kimagghati taṇḍulanāḷikāti idaṃ satthā jetavane viharanto lāludāyittheraṃ ārabbha kathesi. tasmiṃ samaye āyasmā dabbo mallaputto saṅghassa bhattuddesako hoti. tasmiṃ pātova salākabhattāni uddisamāne lāludāyittherassa kadāci varabhattaṃ pāpuṇāti, kadāci lāmakabhattaṃ. so lāmakabhattassa pattadivase salākaggaṃ ākulaṃ karoti, “kiṃ dabbova salākaṃ dātuṃ jānāti, amhe na jānāmā”ti vadati. tasmiṃ salākaggaṃ ākulaṃ karonte “handa dāni tvameva salākaṃ dehī”ti salākapacchiṃ adaṃsu. tato paṭṭhāya so saṅghassa salākaṃ adāsi. dento ca pana “idaṃ varabhattan”ti vā “lāmakabhattan”ti vā “asukavassagge varabhattan”ti vā “asukavassagge lāmakabhattan”ti vā na jānāti, ṭhitikaṃ karontopi “asukavassagge ṭhitikā”ti na sallakkheti. bhikkhūnaṃ ṭhitavelāya “imasmiṃ ṭhāne ayaṃ ṭhitikā ṭhitā, imasmiṃ ṭhāne ayan”ti bhūmiyaṃ vā bhittiyaṃ vā lekhaṃ kaḍḍhati. punadivase salākagge bhikkhū mandatarā vā honti bahutarā vā, tesu mandataresu lekhā heṭṭhā hoti, bahutaresu upari. so ṭhitikaṃ ajānanto lekhāsaññāya salākaṃ deti.
atha naṃ bhikkhū “āvuso, udāyi, lekhā nāma heṭṭhā vā hoti upari vā, varabhattaṃ pana asukavassagge ṭhitaṃ, lāmakabhattaṃ asukavassagge”ti āhaṃsu. so bhikkhū paṭippharanto “yadi evaṃ ayaṃ lekhā kasmā evaṃ ṭhitā, kiṃ ahaṃ tumhākaṃ saddahāmi, imissā lekhāya saddahāmī”ti vadati. atha naṃ daharā ca sāmaṇerā ca “āvuso lāludāyi tayi salākaṃ dente bhikkhū lābhena parihāyanti, na tvaṃ dātuṃ anucchaviko, gaccha ito”ti salākaggato nikkaḍḍhiṃsu. tasmiṃ khaṇe salākagge mahantaṃ kolāhalaṃ ahosi. taṃ sutvā satthā ānandattheraṃ pucchi “ānanda, salākagge mahantaṃ kolāhalaṃ, kiṃ saddo nāmeso”ti. thero tathāgatassa tamatthaṃ ārocesi. “ānanda, na idāneva lāludāyi attano bālatāya paresaṃ lābhahāniṃ karoti, pubbepi akāsiyevā”ti āha. thero tassatthassa āvibhāvatthaṃ bhagavantaṃ yāci. bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.
atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatto rājā ahosi. tadā amhākaṃ bodhisatto tassa agghāpaniko ahosi. hatthiassādīni ceva maṇisuvaṇṇādīni ca agghāpesi, agghāpetvā bhaṇḍasāmikānaṃ bhaṇḍānurūpameva mūlaṃ dāpesi. rājā pana luddho hoti, so lobhapakatitāya evaṃ cintesi “ayaṃ agghāpaniko evaṃ agghāpento na cirasseva mama gehe dhanaṃ parikkhayaṃ gamessati, aññaṃ agghāpanikaṃ karissāmī”ti. so sīhapañjaraṃ ugghāṭetvā rājaṅgaṇaṃ olokento ekaṃ gāmikamanussaṃ lolabālaṃ rājaṅgaṇena gacchantaṃ disvā “esa mayhaṃ agghāpanikakammaṃ kātuṃ sakkhissatī”ti taṃ pakkosāpetvā “sakkhissasi, bhaṇe, amhākaṃ agghāpanikakammaṃ kātun”ti āha. sakkhissāmi, devāti. rājā attano dhanarakkhaṇatthāya taṃ bālaṃ agghāpanikakamme ṭhapesi. tato paṭṭhāya so bālo hatthiassādīni agghāpento agghaṃ hāpetvā yathāruciyā katheti. tassa ṭhānantare ṭhitattā yaṃ so katheti, tameva mūlaṃ hoti.
