mettāvihārīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.
ekasmiñhi samaye āyasmante mahākaccāne avantijanapade kuraragharaṃ nissāya pavattapabbate viharante soṇo nāma koṭikaṇṇo upāsako therassa dhammakathāya pasīditvā therassa santike pabbajitukāmo therena “dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyan”ti vatvā dve vāre paṭikkhittopi pabbajjāya ativiya ussāhajāto tatiyavāre theraṃ yācitvā pabbajitvā appabhikkhukattā dakkhiṇāpathe tiṇṇaṃ vassānaṃ accayena laddhūpasampado satthāraṃ sammukhā daṭṭhukāmo hutvā upajjhāyaṃ āpucchitvā tena dinnaṃ sāsanaṃ gahetvā anupubbena jetavanaṃ gantvā satthāraṃ vanditvā katapaṭisanthāro satthārā ekagandhakuṭiyaṃyeva anuññātasenāsano bahudeva rattiṃ ajjhokāse vīthināmetvā rattibhāge gandhakuṭiṃ pavisitvā attano pattasenāsane taṃ rattibhāgaṃ vītināmetvā paccūsasamaye satthārā ajjhiṭṭho soḷasa aṭṭhakavaggikāni (su. ni. 772 ādayo) sabbāneva sarabhaññena abhaṇi. athassa bhagavā sarabhaññapariyosāne abbhānumodento — “sādhu sādhu, bhikkhū”ti sādhukāraṃ adāsi. satthārā dinnasādhukāraṃ sutvā bhūmaṭṭhakadevā nāgā supaṇṇāti evaṃ yāva brahmalokā ekasādhukārameva ahosi.
tasmiṃ khaṇe jetavanato vīsayojanasatamatthake kuraragharanagare therassa mātu mahāupāsikāya gehe adhivatthā devatāpi mahantena saddena sādhukāramadāsi. atha naṃ upāsikā āha — “ko esa sādhukāraṃ detī”ti? ahaṃ, bhaginīti. kosi tvanti? tava gehe adhivatthā, devatāti. tvaṃ ito pubbe mayhaṃ sādhukāraṃ adatvā ajja kasmā desīti? nāhaṃ tuyhaṃ sādhukāraṃ dammīti. atha kassa te sādhukāro dinnoti? tava puttassa koṭikaṇṇassa soṇattherassāti. kiṃ me puttena katanti? putto te ajja satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā dhammaṃ desesi, satthā tava puttassa dhammaṃ sutvā pasanno sādhukāramadāsi. tenassa mayāpi sādhukāro dinno. sammāsambuddhassa hi sādhukāraṃ sampaṭicchitvā bhūmaṭṭhakadeve ādiṃ katvā yāva brahmalokā ekasādhukārameva jātanti. kiṃ pana, sāmi, mama puttena satthu dhammo kathito, satthārā mama puttassa kathitoti? tava puttena satthu kathitoti. evaṃ devatāya kathentiyāva upāsikāya pañcavaṇṇā pīti uppajjitvā sakalasarīraṃ phari.
athassā etadahosi — “sace me putto satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā satthu dhammaṃ kathetuṃ sakkhi, mayhampi kathetuṃ sakkhissatiyeva . puttassa āgatakāle dhammassavanaṃ kāretvā dhammakathaṃ suṇissāmī”ti. soṇattheropi kho satthārā sādhukāre dinne “ayaṃ me upajjhāyena dinnasāsanaṃ ārocetuṃ kālo”ti bhagavantaṃ paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ ādiṃ katvā (mahāva. 259) pañca vare yācitvā katipāhaṃ satthu santikeyeva vasitvā “upajjhāyaṃ passissāmī”ti satthāraṃ āpucchitvā jetavanā nikkhamitvā anupubbena upajjhāyassa santikaṃ agamāsi.
thero punadivase taṃ ādāya piṇḍāya caranto mātu upāsikāya gehadvāraṃ agamāsi. sāpi puttaṃ disvā tuṭṭhamānasā vanditvā sakkaccaṃ parivisitvā pucchi — “saccaṃ kira tvaṃ, tāta, satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā satthu dhammakathaṃ kathesī”ti. “upāsike, tuyhaṃ kena idaṃ kathitan”ti? “tāta, imasmiṃ gehe adhivatthā devatā mahantena saddena sādhukāraṃ datvā mayā ‘ko eso’ti vutte ‘ahan’ti vatvā evañca evañca kathesi. taṃ sutvā mayhaṃ etadahosi — ‘sace me putto satthu dhammakathaṃ kathesi, mayhampi kathetuṃ sakkhissatī’ti. atha naṃ āha — ‘tāta, yato tayā satthu sammukhā dhammo kathito, mayhampi kathetuṃ sakkhissasi eva. asukadivase nāma dhammassavanaṃ kāretvā tava dhammaṃ suṇissāmi, tātā’”ti. so adhivāsesi. upāsikā bhikkhusaṅghassa dānaṃ datvā pūjaṃ katvā “puttassa me dhammakathaṃ suṇissāmī”ti ekameva dāsiṃ geharakkhikaṃ ṭhapetvā sabbaṃ parijanaṃ ādāya antonagare dhammassavanatthāya kārite maṇḍape alaṅkatadhammāsanaṃ abhiruyha dhammaṃ desentassa puttassa dhammakathaṃ sotuṃ agamāsi.
