dhammapada-aṭṭhakathā

(dutiyo bhāgo)

21. pakiṇṇakavaggo

8. cūḷasubhaddāvatthu

dūre santoti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikassa dhītaraṃ cūḷasubhaddaṃ nāma ārabbha kathesi.

anāthapiṇḍikassa kira daharakālato paṭṭhāya ugganagaravāsī uggo nāma seṭṭhiputto sahāyako ahosi. te ekācariyakule sippaṃ uggaṇhantā aññamaññaṃ katikaṃ kariṃsu “amhākaṃ vayappattakāle puttadhītāsu jātāsu yo puttassa dhītaraṃ vāreti, tena tassa dhītā dātabbā”ti. te ubhopi vayappattā attano attano nagare seṭṭhiṭṭhāne patiṭṭhahiṃsu. athekasmiṃ samaye uggaseṭṭhi vaṇijjaṃ payojento pañcahi sakaṭasatehi sāvatthiṃ agamāsi. anāthapiṇḍiko attano dhītaraṃ cūḷasubhaddaṃ āmantetvā, “amma, pitā te uggaseṭṭhi nāma āgato, tassa kattabbakiccaṃ sabbaṃ tava bhāro”ti āṇāpesi. sā “sādhū”ti paṭissuṇitvā tassa āgatadivasato paṭṭhāya sahattheneva sūpabyañjanādīni sampādeti, mālāgandhavilepanādīni abhisaṅkharoti, bhojanakāle tassa nhānodakaṃ paṭiyādāpetvā nhānakālato paṭṭhāya sabbakiccāni sādhukaṃ karoti.

uggaseṭṭhi tassā ācārasampattiṃ disvā pasannacitto ekadivasaṃ anāthapiṇḍikena saddhiṃ sukhakathāya sannisinno “mayaṃ daharakāle evaṃ nāma katikaṃ karimhā”ti sāretvā cūḷasubhaddaṃ attano puttassatthāya vāresi. so pana pakatiyāva micchādiṭṭhiko. tasmā dasabalassa tamatthaṃ ārocetvā satthārā uggaseṭṭhissūpanissayaṃ disvā anuññāto bhariyāya saddhiṃ mantetvā tassa vacanaṃ sampaṭicchitvā divasaṃ vavatthapetvā dhītaraṃ visākhaṃ datvā uyyojento dhanañcayaseṭṭhi viya mahantaṃ sakkāraṃ katvā subhaddaṃ āmantetvā, “amma, sasurakule vasantiyā nāma antoaggi bahi na nīharitabbo”ti (a. ni. aṭṭha. 1.1.259; dha. pa. aṭṭha. 1.52 visākhāvatthu) dhanañcayaseṭṭhinā visākhāya dinnanayeneva dasa ovāde datvā “sace me gataṭṭhāne dhītu doso uppajjati, tumhehi sodhetabbo”ti aṭṭha kuṭumbike pāṭibhoge gahetvā tassā uyyojanadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā purimabhave dhītarā katānaṃ sucaritānaṃ phalavibhūtiṃ lokassa pākaṭaṃ katvā dassento viya mahantena sakkārena dhītaraṃ uyyojesi. tassā anupubbena ugganagaraṃ pattakāle sasurakulena saddhiṃ mahājano paccuggamanamakāsi.

sāpi attano sirivibhavaṃ pākaṭaṃ kātuṃ visākhā viya sakalanagarassa attānaṃ dassentī rathe ṭhatvā nagaraṃ pavisitvā nāgarehi pesite paṇṇākāre gahetvā anurūpavasena tesaṃ tesaṃ pesentī sakalanagaraṃ attano guṇehi ekābaddhamakāsi. maṅgaladivasādīsu panassā sasuro acelakānaṃ sakkāraṃ karonto “āgantvā amhākaṃ samaṇe vandatū”ti pesesi. sā lajjāya nagge passituṃ asakkontī gantuṃ na icchati. so punappunaṃ pesetvāpi tāya paṭikkhitto kujjhitvā “nīharatha nan”ti āha. sā “na sakkā mama akāraṇena dosaṃ āropetun”ti kuṭumbike pakkosāpetvā tamatthaṃ ārocesi. te tassā niddosabhāvaṃ ñatvā seṭṭhiṃ saññāpesuṃ. so “ayaṃ mama samaṇe ahirikāti na vandī”ti bhariyāya ārocesi. sā “kīdisā nu kho imissā samaṇā, ativiya tesaṃ pasaṃsatī”ti taṃ pakkosāpetvā āha —

“kīdisā samaṇā tuyhaṃ, bāḷhaṃ kho ne pasaṃsasi.

kiṃsīlā kiṃsamācārā, taṃ me akkhāhi pucchitā”ti. (a. ni. aṭṭha. 2.4.24).

athassā subhaddā buddhānañceva buddhasāvakānañca guṇe pakāsentī —

“santindriyā santamānasā, santaṃ tesaṃ gataṃ ṭhitaṃ.

okkhittacakkhū mitabhāṇī, tādisā samaṇā mama. (a. ni. aṭṭha. 2.4.24).