tasmiṃ kāle uttarāpathato eko assavāṇijo pañca assasatāni ānesi. rājā taṃ purisaṃ pakkosāpetvā asse agghāpesi. so pañcannaṃ assasatānaṃ ekaṃ taṇḍulanāḷikaṃ agghamakāsi. katvā ca pana “assavāṇijassa ekaṃ taṇḍulanāḷikaṃ dethā”ti vatvā asse assasālāyaṃ saṇṭhāpesi. assavāṇijo porāṇāgghāpanikassa santikaṃ gantvā taṃ pavattiṃ ārocetvā “idāni kiṃ kattabban”ti pucchi. so āha “tassa purisassa lañjaṃ datvā evaṃ pucchatha ‘amhākaṃ tāva assā ekaṃ taṇḍulanāḷikaṃ agghantīti ñātametaṃ, tumhe pana nissāya taṇḍulanāḷiyā agghaṃ jānitukāmamhā, sakkhissatha no rañño santike ṭhatvā sā taṇḍulanāḷikā idaṃ nāma agghatīti vattun’ti, sace sakkomīti vadati, taṃ gahetvā rañño santikaṃ gacchatha, ahampi tattha āgamissāmī”ti.
assavāṇijo “sādhū”ti bodhisattassa vacanaṃ sampaṭicchitvā agghāpanikassa lañjaṃ datvā tamatthaṃ ārocesi. so lañjaṃ labhitvāva “sakkhissāmi taṇḍulanāḷiṃ agghāpetun”ti. “tena hi gacchāma rājakulan”ti taṃ ādāya rañño santikaṃ agamāsi. bodhisattopi aññepi bahū amaccā agamiṃsu. assavāṇijo rājānaṃ vanditvā āha — “deva, pañcannaṃ assasatānaṃ ekaṃ taṇḍulanāḷiṃ agghanakabhāvaṃ jānāma, sā pana taṇḍulanāḷi kiṃ agghatīti agghāpanikaṃ pucchatha devā”ti. rājā taṃ pavattiṃ ajānanto “ambho agghāpanika, pañca assasatāni kiṃ agghantī”ti pucchi. taṇḍulanāḷiṃ, devāti. “hotu, bhaṇe, assā tāva taṇḍulanāḷiṃ agghantu. sā pana kiṃ agghati taṇḍulanāḷikā”ti pucchi. so bālapuriso “bārāṇasiṃ santarabāhiraṃ agghati taṇḍulanāḷikā”ti āha. so kira pubbe rājānaṃ anuvattanto ekaṃ taṇḍulanāḷiṃ assānaṃ agghamakāsi. puna vāṇijassa hatthato lañjaṃ labhitvā tassā taṇḍulanāḷikāya bārāṇasiṃ santarabāhiraṃ agghamakāsi. tadā pana bārāṇasiyā pākāraparikkhepo dvādasayojaniko hoti. idamassa antaraṃ, bāhiraṃ pana tiyojanasatikaṃ raṭṭhaṃ. iti so bālo evaṃ mahantaṃ bārāṇasiṃ santarabāhiraṃ taṇḍulanāḷikāya agghamakāsi.
taṃ sutvā amaccā pāṇiṃ paharitvā hasamānā “mayaṃ pubbe pathaviñca rajjañca anagghanti saññino ahumha, evaṃ mahantaṃ kira sarājakaṃ bārāṇasirajjaṃ taṇḍulanāḷimattaṃ agghati, aho agghāpanikassa ñāṇasampadā. kahaṃ ettakaṃ kālaṃ ayaṃ agghāpaniko vihāsi, amhākaṃ rañño eva anucchaviko”ti parihāsaṃ akaṃsu —
5.
“kimagghati taṇḍulanāḷikāyaṃ, assāna mūlāya vadehi rāja.
bārāṇasiṃ santarabāhiraṃ, ayamagghati taṇḍulanāḷikā”ti.
tasmiṃ kāle rājā lajjito taṃ bālaṃ nikkaḍḍhāpetvā bodhisattasseva agghāpanikaṭṭhānaṃ adāsi. bodhisattopi yathākammaṃ gato.
satthā imaṃ dhammadesanaṃ āharitvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi “tadā gāmikabālāgghāpaniko lāludāyī ahosi, paṇḍitāgghāpaniko pana ahameva ahosin”ti desanaṃ niṭṭhāpesi.
taṇḍulanāḷijātakavaṇṇanā pañcamā.