
atha naṃ daharakāle gantvā parūḷhakesamassukāle āgatattā na koci sañjāni. so mātāpitūhi dinnasaññāvasena dhanaṭṭhānaṃ gantvā dhanassa arogabhāvaṃ ñatvā cintesi — “maṃ na koci sañjānāti, sacāhaṃ dhanaṃ uddharitvā valañjissāmi, ‘ekena duggatena nidhi uddhaṭo’ti maṃ gahetvā viheṭheyyuṃ, yaṃnūnāhaṃ bhatiṃ katvā jīveyyan”ti. athekaṃ pilotikaṃ nivāsetvā, “atthi koci bhatakena atthiko”ti pucchanto bhatakavīthiṃ pāpuṇi. atha naṃ bhatakā disvā, “sace amhākaṃ ekaṃ kammaṃ karissasi, bhattavetanaṃ te dassāmā”ti āhaṃsu. “kiṃ kammaṃ nāmā”ti? “pabodhanacodanakammaṃ. sace ussahasi, pātova uṭṭhāya ‘tātā, uṭṭhahatha, sakaṭāni sannayhatha, goṇe yojetha, hatthiassānaṃ tiṇatthāya gamanavelā; ammā, tumhepi uṭṭhahatha, yāguṃ pacatha, bhattaṃ pacathā’ti vicaritvā ārocehī”ti. so “sādhū”ti sampaṭicchi. athassa vasanatthāya ekaṃ gharaṃ adaṃsu. so devasikaṃ taṃ kammaṃ akāsi.
athassa ekadivasaṃ rājā bimbisāro saddamassosi. so pana sabbaravaññū ahosi. tasmā “mahādhanassa purisassesa saddo”ti āha. athassa santike ṭhitā ekā paricārikā “rājā yaṃ vā taṃ vā na kathessati, idaṃ mayā ñātuṃ vaṭṭatī”ti cintetvā — “gaccha, tāta, etaṃ jānāhī”ti ekaṃ purisaṃ pahiṇi. so vegena gantvā taṃ disvā āgantvā, “eko bhatakānaṃ bhatikārako kapaṇamanusso eso”ti ārocesi. rājā tassa vacanaṃ sutvā tuṇhī hutvā dutiyadivasepi tatiyadivasepi taṃ tassa saddaṃ sutvā tatheva āha. sāpi paricārikā tatheva cintetvā punappunaṃ pesetvā, “kapaṇamanusso eso”ti vutte cintesi — “rājā ‘kapaṇamanusso eso’ti vacanaṃ sutvāpi na saddahati, punappunaṃ ‘mahādhanassa purisassesa saddo’ti vadati, bhavitabbamettha kāraṇena, yathāsabhāvato etaṃ ñātuṃ vaṭṭatī”ti. sā rājānaṃ āha, “deva, ahaṃ sahassaṃ labhamānā dhītaraṃ ādāya gantvā etaṃ dhanaṃ rājakulaṃ pavesessāmī”ti. rājā tassā sahassaṃ dāpesi.
sā taṃ gahetvā dhītaraṃ ekaṃ malinadhātukaṃ vatthaṃ nivāsāpetvā tāya saddhiṃ rājagehato nikkhamitvā maggapaṭipannā viya bhatakavīthiṃ gantvā ekaṃ gharaṃ pavisitvā, “amma, mayaṃ maggapaṭipannā, ekāhadvīhaṃ idha vissamitvā gamissāmā”ti āha. “amma, bahūni gharamānusakāni, na sakkā idha vasituṃ, etaṃ kumbhaghosakassa gehaṃ tucchaṃ, tattha gacchathā”ti. sā tattha gantvā, “sāmi, mayaṃ maggapaṭipannakā, ekāhadvīhaṃ idha vasissāmā”ti vatvā tena punappunaṃ paṭikkhittāpi, “sāmi, ajjekadivasamattaṃ vasitvā pātova gamissāmā”ti nikkhamituṃ na icchi. sā tattheva vasitvā punadivase tassa araññagamanavelāya, “sāmi, tava nivāpaṃ datvā yāhi, āhāraṃ te pacissāmī”ti vatvā, “alaṃ, amma, ahameva pacitvā bhuñjissāmī”ti vutte punappunaṃ nibandhitvā tena dinne gahitamattakeyeva katvā antarāpaṇato bhājanāni ceva parisuddhataṇḍulādīni ca āharāpetvā rājakule pacananiyāmena suparisuddhaṃ odanaṃ, sādhurasāni ca dve tīṇi sūpabyañjanāni pacitvā tassa araññato āgatassa adāsi. atha naṃ bhuñjitvā muducittataṃ āpannaṃ ñatvā, “sāmi, kilantamha, ekāhadvīhaṃ idheva homā”ti āha. so “sādhū”ti sampaṭicchi.