tasmiṃ pana kāle navasatā corā tassā upāsikāya gehe otāraṃ olokentā vicaranti. tassā pana gehaṃ sattahi pākārehi parikkhittaṃ sattadvārakoṭṭhakayuttaṃ, tattha tesu tesu ṭhānesu caṇḍasunakhe bandhitvā ṭhapayiṃsu. antogehe chadanassa udakapātaṭṭhāne pana parikhaṃ khaṇitvā tipunā pūrayiṃsu. taṃ divā ātapena vilīnaṃ pakkuthitaṃ viya tiṭṭhati, rattiṃ kaṭhinaṃ kakkhaḷaṃ hutvā tiṭṭhati. tassānantarā mahantāni ayasaṅghāṭakāni nirantaraṃ bhūmiyaṃ odahiṃsu. iti imañcārakkhaṃ upāsikāya ca antogehe ṭhitabhāvaṃ paṭicca te corā okāsaṃ alabhantā taṃ divasaṃ tassā gatabhāvaṃ ñatvā umaṅgaṃ bhinditvā tipuparikhāya ca ayasaṅghāṭakānañca heṭṭhābhāgeneva gehaṃ pavisitvā corajeṭṭhakaṃ tassā santikaṃ pahiṇiṃsu “sace sā amhākaṃ idha paviṭṭhabhāvaṃ sutvā nivattitvā gehābhimukhī āgacchati, asinā naṃ paharitvā mārethā”ti. so gantvā tassā santike aṭṭhāsi.
corāpi antogehe dīpaṃ jāletvā kahāpaṇagabbhadvāraṃ vivariṃsu. sā dāsī core disvā upāsikāya santikaṃ gantvā, “ayye, bahū corā gehaṃ pavisitvā kahāpaṇagabbhadvāraṃ vivariṃsū”ti ārocesi. “corā attanā diṭṭhakahāpaṇe harantu, ahaṃ mama puttassa dhammakathaṃ suṇāmi, mā me dhammassa antarāyaṃ kari, gehaṃ gacchā”ti taṃ pahiṇi. corāpi kahāpaṇagabbhaṃ tucchaṃ katvā rajatagabbhaṃ vivariṃsu. sā punapi gantvā tamatthaṃ ārocesi. upāsikāpi “corā attanā icchitaṃ harantu, mā me antarāyaṃ karī”ti puna taṃ pahiṇi. corā rajatagabbhampi tucchaṃ katvā suvaṇṇagabbhaṃ vivariṃsu. sā punapi gantvā upāsikāya tamatthaṃ ārocesi. atha naṃ upāsikā āmantetvā, “bhoti je tvaṃ anekavāraṃ mama santikaṃ āgatā, ‘corā yathārucitaṃ harantu, ahaṃ mama puttassa dhammakathaṃ suṇāmi, mā me antarāyaṃ karī’ti mayā vuttāpi mama kathaṃ anādiyitvā punappunaṃ āgacchasiyeva. sace idāni tvaṃ āgacchissasi, jānissāmi te kattabbaṃ, gehameva gacchā”ti pahiṇi.
corajeṭṭhako tassā kathaṃ sutvā “evarūpāya itthiyā santakaṃ harantānaṃ asani patitvā matthakaṃ bhindeyyā”ti corānaṃ santikaṃ gantvā “sīghaṃ upāsikāya santakaṃ paṭipākatikaṃ karothā”ti āha. te kahāpaṇehi kahāpaṇagabbhaṃ, rajatasuvaṇṇehi rajatasuvaṇṇagabbhe puna pūrayiṃsu. dhammatā kiresā, yaṃ dhammo dhammacārinaṃ rakkhati. tenevāha —
“dhammo have rakkhati dhammacāriṃ,
dhammo suciṇṇo sukhamāvahāti.
esānisaṃso dhamme suciṇṇe,
na duggatiṃ gacchati dhammacārī”ti. (theragā. 303; jā. 1.10.102).
