dhammapada-aṭṭhakathā

(dutiyo bhāgo)

26. brāhmaṇavaggo

25. pilindavacchattheravatthu

akakkasanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto pilindavacchattheraṃ ārabbha kathesi.

so kirāyasmā “ehi, vasali, yāhi, vasalī”tiādīni vadanto gihīpi pabbajitepi vasalivādeneva samudācarati. athekadivasaṃ sambahulā bhikkhū satthu ārocesuṃ — “āyasmā, bhante, pilindavaccho bhikkhū vasalivādena samudācaratī”ti. satthā taṃ pakkosāpetvā “saccaṃ kira tvaṃ pilindavaccha bhikkhū vasalivādena samudācarasī”ti pucchitvā “evaṃ, bhante”ti vutte tassāyasmato pubbenivāsaṃ manasikaritvā “mā kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhāyittha, na, bhikkhave, vaccho dosantaro bhikkhū vasalivādena samudācarati, vacchassa, bhikkhave, bhikkhuno pañca jātisatāni abbokiṇṇāni sabbāni tāni brāhmaṇakule paccājātāni, so tassa dīgharattaṃ vasalivādo samudāciṇṇo, khīṇāsavassa nāma kakkasaṃ pharusaṃ paresaṃ mammaghaṭṭanavacanameva natthi. āciṇṇavasena hi mama putto evaṃ kathetī”ti vatvā imaṃ gāthamāha —

408.

“akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye.

yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇan”ti.

tattha akakkasanti apharusaṃ. viññāpaninti atthaviññāpaniṃ. saccanti bhūtatthaṃ. nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na laggāpeyya, khīṇāsavo nāma evarūpameva giraṃ bhāseyya, tasmā tamahaṃ brāhmaṇaṃ vadāmīti attho.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

pilindavacchattheravatthu pañcavīsatimaṃ.