athassa sāyampi punadivasepi madhurabhattaṃ pacitvā adāsi. atha muducittataṃ tassa ñatvā “sāmi, katipāhaṃ idheva vasissāmā”ti. tattha vasamānā tikhiṇena satthena tassa mañcavāṇaṃ heṭṭhāaṭaniyaṃ tahaṃ tahaṃ chindi. mañco tasmiṃ āgantvā nisinnamatteyeva heṭṭhā olambi. so “kasmā ayaṃ mañco evaṃ chijjitvā gato”ti āha. “sāmi, daharadārake vāretuṃ na sakkomi, ettheva sannipatantī”ti. “amma, idaṃ me dukkhaṃ tumhe nissāya jātaṃ. ahañhi pubbe katthaci gacchanto dvāraṃ pidahitvā gacchāmī”ti. “kiṃ karomi, tāta, vāretuṃ na sakkomī”ti. sā imināva niyāmena dve tayo divase chinditvā tena ujjhāyitvā khīyitvā vuccamānāpi tatheva vatvā puna ekaṃ dve rajjuke ṭhapetvā sese chindi. taṃ divasaṃ tasmiṃ nisinnamatteyeva sabbaṃ vāṇaṃ bhūmiyaṃ pati, sīsaṃ jaṇṇukehi saddhiṃ ekato ahosi, so uṭṭhāya, “kiṃ karomi, idāni kuhiṃ gamissāmi, nipajjanamañcassapi tumhehi asāmiko viya katomhī”ti āha. “tāta, kiṃ karomi, paṭivissakadārake vāretuṃ na sakkomi, hotu, mā cintayi, imāya nāma velāya kuhiṃ gamissasī”ti dhītaraṃ āmantetvā, “amma, tava bhātikassa nipajjanokāsaṃ karohī”ti āha. sā ekapasse sayitvā “idhāgaccha, sāmī”ti āha. itaropi naṃ “gaccha, tāta, bhaginiyā saddhiṃ nipajjā”ti vadesi. so tāya saddhiṃ ekamañce nipajjitvā taṃ divasaññeva santhavaṃ akāsi, kumārikā parodi. atha naṃ mātā pucchi — “kiṃ, amma, rodasī”ti? “amma, idaṃ nāma jātan”ti. “hotu, amma, kiṃ sakkā kātuṃ, tayāpi ekaṃ bhattāraṃ imināpekaṃ pādaparicārikaṃ laddhuṃ vaṭṭatī”ti taṃ jāmātaraṃ akāsi. te samaggavāsaṃ vasiṃsu.
sā katipāhaccayena rañño sāsanaṃ pesesi — “bhatakavīthiyaṃ chaṇaṃ karontu. yassa pana ghare chaṇo na karīyati, tassa ettako nāma daṇḍoti ghosanaṃ kāretū”ti. rājā tathā kāresi. atha naṃ sassu āha — “tāta, bhatakavīthiyaṃ rājāṇāya chaṇo kattabbo jāto, kiṃ karomā”ti? “amma, ahaṃ bhatiṃ karontopi jīvituṃ na sakkomi, kiṃ karissāmī”ti? “tāta, gharāvāsaṃ vasantā nāma iṇampi gaṇhanti, rañño āṇā akātuṃ na labbhā. iṇato nāma yena kenaci upāyena muccituṃ sakkā, gaccha, kutoci ekaṃ vā dve vā kahāpaṇe āharā”ti āha. so ujjhāyanto khīyanto gantvā cattālīsakoṭidhanaṭṭhānato ekameva kahāpaṇaṃ āhari. sā taṃ kahāpaṇaṃ rañño pesetvā attano kahāpaṇena chaṇaṃ katvā puna katipāhaccayena tatheva sāsanaṃ pahiṇi. puna rājā tatheva “chaṇaṃ karontu, akarontānaṃ ettako daṇḍo”ti āṇāpesi. punapi so tāya tatheva vatvā nippīḷiyamāno gantvā tayo kahāpaṇe āhari. sā tepi kahāpaṇe rañño pesetvā puna katipāhaccayena tatheva sāsanaṃ pahiṇi — “idāni purise pesetvā imaṃ pakkosāpetū”ti. rājā pesesi. purisā gantvā, “kumbhaghosako nāma kataro”ti pucchitvā pariyesantā taṃ disvā “ehi, bho rājā, taṃ pakkosatī”ti āhaṃsu. so bhīto “na maṃ rājā jānātī”tiādīni vatvā gantuṃ na icchi. atha naṃ balakkārena hatthādīsu gahetvā ākaḍḍhiṃsu. sā itthī te disvā, “are, dubbinītā, tumhe mama jāmātaraṃ hatthādīsu gahetuṃ ananucchavikā”ti tajjetvā, “ehi, tāta, mā bhāyi, rājānaṃ disvā tava hatthādigāhakānaṃ hattheyeva chindāpessāmī”ti dhītaraṃ ādāya purato hutvā rājagehaṃ patvā vesaṃ parivattetvā sabbālaṅkārapaṭimaṇḍitā ekamantaṃ aṭṭhāsi. itarampi parikaḍḍhitvā ānayiṃsuyeva.
