21.
appamādo amatapadaṃ amataṃ padaṃ (ka.)VAR, pamādo maccuno padaṃ.
appamattā na mīyanti, ye pamattā yathā matā.
22.
evaṃ etaṃ (sī. syā. kaṃ. pī.)VAR visesato ñatvā, appamādamhi paṇḍitā.
appamāde pamodanti, ariyānaṃ gocare ratā.
23.
te jhāyino sātatikā, niccaṃ daḷhaparakkamā.
phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttaraṃ.
24.
uṭṭhānavato satīmato VAR, sucikammassa nisammakārino.
saññatassa dhammajīvino, appamattassa apamattassa (?)VAR yasobhivaḍḍhati.
25.
uṭṭhānenappamādena, saṃyamena damena ca.
dīpaṃ kayirātha medhāvī, yaṃ ogho nābhikīrati.
26.
pamādamanuyuñjanti, bālā dummedhino janā.
appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
27.
mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ VAR .
appamatto hi jhāyanto, pappoti vipulaṃ sukhaṃ.
28.
pamādaṃ appamādena, yadā nudati paṇḍito.
paññāpāsādamāruyha, asoko sokiniṃ pajaṃ.
pabbataṭṭhova bhūmaṭṭhe bhummaṭṭhe (sī. syā.)VAR, dhīro bāle avekkhati.
29.
appamatto pamattesu, suttesu bahujāgaro.
abalassaṃva sīghasso, hitvā yāti sumedhaso.
30.
appamādena maghavā, devānaṃ seṭṭhataṃ gato.
appamādaṃ pasaṃsanti, pamādo garahito sadā.
31.
appamādarato bhikkhu, pamāde bhayadassi vā.
saṃyojanaṃ aṇuṃ thūlaṃ, ḍahaṃ aggīva gacchati.
32.
appamādarato bhikkhu, pamāde bhayadassi vā.
abhabbo parihānāya, nibbānasseva santike.
appamādavaggo dutiyo niṭṭhito.