atthamhīti imaṃ dhammadesanaṃ satthā himavantapadese araññakuṭikāyaṃ viharanto māraṃ ārabbha kathesi.
tasmiṃ kira kāle rājāno manusse pīḷetvā rajjaṃ kārenti. atha bhagavā adhammikarājūnaṃ rajje daṇḍakaraṇapīḷite manusse disvā kāruññena evaṃ cintesi — “sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ, ajinaṃ ajāpayaṃ, asocaṃ asocāpayaṃ dhammenā”ti, māro pāpimā taṃ bhagavato parivitakkaṃ ñatvā “samaṇo gotamo ‘sakkā nu kho rajjaṃ kāretun’ti cintesi, idāni rajjaṃ kāretukāmo bhavissati, rajjañca nāmetaṃ pamādaṭṭhānaṃ, taṃ kārente sakkā okāsaṃ labhituṃ, gacchāmi ussāhamassa janessāmī”ti cintetvā satthāraṃ upasaṅkamitvā āha — “kāretu, bhante, bhagavā rajjaṃ, kāretu sugato rajjaṃ ahanaṃ aghātayaṃ, ajinaṃ ajāpayaṃ, asocaṃ asocāpayaṃ dhammenā”ti. atha naṃ satthā “kiṃ pana me tvaṃ, pāpima, passasi, yaṃ maṃ tvaṃ evaṃ vadesī”ti vatvā “bhagavatā kho, bhante, cattāro iddhipādā subhāvitā. ākaṅkhamāno hi bhagavā himavantaṃ pabbatarājaṃ ‘suvaṇṇan’ti adhimucceyya, tañca suvaṇṇameva assa, ahampi kho dhanena dhanakaraṇīyaṃ karissāmi, tumhe dhammena rajjaṃ kāressathā”ti tena vutte —
“pabbatassa suvaṇṇassa, jātarūpassa kevalo.
dvittāva nālamekassa, iti vidvā samañcare.
“yo dukkhamadakkhi yatonidānaṃ,
kāmesu so jantu kathaṃ nameyya.
upadhiṃ viditvā saṅgoti loke,
tasseva jantu vinayāya sikkhe”ti. (saṃ. ni. 1.156) —
imāhi gāthāhi saṃvejetvā “añño eva kho, pāpima, tava ovādo, añño mama, tayā saddhiṃ dhammasaṃsandanā nāma natthi, ahañhi evaṃ ovadāmī”ti vatvā imā gāthā abhāsi —
331.
“atthamhi jātamhi sukhā sahāyā,
tuṭṭhī sukhā yā itarītarena.
puññaṃ sukhaṃ jīvitasaṅkhayamhi,
sabbassa dukkhassa sukhaṃ pahānaṃ.
332.
“sukhā matteyyatā loke,
atho petteyyatā sukhā.
sukhā sāmaññatā loke,
atho brahmaññatā sukhā.
333.
“sukhaṃ yāva jarāsīlaṃ, sukhā saddhā patiṭṭhitā.
sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhan”ti.
tattha atthamhīti pabbajitassāpi hi cīvarakaraṇādike vā adhikaraṇavūpasamādike vā gihinopi kasikammādike vā balavapakkhasannissitehi abhibhavanādike vā kicce uppanne ye taṃ kiccaṃ nipphādetuṃ vā vūpasametuṃ vā sakkonti, evarūpā sukhā sahāyāti attho. tuṭṭhī sukhāti yasmā pana gihinopi sakena asantuṭṭhā sandhicchedādīni ārabhanti, pabbajitāpi nānappakāraṃ anesanaṃ. iti te sukhaṃ na vindantiyeva. tasmā yā itarītarena parittena vā vipulena vā attano santakena santuṭṭhi, ayameva sukhāti attho. puññanti maraṇakāle pana yathājjhāsayena pattharitvā katapuññakammameva sukhaṃ. sabbassāti sakalassapi pana vaṭṭadukkhassa pahānasaṅkhātaṃ arahattameva imasmiṃ loke sukhaṃ nāma.
matteyyatāti mātari sammā paṭipatti. petteyyatāti pitari sammā paṭipatti. ubhayenapi mātāpitūnaṃ upaṭṭhānameva kathitaṃ. mātāpitaro hi puttānaṃ anupaṭṭhahanabhāvaṃ ñatvā attano santakaṃ bhūmiyaṃ vā nidahanti, paresaṃ vā vissajjenti, “mātāpitaro na upaṭṭhahantī”ti nesaṃ nindāpi vaḍḍhati, kāyassa bhedā gūthanirayepi nibbattanti. ye pana mātāpitaro sakkaccaṃ upaṭṭhahanti, te tesaṃ santakaṃ dhanampi pāpuṇanti, pasaṃsampi labhanti, kāyassa bhedā sagge nibbattanti. tasmā ubhayampetaṃ sukhanti vuttaṃ. sāmaññatāti pabbajitesu sammā paṭipatti. brahmaññatāti bāhitapāpesu buddhapaccekabuddhasāvakesu sammā paṭipattiyeva. ubhayenapi tesaṃ catūhi paccayehi paṭijagganabhāvo kathito, idampi loke sukhaṃ nāma kathikaṃ.
sīlanti maṇikuṇḍalarattavatthādayo hi alaṅkārā tasmiṃ tasmiṃ vaye ṭhitānaṃyeva sobhanti. na daharānaṃ alaṅkāro mahallakakāle, mahallakānaṃ vā alaṅkāro daharakāle sobhati, “ummattako esa maññe”ti garahuppādanena pana dosameva janeti. pañcasīladasasīlādibhedaṃ pana sīlaṃ daharassāpi mahallakassāpi sabbavayesu sobhatiyeva, “aho vatāyaṃ sīlavā”ti pasaṃsuppādanena somanassameva āvahati. tena vuttaṃ — sukhaṃ yāva jarā sīlanti. saddhā patiṭṭhitāti lokiyalokuttarato duvidhāpi saddhā niccalā hutvā patiṭṭhitā. sukho paññāya paṭilābhoti lokiyalokuttarapaññāya paṭilābho sukho. pāpānaṃ akaraṇanti setughātavasena pana pāpānaṃ akaraṇaṃ imasmiṃ loke sukhanti attho.
desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosīti.
māravatthu aṭṭhamaṃ.
nāgavaggavaṇṇanā niṭṭhitā.
tevīsatimo vaggo.