atha naṃ vanditvā ṭhitaṃ rājā āha — “tvaṃ kumbhaghosako nāmā”ti? “āma, devā”ti . “kiṃ kāraṇā mahādhanaṃ vañcetvā khādasī”ti ? “kuto me, deva, dhanaṃ bhatiṃ katvā jīvantassā”ti? “mā evaṃ kari, kiṃ amhe vañcesī”ti? “na vañcemi, deva, natthi me dhanan”ti. athassa rājā te kahāpaṇe dassetvā, “ime kassa kahāpaṇā”ti āha. so sañjānitvā, “aho bālomhi, kathaṃ nu kho ime rañño hatthaṃ pattā”ti ito cito ca olokento tā dvepi paṭimaṇḍitapasādhanā gabbhadvāramūle ṭhitā disvā, “bhāriyaṃ vatidaṃ kammaṃ, imāhi raññā payojitāhi bhavitabban”ti cintesi. atha naṃ rājā “vadehi, bho, kasmā evaṃ karosī”ti āha. “nissayo me natthi, devā”ti. “mādiso nissayo bhavituṃ na vaṭṭatī”ti. “kalyāṇaṃ, deva, sace me devo avassayo hotī”ti. “homi, bho, kittakaṃ te dhanan”ti? “cattālīsakoṭiyo, devā”ti. “kiṃ laddhuṃ vaṭṭatī”ti? “sakaṭāni devā”ti? rājā anekasatāni sakaṭāni yojāpetvā pahiṇitvā taṃ dhanaṃ āharāpetvā rājaṅgaṇe rāsiṃ kārāpetvā rājagahavāsino sannipātāpetvā, “atthi kassaci imasmiṃ nagare “ettakaṃ dhanan”ti pucchitvā “natthi, devā”ti. “kiṃ panassa kātuṃ vaṭṭatī”ti? “sakkāraṃ, devā”ti vutte mahantena sakkārena taṃ seṭṭhiṭṭhāne ṭhapetvā dhītaraṃ tasseva datvā tena saddhiṃ satthu santikaṃ gantvā vanditvā “bhante, passathimaṃ purisaṃ, evarūpo dhitimā nāma natthi, cattālīsakoṭivibhavo hontopi uppilāvitākāraṃ vā asmimānamattaṃ vā na karoti, kapaṇo viya pilotikaṃ nivāsetvā bhatakavīthiyaṃ bhatiṃ katvā jīvanto mayā iminā nāma upāyena ñāto. jānitvā ca pana pakkosāpetvā sadhanabhāvaṃ sampaṭicchāpetvā taṃ dhanaṃ āharāpetvā seṭṭhiṭṭhāne ṭhapito, dhītā cassa mayā dinnā. bhante, mayā ca evarūpo dhitimā na diṭṭhapubbo”ti āha.
taṃ sutvā satthā “evaṃ jīvantassa jīvikaṃ dhammikajīvikaṃ nāma, mahārāja, corikādikammaṃ pana idhaloke ceva pīḷeti hiṃseti, paraloke ca, tatonidānaṃ sukhaṃ nāma natthi. purisassa hi dhanapārijuññakāle kasiṃ vā bhatiṃ vā katvā jīvikameva dhammikajīvikaṃ nāma. evarūpassa hi vīriyasampannassa satisampannassa kāyavācāhi parisuddhakammassa paññāya nisammakārino kāyādīhi saññatassa dhammajīvikaṃ jīvantassa satiavippavāse ṭhitassa issariyaṃ vaḍḍhatiyevā”ti vatvā imaṃ gāthamāha —
24.
“uṭṭhānavato satīmato,
sucikammassa nisammakārino.
saññatassa dhammajīvino,
appamattassa yasobhivaḍḍhatī”ti.
tattha uṭṭhānavatoti uṭṭhānavīriyavantassa. satimatoti satisampannassa. sucikammassāti niddosehi niraparādhehi kāyakammādīhi samannāgatassa. nisammakārinoti evañce bhavissati, evaṃ karissāmīti vā, imasmiṃ kamme evaṃ kate idaṃ nāma bhavissatīti vā evaṃ nidānaṃ sallakkhetvā rogatikicchanaṃ viya sabbakammāni nisāmetvā upadhāretvā karontassa. saññatassāti kāyādīhi saññatassa nicchiddassa. dhammajīvinoti agārikassa tulākūṭādīni vajjetvā kasigorakkhādīhi, anagārikassa vejjakammadūtakammādīni vajjetvā dhammena samena bhikkhācariyāya jīvikaṃ kappentassa. appamattassāti avippavutthasatino. yasobhivaḍḍhatīti issariyabhogasampannasaṅkhāto ceva kittivaṇṇabhaṇanasaṅkhāto ca yaso abhivaḍḍhatīti.
gāthāpariyosāne kumbhaghosako sotāpattiphale patiṭṭhahi. aññepi bahū sotāpattiphalādīni pāpuṇiṃsu. evaṃ mahājanassa sātthikā dhammadesanā jātāti.
kumbhaghosakaseṭṭhivatthu dutiyaṃ.