dhammapada-aṭṭhakathā

(dutiyo bhāgo)

24. taṇhāvaggo

5. khemātherīvatthu

ye rāgarattāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto khemaṃ nāma rañño bimbisārassa aggamahesiṃ ārabbha kathesi.

sā kira padumuttarapādamūle patthitapatthanā ativiya abhirūpā pāsādikā ahosi. “satthā kira rūpassa dosaṃ kathetī”ti sutvā pana satthu santikaṃ gantuṃ na icchi. rājā tassā rūpamadamattabhāvaṃ ñatvā veḷuvanavaṇṇanāpaṭisaṃyuttāni gītāni kāretvā naṭādīnaṃ dāpesi. tesaṃ tāni gāyantānaṃ saddaṃ sutvā tassā veḷuvanaṃ adiṭṭhapubbaṃ viya asutapubbaṃ viya ca ahosi. sā “kataraṃ uyyānaṃ sandhāya gāyathā”ti pucchitvā, “devī, tumhākaṃ veḷuvanuyyānamevā”ti vutte uyyānaṃ gantukāmā ahosi. satthā tassā āgamanaṃ ñatvā parisamajjhe nisīditvā dhammaṃ desentova tālavaṇṭaṃ ādāya attano passe ṭhatvā bījamānaṃ abhirūpaṃ itthiṃ nimmini. khemā, devīpi pavisamānāva taṃ itthiṃ disvā cintesi — “sammāsambuddho rūpassa dosaṃ kathetīti vadanti, ayañcassa santike itthī bījayamānā ṭhitā, nāhaṃ imissā kalabhāgampi upemi, na mayā īdisaṃ itthirūpaṃ diṭṭhapubbaṃ, satthāraṃ abhūtena abbhācikkhanti maññe”ti cintetvā tathāgatassa kathāsaddampi anisāmetvā tameva itthiṃ olokayamānā aṭṭhāsi. satthā tassā tasmiṃ rūpe uppannabahumānataṃ ñatvā taṃ rūpaṃ paṭhamavayādivasena dassetvā heṭṭhā vuttanayeneva pariyosāne aṭṭhimattāvasānaṃ katvā dassesi. khemā taṃ disvā “evarūpampi nāmetaṃ rūpaṃ muhutteneva khayavayaṃ sampattaṃ, natthi vata imasmiṃ rūpe sāro”ti cintesi. satthā tassā cittācāraṃ oloketvā, “kheme, tvaṃ ‘imasmiṃ rūpe sāro atthī’ti cintesi, passa dānissa asārabhāvan”ti vatvā imaṃ gāthamāha —

“āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ.

uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitan”ti. (apa. therī 2.2.354).

sā gāthāpariyosāne sotāpattiphale patiṭṭhahi. atha naṃ satthā, “kheme, ime sattā rāgarattā dosapaduṭṭhā mohamūḷhā attano taṇhāsotaṃ samatikkamituṃ na sakkonti, tattheva laggantī”ti vatvā dhammaṃ desento imaṃ gāthamāha —

347.

“ye rāgarattānupatanti sotaṃ,

sayaṃ kataṃ makkaṭakova jālaṃ.

etampi chetvāna vajanti dhīrā,

anapekkhino sabbadukkhaṃ pahāyā”ti.

tattha makkaṭakova jālanti yathā nāma makkaṭako suttajālaṃ katvā majjhe ṭhāne nābhimaṇḍale nipanno pariyante patitaṃ paṭaṅgaṃ vā makkhikaṃ vā vegena gantvā vijjhitvā tassa rasaṃ pivitvā puna gantvā tasmiṃyeva ṭhāne nipajjati, evameva ye sattā rāgarattā dosapaduṭṭhā mohamūḷhā sayaṃkataṃ taṇhāsotaṃ anupatanti, te taṃ samatikkamituṃ na sakkonti, evaṃ duratikkamaṃ. etampi chetvāna vajanti dhīrāti paṇḍitā etaṃ bandhanaṃ chetvā anapekkhino nirālayā hutvā arahattamaggena sabbadukkhaṃ pahāya vajanti, gacchantīti attho.

desanāvasāne khemā arahatte patiṭṭhahi, mahājanassāpi sātthikā dhammadesanā ahosi. satthā rājānaṃ āha — “mahārāja, khemāya pabbajituṃ vā parinibbāyituṃ vā vaṭṭatī”ti. bhante, pabbājetha naṃ, alaṃ parinibbānenāti. sā pabbajitvā aggasāvikā ahosīti.

khemātherīvatthu pañcamaṃ.