santaṃ tassa manaṃ hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattherassa sāmaṇeraṃ ārabbha kathesi.
eko kira kosambivāsī kulaputto satthu sāsane pabbajitvā laddhupasampado “kosambivāsītissatthero”ti paññāyi. tassa kosambiyaṃ vuṭṭhavassassa upaṭṭhāko ticīvarañceva sappiphāṇitañca āharitvā pādamūle ṭhapesi. atha naṃ thero āha — “kiṃ idaṃ upāsakā”ti. “nanu mayā, bhante, tumhe vassaṃ vāsitā, amhākañca vihāre vuṭṭhavassā imaṃ lābhaṃ labhanti, gaṇhatha, bhante”ti. “hotu, upāsaka, na mayhaṃ iminā attho”ti. “kiṃ kāraṇā, bhante”ti? “mama santike kappiyakārako sāmaṇeropi natthi, āvuso”ti. “sace, bhante, kappiyakārako natthi, mama putto ayyassa santike sāmaṇero bhavissatī”ti. thero adhivāsesi. upāsako sattavassikaṃ attano puttaṃ therassa santikaṃ netvā “imaṃ pabbājethā”ti adāsi. athassa thero kese temetvā tacapañcakakammaṭṭhānaṃ datvā pabbājesi . so khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi.
thero taṃ pabbājetvā aḍḍhamāsaṃ tattha vasitvā “satthāraṃ passissāmī”ti sāmaṇeraṃ bhaṇḍakaṃ gāhāpetvā gacchanto antarāmagge ekaṃ vihāraṃ pāvisi. sāmaṇero upajjhāyassa senāsanaṃ gahetvā paṭijaggi. tassa taṃ paṭijaggantasseva vikālo jāto, tena attano senāsanaṃ paṭijaggituṃ nāsakkhi. atha naṃ upaṭṭhānavelāyaṃ āgantvā nisinnaṃ thero pucchi — “sāmaṇera, attano vasanaṭṭhānaṃ paṭijaggitan”ti? “bhante, paṭijaggituṃ okāsaṃ nālatthan”ti. “tena hi mama vasanaṭṭhāneyeva vasa, dukkhaṃ te āgantukaṭṭhāne bahi vasitun”ti taṃ gahetvāva senāsanaṃ pāvisi. thero pana puthujjano nipannamattova niddaṃ okkami. sāmaṇero cintesi — “ajja me upajjhāyena saddhiṃ tatiyo divaso ekasenāsane vasantassa, ‘sace nipajjitvā niddāyissāmi, thero sahaseyyaṃ āpajjeyyā’ti nisinnakova vītināmessāmī”ti upajjhāyassa mañcakasamīpe pallaṅkaṃ ābhujitvā nisinnakova rattiṃ vītināmesi. thero paccūsakāle paccuṭṭhāya “sāmaṇeraṃ nikkhamāpetuṃ vaṭṭatī”ti mañcakapasse ṭhapitabījaniṃ gahetvā bījanipattassa aggena sāmaṇerassa kaṭasārakaṃ paharitvā bījaniṃ uddhaṃ ukkhipanto “sāmaṇera, bahi nikkhamā”ti āha, bījanipattadaṇḍako akkhimhi paṭihaññi, tāvadeva akkhi bhijji. so “kiṃ, bhante”ti vatvā uṭṭhāya “bahi nikkhamā”ti vutte “akkhi me, bhante, bhinnan”ti avatvā ekena hatthena paṭicchādetvā nikkhami. vattakaraṇakāle ca pana “akkhi me bhinnan”ti tuṇhī anisīditvā ekena hatthena akkhiṃ gahetvā ekena hatthena muṭṭhisammuñjaniṃ ādāya vaccakuṭiñca mukhadhovanaṭṭhānañca sammajjitvā mukhadhovanodakañca ṭhapetvā pariveṇaṃ sammajji. so upajjhāyassa dantakaṭṭhaṃ dadamāno ekeneva hatthena adāsi.
atha naṃ upajjhāyo āha — “asikkhito vatāyaṃ sāmaṇero, ācariyupajjhāyānaṃ ekena hatthena dantakaṭṭhaṃ dātuṃ na vaṭṭatī”ti. jānāmahaṃ, bhante, “na evaṃ vaṭṭatī”ti, eko pana me hattho na tucchoti. “kiṃ sāmaṇerā”ti? so ādito paṭṭhāya taṃ pavattiṃ ārocesi. thero sutvāva saṃviggamānaso “aho vata mayā bhāriyaṃ kammaṃ katan”ti vatvā “khamāhi me, sappurisa, nāhametaṃ jānāmi, avassayo me hohī”ti añjaliṃ paggayha sattavassikadārakassa pādamūle ukkuṭikaṃ nisīdi. atha naṃ sāmaṇero āha — “nāhaṃ, bhante, etadatthāya kathesiṃ, tumhākaṃ cittaṃ anurakkhantena mayā evaṃ vuttaṃ nevettha tumhākaṃ doso atthi, na mayhaṃ. vaṭṭasseveso doso, mā cintayittha, mayā tumhākaṃ vippaṭisāraṃ rakkhanteneva nārocitan”ti. thero sāmaṇerena assāsiyamānopi anassāsitvā uppannasaṃvego sāmaṇerassa bhaṇḍakaṃ gahetvā satthu santikaṃ pāyāsi. satthāpissa āgamanaṃ olokentova nisīdi. so gantvā satthāraṃ vanditvā satthārā saddhiṃ paṭisammodanaṃ katvā “khamanīyaṃ te bhikkhu, kiñci atirekaṃ aphāsukaṃ atthī”ti pucchito āha — “khamanīyaṃ, bhante, natthi me kiñci atirekaṃ aphāsukaṃ, apica kho pana me ayaṃ daharasāmaṇero viya añño atirekaguṇo na diṭṭhapubbo”ti. “kiṃ pana iminā kataṃ bhikkhū”ti. so ādito paṭṭhāya sabbaṃ taṃ pavattiṃ bhagavato ārocento āha — “evaṃ, bhante, mayā khamāpiyamāno maṃ evaṃ vadesi ‘nevettha tumhākaṃ doso atthi, na mayhaṃ. vaṭṭasseveso doso, tumhe mā cintayitthā’ti, iti maṃ assāsesiyeva, mayi neva kopaṃ, na dosamakāsi, na me, bhante, evarūpo guṇasampanno diṭṭhapubbo”ti. atha naṃ satthā “bhikkhu khīṇāsavā nāma na kassaci kuppanti, na dussanti, santindriyā santamānasāva hontī”ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha —
96.
“santaṃ tassa manaṃ hoti, santā vācā ca kamma ca.
sammadaññā vimuttassa, upasantassa tādino”ti.
tattha santaṃ tassāti tassa khīṇāsavasāmaṇerassa abhijjhādīnaṃ abhāvena manaṃ santameva hoti upasantaṃ nibbutaṃ . tathā musāvādādīnaṃ abhāvena vācā ca pāṇātipātādīnaṃ abhāvena kāyakammañca santameva hoti. sammadaññā vimuttassāti nayena hetunā jānitvā pañcahi vimuttīhi vimuttassa. upasantassāti abbhantare rāgādīnaṃ upasamena upasantassa. tādinoti tathārūpassa guṇasampannassāti.
desanāvasāne kosambivāsītissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. sesamahājanassāpi sātthikā dhammadesanā ahosīti.
kosambivāsītissattherasāmaṇeravatthu sattamaṃ.