“kāyakammaṃ suci nesaṃ, vācākammaṃ anāvilaṃ.

manokammaṃ suvisuddhaṃ, tādisā samaṇā mama.

“vimalā saṅkhamuttābhā, suddhā antarabāhirā.

puṇṇā suddhehi dhammehi, tādisā samaṇā mama.

“lābhena unnato loko, alābhena ca onato.

lābhālābhena ekaṭṭhā, tādisā samaṇā mama.

“yasena unnato loko, ayasena ca onato.

yasāyasena ekaṭṭhā, tādisā samaṇā mama.

“pasaṃsāyunnato loko, nindāyāpi ca onato.

samā nindāpasaṃsāsu, tādisā samaṇā mama.

“sukhena unnato loko, dukkhenāpi ca onato.

akampā sukhadukkhesu, tādisā samaṇā mamā”ti. —

evamādīhi vacanehi sassuṃ tosesi.

atha naṃ “sakkā tava samaṇe amhākampi dassetun”ti vatvā “sakkā”ti vutte “tena hi yathā mayaṃ te passāma, tathā karohī”ti vutte sā “sādhū”ti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā uparipāsādatale ṭhatvā jetavanābhimukhī sakkaccaṃ pañcapatiṭṭhitena vanditvā buddhaguṇe āvajjetvā gandhavāsapupphadhumehi pūjaṃ katvā, “bhante, svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantemi, iminā me saññāṇena satthā nimantitabhāvaṃ jānātū”ti sumanapupphānaṃ aṭṭha muṭṭhiyo ākāse khipi. pupphāni gantvā catuparisamajjhe dhammaṃ desentassa satthuno upari mālāvitānaṃ hutvā aṭṭhaṃsu. tasmiṃ khaṇe anāthapiṇḍikopi dhammakathaṃ sutvā svātanāya satthāraṃ nimantesi. satthā “adhivutthaṃ mayā, gahapati, svātanāya bhattan”ti vatvā, “bhante, mayā puretaraṃ āgato natthi, kassa nu kho vo adhivutthan”ti vutte “cūḷasubhaddāya, gahapati, nimantito”ti vatvā “nanu, bhante, cūḷasubhaddā dūre vasati ito vīsatiyojanasatamatthake”ti vutte, “āma gahapati, dūre vasantāpi hi sappurisā abhimukhe ṭhitā viya pakāsentī”ti vatvā imaṃ gāthamāha —

304.

“dūre santo pakāsenti, himavantova pabbato.

asantettha na dissanti, rattiṃ khittā yathā sarā”ti.

tattha santoti rāgādīnaṃ santatāya buddhādayo santā nāma. idha pana pubbabuddhesu katādhikārā ussannakusalamūlā bhāvitabhāvanā sattā santoti adhippetā. pakāsentīti dūre ṭhitāpi buddhānaṃ ñāṇapathaṃ āgacchantā pākaṭā honti. himavanto vāti yathā hi tiyojanasahassavitthato pañcayojanasatubbedho caturāsītiyā kūṭasahassehi paṭimaṇḍito himavantapabbato dūre ṭhitānampi abhimukhe ṭhito viya pakāseti, evaṃ pakāsentīti attho. asantetthāti diṭṭhadhammagarukā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā bālapuggalā asanto nāma, te ettha buddhānaṃ dakkhiṇassa jāṇumaṇḍalassa santike nisinnāpi na dissanti na paññāyanti. rattiṃ khittāti rattiṃ caturaṅgasamannāgate andhakāre khittasarā viya tathārūpassa upanissayabhūtassa pubbahetuno abhāvena na paññāyantīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

sakko devarājā “satthārā subhaddāya nimantanaṃ adhivāsitan”ti ñatvā vissakammadevaputtaṃ āṇāpesi — “pañca kūṭāgārasatāni nimminitvā sve buddhappamukhaṃ bhikkhusaṅghaṃ ugganagaraṃ nehī”ti. so punadivase pañcasatāni kūṭāgārāni nimminitvā jetavanadvāre aṭṭhāsi. satthā uccinitvā visuddhakhīṇāsavānaṃyeva pañcasatāni ādāya saparivāro kūṭāgāresu nisīditvā ugganagaraṃ agamāsi. uggaseṭṭhipi saparivāro subhaddāya dinnanayeneva tathāgatassa āgatamaggaṃ olokento satthāraṃ mahantena sirivibhavena āgacchantaṃ disvā pasannamānaso mālādīhi mahantaṃ sakkāraṃ karonto saparivāro sampaṭicchitvā vanditvā mahādānaṃ datvā punappunaṃ nimantetvā sattāhaṃ mahādānaṃ adāsi. satthāpissa sappāyaṃ sallakkhetvā dhammaṃ desesi. taṃ ādiṃ katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. satthā “cūḷasubhaddāya anuggahaṇatthaṃ tvaṃ idheva hohī”ti anuruddhattheraṃ nivattāpetvā sāvatthimeva agamāsi. tato paṭṭhāya taṃ nagaraṃ saddhāsampannaṃ ahosīti.

cūḷasubhaddāvatthu aṭṭhamaṃ.