madhuvā maññatīti imaṃ dhammadesanaṃ satthā jetavane viharanto uppalavaṇṇattheriṃ ārabbha kathesi.
sā kira padumuttarabuddhassa pādamūle patthanaṃ paṭṭhapetvā kappasatasahassaṃ puññāni kurumānā devesu ca manussesu ca saṃsarantī imasmiṃ buddhuppāde devalokato cavitvā sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi. nīluppalagabbhasamānavaṇṇatāya cassā uppalavaṇṇātveva nāmaṃ akaṃsu. athassā vayappattakāle sakalajambudīpe rājāno ca seṭṭhino ca seṭṭhissa santikaṃ sāsanaṃ pahiṇiṃsu — “dhītaraṃ amhākaṃ detū”ti . apahiṇanto nāma nāhosi. tato seṭṭhi cintesi — “ahaṃ sabbesaṃ manaṃ gahetuṃ na sakkhissāmi, upāyaṃ panekaṃ karissāmī”ti dhītaraṃ pakkosāpetvā, “amma, pabbajituṃ sakkhissasī”ti āha. tassā pacchimabhavikattā taṃ vacanaṃ sīse āsittaṃ satapākatelaṃ viya ahosi. tasmā pitaraṃ “pabbajissāmi, tātā”ti āha. so tassā mahantaṃ sakkāraṃ katvā bhikkhunīupassayaṃ netvā pabbājesi . tassā acirapabbajitāya eva uposathāgāre kālavāro pāpuṇi. sā dīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya nimittaṃ gaṇhitvā ṭhitāva punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ nibbattetvā tameva pādakaṃ katvā arahattaṃ pāpuṇi saddhiṃ paṭisambhidāhi ceva abhiññāhi ca.
sā aparena samayena janapadacārikaṃ caritvā paccāgantvā andhavanaṃ pāvisi. tadā bhikkhunīnaṃ araññavāso appaṭikkhitto hoti. athassā tattha kuṭikaṃ katvā mañcakaṃ paññāpetvā sāṇiyā parikkhipiṃsu. sā sāvatthiyaṃ piṇḍāya pavisitvā nikkhami. mātulaputto panassā nandamāṇavo nāma gihikālato paṭṭhāya paṭibaddhacitto. so tassā āgatabhāvaṃ sutvā theriyā āgamanato puretarameva andhavanaṃ gantvā taṃ kuṭikaṃ pavisitvā heṭṭhāmañcake nilīno theriyā āgantvā kuṭikaṃ pavisitvā dvāraṃ pidhāya mañcake nisinnamattāya bahi ātapato āgatattā cakkhupathe andhakāre avigateyeva heṭṭhāmañcakato nikkhamitvā mañcakaṃ abhiruyha “mā nassi bāla, mā nassi bālā”ti theriyā vāriyamānoyeva abhibhavitvā attanā patthitakammaṃ katvā pāyāsi. athassa aguṇaṃ dhāretuṃ asakkontī viya mahāpathavī dvedhā bhijji. so pathaviṃ paviṭṭho gantvā mahāavīcimhi eva nibbatti. therīpi tamatthaṃ bhikkhunīnaṃ ārocesi. bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. bhikkhū bhagavato ārocayiṃsu. taṃ sutvā satthā bhikkhū āmantetvā, “bhikkhave, bhikkhubhikkhūnī upāsakaupāsikāsu yo koci bālo pāpakammaṃ karonto madhusakkharādīsu kiñci deva madhurarasaṃ khādamāno puriso viya tuṭṭhahaṭṭho udaggudaggo viya karotī”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
69.
“madhuvā maññati bālo, yāva pāpaṃ na paccati.
yadā ca paccati pāpaṃ, bālo dukkhaṃ nigacchatī”ti.
tattha madhuvāti bālassa hi pāpaṃ akusalakammaṃ karontassa taṃ kammaṃ madhu viya madhurarasaṃ viya iṭṭhaṃ kantaṃ manāpaṃ viya upaṭṭhāti. iti naṃ so madhuṃva maññati. yāvāti yattakaṃ kālaṃ. pāpaṃ na paccatīti diṭṭhadhamme vā samparāye vā vipākaṃ na deti, tāva naṃ evaṃ maññati. yadā cāti yadā panassa diṭṭhadhamme vā vividhā kammakāraṇā kayiramānassa, samparāye vā nirayādīsu mahādukkhaṃ anubhavantassa taṃ pāpaṃ paccati, atha so bālo dukkhaṃ nigacchati vindati paṭilabhatīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
aparena pana samayena dhammasabhāyaṃ mahājano kathaṃ samuṭṭhāpesi “khīṇāsavāpi maññe kāmasukhaṃ sādiyanti, kāmaṃ sevanti, kiṃ na sevissanti, na hi ete koḷāparukkhā, na ca vammikā allamaṃsasarīrāva, tasmā etepi kāmasukhaṃ sādiyanti, kāmaṃ sevantī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “na, bhikkhave, khīṇāsavā kāmasukhaṃ sādiyanti, na kāmaṃ sevanti. yathā hi padumapatte patitaṃ udakabindu, na vilimpati, na saṇṭhāti, vinivattetvā patateva, yathā ca āragge sāsapo na vilimpati, na saṇṭhāti, vinivattetvā patateva, evaṃ khīṇāsavassa citte duvidhopi kāmo na vilimpati, na saṇṭhātī”ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ brāhmaṇavagge gāthamāha —
“vāri pokkharapatteva, āraggeriva sāsapo.
yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇan”ti. (dha. pa. 401).
imissā attho brāhmaṇavaggeyeva āvi bhavissati. satthā pana rājānaṃ pasenadikosalaṃ pakkosāpetvā, “mahārāja, imasmiṃ sāsane yatheva kulaputtā, evaṃ kuladhītaropi mahantaṃ ñātigaṇañca bhogakkhandhañca pahāya pabbajitvā araññe viharanti. tā evaṃ viharamānā rāgarattā pāpapuggalā omānātimānavasena viheṭhentipi, brahmacariyantarāyampi pāpenti, tasmā bhikkhunisaṅghassa antonagare vasanaṭṭhānaṃ kātuṃ vaṭṭatī”ti. rājā “sādhū”ti sampaṭicchitvā nagarassa ekapasse bhikkhunisaṅghassa vasanaṭṭhānaṃ kārāpesi. tato paṭṭhāya bhikkhuniyo antogāmeyeva vasantīti.
uppalavaṇṇattherīvatthu dasamaṃ.