ayasāva malanti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattheraṃ nāma bhikkhuṃ ārabbha kathesi.
eko kira sāvatthivāsī kulaputto pabbajitvā laddhūpasampado tissattheroti paññāyi. so aparabhāge janapadavihāre vassūpagato aṭṭhahatthakaṃ thūlasāṭakaṃ labhitvā vutthavasso pavāretvā taṃ ādāya gantvā bhaginiyā hatthe ṭhapesi. sā “na me eso sāṭako bhātu anucchaviko”ti taṃ tikhiṇāya vāsiyā chinditvā hīrahīraṃ katvā udukkhale koṭṭetvā pavisetvā pothetvā vaṭṭetvā sukhumasuttaṃ kantitvā sāṭakaṃ vāyāpesi. theropi suttañceva sūciyo ca saṃvidahitvā cīvarakārake daharasāmaṇere sannipātetvā bhaginiyā santikaṃ gantvā “taṃ me sāṭakaṃ detha, cīvaraṃ kāressāmī”ti āha. sā navahatthaṃ sāṭakaṃ nīharitvā kaniṭṭhabhātikassa hatthe ṭhapesi. so taṃ gahetvā vitthāretvā oloketvā “mama sāṭako thūlo aṭṭhahattho, ayaṃ sukhumo navahattho. nāyaṃ mama sāṭako, tumhākaṃ esa, na me iminā attho, tameva me dethā”ti āha. “bhante, tumhākameva eso, gaṇhatha nan”ti? so neva icchi. athassa attanā katakiccaṃ sabbaṃ ārocetvā, “bhante, tumhākamevesa, gaṇhatha nan”ti adāsi. so taṃ ādāya vihāraṃ gantvā cīvarakammaṃ paṭṭhapesi.
athassa bhaginī cīvarakārānaṃ atthāya yāgubhattādīni sampādesi. cīvarassa niṭṭhitadivase pana atirekasakkāraṃ kāresi. so cīvaraṃ oloketvā tasmiṃ uppannasineho “sve dāni naṃ pārupissāmī”ti saṃharitvā cīvaravaṃse ṭhapetvā taṃ rattiṃ bhuttāhāraṃ jirāpetuṃ asakkonto kālaṃ katvā tasmiṃyeva cīvare ūkā hutvā nibbatti. bhaginīpissa kālakiriyaṃ sutvā bhikkhūnaṃ pādesu pavattamānā rodi. bhikkhū tassa sarīrakiccaṃ katvā gilānupaṭṭhākassa abhāvena saṅghasseva taṃ pāpuṇāti. “bhājessāma nan”ti taṃ cīvaraṃ nīharāpesuṃ. sā ūkā “ime mama santakaṃ vilumpantī”ti viravantī ito cito ca sandhāvi. satthā gandhakuṭiyaṃ nisinnova dibbāya sotadhātuyā taṃ saddaṃ sutvā, “ānanda, tissassa cīvaraṃ abhājetvā sattāhaṃ nikkhipituṃ vadehī”ti āha. thero tathā kāresi. sāpi sattame divase kālaṃ katvā tusitavimāne nibbatti. satthā “aṭṭhame divase tissassa cīvaraṃ bhājetvā gaṇhathā”ti āṇāpesi. bhikkhū tathā kariṃsu.
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “kasmā nu kho satthā tissassa cīvaraṃ satta divase ṭhapāpetvā aṭṭhame divase gaṇhituṃ anujānī”ti. satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte, “bhikkhave, tisso attano cīvare ūkā hutvā nibbatto, tumhehi tasmiṃ bhājiyamāne ‘ime mama santakaṃ vilumpantī’ti viravantī ito cito ca dhāvi. sā tumhehi cīvare gayhamāne tumhesu manaṃ padussitvā niraye nibbatteyya, tena cāhaṃ cīvaraṃ nikkhipāpesiṃ. idāni pana sā tusitavimāne nibbattā, tena vo mayā cīvaragahaṇaṃ anuññātan”ti vatvā puna tehi “bhāriyā vata ayaṃ, bhante, taṇhā nāmā”ti vutte “āma, bhikkhave, imesaṃ sattānaṃ taṇhā nāma bhāriyā. yathā ayato malaṃ uṭṭhahitvā ayameva khādati vināseti aparibhogaṃ karoti, evamevāyaṃ taṇhā imesaṃ sattānaṃ abbhantare uppajjitvā te satte nirayādīsu nibbattāpeti, vināsaṃ pāpetī”ti vatvā imaṃ gāthamāha —
240.
“ayasāva malaṃ samuṭṭhitaṃ,
tatuṭṭhāya tameva khādati.
evaṃ atidhonacārinaṃ,
sāni kammāni nayanti duggatin”ti.
tattha ayasāvāti ayato samuṭṭhitaṃ. tatuṭṭhāyāti tato uṭṭhāya. atidhonacārinanti dhonā vuccati cattāro paccaye “idamatthaṃ ete”ti paccavekkhitvā paribhuñjanapaññā, taṃ atikkamitvā caranto atidhonacārī nāma. idaṃ vuttaṃ hoti — yathā ayato malaṃ samuṭṭhāya tato samuṭṭhitaṃ tameva khādati, evamevaṃ catupaccaye apaccavekkhitvā paribhuñjantaṃ atidhonacārinaṃ sāni kammāni attani ṭhitattā attano santakāneva tāni kammāni duggatiṃ nayantīti.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
tissattheravatthu tatiyaṃ.