corāpi gantvā dhammassavanaṭṭhāne aṭṭhaṃsu. theropi dhammaṃ kathetvā vibhātāya rattiyā āsanā otari. tasmiṃ khaṇe corajeṭṭhako upāsikāya pādamūle nipajjitvā “khamāhi me, ayye”ti āha. “kiṃ idaṃ, tātā”ti? “ahañhi tumhesu āghātaṃ katvā tumhe māretukāmo aṭṭhāsin”ti. “tena hi te, tāta, khamāmī”ti. sesacorāpi tatheva vatvā, “tātā, khamāmī”ti vutte āhaṃsu — “ayye, sace no khamatha, puttassa vo santike amhākaṃ pabbajjaṃ dāpethā”ti. sā puttaṃ vanditvā āha — “tāta, ime corā mama guṇesu tumhākañca dhammakathāya pasannā pabbajjaṃ yācanti, pabbājetha ne”ti. thero “sādhū”ti vatvā tehi nivatthavatthānaṃ dasāni chindāpetvā tambamattikāya rajāpetvā te pabbājetvā sīlesu patiṭṭhāpesi. upasampannakāle ca nesaṃ ekekassa visuṃ visuṃ kammaṭṭhānamadāsi. te navasatā bhikkhū visuṃ visuṃ navasatakammaṭṭhānāni gahetvā ekaṃ pabbataṃ abhiruyha tassa tassa rukkhassa chāyāya nisīditvā samaṇadhammaṃ kariṃsu.
satthā vīsayojanasatamatthake jetavanamahāvihāre nisinnova te bhikkhū oloketvā tesaṃ cariyavasena dhammadesanaṃ vavatthāpetvā obhāsaṃ pharitvā sammukhe nisīditvā kathento viya imā gāthā abhāsi —
368.
“mettāvihārī yo bhikkhu, pasanno buddhasāsane.
adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
369.
“siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati.
chetvā rāgañca dosañca, tato nibbānamehisi.
370.
“pañca chinde pañca jahe, pañca cuttari bhāvaye.
pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati.
371.
“jhāya bhikkhu mā pamādo,
mā te kāmaguṇe ramessu cittaṃ.
mā lohaguḷaṃ gilī pamatto,
mā kandī dukkhamidanti dayhamāno.
372.
“natthi jhānaṃ apaññassa, paññā natthi ajhāyato.
yamhi jhānañca paññā ca, sa ve nibbānasantike.
373.
“suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno.
amānusī ratī hoti, sammā dhammaṃ vipassato.
374.
“yato yato sammasati, khandhānaṃ udayabbayaṃ.
labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
375.
“tatrāyamādi bhavati, idha paññassa bhikkhuno.
indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.
376.
“mitte bhajassu kalyāṇe, suddhājīve atandite.
paṭisanthāravutyassa, ācārakusalo siyā.
tato pāmojjabahulo, dukkhassantaṃ karissatī”ti.
tattha mettāvihārīti mettākammaṭṭhāne kammaṃ karontopi mettāvasena tikacatukkajjhāne nibbattetvā ṭhitopi mettāvihārīyeva nāma. pasannoti yo pana buddhasāsane pasanno hoti, pasādaṃ rocetiyevāti attho. padaṃ santanti nibbānassetaṃ nāmaṃ. evarūpo hi bhikkhu santaṃ koṭṭhāsaṃ sabbasaṅkhārānaṃ upasantatāya saṅkhārūpasamaṃ, paramasukhatāya sukhanti laddhanāmaṃ nibbānaṃ adhigacchati, vindatiyevāti attho.
siñca bhikkhu imaṃ nāvanti bhikkhu imaṃ attabhāvasaṅkhātaṃ nāvaṃ micchāvitakkodakaṃ chaḍḍento siñca. sittā te lahumessatīti yathā hi mahāsamudde udakasseva bharitā nāvā chiddāni pidahitvā udakassa sittatāya sittā sallahukā hutvā mahāsamudde anosīditvā sīghaṃ supaṭṭanaṃ gacchati, evaṃ tavāpi ayaṃ micchāvitakkodakabharitā attabhāvanāvā cakkhudvārādichiddāni saṃvarena pidahitvā uppannassa micchāvitakkodakassa sittatāya sittā sallahukā saṃsāravaṭṭe anosīditvā sīghaṃ nibbānaṃ gamissati. chetvāti rāgadosabandhanāni chinda. etāni hi chinditvā arahattappatto tato aparabhāge anupādisesanibbānameva ehisi, gamissasīti attho.
pañca chindeti heṭṭhāapāyasampāpakāni pañcorambhāgiyasaṃyojanāni pāde baddharajjuṃ puriso satthena viya heṭṭhāmaggattayena chindeyya. pañca jaheti uparidevalokasampāpakāni pañcuddhambhāgiyasaṃyojanāni puriso gīvāya baddharajjukaṃ viya arahattamaggena jaheyya pajaheyya, chindeyyāti attho. pañca cuttari bhāvayeti uddhambhāgiyasaṃyojanānaṃ pahānatthāya saddhādīni pañcindriyāni uttari bhāveyya. pañcasaṅgātigoti evaṃ sante pañcannaṃ rāgadosamohamānadiṭṭhisaṅgānaṃ atikkamanena pañcasaṅgātigo bhikkhu oghatiṇṇoti vuccati, cattāro oghe tiṇṇoyevāti vuccatīti attho.
