dhammapada-aṭṭhakathā

(paṭhamo bhāgo)

3. cittavaggo

7. pūtigattatissattheravatthu

aciraṃ vatayaṃ kāyoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pūtigattatissattheraṃ ārabbha kathesi.

eko kira sāvatthivāsī kulaputto satthu santike dhammaṃ sutvā sāsane uraṃ datvā pabbajito, so laddhūpasampado tissatthero nāma ahosi. gacchante gacchante kāle tassa sarīre rogo udapādi. sāsapamattiyo piḷakā uṭṭhahiṃsu. tā anupubbena muggamattā kalāyamattā kolaṭṭhimattā āmalakamattā beḷuvasalāṭumattā beḷuvamattā hutvā pabhijjiṃsu, sakalasarīraṃ chiddāvachiddaṃ ahosi. pūtigattatissattherotvevassa nāmaṃ udapādi. athassa aparabhāge aṭṭhīni bhijjiṃsu. so appaṭijaggiyo ahosi. nivāsanapārupanaṃ pubbalohitamakkhitaṃ jālapūvasadisaṃ ahosi. saddhivihārikādayo paṭijaggituṃ asakkontā chaḍḍayiṃsu. so anātho hutvā nipajji.

buddhānañca nāma dve vāre lokavolokanaṃ avijahitaṃ hoti. paccūsakāle lokaṃ volokentā cakkavāḷamukhavaṭṭito paṭṭhāya gandhakuṭiabhimukhaṃ ñāṇaṃ katvā olokenti, sāyaṃ olokentā gandhakuṭito paṭṭhāya bāhirābhimukhaṃ ñāṇaṃ katvā olokenti. tasmiṃ pana samaye bhagavato ñāṇajālassa anto pūtigattatissatthero paññāyi. satthā tassa bhikkhuno arahattassa upanissayaṃ disvā, “ayaṃ saddhivihārikādīhi chaḍḍito, idānissa maṃ ṭhapetvā aññaṃ paṭisaraṇaṃ natthī”ti gandhakuṭito nikkhamitvā vihāracārikaṃ caramāno viya aggisālaṃ gantvā ukkhaliṃ dhovitvā udakaṃ datvā uddhanaṃ āropetvā udakassa tattabhāvaṃ āgamayamāno aggisālāyameva aṭṭhāsi. tattabhāvaṃ jānitvā gantvā tassa bhikkhuno nipannamañcakoṭiyaṃ gaṇhi, tadā bhikkhū “apetha, bhante, mayaṃ gaṇhissāmā”ti mañcakaṃ gahetvā aggisālaṃ ānayiṃsu. satthā ambaṇaṃ āharāpetvā uṇhodakaṃ āsiñcitvā tehi bhikkhūhi tassa pārupanaṃ gāhāpetvā uṇhodake maddāpetvā mandātape vissajjāpesi. athassa santike ṭhatvā sarīraṃ uṇhodakena temetvā ghaṃsitvā nhāpesi, tassa nahānapariyosāne pārupanaṃ sukkhi. atha naṃ taṃ nivāsāpetvā nivatthakāsāvaṃ udake maddāpetvā ātape vissajjāpesi. athassa gatte udake chinnamatte tampi sukkhi. so ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā sallahukasarīro ekaggacitto mañcake nipajji. satthā tassa ussīsake ṭhatvā, “bhikkhu ayaṃ tava kāyo apetaviññāṇo nirupakāro hutvā kaliṅgaraṃ viya pathaviyaṃ sessatī”ti vatvā imaṃ gāthamāha —

41.

