dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

9. sāriputtattheravatthu

yamhāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

so kirāyasmā assajittherassa santike dhammaṃ sutvā sotāpattiphalaṃ pattakālato paṭṭhāya “yassaṃ disāyaṃ thero vasatī”ti suṇāti, tato añjaliṃ paggayha tatova sīsaṃ katvā nipajjati. bhikkhū “micchādiṭṭhiko sāriputto, ajjāpi disā namassamāno vicaratī”ti tamatthaṃ tathāgatassa ārocesuṃ. satthā theraṃ pakkosāpetvā “saccaṃ kira tvaṃ, sāriputta, disā namassanto vicarasī”ti pucchitvā, “bhante, mama disā namassanabhāvaṃ vā anamassanabhāvaṃ vā tumheva jānāthā”ti vutte “na, bhikkhave, sāriputto disā namassati, assajittherassa pana santikā dhammaṃ sutvā sotāpattiphalaṃ pattatāya attano ācariyaṃ namassati. yañhi ācariyaṃ nissāya bhikkhu dhammaṃ vijānāti, tena so brāhmaṇena aggi viya sakkaccaṃ namassitabboyevā”ti vatvā dhammaṃ desento imaṃ gāthamāha —

392.

“yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ.

sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo”ti.

tattha aggihuttaṃvāti yathā brāhmaṇo aggihuttaṃ sammā paricaraṇena ceva añjalikammādīhi ca sakkaccaṃ namassati, evaṃ yamhā ācariyā tathāgatapaveditaṃ dhammaṃ vijāneyya, taṃ sakkaccaṃ namasseyyāti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

sāriputtattheravatthu navamaṃ.