dhammapada-aṭṭhakathā

(dutiyo bhāgo)

25. bhikkhuvaggo

2. haṃsaghātakabhikkhuvatthu

hatthasaṃyatoti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ haṃsaghātakaṃ bhikkhuṃ ārabbha kathesi.

sāvatthivāsino kira dve sahāyakā bhikkhūsu pabbajitvā laddhūpasampadā yebhuyyena ekato vicaranti. te ekadivasaṃ aciravatiṃ gantvā nhatvā ātape tappamānā sāraṇīyakathaṃ kathentā aṭṭhaṃsu. tasmiṃ khaṇe dve haṃsā ākāsena gacchanti. atheko daharabhikkhu sakkharaṃ gahetvā “ekassa haṃsapotakassa akkhiṃ paharissāmī”ti āha, itaro “na sakkhissāmī”ti āha. tiṭṭhatu imasmiṃ passe akkhi, parapasse akkhiṃ paharissāmīti. idampi na sakkhissasiyevāti. “tena hi upadhārehī”ti dutiyaṃ sakkharaṃ gahetvā haṃsassa pacchābhāge khipi, haṃso sakkharasaddaṃ sutvā nivattitvā olokesi. atha naṃ itaraṃ vaṭṭasakkharaṃ gahetvā parapasse akkhimhi paharitvā orimakkhinā nikkhāmesi. haṃso viravanto parivattitvā tesaṃ pādamūleyeva pati. tattha tattha ṭhitā bhikkhū disvā, “āvuso, buddhasāsane pabbajitvā ananucchavikaṃ vo kataṃ pāṇātipātaṃ karontehī”ti vatvā te ādāya gantvā tathāgatassa dassesuṃ.

satthā “saccaṃ kira tayā bhikkhu pāṇātipāto kato”ti pucchitvā “saccaṃ, bhante”ti vutte “bhikkhu kasmā evarūpe niyyānikasāsane pabbajitvā evamakāsi, porāṇakapaṇḍitā anuppanne buddhe agāramajjhe vasamānā appamattakesupi ṭhānesu kukkuccaṃ kariṃsu, tvaṃ pana evarūpe buddhasāsane pabbajitvā kukkuccamattampi na akāsī”ti vatvā tehi yācito atītaṃ āhari.

atīte kururaṭṭhe indapattanagare dhanañcaye rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā anupubbena viññutaṃ patto takkasilāyaṃ sippāni uggahetvā pitarā uparajje patiṭṭhāpito aparabhāge pitu accayena rajjaṃ patvā dasa rājadhamme akopento kurudhamme vattittha. kurudhammo nāma pañcasīlāni, tāni bodhisatto parisuddhāni katvā rakkhi. yathā ca bodhisatto, evamassa mātā aggamahesī kaniṭṭhabhātā uparājā purohito brāhmaṇo rajjugāhako amacco sārathi seṭṭhi doṇamāpako mahāmatto dovāriko nagarasobhinī vaṇṇadāsīti evametesu ekādasasu janesu kurudhammaṃ rakkhantesu kaliṅgaraṭṭhe dantapuranagare kaliṅge rajjaṃ kārente tasmiṃ raṭṭhe devo na vassi. mahāsattassa pana añjanasannibho nāma maṅgalahatthī mahāpuñño hoti. raṭṭhavāsino “tasmiṃ ānīte devo vassissatī”ti saññāya rañño ārocayiṃsu. rājā tassa hatthissa ānayanatthāya brāhmaṇe pahiṇi. te gantvā mahāsattaṃ hatthiṃ yāciṃsu. satthā tesaṃ yācanakāraṇaṃ dassetuṃ āha —

“tava saddhañca sīlañca, viditvāna janādhipa.

vaṇṇaṃ añjanavaṇṇena, kaliṅgasmiṃ nimimhase”ti. (jā. 1.3.76) —

imaṃ tikanipāte jātakaṃ kathesi. hatthimhi pana ānītepi deve avassante “so rājā kurudhammaṃ rakkhati, tenassa raṭṭhe devo vassatī”ti saññāya “yaṃ so kurudhammaṃ rakkhati, taṃ suvaṇṇapaṭṭe likhitvā ānethā”ti puna kāliṅgo brāhmaṇe ca amacce ca pesesi. tesu gantvā yācantesu rājānaṃ ādiṃ katvā sabbepi te attano attano sīlesu kiñci kukkuccamattaṃ katvā “aparisuddhaṃ no sīlan”ti paṭikkhipitvāpi “na ettāvatā sīlabhedo hotī”ti tehi punappunaṃ yācitā attano attano sīlāni kathayiṃsu. kāliṅgo suvaṇṇapaṭṭe likhāpetvā ābhataṃ kurudhammaṃ disvāva samādāya sādhukaṃ pūresi. tassa raṭṭhe devo pāvassi, raṭṭhaṃ khemaṃ subhikkhaṃ ahosi. satthā imaṃ atītaṃ āharitvā —

“gaṇikā uppalavaṇṇā, puṇṇo dovāriko tadā.

rajjugāho ca kaccāno, doṇamāpako ca kolito.

“sāriputto tadā seṭṭhī, anuruddho ca sārathī.

brāhmaṇo kassapo thero, uparājānandapaṇḍito.

“mahesī rāhulamātā, māyādevī janettikā.

kururājā bodhisatto, evaṃ dhāretha jātakan”ti. —

jātakaṃ samodhānetvā “bhikkhu evaṃ pubbepi paṇḍitā appamattakepi kukkucce uppanne attano sīlabhede āsaṅkaṃ kariṃsu, tvaṃ pana mādisassa buddhassa sāsane pabbajitvā pāṇātipātaṃ karonto atibhāriyaṃ kammamakāsi, bhikkhunā nāma hatthehi pādehi vācāya ca saṃyatena bhavitabban”ti vatvā imaṃ gāthamāha —

362.

“hatthasaṃyato pādasaṃyato,

vācāsaṃyato saṃyatuttamo.

ajjhattarato samāhito,

eko santusito tamāhu bhikkhun”ti.

tattha hatthasaṃyatoti hatthakīḷāpanādīnaṃ vā hatthena paresaṃ paharaṇādīnaṃ vā abhāvena hatthasaṃyato. dutiyapadepi eseva nayo. vācāya pana musāvādādīnaṃ akaraṇato vācāya saṃyato. saṃyatuttamoti saṃyatattabhāvo, kāyacalanasīsukkhipanabhamukavikārādīnaṃ akārakoti attho. ajjhattaratoti gocarajjhattasaṅkhātāya kammaṭṭhānabhāvanāya rato. samāhitoti suṭṭhu ṭhapito. eko santusitoti ekavihārī hutvā suṭṭhu tusito vipassanācārato paṭṭhāya attano adhigamena tuṭṭhamānaso. puthujjanakalyāṇakañhi ādiṃ katvā sabbepi sekhā attano adhigamena santussantīti santusitā, arahā pana ekantasantusitova. taṃ sandhāyetaṃ vuttaṃ.

desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

haṃsaghātakabhikkhuvatthu dutiyaṃ.