“aciraṃ vatayaṃ kāyo, pathaviṃ adhisessati.

chuddho apetaviññāṇo, niratthaṃva kaliṅgaran”ti.

tattha aciraṃ vatāti bhikkhu na cirasseva ayaṃ kāyo pathaviṃ adhisessati, imissā pakatisayanena sayitāya pathaviyā upari sayissati . chuddhoti apaviddho, apagataviññāṇatāya tuccho hutvā sessatīti dasseti. yathā kiṃ? niratthaṃva kaliṅgaraṃ nirupakāraṃ niratthakaṃ kaṭṭhakhaṇḍaṃ viya. dabbasambhāratthikā hi manussā araññaṃ pavisitvā ujukaṃ ujukasaṇṭhānena vaṅkaṃ vaṅkasaṇṭhānena chinditvā dabbasambhāraṃ gaṇhanti, avasesaṃ pana susirañca pūtikañca asārakañca gaṇṭhijātañca chinditvā tattheva chaḍḍenti. aññe dabbasambhāratthikā āgantvā taṃ gahetāro nāma natthi, oloketvā attano upakārakameva gaṇhanti, itaraṃ pathavīgatameva hoti. taṃ pana tena tena upāyena mañcapaṭipādakaṃ vā pādakathalikaṃ vā phalakapīṭhaṃ vā kātuṃ sakkāpi bhaveyya. imasmiṃ pana attabhāve dvattiṃsāya koṭṭhāsesu ekakoṭṭhāsopi mañcapaṭipādakādivasena aññena vā upakāramukhena gayhūpago nāma natthi, kevalaṃ niratthaṃva kaliṅgaraṃ ayaṃ kāyo apagataviññāṇo katipāheneva pathaviyaṃ sessatīti.

desanāvasāne pūtigattatissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi, aññepi bahū sotāpannādayo ahesuṃ. theropi arahattaṃ patvāva parinibbāyi. satthā tassa sarīrakiccaṃ kārāpetvā dhātuyo gahetvā cetiyaṃ kārāpesi. bhikkhū satthāraṃ pucchiṃsu — “bhante, pūtigattatissatthero kuhiṃ nibbatto”ti. “parinibbuto, bhikkhave”ti. “bhante, evarūpassa pana arahattūpanissayasampannassa bhikkhuno kiṃ kāraṇā gattaṃ putikaṃ jātaṃ, kiṃ kāraṇā aṭṭhīni bhinnāni, kimassa kāraṇaṃ arahattassa upanissayabhāvaṃ pattan”ti? “bhikkhave, sabbametaṃ etassa attanā katakammeneva nibbattan”ti. “kiṃ pana tena, bhante, katan”ti? “tena hi, bhikkhave, suṇāthā”ti atītaṃ āhari --

ayaṃ kassapasammāsambuddhakāle sākuṇiko hutvā bahū sakuṇe vadhitvā issarajanaṃ upaṭṭhahi. tesaṃ dinnāvasese vikkiṇāti, “vikkitāvasesā māretvā ṭhapitā pūtikā bhavissantī”ti yathā uppatituṃ na sakkonti, tathā tesaṃ jaṅghaṭṭhīni ca pakkhaṭṭhīni ca bhinditvā rāsiṃ katvā ṭhapeti, te punadivase vikkiṇāti. atibahūnaṃ pana laddhakāle attanopi atthāya pacāpeti. tassekadivasaṃ rasabhojane pakke eko khīṇāsavo piṇḍāya caranto gehadvāre aṭṭhāsi. so theraṃ disvā cittaṃ pasādetvā, “mayā bahū pāṇā māretvā khāditā, ayyo ca me gehadvāre ṭhito, antogehe ca rasabhojanaṃ saṃvijjati, piṇḍapātamassa dassāmī”ti tassa pattaṃ ādāya pūretvā rasapiṇḍapātaṃ datvā theraṃ pañcapatiṭṭhitena vanditvā, “bhante, tumhehi diṭṭhadhammassa matthakaṃ pāpuṇeyyan”ti āha. thero “evaṃ hotū”ti anumodanaṃ akāsi. “bhikkhave, tadā katakammavasenetaṃ tissassa nipphannaṃ, sakuṇānaṃ aṭṭhibhedananissandena tissassa gattañca pūtikaṃ jātaṃ, aṭṭhīni ca bhinnāni, khīṇāsavassa rasapiṇḍapātadānanissandena arahattaṃ patto”ti.

pūtigattatissattheravatthu sattamaṃ.