dhammapada-aṭṭhakathā

(dutiyo bhāgo)

13. lokavaggo

1. daharabhikkhuvatthu

hīnaṃ dhammanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ daharabhikkhuṃ ārabbha kathesi.

aññataro kira thero daharabhikkhunā saddhiṃ pātova visākhāya gehaṃ agamāsi. visākhāya gehe pañcasatānaṃ bhikkhūnaṃ dhuvayāgu niccapaññattā hoti. thero tattha yāguṃ pivitvā daharabhikkhuṃ nisīdāpetvā sayaṃ aññaṃ gehaṃ agamāsi. tena ca samayena visākhāya puttassa dhītā ayyikāya ṭhāne ṭhatvā bhikkhūnaṃ veyyāvaccaṃ karoti. sā tassa daharassa udakaṃ parissāventī cāṭiyaṃ attano mukhanimittaṃ disvā hasi, daharopi taṃ oloketvā hasi. sā taṃ hasamānaṃ disvā “chinnasīso hasatī”ti āha. atha naṃ daharo “tvaṃ chinnasīsā, mātāpitaropi te chinnasīsā”ti akkosi. sā rodamānā mahānase ayyikāya santikaṃ gantvā “kiṃ idaṃ, ammā”ti vutte tamatthaṃ ārocesi. sā daharassa santikaṃ āgantvā, “bhante, mā kujjhi, na etaṃ chinnakesanakhassa chinnanivāsanapārupanassa majjhe chinnakapālaṃ ādāya bhikkhāya carantassa ayyassa agarukan”ti āha. daharo āma, upāsike, tvaṃ mama chinnakesādibhāvaṃ jānāsi, imissā maṃ “chinnasīso”ti katvā akkosituṃ vaṭṭissatīti. visākhā neva daharaṃ saññāpetuṃ asakkhi, napi dārikaṃ. tasmiṃ khaṇe thero āgantvā “kimidaṃ upāsike”ti pucchitvā tamatthaṃ sutvā daharaṃ ovadanto āha — “apehi, āvuso, nāyaṃ chinnakesanakhavatthassa majjhe chinnakapālaṃ ādāya bhikkhāya carantassa akkoso, tuṇhī hohī”ti. āma, bhante, kiṃ tumhe attano upaṭṭhāyikaṃ atajjetvā maṃ tajjetha, maṃ “chinnasīso”ti akkosituṃ vaṭṭissatīti. tasmiṃ khaṇe satthā āgantvā “kiṃ idan”ti pucchi. visākhā ādito paṭṭhāya taṃ pavattiṃ ārocesi. satthā tassa daharassa sotāpattiphalūpanissayaṃ disvā “mayā imaṃ daharaṃ anuvattituṃ vaṭṭatī”ti cintetvā visākhaṃ āha — “kiṃ pana visākhe tava dārikāya chinnakesādimattakeneva mama sāvake chinnasīse katvā akkosituṃ vaṭṭatī”ti? daharo tāvadeva uṭṭhāya añjaliṃ paggahetvā, “bhante, etaṃ pañhaṃ tumheva suṭṭhu jānātha, amhākaṃ upajjhāyo ca upāsikā ca suṭṭhu na jānantī”ti āha. satthā daharassa attano anukulabhāvaṃ ñatvā “kāmaguṇaṃ ārabbha hasanabhāvo nāma hīno dhammo, hīnañca nāma dhammaṃ sevituṃ pamādena saddhiṃ saṃvasituṃ na vaṭṭatī”ti vatvā imaṃ gāthamāha —

167.

“hīnaṃ dhammaṃ na seveyya, pamādena na saṃvase.

micchādiṭṭhiṃ na seveyya, na siyā lokavaḍḍhano”ti.

tattha hīnaṃ dhammanti pañcakāmaguṇaṃ dhammaṃ. so hi hīno dhammo na antamaso oṭṭhagoṇādīhipi paṭisevitabbo. hīnesu ca nirayādīsu ṭhānesu nibbattāpetīti hīno nāma, taṃ na seveyya. pamādenāti sativossaggalakkhaṇena pamādenāpi na saṃvase. na seveyyāti micchādiṭṭhimpi na gaṇheyya. lokavaḍḍhanoti yo hi evaṃ karoti, so lokavaḍḍhano nāma hoti. tasmā evaṃ akaraṇena na siyā lokavaḍḍhanoti.

desanāvasāne so daharo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

daharabhikkhuvatthu paṭhamaṃ.