jhāya bhikkhūti bhikkhu tvaṃ dvinnaṃ jhānānaṃ vasena jhāya ceva, kāyakammādīsu ca appamattavihāritāya mā pamajji. ramessūti pañcavidhe ca kāmaguṇe te cittaṃ mā ramessu. mā lohaguḷanti sativossaggalakkhaṇena hi pamādena pamattā niraye tattaṃ lohaguḷaṃ gilanti, tena taṃ vadāmi “mā pamatto hutvā lohaguḷaṃ gili, mā niraye ḍayhamāno ‘dukkhamidan’ti kandī”ti attho.
natthi jhānanti jhānuppādikāya vāyāmapaññāya apaññassa jhānaṃ nāma natthi. paññā natthīti ajhāyantassa “samāhito bhikkhu yathābhūtaṃ jānāti passatī”ti vuttalakkhaṇā paññā natthi. yamhi jhānañca paññā cāti yamhi puggale idaṃ ubhayampi atthi, so nibbānassa santike ṭhitoyevāti attho.
suññāgāraṃ paviṭṭhassāti kismiñcideva vivittokāse kammaṭṭhānaṃ avijahitvā kammaṭṭhānamanasikārena nisinnassa. santacittassāti nibbutacittassa. sammāti hetunā kāraṇena dhammaṃ vipassantassa vipassanāsaṅkhātā amānusī rati aṭṭhasamāpattisaṅkhātā dibbāpi rati hoti uppajjatīti attho.
yato yato sammasatīti aṭṭhatiṃsāya ārammaṇesu kammaṃ karonto yena yenākārena, purebhattādīsu vā kālesu yasmiṃ yasmiṃ attanā abhirucite kāle, abhirucite vā kammaṭṭhāne kammaṃ karonto sammasati. udayabbayanti pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayaṃ, pañcavīsatiyā eva ca lakkhaṇehi vayaṃ. pītipāmojjanti evaṃ khandhānaṃ udayabbayaṃ sammasanto dhammapītiṃ dhammapāmojjañca labhati. amatanti taṃ sappaccaye nāmarūpe pākaṭe hutvā upaṭṭhahante uppannaṃ pītipāmojjaṃ amatanibbānasampāpakattā vijānataṃ paṇḍitānaṃ amatamevāti attho.
tatrāyamādi bhavatīti tatra ayaṃ ādi, idaṃ pubbaṭṭhānaṃ hoti. idha paññassāti imasmiṃ sāsane paṇḍitabhikkhuno. idāni “taṃ ādī”ti vuttaṃ pubbaṭṭhānaṃ dassento indriyaguttītiādimāha. catupārisuddhisīlañhi pubbaṭṭhānaṃ nāma. tattha indriyaguttīti indriyasaṃvaro. santuṭṭhīti catupaccayasantoso. tena ājīvapārisuddhi ceva paccayasannissitañca sīlaṃ kathitaṃ. pātimokkheti pātimokkhasaṅkhāte jeṭṭhakasīle paripūrakāritā kathitā.
mitte bhajassu kalyāṇeti vissaṭṭhakammante apatirūpasahāye vajjetvā sādhujīvitāya suddhājīve jaṅghabalaṃ nissāya jīvikakappanāya akusīte atandite kalyāṇamitte bhajassu, sevassūti attho. paṭisanthāravutyassāti āmisapaṭisanthārena ca dhammapaṭisanthārena ca sampannavuttitāya paṭisanthāravutti assa, paṭisanthārassa kārakā bhaveyyāti attho. ācārakusaloti sīlampi ācāro, vattapaṭivattampi ācāro. tattha kusalo siyā, cheko bhaveyyāti attho. tato pāmojjabahuloti tato paṭisanthāravuttito ca ācārakosallato ca uppannena dhammapāmojjena pāmojjabahulo hutvā taṃ sakalassāpi vaṭṭadukkhassa antaṃ karissatīti attho.
evaṃ satthārā desitāsu imāsu gāthāsu ekamekissāya gāthāya pariyosāne ekamekaṃ bhikkhusataṃ nisinnanisinnaṭṭhāneyeva saha paṭisambhidāhi arahattaṃ patvā vehāsaṃ abbhuggantvā sabbepi te bhikkhū ākāseneva vīsayojanasatikaṃ kantāraṃ atikkamitvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ vaṇṇentā thomentā pāde vandiṃsūti.
sambahulabhikkhuvatthu sattamaṃ.