asaṃsaṭṭhanti imaṃ dhammadesanaṃ satthā jetavane viharanto pabbhāravāsītissattheraṃ ārabbha kathesi.
so kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā sappāyaṃ senāsanaṃ olokento ekaṃ leṇapabbhāraṃ pāpuṇi, sampattakkhaṇeyevassa cittaṃ ekaggataṃ labhi. so “ahaṃ idha vasanto pabbajitakiccaṃ nipphādetuṃ sakkhissāmī”ti cintesi. leṇepi adhivatthā devatā “sīlavā bhikkhu āgato, iminā saddhiṃ ekaṭṭhāne vasituṃ dukkhaṃ. ayaṃ pana idha ekarattimeva vasitvā pakkamissatī”ti cintetvā putte ādāya nikkhami. thero punadivase pātova gocaragāmaṃ piṇḍāya pāvisi. atha naṃ ekā upāsikā disvāva puttasinehaṃ paṭilabhitvā gehe nisīdāpetvā bhojetvā attānaṃ nissāya temāsaṃ vasanatthāya yāci. sopi “sakkā mayā imaṃ nissāya bhavanissaraṇaṃ kātun”ti adhivāsetvā tameva leṇaṃ agamāsi. devatā taṃ āgacchantaṃ disvā “addhā kenaci nimantito bhavissati, sve vā parasuve vā gamissatī”ti cintesi.
evaṃ aḍḍhamāsamatte atikkante “ayaṃ idheva maññe antovassaṃ vasissati, sīlavatā pana saddhiṃ ekaṭṭhāne puttakehi saddhiṃ vasituṃ dukkaraṃ, imañca ‘nikkhamā’ti vattuṃ na sakkā, atthi nu kho imassa sīle khalitan”ti dibbena cakkhunā olokentī upasampadamāḷakato paṭṭhāya tassa sīle khalitaṃ adisvā “parisuddhamassa sīlaṃ, kiñcidevassa katvā ayasaṃ uppādessāmī”ti tassa upaṭṭhākakule upāsikāya jeṭṭhaputtassa sarīre adhimuccitvā gīvaṃ parivattesi. tassa akkhīni nikkhamiṃsu, mukhato kheḷo pagghari. upāsikā taṃ disvā “kiṃ idan”ti viravi. atha naṃ devatā adissamānarūpā evamāha — “mayā esa gahito, balikammenapi me attho natthi, tumhākaṃ pana kulūpakaṃ theraṃ laṭṭhimadhukaṃ yācitvā tena telaṃ pacitvā imassa natthukammaṃ detha, evāhaṃ imaṃ muñcissāmī”ti. nassatu vā esa maratu vā, na sakkhissāmahaṃ ayyaṃ laṭṭhimadhukaṃ yācitunti. sace laṭṭhimadhukaṃ yācituṃ na sakkotha, nāsikāyassa hiṅgucuṇṇaṃ pakkhipituṃ vadethāti. idampi vattuṃ na sakkomāti. tena hissa pādadhovanaudakaṃ ādāya sīse āsiñcathāti. upāsikā “sakkā idaṃ kātun”ti velāya āgataṃ theraṃ nisīdāpetvā yāgukhajjakaṃ datvā antarabhatte nisinnassa pāde dhovitvā udakaṃ gahetvā, “bhante, idaṃ udakaṃ dārakassa sīse āsiñcāmā”ti āpucchitvā “tena hi āsiñcathā”ti vutte tathā akāsi. sā devatā tāvadeva taṃ muñcitvā gantvā leṇadvāre aṭṭhāsi.
theropi bhattakiccāvasāne uṭṭhāyāsanā avissaṭṭhakammaṭṭhānatāya dvattiṃsākāraṃ sajjhāyantova pakkāmi. atha naṃ leṇadvāraṃ pattakāle sā devatā “mahāvejja mā idha pavisā”ti āha. so tattheva ṭhatvā “kāsi tvan”ti āha. ahaṃ idha adhivatthā devatāti. thero “atthi nu kho mayā vejjakammassa kataṭṭhānan”ti upasampadamāḷakato paṭṭhāya olokento attano sīle tilakaṃ vā kāḷakaṃ vā adisvā “ahaṃ mayā vejjakammassa kataṭṭhānaṃ na passāmi, kasmā evaṃ vadesī”ti āha. na passasīti. āma, na passāmīti? ācikkhāmi teti. āma, ācikkhāhīti. tiṭṭhatu tāva dūre kataṃ, ajjeva tayā amanussagahitassa upaṭṭhākaputtassa pādadhovanaudakaṃ sīse āsittaṃ, nāsittanti? āma, āsittanti. kiṃ etaṃ na passasīti? etaṃ sandhāya tvaṃ vadesīti? āma, etaṃ sandhāya vadāmīti. thero cintesi — “aho vata me sammā paṇihito attā, sāsanassa anurūpaṃ vata me caritaṃ, devatāpi mama catupārisuddhisīle tilakaṃ vā kāḷakaṃ vā adisvā dārakassa sīse āsittapādadhovanamattaṃ addasā”ti tassa sīlaṃ ārabbha balavapīti uppajji. so taṃ vikkhambhetvā pāduddhārampi akatvā tattheva arahattaṃ patvā “mādisaṃ parisuddhaṃ samaṇaṃ dūsetvā mā idha vanasaṇḍe vasi, tvameva nikkhamāhī”ti devataṃ ovadanto imaṃ udānaṃ udānesi —
“visuddho vata me vāso, nimmalaṃ maṃ tapassinaṃ.
mā tvaṃ visuddhaṃ dūsesi, nikkhama pavanā tuvan”ti.
so tattheva temāsaṃ vasitvā vutthavasso satthu santikaṃ gantvā bhikkhūhi “kiṃ, āvuso, pabbajitakiccaṃ te matthakaṃ pāpitan”ti puṭṭho tasmiṃ leṇe vassūpagamanato paṭṭhāya sabbaṃ taṃ pavattiṃ bhikkhūnaṃ ārocetvā, “āvuso, tvaṃ devatāya evaṃ vuccamāno na kujjhī”ti vutte “na kujjhin”ti āha. bhikkhū tathāgatassa ārocesuṃ, “bhante, ayaṃ bhikkhu aññaṃ byākaroti, devatāya idaṃ nāma vuccamānopi na kujjhinti vadatī”ti. satthā tesaṃ kathaṃ sutvā “neva, bhikkhave, mama putto kujjhati, etassa gihīhi vā pabbajitehi vā saṃsaggo nāma natthi, asaṃsaṭṭho esa appiccho santuṭṭho”ti vatvā dhammaṃ desento imaṃ gāthamāha —
404.
“asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ.
anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇan”ti.
tattha asaṃsaṭṭhanti dassanasavanasamullapanaparibhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭhaṃ. ubhayanti gihīhi ca anāgārehi cāti ubhayehipi asaṃsaṭṭhaṃ . anokasārinti anālayacāriṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
pabbhāravāsītissattheravatthu ekavīsatimaṃ.